Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 5, 19.1 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī /
MBh, 1, 8, 12.3 yācayāmāsa tāṃ kanyāṃ putrārthe varavarṇinīm //
MBh, 1, 8, 14.2 sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī //
MBh, 1, 9, 15.3 rurostasyāyuṣo 'rdhena supteva varavarṇinī //
MBh, 1, 13, 34.5 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm //
MBh, 1, 65, 13.6 vṛṇe tvām adya suśroṇi duḥṣanto varavarṇini /
MBh, 1, 65, 17.1 kathaṃ tvaṃ tasya duhitā sambhūtā varavarṇinī /
MBh, 1, 66, 4.2 utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī /
MBh, 1, 67, 14.1 sā tvaṃ mama sakāmasya sakāmā varavarṇini /
MBh, 1, 67, 32.2 prasanna eva tasyāhaṃ tvatkṛte varavarṇini /
MBh, 1, 68, 15.9 kim āgamanakāryaṃ te brūhi tvaṃ varavarṇini /
MBh, 1, 68, 69.11 tenaiva svasutevāhaṃ rājan vai varavarṇinī /
MBh, 1, 69, 43.16 divyān bhogān anuprāptā bhava tvaṃ varavarṇini /
MBh, 1, 76, 1.3 vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī //
MBh, 1, 76, 10.2 kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī /
MBh, 1, 92, 6.2 nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini /
MBh, 1, 92, 21.1 tvām āvrajed yadi rahaḥ sā putra varavarṇinī /
MBh, 1, 92, 39.2 mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī //
MBh, 1, 94, 47.2 jātamātraiva me deyā varāya varavarṇinī /
MBh, 1, 114, 8.9 āvāhaya tvaṃ niyamāt putrārthaṃ varavarṇini /
MBh, 1, 115, 14.4 tasmād anugrahaṃ mādryāḥ kuruṣva varavarṇini //
MBh, 1, 142, 3.1 kasya tvaṃ suragarbhābhe kā cāsi varavarṇini /
MBh, 1, 143, 9.2 tad arhasi kṛpāṃ kartuṃ mayi tvaṃ varavarṇini /
MBh, 1, 143, 20.10 uttamastrīguṇopetā bhajethā varavarṇini /
MBh, 1, 155, 11.2 arjunasya tathā bhāryā bhaved vā varavarṇinī /
MBh, 1, 210, 2.35 yena kenāpyupāyena dṛṣṭvā tu varavarṇinīm /
MBh, 1, 212, 1.96 gūhayann iva cākāram ālokya varavarṇinīm /
MBh, 3, 48, 31.3 pratijānīma te satyaṃ mā śuco varavarṇini //
MBh, 3, 50, 27.1 tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini /
MBh, 3, 52, 11.2 dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm //
MBh, 3, 54, 26.3 varayāmāsa caivainaṃ patitve varavarṇinī //
MBh, 3, 68, 3.2 ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini //
MBh, 3, 74, 7.2 tīvraśokasamāviṣṭā babhūva varavarṇinī //
MBh, 3, 123, 18.2 asmākam īpsitaṃ bhadre patitve varavarṇini /
MBh, 3, 144, 10.2 śete nipatitā bhūmau sukhārhā varavarṇinī //
MBh, 3, 265, 9.2 bhava me sarvanārīṇām uttamā varavarṇini //
MBh, 3, 291, 13.2 tasmāt kanyeha suśroṇi svatantrā varavarṇini //
MBh, 3, 291, 15.1 anāvṛtāḥ striyaḥ sarvā narāśca varavarṇini /
MBh, 3, 292, 4.1 tataḥ kālena sā garbhaṃ suṣuve varavarṇinī /
MBh, 4, 21, 30.3 na hyasya kaṃcid icchāmi sahāyaṃ varavarṇini //
MBh, 4, 21, 31.2 hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini //
MBh, 5, 12, 13.2 vṛṇotviyaṃ varārohā bhartṛtve varavarṇinī //
MBh, 5, 13, 1.4 bhajasva māṃ varārohe patitve varavarṇini //
MBh, 5, 15, 15.1 apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini /
MBh, 5, 15, 19.3 paśya māhātmyam asmākam ṛddhiṃ ca varavarṇini //
MBh, 5, 118, 5.1 nirdiśyamāneṣu tu sā vareṣu varavarṇinī /
MBh, 5, 172, 4.2 tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini //
MBh, 5, 172, 6.3 nāhaṃ tvayyanyapūrvāyāṃ bhāryārthī varavarṇini //
MBh, 5, 174, 7.1 patir vāpi gatir nāryāḥ pitā vā varavarṇini /
MBh, 5, 174, 9.1 bhadre doṣā hi vidyante bahavo varavarṇini /
MBh, 5, 176, 9.2 upapannam idaṃ bhadre yad evaṃ varavarṇini /
MBh, 5, 177, 2.1 kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini /
MBh, 5, 187, 37.2 na prāśnītodakam api punaḥ sā varavarṇinī //
MBh, 5, 188, 16.2 samāhṛtya vanāt tasmāt kāṣṭhāni varavarṇinī //
MBh, 5, 190, 2.1 tasya mātā mahārāja rājānaṃ varavarṇinī /
MBh, 5, 191, 17.2 tvaṃ ca rājñi mahat kṛcchraṃ samprāptā varavarṇini //
MBh, 9, 50, 20.2 tasmāt sārasvataḥ putro mahāṃste varavarṇini //
MBh, 12, 4, 11.2 atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī //
MBh, 12, 30, 11.2 abravīt paramaprītaḥ suteyaṃ varavarṇinī //
MBh, 12, 49, 17.2 abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm //
MBh, 12, 49, 26.2 putre nāsti viśeṣo me pautre vā varavarṇini /
MBh, 12, 274, 26.1 pūrvopāyopapannena mārgeṇa varavarṇini /
MBh, 13, 2, 20.2 duryodhanasutā yādṛg abhavad varavarṇinī //
MBh, 13, 2, 49.1 ātithyaṃ dattam icchāmi tvayādya varavarṇini /
MBh, 13, 4, 21.2 chandayāmāsa caivaināṃ vareṇa varavarṇinīm //
MBh, 13, 4, 41.1 sā śrutvā śokasaṃtaptā papāta varavarṇinī /
MBh, 13, 42, 9.1 pinahya tāni puṣpāṇi keśeṣu varavarṇinī /
Rāmāyaṇa
Rām, Ay, 99, 5.2 ayācata naraśreṣṭhaṃ dvau varau varavarṇinī //
Rām, Ār, 17, 7.1 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī /
Rām, Ār, 17, 12.1 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini /
Rām, Ār, 46, 2.1 bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini /
Rām, Ār, 46, 14.1 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini /
Rām, Ār, 58, 25.1 pītakauśeyakenāsi sūcitā varavarṇini /
Rām, Su, 12, 48.2 nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī //
Rām, Su, 17, 3.2 upaviṣṭā viśālākṣī rudantī varavarṇinī //
Rām, Su, 20, 8.2 tataḥ śayanam āroha mama tvaṃ varavarṇini //
Rām, Su, 56, 51.1 adūrācchiṃśapāvṛkṣāt paśyāmi varavarṇinīm /
Rām, Su, 65, 32.1 gamane ca kṛtotsāham avekṣya varavarṇinī /
Rām, Yu, 111, 28.1 eṣā tripathagā gaṅgā dṛśyate varavarṇini /
Amarakośa
AKośa, 2, 268.2 varārohā mattakāśinyuttamā varavarṇinī //
AKośa, 2, 627.2 niśākhyā kāñcanī pītā haridrā varavarṇinī //
Daśakumāracarita
DKCar, 2, 3, 98.1 śaṅkarajaṭābhāralālanocitā surasaridasau varavarṇinī //
Harivaṃśa
HV, 2, 40.1 ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī /
HV, 8, 9.3 sthitāsmi tava nirdeśe śādhi māṃ varavarṇini //
HV, 9, 10.2 satyena caiva suśroṇi prītau svo varavarṇini //
HV, 13, 21.1 umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī /
Harṣacarita
Harṣacarita, 1, 215.1 vyāvṛṇu varavarṇini vivakṣitam iti //
Kūrmapurāṇa
KūPur, 2, 33, 134.1 uvāca vahnerbhagavān kimeṣā varavarṇinī /
Matsyapurāṇa
MPur, 7, 37.2 saṃkhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini //
MPur, 11, 54.1 ilā rūpasamākṣiptamanasā varavarṇinī /
MPur, 11, 62.1 budhaḥ provāca tāṃ tanvīmilā tvaṃ varavarṇinī /
MPur, 14, 12.1 tenaiva tatkarmaphalaṃ bhujyate varavarṇinī /
MPur, 20, 35.2 tvatsādṛśyānmayā dattamanyasyai varavarṇini /
MPur, 30, 1.3 vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī //
MPur, 30, 11.2 kathaṃ tu te sakhī dāsī kanyeyaṃ varavarṇinī /
MPur, 47, 172.2 snehena caiva suśroṇi prīto'smi varavarṇini //
MPur, 48, 34.1 uvāca mamatā taṃ tu devaraṃ varavarṇinī /
MPur, 49, 20.2 nopadeṣṭavyo vinayastvayā me varavarṇini //
MPur, 60, 15.2 pāṇigrahaṇakair mantrairudūḍhā varavarṇinī //
MPur, 147, 20.1 vajrāṅgeṇāhitaṃ garbhaṃ varāṅgī varavarṇinī /
MPur, 154, 506.1 punaḥ sā krīḍanaṃ cakre putrārthaṃ varavarṇinī /
MPur, 156, 29.2 yā tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī //
Suśrutasaṃhitā
Su, Cik., 15, 27.2 vyupadravāṃ viśuddhāṃ ca jñātvā ca varavarṇinīm //
Viṣṇupurāṇa
ViPur, 1, 15, 7.1 ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī /
Bhāratamañjarī
BhāMañj, 1, 433.1 kāsīti pṛṣṭā sā tena provāca varavarṇinī /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 53.2 gaurī varṇavatī pītā haritā varavarṇinī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 32.2 yo yān icchen naraḥ kāmān nārī vā varavarṇinī /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 228.1 haridrā rajanī gaurī rañjinī varavarṇinī /
Mātṛkābhedatantra
MBhT, 11, 40.1 sāmagasya yajñasūtraṃ trividhaṃ varavarṇini /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 195.1 haridrāyāṃ varṇavatī kāñcanī varavarṇinī /
Rasaratnasamuccaya
RRS, 11, 103.1 śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām /
Rasārṇava
RArṇ, 4, 43.2 mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //
RArṇ, 4, 56.2 dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //
RArṇ, 7, 6.3 muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini //
RArṇ, 12, 30.1 dvisaptāhaṃ rase tasyā mardanādvaravarṇini /
RArṇ, 15, 32.2 evaṃ caturvidhā varṇā vaikrānte varavarṇini //
RArṇ, 15, 139.2 rasonarājikāmūlair marditaṃ varavarṇini /
RArṇ, 15, 206.3 varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini //
Rājanighaṇṭu
RājNigh, Pipp., 197.1 haritā rajanīnāmnī viṣaghnī varavarṇinī /
RājNigh, Manuṣyādivargaḥ, 3.2 subhrūḥ sā varavarṇinī ca sutanustanvī tanuḥ kāminī tanvaṅgī ramaṇī kuraṅganayanā bhīruḥ priyā bhāminī //
Skandapurāṇa
SkPur, 11, 22.2 kanyā bhavitrī śailendra sutā te varavarṇinī /
SkPur, 11, 32.1 umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī /
SkPur, 11, 35.1 umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī /
SkPur, 25, 26.3 ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm //
Ānandakanda
ĀK, 1, 23, 263.2 triḥ saptāhaṃ rase tasyā mardanādvaravarṇini //
Āryāsaptaśatī
Āsapt, 2, 35.2 apy unmukhasya vihitā varavarṇini na tvayā tṛptiḥ //
Bhāvaprakāśa
BhPr, 6, 2, 198.1 haridrā kāñcanī pītā niśākhyā varavarṇinī /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 12.2 prādur babhūva cārvaṅgī kanyakā varavarṇinī //
GokPurS, 8, 6.2 uvāca subhage kāsi kasyāsi varavarṇini //
Janmamaraṇavicāra
JanMVic, 1, 179.2 teṣām uddharaṇopāyo nānyo 'sti varavarṇini //
Rasakāmadhenu
RKDh, 1, 2, 7.3 dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.3 yayā rudrasamudbhūtā yā ceyaṃ varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, 9, 11.2 prasuptaṃ devadeveśamupāste varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, 103, 30.2 haṃsalīlāgatiḥ sā ca mṛgākṣī varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, 103, 35.2 na paśyanti yamaṃ tatra ye mṛtā varavarṇini //
SkPur (Rkh), Revākhaṇḍa, 103, 169.2 sapatnīko gatastatra saṅgame varavarṇini //
SkPur (Rkh), Revākhaṇḍa, 192, 89.1 tadiyaṃ devarājasya nīyatāṃ varavarṇinī /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 5.1 samādhiniṣṭhaṃ māṃ dṛṣṭvā pārvatī varavarṇinī /