Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Śukasaptati
Sātvatatantra

Aitareyabrāhmaṇa
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
Atharvaveda (Paippalāda)
AVP, 5, 29, 5.1 sabhāyāṃ varcaḥ samityāṃ ca varco vadhvāṃ varca uta varco vareṣu /
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 1.2 juṣṭā vareṣu samaneṣu valgur oṣaṃ patyā saubhagam astu asyai //
AVŚ, 2, 36, 5.2 tayopapratāraya yo varaḥ pratikāmyaḥ //
AVŚ, 2, 36, 6.1 ā krandaya dhanapate varam āmanasaṃ kṛṇu /
AVŚ, 2, 36, 6.2 sarvaṃ pradakṣiṇaṃ kṛṇu yo varaḥ pratikāmyaḥ //
AVŚ, 11, 8, 1.2 ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 1.2 ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 2.2 ta āsaṃ janyās te varā brahma jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 2.2 ta āsaṃ janyās te varā brahma jyeṣṭhavaro 'bhavat //
AVŚ, 14, 1, 8.2 sūryāyā aśvinā varāgnir āsīt purogavaḥ //
AVŚ, 14, 1, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 36.1 ṛṣividvannṛpavaramātulaśvaśuraṛtvijaḥ /
BaudhDhS, 2, 6, 37.1 ṛṣividvannṛpāḥ prāptāḥ kriyārambhe varartvijau /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 14.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata /
BaudhGS, 1, 1, 14.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata /
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 1, 2, 65.1 saṃvatsaraparyāgatebhya etebhya evaṃ kuryāt vivāhe varāya //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 22.1 taṃ varaḥ pratigṛhṇāti prajāvān paśumān bhūyāsam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
Kāṭhakasaṃhitā
KS, 11, 2, 80.0 vareṇaiva varaṃ spṛṇoti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 17, 72.1 adbhir vācā ca dattāyāṃ mriyetādau varo yadi /
Āpastambagṛhyasūtra
ĀpGS, 2, 16.1 invakābhiḥ prasṛjyante te varāḥ pratinanditāḥ //
ĀpGS, 3, 8.1 tayā varam atithivad arhayet //
ĀpGS, 3, 20.1 bandhuśīlalakṣaṇasampannaḥ śrutavān aroga iti varasampat //
ĀpGS, 4, 1.1 suhṛdaḥ samavetān mantravato varān prahiṇuyāt //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 1.1 snātaṃ kṛtamaṅgalaṃ varam avidhavāḥ subhagā yuvatyaḥ kumāryai veśma prapādayanti //
Ṛgveda
ṚV, 1, 83, 2.2 prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva //
ṚV, 2, 34, 1.1 dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ /
ṚV, 5, 60, 4.1 varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre /
ṚV, 9, 101, 14.2 saraj jāro na yoṣaṇāṃ varo na yonim āsadam //
ṚV, 10, 32, 1.1 pra su gmantā dhiyasānasya sakṣaṇi varebhir varāṁ abhi ṣu prasīdataḥ /
ṚV, 10, 32, 1.1 pra su gmantā dhiyasānasya sakṣaṇi varebhir varāṁ abhi ṣu prasīdataḥ /
ṚV, 10, 85, 8.2 sūryāyā aśvinā varāgnir āsīt purogavaḥ //
ṚV, 10, 85, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
Buddhacarita
BCar, 4, 1.2 pratyujjagmurnṛpasutaṃ prāptaṃ varamiva striyaḥ //
Mahābhārata
MBh, 1, 67, 32.5 gṛhāṇa ca varaṃ mattastatkṛte yad abhīpsitam //
MBh, 1, 105, 7.27 na hi me 'nyo varastvattaḥ śreyān iti matir mama /
MBh, 1, 175, 18.2 samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam //
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 212, 1.242 varam āhūya vidhinā pitṛdattā yathārthine /
MBh, 3, 277, 31.2 ayācyamānāṃ ca varair nṛpatir duḥkhito 'bhavat //
MBh, 5, 95, 11.2 mātaler dātukāmasya kanyāṃ mṛgayato varam //
MBh, 5, 95, 17.2 avagāhyaiva vicitau na ca me rocate varaḥ //
MBh, 5, 95, 18.2 arocayaṃ varakṛte tathaiva bahulān ṛṣīn //
MBh, 5, 95, 20.1 na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ /
MBh, 5, 96, 5.2 dṛṣṭvā tatra varaṃ kaṃcid rocayiṣyāva mātale //
MBh, 5, 97, 16.1 paśya yadyatra te kaścid rocate guṇato varaḥ /
MBh, 5, 98, 16.1 mātale kaścid atrāpi rucitaste varo bhavet /
MBh, 5, 101, 17.2 mātale paśya yadyatra kaścit te rocate varaḥ //
MBh, 5, 101, 21.2 manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ //
MBh, 5, 118, 5.1 nirdiśyamāneṣu tu sā vareṣu varavarṇinī /
MBh, 5, 118, 5.2 varān utkramya sarvāṃstān vanaṃ vṛtavatī varam //
MBh, 5, 171, 6.1 mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ /
MBh, 5, 188, 8.1 chandyamānā vareṇātha sā vavre matparājayam /
MBh, 8, 21, 20.2 duryodhanāyeṣuvaraṃ taṃ drauṇiḥ saptadhācchinat //
MBh, 12, 39, 40.1 chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ /
MBh, 12, 329, 49.3 tam abravīddhimavān abhilaṣito varo rudra iti /
MBh, 13, 25, 9.1 ātmajāṃ rūpasampannāṃ mahatīṃ sadṛśe vare /
MBh, 13, 44, 27.2 kanyāyāṃ prāptaśulkāyāṃ jyāyāṃśced āvrajed varaḥ /
Manusmṛti
ManuS, 3, 29.1 ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ /
ManuS, 3, 32.1 icchayānyonyasaṃyogaḥ kanyāyāś ca varasya ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 90.2 na kaścid varayāmāsa varaḥ prāptavarām api //
BKŚS, 5, 211.2 gṛhasthe vardhase diṣṭyā prāptas te duhitur varaḥ //
BKŚS, 14, 6.2 prauḍhāyā iva kanyāyāḥ pitarau sadṛśaṃ varam //
BKŚS, 14, 77.1 yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam /
BKŚS, 15, 15.1 kiṃ tu mātā varasyātra devī bhavatu māgadhī /
BKŚS, 15, 15.2 pitāhaṃ varapakṣe 'sya samastam avarodhanam //
BKŚS, 15, 47.2 ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro 'bhavat //
BKŚS, 16, 83.1 sa ca tāṃ dhriyamāṇo 'pi varair varaguṇākaraiḥ /
BKŚS, 18, 554.2 jagato 'pi varas tasmād bhavān evāstu no varaḥ //
BKŚS, 18, 555.2 cetaścakṣupriyāt puṃsaḥ kīdṛśo 'nyo varād varaḥ //
BKŚS, 19, 174.2 yasyā na pramadāloke na cāsti sadṛśo varaḥ //
BKŚS, 19, 175.1 varaṃ varayatā tasyāḥ pitrā dvīpāntarāṇy api /
BKŚS, 19, 178.1 kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ /
BKŚS, 19, 180.2 mahī sāṣṭādaśadvīpā parikrāntā varārthinā //
BKŚS, 19, 181.1 yadā tu paṭuyatno 'pi nālabhe varam īpsitam /
BKŚS, 20, 119.2 varaṃ pāṇau gṛhāṇeti tām avocat pitāmahī //
BKŚS, 22, 85.1 bhavadbhir api puṇyāhe varayātrā pravartyatām /
BKŚS, 22, 86.2 yajñaguptaṃ varīkṛtya varayātrāṃ vyasarjayat //
BKŚS, 22, 87.2 saṃjñayā yajñaguptaṃ tu varaṃ kurubhakaṃ vaṇik //
BKŚS, 22, 89.1 varayātrā cirāt prāpad avantinagarīṃ tataḥ /
BKŚS, 22, 91.2 atṛptadṛṣṭayo 'paśyan varaṃ pauraparaṃparāḥ //
BKŚS, 22, 98.1 varas tu kṣaṇam avyūha syālam etad abhāṣata /
BKŚS, 22, 101.1 evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak /
