Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 16, 11.1 vāmadeva namastubhyaṃ jyeṣṭhāya varadāya ca /
LiPur, 1, 16, 15.1 jyeṣṭhāya caiva śreṣṭhāya rudrāya varadāya ca /
LiPur, 1, 17, 88.1 varṇāḥ ṣaḍadhikāḥ ṣaṣṭirasya mantravarasya tu /
LiPur, 1, 17, 92.1 tuṣṭāva punariṣṭābhir vāgbhir varadamīśvaram //
LiPur, 1, 18, 4.1 vāmāya vāmadevāya varadāyāmṛtāya te /
LiPur, 1, 18, 21.1 suvāhāya vivāhāya vivādavaradāya ca /
LiPur, 1, 19, 3.2 prīto'haṃ yuvayoḥ samyagvaraṃ dadmi yathepsitam //
LiPur, 1, 19, 6.1 yadi prītiḥ samutpannā yadi deyo varaś ca nau /
LiPur, 1, 20, 54.1 sa hovāca varaṃ brūhi padmādavatara prabho /
LiPur, 1, 20, 57.2 tataḥ sa bhagavāndevo varaṃ dattvā kirīṭine //
LiPur, 1, 20, 69.2 mahāyogendhano dharmo durādharṣo varapradaḥ //
LiPur, 1, 20, 95.2 mahādevaṃ mahābhūtaṃ bhūtānāṃ varadaṃ prabhum //
LiPur, 1, 21, 27.2 varadāya vareṇyāya puruṣāya mahātmane //
LiPur, 1, 21, 28.2 janāya ca namastubhyaṃ tapase varadāya ca //
LiPur, 1, 21, 35.1 varadāya vareṇyāya puruṣāya mahātmane /
LiPur, 1, 21, 36.1 jarāsiddha namastubhyamayase varadāya ca /
LiPur, 1, 22, 9.1 yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamīpsitam /
LiPur, 1, 22, 9.1 yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamīpsitam /
LiPur, 1, 26, 1.3 āyātu varadā devītyanenaiva maheśvarīm //
LiPur, 1, 31, 39.1 tryaṃbakāya trinetrāya triśūlavaradhāriṇe /
LiPur, 1, 33, 19.2 prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ //
LiPur, 1, 36, 34.3 varamekaṃ vṛṇe tvattastaṃ bhavāndātumarhati //
LiPur, 1, 36, 39.2 vaktumarhasi yatnena varadāṃbujalocana //
LiPur, 1, 37, 3.2 śilādamāha tuṣṭo'smi varayasva varāniti //
LiPur, 1, 37, 5.2 bhagavandevatārighna sahasrākṣa varaprada /
LiPur, 1, 37, 36.2 vikṛtaṃ rūpamāsthāya purā dattavarastayoḥ //
LiPur, 1, 37, 39.2 praṇematuś ca varadaṃ bahumānena dūrataḥ //
LiPur, 1, 37, 41.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaṇo varapradānaṃ nāma saptatriṃśo 'dhyāyaḥ //
LiPur, 1, 38, 6.2 vareṇyaṃ varadaṃ rudramastuvatpraṇanāma ca //
LiPur, 1, 42, 1.2 gate puṇye ca varade sahasrākṣe śilāśanaḥ /
LiPur, 1, 43, 32.1 uvāca brūhi kiṃ te'dya dadāmi varamuttamam /
LiPur, 1, 43, 51.2 smayantī varadaṃ prāha bhavaṃ bhūtapatiṃ patim //
LiPur, 1, 53, 11.2 avimukte mahākṣetre lebhe sa paramaṃ varam //
LiPur, 1, 64, 117.1 tvayā tasmānmahābhāga dadāmyanyaṃ mahāvaram /
LiPur, 1, 65, 54.2 oṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ //
LiPur, 1, 65, 123.2 lambito lambitoṣṭhaś ca lambahasto varapradaḥ //
LiPur, 1, 65, 161.2 devādhidevo devarṣir devāsuravarapradaḥ //
LiPur, 1, 65, 163.1 udgatastrikramo vaidyo varado 'varajo 'mbaraḥ /
