Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 76, 1.1 kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā /
ṚV, 1, 88, 2.1 te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ /
ṚV, 1, 119, 3.2 yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam //
ṚV, 1, 140, 13.2 gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta //
ṚV, 2, 10, 6.1 jñeyā bhāgaṃ sahasāno vareṇa tvādūtāso manuvad vadema /
ṚV, 2, 11, 21.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 15, 10.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 16, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 17, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 18, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 19, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 20, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 39, 2.1 prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 44, 21.2 vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya //
ṚV, 6, 64, 5.1 sā vaha yokṣabhir avātoṣo varaṃ vahasi joṣam anu /
ṚV, 7, 5, 2.2 sa mānuṣīr abhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa //
ṚV, 7, 6, 6.2 vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham //
ṚV, 7, 54, 3.2 pāhi kṣema uta yoge varaṃ no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 65, 4.2 prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ //
ṚV, 7, 70, 5.2 prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā //
ṚV, 7, 70, 6.2 upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām //
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 63, 5.1 ād ū nu te anu kratuṃ svāhā varasya yajyavaḥ /
ṚV, 8, 82, 3.1 iṣā mandasvād u te 'raṃ varāya manyave /
ṚV, 8, 84, 4.2 varāya deva manyave //
ṚV, 9, 45, 2.2 devān sakhibhya ā varam //
ṚV, 9, 68, 2.2 tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam //
ṚV, 9, 97, 22.2 ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum //
ṚV, 10, 29, 6.2 varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni //
ṚV, 10, 50, 6.2 varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ //
ṚV, 10, 116, 2.1 asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya /
ṚV, 10, 133, 7.1 asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre /
ṚV, 10, 164, 2.1 bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam /