Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 44, 29.2 urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī //
MBh, 4, 29, 15.1 tasmāt kṣipraṃ viniryāmo yojayitvā varūthinīm /
MBh, 4, 29, 26.2 vayam api nigṛhṇīmo dvidhā kṛtvā varūthinīm //
MBh, 5, 152, 22.2 akṣauhiṇīti paryāyair niruktātha varūthinī /
MBh, 5, 191, 13.2 hiraṇyavarmā nṛpatiḥ karṣamāṇo varūthinīm //
MBh, 6, 50, 17.2 śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm //
MBh, 6, 50, 27.3 udakrośacca saṃhṛṣṭastrāsayāno varūthinīm //
MBh, 6, 50, 33.1 tena śabdena vitrastā kaliṅgānāṃ varūthinī /
MBh, 6, 51, 39.2 anyonyaprekṣayā paśya dravatīyaṃ varūthinī //
MBh, 6, 53, 3.1 ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm /
MBh, 6, 54, 33.2 kṛpe caiva maheṣvāse dravatīyaṃ varūthinī //
MBh, 6, 54, 35.2 yathemāṃ kṣamase vīra vadhyamānāṃ varūthinīm //
MBh, 6, 57, 16.1 dhanur visphārya saṃkruddhaścodayitvā varūthinīm /
MBh, 6, 69, 21.2 bhīmaṃ vivyādha saṃkruddhastrāsayāno varūthinīm //
MBh, 6, 74, 30.2 dakṣiṇena varūthinyāḥ pārthasyārīn vinighnataḥ //
MBh, 6, 110, 45.1 senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī /
MBh, 6, 112, 117.1 atha pārtho mahābāhur drāvayitvā varūthinīm /
MBh, 6, 113, 24.1 tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm /
MBh, 6, 113, 45.2 pāṇḍavānām adīnātmā vyagāhata varūthinīm /
MBh, 7, 17, 9.1 tena śabdena vitrastā saṃśaptakavarūthinī /
MBh, 7, 25, 58.2 purā suguptāṃ vibudhair ivāhave virocano devavarūthinīm iva //
MBh, 7, 78, 33.1 tato 'rjuno 'stravīryeṇa nijaghne tāṃ varūthinīm /
MBh, 7, 98, 25.1 praviśya ca raṇe droṇaḥ pāñcālānāṃ varūthinīm /
MBh, 7, 112, 45.1 tvatkṛte hyaham adrākṣaṃ dahyamānāṃ varūthinīm /
MBh, 7, 116, 20.1 svabāhubalam āśritya vidārya ca varūthinīm /
MBh, 7, 148, 26.2 bhavān vyavasyatāṃ kṣipraṃ dravate hi varūthinī //
MBh, 7, 158, 14.2 amarṣājjīvitaṃ tyaktvā gāhamānaṃ varūthinīm //
MBh, 7, 159, 27.2 upāramata pāṇḍūnāṃ viratā hi varūthinī //
MBh, 7, 165, 10.2 vavur vātāḥ sanirghātāstrāsayanto varūthinīm //
MBh, 7, 165, 63.2 varūthinyām anṛtyetāṃ pariṣvajya parasparam //
MBh, 7, 165, 76.1 varūthinīṃ vegavatīṃ vidrutāṃ sapatākinīm /
MBh, 7, 172, 92.2 varūthinīm abhipretya avahāram akārayat //
MBh, 7, 172, 94.1 yuddhaṃ kṛtvā dinān pañca droṇo hatvā varūthinīm /
MBh, 8, 7, 13.2 karṇo niṣkāsayāmāsa kauravāṇāṃ varūthinīm //
MBh, 8, 17, 48.1 nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm /
MBh, 8, 37, 20.1 taṃ tu śaṅkhasvanaṃ śrutvā saṃśaptakavarūthinī /
MBh, 10, 4, 15.1 tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm /
Rāmāyaṇa
Rām, Bā, 50, 21.1 kadācit tu mahātejā yojayitvā varūthinīm /
Amarakośa
AKośa, 2, 545.1 varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām /
Matsyapurāṇa
MPur, 160, 3.3 yodhā dhāvata gṛhīta yojayadhvaṃ varūthinīm //
Bhāratamañjarī
BhāMañj, 5, 56.1 kṛtavarmamukhairguptāṃ tamādāya varūthinīm /
BhāMañj, 5, 666.2 apārāḥ pārtha manye 'haṃ kururājavarūthinīḥ /
BhāMañj, 6, 231.1 bhīmasenaḥ kaliṅgānāṃ praviśyātha varūthinīm /
BhāMañj, 6, 496.1 iti bruvāṇo bhīṣmeṇa so 'nujñāto varūthinīm /
BhāMañj, 7, 34.1 sa nihatyāstrajālena vīraḥ kuruvarūthinīm /
BhāMañj, 7, 64.2 vidrute dharmatanaye vyadīryata varūthinī //
BhāMañj, 7, 303.1 daratturaṣkacīnānāṃ mlecchānāṃ ca varūthinīm /
BhāMañj, 7, 398.1 aho na sātyakiśarairbhinnāṃ dṛṣṭvā varūthinīm /
BhāMañj, 7, 545.1 tato vighaṭite vyūhe kururājavarūthinī /
BhāMañj, 7, 668.1 vaikartano 'pi pārthānāṃ kṣapayitvā varūthinīm /
BhāMañj, 8, 14.2 vāryamāṇāpi dudrāva kururājavarūthinī //
BhāMañj, 8, 122.2 paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm //
BhāMañj, 9, 15.2 jaghnustrigartagāndhārakapināthavarūthinīḥ //
BhāMañj, 9, 19.1 śalyena ripuśalyena vadhyamānāṃ varūthinīm /
BhāMañj, 9, 31.2 unmamātha ghanadhvānaḥ śalyaḥ pārthavarūthinīm //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 4.1 hastyaśvarathayānaughairmardayitvā varūthinīm /
SkPur (Rkh), Revākhaṇḍa, 192, 19.1 alambuṣe miśrakeśi puṇḍarīke varūthini /