BKŚS, 22, 103.2 smaran guruvaco dhīryān nirvikārakaro varaḥ //
BKŚS, 22, 133.2 śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām //
BKŚS, 22, 134.1 prayāṇakaiś ca yāvadbhir agād rājagṛhaṃ varaḥ /
BKŚS, 22, 136.2 śreṣṭhine kathitaṃ tābhyāṃ varaḥ svastho manāg iti //
BKŚS, 22, 138.2 varaṃ sāgaradattāya hṛṣṭapuṣṭāṅgam ākhyatām //
BKŚS, 22, 140.1 kṛtrimas tu varaḥ prātas tyaktajāmātṛḍambaraḥ /
BKŚS, 22, 142.1 varapravahaṇaṃ tac ca kundamālikayāsthitam /
BKŚS, 22, 142.2 āruroha varākāraḥ prītaḥ kurubhakaḥ khalaḥ //
BKŚS, 22, 144.1 vadhūvaram atha draṣṭuṃ sakalā sakutūhalā /
BKŚS, 22, 152.2 vadhūr varavayasyo 'pi tadanantaram unnatam //
BKŚS, 27, 39.2 kasmaicid abhirūpāya varāya pratipādyatām //
BKŚS, 27, 45.2 rocate yo varas tasyai tasmai sā dīyatām iti //
Daśakumāracarita
DKCar, 2, 2, 159.1 utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam //
DKCar, 2, 6, 132.1 atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
Kumārasaṃbhava
KumSaṃ, 1, 51.1 guruḥ pragalbhe 'pi vayasy ato 'syās tasthau nivṛttānyavarābhilāṣaḥ /
KumSaṃ, 5, 50.2 tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum //
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
KumSaṃ, 6, 82.2 varaḥ śaṃbhur alaṃ hy eṣa tvatkulodbhūtaye vidhiḥ //
KumSaṃ, 6, 92.2 varasyānanyapūrvasya viśokām akarod guṇaiḥ //
KumSaṃ, 7, 30.1 tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam /
KumSaṃ, 7, 78.1 prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām /
KumSaṃ, 8, 16.1 taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām /
KumSaṃ, 8, 16.1 taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām /
KumSaṃ, 8, 73.2 sādhvasād upagataprakampayā kanyayeva navadīkṣayā varaḥ //
Kāmasūtra
KāSū, 3, 3, 5.24 anyavarasaṃkathāsu viṣaṇṇā bhavati /
KāSū, 3, 5, 2.3 anyeṣāṃ varapitṝṇāṃ doṣān abhiprāyaviruddhān pratipādayet /
Kātyāyanasmṛti
KātySmṛ, 1, 883.1 vivāhakāle yat kiṃcid varāyoddiśya dīyate /
Liṅgapurāṇa
LiPur, 2, 5, 57.3 pradānasamayaṃ prāptā varamanveṣate śubhā //
LiPur, 2, 5, 70.2 aṃbarīṣo mahātejāḥ kanyeyaṃ yuvayorvaram //
LiPur, 2, 5, 91.1 anayoryaṃ varaṃ bhadre manasā tvam ihecchasi /
Matsyapurāṇa
MPur, 154, 415.2 varastasyāpi cāhūya sutā deyā hyayācataḥ //
MPur, 154, 485.1 varaḥ paśupatiḥ sākṣātkanyā viśvāraṇistathā /
Nāradasmṛti
NāSmṛ, 2, 12, 22.2 anujñayā tasya varaṃ pratītya varayet svayam //
NāSmṛ, 2, 12, 24.2 trīn ṛtūn samatikramya kanyānyaṃ varayed varam //
NāSmṛ, 2, 12, 30.1 kanyāyām prāptaśulkāyāṃ jyāyāṃś ced vara āvrajet /
NāSmṛ, 2, 12, 31.1 nāduṣṭāṃ dūṣayet kanyāṃ nāduṣṭaṃ dūṣayed varam /
NāSmṛ, 2, 12, 32.1 dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām /
NāSmṛ, 2, 12, 32.2 aduṣṭaś ced varo rājñā sa daṇḍyas tatra coravat //
NāSmṛ, 2, 12, 35.1 pratigṛhya tu yaḥ kanyām aduṣṭām utsṛjed varaḥ /
NāSmṛ, 2, 12, 37.2 kanyādoṣau ca yau pūrvau eṣa doṣagaṇo vare //
Viṣṇupurāṇa
ViPur, 3, 18, 64.1 tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ /
ViPur, 4, 1, 48.1 gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat //
ViPur, 4, 1, 49.1 taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti //
ViPur, 4, 1, 50.1 punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayāmāsa /
ViPur, 4, 1, 69.2 ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
ViPur, 4, 2, 50.2 bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate /
Viṣṇusmṛti
ViSmṛ, 5, 161.1 varadoṣaṃ vinā //
Yājñavalkyasmṛti
YāSmṛ, 1, 65.2 dattām api haret pūrvāc chreyāṃś ced vara āvrajet //
Abhidhānacintāmaṇi
AbhCint, 1, 8.2 kalatrād vararamaṇapraṇayīśapriyādayaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 173.1 phalaśreṇī varaḥ proktaḥ kapicūtaḥ kapītanaḥ /
AṣṭNigh, 1, 333.1 śālir vrīhir varaścaiva dhānyakaṃ raktaśūkaraḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 6.2 sarvakāmavarasyāpi hareścaraṇa āspadam //
BhāgPur, 3, 14, 13.2 kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ pṛthak //
BhāgPur, 4, 27, 8.2 dāraiḥ saṃyojayāmāsa duhitṝḥ sadṛśairvaraiḥ //
BhāgPur, 10, 1, 33.2 prayāṇaprakrame tāta varavadhvoḥ sumaṅgalam //
Bhāratamañjarī
BhāMañj, 1, 1050.2 arhāḥ kulena kuntyā ca rādhābhettā tu te varaḥ //
BhāMañj, 5, 392.2 vṛta eva mayā putryai sumukhaḥ sadṛśo varaḥ /
BhāMañj, 13, 1413.1 unmattāḥ kṛpaṇāḥ kāṇāḥ kuṣṭhino vṛṣalīvarāḥ /
Garuḍapurāṇa
GarPur, 1, 15, 144.1 acyutaścaiva satyeśaḥ satyāyāśca priyo varaḥ /
GarPur, 1, 89, 45.1 varo vareṇyo varadas tuṣṭidaḥ puṣṭidastathā /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
GṛRĀ, Brāhmalakṣaṇa, 6.2 alaṃkṛtya tvalaṅkārairvarāya sadṛśāya vai /
GṛRĀ, Āsuralakṣaṇa, 2.0 jñātibhyaḥ kanyāyāśca dhanaṃ dattvā dhanagrahaṇalubdhāddātuḥ svācchandyād varāya //
GṛRĀ, Gāndharvalakṣaṇa, 1.2 icchayānyonyasaṃyogaḥ kanyāyāśca varasya ca /
GṛRĀ, Gāndharvalakṣaṇa, 2.0 icchayānyonyasaṃyogaḥ kanyāvarayoḥ samayapūrvaka upagamo gāndharvavivāhaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 7.0 alaṃkṛtya alaṅkāraṃ kṛtvā yā icchantī tayā saha saṃyogo varasya gāndharvvo vivāha ityarthaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 9.0 atra kanyāvarayor mātṛpitṛdānarahita iti svayaṃvaragāndharvvābhiprāyaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 12.0 atra kanyāvarayoḥ paraspararāgaprayuktasamayabandhakṛta upagamo gāndharvavivāha iti tātparyam //
Kathāsaritsāgara
KSS, 4, 2, 111.1 ānītaḥ sa mayā devi suhṛd yogyo varastava /
KSS, 5, 1, 32.2 tanniṣiddhavivāhāyāḥ kā varasya vicāraṇā //
KSS, 5, 1, 40.2 vṛṣalī sā varaścāsyā vṛṣalīpatirucyate //
KSS, 5, 2, 163.1 varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī /
KSS, 5, 3, 154.1 bhrātṝṇāṃ saṃmatā hyete pratyākhyātā varā mayā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 240.2 varastiktaḥ parpaṭakaḥ pṛthvikaścarmakaṇṭakaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 549.0 pitṛpakṣe kūṭastham ārabhya tatputrādigaṇanāyāṃ saptamād ūrdhvaṃ varavadhvor vivāho na duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 6.0 bhartā patirvaraḥ kāntaḥ pariṇetā priyo gṛhī //
Śukasaptati
Śusa, 4, 2.6 tataḥ somaśarmā varārthaṃ bhuvaṃ paryaṭan samprāpto dvijasthānaṃ janasthānaṃ nāma /
Sātvatatantra
SātT, 2, 1.3 hatvā suretaravarau madhukaiṭabhākhyau nastaś cakāra viśrutīḥ śrutibhir vimṛgyaḥ //