Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 4, 34.2 tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //
RCūM, 4, 92.2 iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //
RCūM, 5, 98.1 mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /
RCūM, 9, 11.2 pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //
RCūM, 10, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RCūM, 10, 79.1 sattvametatsamādāya varabhūnāgasattvayuk /
RCūM, 10, 147.3 mahāraseṣu sarveṣu tāpyameva varaṃ matam //
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 4.1 raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
RCūM, 12, 43.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RCūM, 12, 44.1 jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram /
RCūM, 16, 30.2 sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
RCūM, 16, 41.2 vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //
RCūM, 16, 50.1 varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /
RCūM, 16, 93.2 valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //