Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 2, 1, 2, 1.8 varaṃ vṛṇīṣvātha me punar dehīti /
TS, 2, 1, 2, 1.9 tāsāṃ varam ālabhata /
TS, 2, 5, 2, 5.7 varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam /
TS, 2, 5, 2, 6.1 varaṃ vedainaṃ varo gacchati /
TS, 2, 5, 2, 6.1 varaṃ vedainaṃ varo gacchati /
TS, 2, 5, 2, 7.1 varaṃ vṛṇai mayy eva satobhayena bhunajādhvā iti /
TS, 5, 2, 8, 18.1 trīn varān dadyāt //
TS, 5, 4, 9, 3.0 so 'bravīd varaṃ vṛṇai mahyam eva vājaprasavīyaṃ juhavann iti //
TS, 6, 1, 5, 6.0 sābravīd varaṃ vṛṇai //
TS, 6, 2, 3, 9.0 varaṃ vṛṇai //
TS, 6, 2, 7, 5.0 varaṃ vṛṇai //
TS, 6, 2, 8, 43.0 varaṃ vṛṇai //
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 4, 7, 5.0 varaṃ vṛṇai //
TS, 6, 4, 7, 13.0 varaṃ vṛṇai //
TS, 6, 4, 7, 21.0 varaṃ vṛṇai //
TS, 6, 4, 7, 32.0 varaṃ vṛṇai //
TS, 6, 4, 7, 38.0 dvau hi sa varāv avṛṇīta //
TS, 6, 4, 8, 5.0 varaṃ vṛṇai //
TS, 6, 4, 8, 18.0 varaṃ vṛṇai //
TS, 6, 4, 8, 25.0 varaṃ vṛṇāvahai //
TS, 6, 4, 9, 6.0 varaṃ vṛṇāvahai //
TS, 6, 4, 10, 6.0 varaṃ vṛṇāvahai //
TS, 6, 5, 6, 14.0 varaṃ vṛṇāmahai //
TS, 7, 1, 6, 5.1 varo deyaḥ /
TS, 7, 1, 6, 5.2 sā hi varaḥ /
TS, 7, 1, 6, 5.4 tasmād varo na pratigṛhyaḥ /
TS, 7, 1, 6, 5.5 sā hi varaḥ /
TS, 7, 1, 6, 5.7 iyaṃ vara iti brūyāt /
TS, 7, 1, 6, 5.14 yaiva varaḥ //
TS, 7, 1, 6, 6.2 sā hi varaḥ /