LiPur, 1, 66, 8.2 viśvāmitro mahātejā varaṃ dattvā triśaṅkave //
LiPur, 1, 66, 16.1 aurvastuṣṭastayoḥ prādādyatheṣṭaṃ varamuttamam /
LiPur, 1, 67, 7.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
LiPur, 1, 67, 10.1 varadānena śukrasya na śakyaṃ kartumanyathā /
LiPur, 1, 69, 54.2 rāmeṇa sārdhaṃ taṃ dattvā varadaṃ parameśvaram //
LiPur, 1, 69, 77.1 tapasā tasya saṃtuṣṭo dadau rudro bahūn varān /
LiPur, 1, 69, 81.2 brāhmaṇasyordhvacakrasya varadānānmahātmanaḥ //
LiPur, 1, 70, 151.1 ūrdhvasrotaḥsu sṛṣṭeṣu deveṣu varadaḥ prabhuḥ /
LiPur, 1, 71, 5.2 purasya saṃbhavaḥ sarvo varalābhaḥ purā śrutaḥ //
LiPur, 1, 71, 11.1 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varam /
LiPur, 1, 71, 11.1 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varam /
LiPur, 1, 71, 13.2 anyaṃ varaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate //
LiPur, 1, 71, 103.1 varado vāṅmayo vācyo vācyavācakavarjitaḥ /
LiPur, 1, 71, 110.2 vadanti varadaṃ devaṃ sarvāvāsaṃ svayaṃbhuvam //
LiPur, 1, 72, 29.1 suśobhamāno varadaḥ samprekṣyaiva ca sārathim /
LiPur, 1, 72, 127.1 jyeṣṭhāya rudrarūpāya somāya varadāya ca /
LiPur, 1, 72, 168.3 varān varaya bhadraṃ te devānāṃ ca yathepsitān //
LiPur, 1, 72, 174.2 sarvajñatvaṃ ca varada sarvagatvaṃ ca śaṅkara //
LiPur, 1, 80, 47.1 tamāhurvaradaṃ devaṃ vāraṇendrasamaprabham /
LiPur, 1, 81, 52.1 athavā saktacittaścedyānyān saṃcintayedvarān /
LiPur, 1, 82, 15.1 aparṇā varadā devī varadānaikatatparā /
LiPur, 1, 82, 15.1 aparṇā varadā devī varadānaikatatparā /
LiPur, 1, 82, 18.1 śubhāvatyāḥ sakhī śāntā pañcacūḍā varapradā /
LiPur, 1, 82, 104.1 jyeṣṭhā variṣṭhā varadā varābharaṇabhūṣitā /
LiPur, 1, 82, 108.1 trinetrā varadā devī mahiṣāsuramardinī /
LiPur, 1, 85, 20.1 te'pi labdhvā varānviprāstadārādhanakāṅkṣiṇaḥ /
LiPur, 1, 92, 95.2 brahmaṇo hi varaṃ labdhvā gomāyurbandhaśaṅkitaḥ //
LiPur, 1, 92, 151.2 amareśvaraṃ ca varadaṃ devaiḥ pūrvaṃ pratiṣṭhitam //
LiPur, 1, 93, 3.1 varalābhamaśeṣaṃ ca pravadāmi samāsataḥ /
LiPur, 1, 93, 22.2 varānvaraya daityendra varado'haṃ tavāndhaka //
LiPur, 1, 93, 22.2 varānvaraya daityendra varado'haṃ tavāndhaka //
LiPur, 1, 93, 24.2 tvayi bhaktiḥ prasīdeśa yadi deyo varaś ca me //
LiPur, 1, 94, 16.2 aho pradattastu varaḥ prasīda vāgdevatā vārijasaṃbhavāya //
LiPur, 1, 94, 19.2 vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam //
LiPur, 1, 94, 21.1 anenaiva varāheṇa coddhṛtāsi varaprade /
LiPur, 1, 94, 23.1 manasā karmaṇā vācā varade vārijekṣaṇe /
LiPur, 1, 96, 87.2 varadāyāvatārāya sarvakāraṇahetave //
LiPur, 1, 96, 91.1 varadāyaikapādāya namaścandrārdhamauline /
LiPur, 1, 98, 13.1 avadhyā varalābhātte sarve vārijalocana /
LiPur, 1, 98, 29.1 varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 1, 98, 118.1 devādidevo devarṣidevāsuravarapradaḥ /
LiPur, 1, 98, 148.2 parārthavṛttir varado viviktaḥ śrutisāgaraḥ //
LiPur, 1, 98, 165.2 varādabhayahastaṃ ca dvīpicarmottarīyakam //
LiPur, 1, 98, 179.1 varado 'haṃ varaśreṣṭha varānvaraya cepsitān /
LiPur, 1, 98, 179.1 varado 'haṃ varaśreṣṭha varānvaraya cepsitān /
LiPur, 1, 98, 180.2 tvayi bhaktirmahādeva prasīda varamuttamam //
LiPur, 1, 99, 11.2 tuṣṭāva vāgbhir iṣṭābhir varadaṃ vārijodbhavaḥ //
LiPur, 1, 100, 46.1 naṣṭānāṃ jīvitaṃ caiva varāṇi vividhāni ca /
LiPur, 1, 100, 48.2 stutastena mahātejāḥ pradāya vividhānvarān //
LiPur, 1, 101, 14.1 tāro varāñchataguṇaṃ labdhvā śataguṇaṃ balam /
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 102, 11.1 sampūjya varadaṃ devaṃ brāhmaṇacchadmanāgatam /
LiPur, 1, 103, 54.2 varado 'smīti taṃ prāha hariṃ so'pyāha śaṅkaram //
LiPur, 1, 103, 61.1 ānītānviṣṇunā viprān sampūjya vividhairvaraiḥ /
LiPur, 1, 104, 4.2 brahmāṇaṃ ca hariṃ viprā labdhepsitavarā yataḥ //
LiPur, 1, 105, 4.1 varārthamīśa vīkṣyate surā gṛhaṃ gatāstvime /
LiPur, 1, 105, 6.2 surāpakārakāriṇāmihaiṣa eva no varaḥ //
LiPur, 1, 107, 32.1 tuṣṭo'smi te varaṃ brūhi tapasānena suvrata /
LiPur, 1, 107, 58.2 varānvaraya dāsyāmi nātra kāryā vicāraṇā //
LiPur, 1, 107, 61.1 so'pi labdhvā varaṃ tasyāḥ kumāratvaṃ ca sarvadā /
LiPur, 2, 5, 16.1 kim icchasi varaṃ bhadre mattas tvam brūhi bhāmini /
LiPur, 2, 5, 16.2 sā dṛṣṭvā tu varaṃ vavre putro me vaiṣṇavo bhavet //
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 5, 145.1 ṛṣiśāpo na caivāsīdanyathā ca varo mama /
LiPur, 2, 18, 67.1 tuṣṭo'smītyāha devebhyo varaṃ dātuṃ surārihā //
LiPur, 2, 19, 11.1 prasannaṃ vāmadevākhyaṃ varadaṃ viśvarūpiṇam /
LiPur, 2, 19, 18.1 īśānaṃ varadaṃ devamīśānaṃ parameśvaram /
LiPur, 2, 19, 18.2 brahmāsanasthaṃ varadaṃ dharmajñānāsanopari //
LiPur, 2, 19, 26.2 astuvan vāgbhir iṣṭābhir varadaṃ nīlalohitam //
LiPur, 2, 19, 30.2 āpyāyanīṃ ca varadāṃ brahmāṇaṃ keśavaṃ haram //
LiPur, 2, 19, 36.2 padmaṃ ca savye varadaṃ ca vāme kare tathā bhūṣitabhūṣaṇāni //
LiPur, 2, 22, 46.1 madhyato varadāṃ devīṃ sthāpayetsarvatomukhīm /
LiPur, 2, 22, 54.1 varadaṃ dakṣiṇaṃ hastaṃ vāmaṃ padmavibhūṣitam /
LiPur, 2, 28, 2.1 dṛṣṭvā tuṣṭāva varadaṃ rudrādhyāyena śaṅkaram /
LiPur, 2, 28, 5.1 sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam /
LiPur, 2, 28, 5.2 namaścakāra varadaṃ brahmaṇyaṃ brahmarūpiṇam //
LiPur, 2, 50, 21.1 aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ /
LiPur, 2, 52, 4.2 āgaccha varade devi bhūmyāṃ parvatamūrdhani //