Occurrences

Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 7, 67, 47.2 sarveṇāvaśyamartavyaṃ jātena saritāṃ vare //
MBh, 9, 47, 49.1 viśeṣaṃ tava kalyāṇi prayacchāmi varaṃ vare /
Harivaṃśa
HV, 6, 5.1 sā tvaṃ śāsanam āsthāya mama dharmabhṛtāṃ vare /
Liṅgapurāṇa
LiPur, 1, 10, 43.2 purā pitāmahenāpi pṛṣṭaḥ praśnavatāṃ vare //
Garuḍapurāṇa
GarPur, 1, 38, 1.3 mātarmātarvare durge sarvakāmārthasādhani //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 3.2 namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 12, 5.1 saridvare pāpahare vicitrite gandharvayakṣoragasevitāṅge /
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
SkPur (Rkh), Revākhaṇḍa, 60, 25.2 namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 97, 104.1 jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare /
SkPur (Rkh), Revākhaṇḍa, 97, 107.2 jaya vyādhivināśini mokṣakare jaya vāñchitadāyini siddhavare //