Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 38.1 śrutvetyāśvinasūktena stutvā tau prāpa tadvarāt /
BhāMañj, 1, 39.1 tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ /
BhāMañj, 1, 71.1 ityuttaṅkaḥ samākarṇya guroḥ prāpya varaṃ varam /
BhāMañj, 1, 82.2 adarśanaṃ gataḥ prāpa pratiṣṭhāṃ brahmaṇo varāt //
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 1, 147.2 varaṃ gṛhāṇetyavadattatastaṃ bhagavānhariḥ //
BhāMañj, 1, 148.2 varaṃ gṛhāṇa matto'pi tamityāha sa pakṣiṇam //
BhāMañj, 1, 158.1 tatastīvreṇa tapasā varānprāpya pitāmahāt /
BhāMañj, 1, 196.3 dadau varaṃ tadvarācca sa rarakṣa phaṇīśvarān //
BhāMañj, 1, 196.3 dadau varaṃ tadvarācca sa rarakṣa phaṇīśvarān //
BhāMañj, 1, 211.1 aparibhraṣṭakaumārā gandhakālī munervarāt /
BhāMañj, 1, 258.2 tuṣṭastayārthito rājño vitatāra varaṃ vaśī //
BhāMañj, 1, 302.1 te kacātprāpya tāṃ vidyāṃ tuṣṭāstasmai varaṃ daduḥ /
BhāMañj, 1, 450.1 svacchandanidhanaṃ tasmai dadau tuṣṭaḥ pitā varam /
BhāMañj, 1, 499.2 dadāviti varaṃ tasyāḥ svayamārādhito hariḥ //
BhāMañj, 1, 511.1 aluptakanyakābhāvā sahasrāṃśuvarāttataḥ /
BhāMañj, 1, 881.2 patiṃ dehīti varadaṃ yayāce candraśekharam //
BhāMañj, 1, 1207.2 abhūtāṃ tapasājayyau prajāpativarorjitau //
BhāMañj, 1, 1257.1 kiṃtvasmākaṃ kule śaṃbhorvarātsaṃtatirakṣayā /
BhāMañj, 1, 1393.1 tayorvitīryeti varaṃ tuṣṭaḥ prāyāttriviṣṭapam /
BhāMañj, 5, 395.2 pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt //
BhāMañj, 5, 399.2 varado'haṃ gato yasya vāhanaṃ svecchayākalaḥ //
BhāMañj, 5, 449.2 varād abhraṣṭakaumārāṃ dadau padmasamānanām //
BhāMañj, 5, 451.2 viviktaṃ kānanaṃ vavre varaṃ tīrthatapodhiyā //
BhāMañj, 5, 640.1 niyatārādhya varadaṃ varaṃ prāpa manogatam /
BhāMañj, 5, 640.1 niyatārādhya varadaṃ varaṃ prāpa manogatam /
BhāMañj, 7, 13.2 dadau varaṃ śriyā juṣṭaḥ sa rājñā svayamarthitaḥ //
BhāMañj, 7, 170.1 avārayadbhargavarāddṛpto rājā jayadrathaḥ /
BhāMañj, 7, 171.1 varaṃ tapaḥ kṛśo lebhe tajjayaṃ phalguṇaṃ vinā /
BhāMañj, 7, 260.2 bhaktyā tuṣṭāva varadaṃ vareṇyaṃ harṣanirbharaḥ //
BhāMañj, 7, 540.1 vṛddhakṣattraḥ pitā prādādvaramasya kṣitau śiraḥ /
BhāMañj, 7, 801.1 yaṃ namaskṛtya varadaṃ rājante divi devatāḥ /
BhāMañj, 10, 34.1 tato varātsakūpo 'bhūtsomapānaphalapradaḥ /
BhāMañj, 13, 102.2 yūyaṃ pramāṇaṃ dharmāṇāṃ śucirgaccha varānmama //
BhāMañj, 13, 166.1 asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ /
BhāMañj, 13, 170.1 madvarātsa sahasrāyurbhuktvā vasumatīmimām /
BhāMañj, 13, 196.1 avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt /
BhāMañj, 13, 441.1 uṣṭraḥ pareṇa tapasā prajāpativarātpurā /
BhāMañj, 13, 475.2 varaṃ gṛhāṇa tuṣṭo 'haṃ tava praṇayasevayā //
BhāMañj, 13, 655.2 svecchāvihārī varadastaṃ bālakamajīvayat //
BhāMañj, 13, 656.1 śatāyuṣaṃ skandavarātte yayuḥ prāpya taṃ sutam /
BhāMañj, 13, 949.1 tasyai varaṃ dadau dhātā vyādhayaste 'śrubindavaḥ /
BhāMañj, 13, 990.1 varānnirvedamāpanno dharmavāṃstapase yayau /
BhāMañj, 13, 1030.2 phalaṃ yajñasahasrasya dakṣo 'labhata tadvarāt //
BhāMañj, 13, 1120.2 putrakāmo varaṃ prāpa dāsyāmīti maheśvarāt //
BhāMañj, 13, 1275.2 yācitastu varaṃ tuṣṭaḥ putraṃ mātustathātmanaḥ //
BhāMañj, 13, 1277.1 varamevaṃ samāsādya hṛṣṭā mātre nyavedayat /
BhāMañj, 13, 1332.1 putrāṇāṃ śatamekaṃ te madvarādadya jīvatu /
BhāMañj, 13, 1336.2 strīrūpaṃ tu parityajya puruṣo bhava madvarāt //
BhāMañj, 13, 1348.1 prahṛṣṭaṃ jyeṣṭhavayasaṃ pinākivarabhūṣitam /
BhāMañj, 13, 1352.2 śrūyante śaṃkaravarātprāptāḥ śakrādhikaṃ padam //
BhāMañj, 13, 1357.1 nānyataḥ prārthaye śakravaraṃ prāptamapi svayam /
BhāMañj, 13, 1362.1 taṃ tvamārādhya varadaṃ tapasā pārvatīpatim /
BhāMañj, 13, 1366.1 tato yathepsitāndattvā varānmahyaṃ maheśvaraḥ /
BhāMañj, 13, 1369.1 sthāṇo sthirasthite śaṃbho śarva bhāno varaprada /
BhāMañj, 13, 1477.1 tasmādavāpya vipulastatastuṣṭādgurorvarān /
BhāMañj, 13, 1522.1 prīto 'haṃ yuvayorbhaktyā gṛhṇītamadhunā varam /
BhāMañj, 13, 1753.1 dattātreyavarāvāptasahasrabhujamunmadam /
BhāMañj, 14, 112.1 adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ /