Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Liṅgapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Rājanighaṇṭu
Vātūlanāthasūtravṛtti
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 3, 41, 26.2 vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ //
MBh, 5, 30, 12.1 śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya /
MBh, 7, 60, 11.2 rathaṃ rathavarasyājau vānararṣabhalakṣaṇam //
MBh, 7, 75, 18.1 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ /
MBh, 8, 55, 5.2 trailokyahetor asurair yathāsīd devasya viṣṇor jayatāṃ varasya //
MBh, 8, 69, 6.2 paryavartayad avyagro rathaṃ rathavarasya tam //
MBh, 10, 13, 2.1 ādityodayavarṇasya dhuraṃ rathavarasya tu /
MBh, 12, 327, 107.1 idaṃ maharṣer vacanaṃ viniścitaṃ mahātmanaḥ puruṣavarasya kīrtanam /
Rāmāyaṇa
Rām, Ki, 33, 19.1 na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān /
Rām, Su, 4, 24.1 sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya /
Amarakośa
AKośa, 2, 466.2 sabalaistaiścaturbhadraṃ janyāḥ snigdhāḥ varasya ye //
Daśakumāracarita
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
Liṅgapurāṇa
LiPur, 1, 20, 94.2 tasya cedaṃ hi māhātmyaṃ viddhi devavarasya ha //
Bhāratamañjarī
BhāMañj, 1, 76.1 bhṛgormunivarasyāsītpulomā dayitā jitāḥ /
Garuḍapurāṇa
GarPur, 1, 63, 2.2 kūrmonnatau ca caraṇau syātāṃ nṛpavarasya hi //
GarPur, 1, 115, 68.1 kuto nidrā daridrasya parapreṣyavarasya ca /
Rasaratnākara
RRĀ, V.kh., 11, 1.1 siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /
Rājanighaṇṭu
RājNigh, 2, 39.2 amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 15.3, 9.0 varasya śreṣṭhasya mahāmūlyasya hīrakasyātra ghaṭakatvāt //