Occurrences

Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa

Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 12.0 varuṇapraghāsair vyākhyātaṃ brahmatvaṃ haviryajñeṣu //
Gopathabrāhmaṇa
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
Kauṣītakibrāhmaṇa
KauṣB, 5, 5, 26.0 tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 10, 8, 37.0 vaiśvadevena yajeta paśukāmaḥ na varuṇapraghāsair na sākamedhaiḥ //
MS, 1, 10, 8, 43.0 sa yadā sahasraṃ paśūn gacched atha varuṇapraghāsair yajeta //
MS, 1, 10, 10, 14.0 yad varuṇapraghāsair yajate sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 10, 17.0 yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate //
MS, 1, 10, 13, 11.0 tad etad ut prāvṛṣi jīmūtāḥ plavante yajante varuṇapraghāsaiḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 2.1 atha varuṇapraghāsair yajate /
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //