Occurrences

Kauśikasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Matsyapurāṇa
Rasendracūḍāmaṇi
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 13, 20, 2.0 varāṃ dhenuṃ kartre dadyāt //
KauśS, 13, 44, 10.1 sarvatra varāṃ dhenuṃ kartre dadyāt //
Mahābhārata
MBh, 1, 93, 9.1 anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām /
MBh, 1, 158, 15.5 na kālaniyamo hyasti gaṅgāṃ prāpya saridvarām //
MBh, 1, 180, 2.2 dātum icchati viprāya draupadīṃ yoṣitāṃ varām /
MBh, 3, 83, 37.1 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām /
MBh, 12, 242, 13.2 satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām //
Manusmṛti
ManuS, 8, 231.1 gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām /
Rāmāyaṇa
Rām, Utt, 31, 22.1 puṣpakād avaruhyāśu narmadāṃ saritāṃ varām /
Rām, Utt, 31, 22.2 iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ //
Agnipurāṇa
AgniPur, 18, 26.1 kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām /
Kūrmapurāṇa
KūPur, 1, 22, 21.1 vīkṣya mālāmamitraghnaḥ sasmārāpsarasāṃ varām /
Matsyapurāṇa
MPur, 146, 10.1 patitaṃ tatsaridvarāṃ tatastu śarakānane /
Rasendracūḍāmaṇi
RCūM, 16, 50.1 varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /
Skandapurāṇa
SkPur, 21, 1.2 nirgato 'tha tato nandī jagāma saritāṃ varām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 28.2 uvāca ślakṣṇayā vācā narmadāṃ saritāṃ varām //
SkPur (Rkh), Revākhaṇḍa, 20, 78.2 imāṃ ca prekṣase vipra narmadāṃ saritāṃ varām //
Uḍḍāmareśvaratantra
UḍḍT, 9, 75.3 pratipattithim ārabhya dhūpadīpādibhir varām //