Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Su, Sū., 1, 16.1 tasyāṅgavaramādyaṃ pratyakṣāgamānumānopamānair aviruddham ucyamānam upadhāraya //
Su, Sū., 10, 9.3 dattaṃ ca tābhyo nādeyam annādanyad bhiṣagvaraiḥ //
Su, Sū., 44, 30.1 māsād ūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam /
Su, Sū., 46, 421.2 sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham //
Su, Nid., 1, 4.2 sthānaṃ karma ca rogāṃś ca vada me vadatāṃ vara //
Su, Nid., 1, 5.1 tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ varaḥ /
Su, Nid., 1, 61.2 hanti pakṣaṃ tamāhurhi pakṣāghātaṃ bhiṣagvarāḥ //
Su, Nid., 2, 16.2 bāhyamadhyavalisthānāṃ pratikuryādbhiṣagvaraḥ /
Su, Nid., 2, 21.2 tatsarvaṃ prāgvinirdiṣṭātsādhayedbhiṣajāṃ varaḥ //
Su, Śār., 4, 21.3 śarīreṣu tathā śukraṃ nṛṇāṃ vidyādbhiṣagvaraḥ //
Su, Cik., 17, 44.1 bhārgīṃ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṃ madhunā kaṣāyam //
Su, Cik., 28, 4.3 bilvamātraṃ piṇḍaṃ vā payasāloḍya pibet evaṃ dvādaśarātram upayujya medhāvī varaśatāyurbhavati //
Su, Cik., 30, 30.2 devasunde hradavare tathā sindhau mahānade //
Su, Cik., 38, 32.1 kalkasnehakaṣāyāṇāmavivekādbhiṣagvaraiḥ /
Su, Cik., 38, 41.2 saindhavādidravāntānāṃ siddhikāmair bhiṣagvaraiḥ //
Su, Ka., 1, 3.1 dhanvantariḥ kāśipatistapodharmabhṛtāṃ varaḥ /
Su, Ka., 4, 5.1 tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ varaḥ /
Su, Ka., 8, 90.1 viśvāmitro nṛpavaraḥ kadācidṛṣisattamam /
Su, Utt., 15, 30.2 maṇḍalāgreṇa tīkṣṇena mūle bhindyādbhiṣagvaraḥ //
Su, Utt., 20, 16.3 mayā purastāt prasamīkṣya yojayediha iva tāvat prayato bhiṣagvaraḥ //
Su, Utt., 39, 5.1 samāsād vyāsataścaiva brūhi no bhiṣajāṃvara /
Su, Utt., 39, 8.1 teṣāṃ tadvacanaṃ śrutvā prābravīdbhiṣajāṃvaraḥ /
Su, Utt., 39, 291.1 glānaṃ vā dīnamanasam āśliṣeyur varāṅganāḥ /
Su, Utt., 54, 23.2 yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ //