Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Devīkālottarāgama
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 67, 14.15 idaṃ nārhasi kalyāṇi kṛpaṇatvaṃ varānane /
MBh, 1, 113, 4.1 anāvṛtāḥ kila purā striya āsan varānane /
MBh, 1, 139, 17.11 samīpam upasaṃprāpya bhīmasyātha varānanā /
MBh, 3, 123, 12.2 etena samayenainam āmantraya varānane //
MBh, 4, 13, 12.2 ahaṃ ca te sundari dāsavat sthitaḥ sadā bhaviṣye vaśago varānane //
MBh, 5, 14, 2.2 icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane //
MBh, 5, 15, 15.2 dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane //
MBh, 5, 15, 20.1 evam uktvā tu tāṃ devīṃ visṛjya ca varānanām /
MBh, 7, 55, 37.1 ye cānye 'pi kule santi puruṣā no varānane /
MBh, 9, 47, 13.1 tacca sarvaṃ yathābhūtaṃ bhaviṣyati varānane /
MBh, 12, 221, 27.2 kathaṃvṛtteṣu daityeṣu tvam avātsīr varānane /
MBh, 13, 12, 29.2 kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane //
MBh, 13, 38, 6.3 strīṇāṃ svabhāvam icchāmi tvattaḥ śrotuṃ varānane //
MBh, 15, 38, 6.1 dharmasya jananī bhadre bhavitrī tvaṃ varānane /
Rāmāyaṇa
Rām, Ār, 32, 18.2 bhāryārthe tu tavānetum udyatāhaṃ varānanām //
Rām, Ār, 43, 30.1 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane /
Rām, Ār, 44, 29.2 katham ekā mahāraṇye na bibheṣi varānane //
Rām, Ār, 53, 23.1 darśane mā kṛthā buddhiṃ rāghavasya varānane /
Rām, Ār, 53, 31.1 śokārtaṃ tu varārohe na bhrājati varānane /
Rām, Ki, 16, 2.2 marṣayiṣyāmy ahaṃ kena kāraṇena varānane //
Rām, Su, 20, 5.1 etasmāt kāraṇānna tvāṃ ghātayāmi varānane /
Rām, Su, 22, 12.1 sā bhartsyamānā bhīmābhī rākṣasībhir varānanā /
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Yu, 111, 9.1 etat tu dṛśyate tīrthaṃ samudrasya varānane /
Agnipurāṇa
AgniPur, 3, 13.2 bhava bhāryāmṛtaṃ gṛhya pāyayāsmān varānane //
Kūrmapurāṇa
KūPur, 1, 11, 56.1 tāṃ dṛṣṭvā jāyamānāṃ ca svecchayaiva varānanām /
KūPur, 1, 29, 32.2 kālena nidhanaṃ prāptā avimukte varānane //
Liṅgapurāṇa
LiPur, 1, 85, 42.1 devatā śiva evāhaṃ mantrasyāsya varānane /
LiPur, 1, 85, 57.1 utpattyāditribhedena vakṣyate te varānane /
LiPur, 1, 85, 67.1 śaktiṃ ca paramātmānaṃ guruṃ caiva varānane /
LiPur, 1, 85, 130.2 sadācāreṇa devatvam ṛṣitvaṃ ca varānane //
LiPur, 1, 85, 221.1 pañcendriyāṇāṃ vijayo bhaviṣyati varānane /
LiPur, 1, 85, 224.1 samyagvijayamāpnoti karaṇānāṃ varānane /
LiPur, 1, 92, 67.2 kailāsabhavanaṃ cātra paśya divyaṃ varānane //
LiPur, 1, 92, 102.2 smṛtaṃ puṇyatamaṃ kṣetramavimuktaṃ varānane //
LiPur, 1, 92, 127.2 bhajante sarvato 'bhyetya ye tāñchṛṇu varānane //
LiPur, 1, 92, 162.2 devaiḥ sarvaistu śakrādyaiḥ sthāpitāni varānane //
LiPur, 1, 106, 9.2 vadhārthaṃ dārukasyāsya strīvadhyasya varānane //
LiPur, 2, 18, 60.2 mama putro bhasmadhārī gaṇeśaśca varānane //
Matsyapurāṇa
MPur, 7, 36.2 tvayā yatno vidhātavyo hy asmingarbhe varānane //
MPur, 11, 6.2 chāye taṃ bhaja bhartāramasmadīyaṃ varānane //
MPur, 21, 21.3 rāgavāgbhiḥ samutpannametaddhāsyaṃ varānane //
MPur, 30, 20.2 ekadehodbhavā varṇāścatvāro'pi varānane /
MPur, 61, 53.1 rājaputri mahābhāge ṛṣipatni varānane /
MPur, 62, 10.2 pādādyabhyarcanaṃ kuryāt pratipakṣaṃ varānane //
MPur, 62, 27.1 pratipakṣaṃ ca mithunaṃ tṛtīyāyāṃ varānane /
MPur, 63, 28.1 nārī vā kurute yā tu kumārī vā varānane /
MPur, 70, 62.2 kalyāṇīnāṃ ca kathitaṃ tatkurudhvaṃ varānanāḥ //
MPur, 100, 24.1 tābhyāṃ tu tadapi tyaktaṃ bhokṣyāvo vai varānane /
MPur, 157, 16.2 ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane //
Viṣṇupurāṇa
ViPur, 1, 15, 50.1 vṛkṣāgragarbhasambhūtā māriṣākhyā varānanā /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 22.1 sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām /
Devīkālottarāgama
DevīĀgama, 1, 3.1 yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 180.1 raṭantīha purāṇāni bhūyo bhūyo varānane /
Maṇimāhātmya
MaṇiMāh, 1, 6.2 yan na kasyacid ākhyātaṃ tad vadāmi varānane //
MaṇiMāh, 1, 16.2 mayāpi sthāpitā mantrāḥ kathitaṃ te varānane //
MaṇiMāh, 1, 50.2 sarvavyādhiharaḥ śvetaḥ kathitas tu varānane //
MaṇiMāh, 1, 53.2 sarvarogavināśo 'yam kathitas te varānane //
Mātṛkābhedatantra
MBhT, 6, 24.2 pūjānte prajapen mantraṃ trisahasraṃ varānane //
MBhT, 7, 5.2 kathitaṃ ca mayā pūrvaṃ mantraṃ śṛṇu varānane //
MBhT, 11, 38.2 yajñasūtrasya yan mānaṃ tac chṛṇuṣva varānane /
MBhT, 12, 52.1 guruṇā tatsutenaiva sādhakena varānane /
MBhT, 12, 54.2 ekoccāre japen mantraṃ lakṣam ekaṃ varānane /
MBhT, 12, 69.2 sahasraṃ homayet paścād bilvapattrair varānane //
MBhT, 14, 16.2 avaśyam eva gṛhṇīyāt tādātmyena varānane //
Rasārṇava
RArṇ, 2, 109.2 niyāmanādikaṃ karma krāmaṇāntaṃ varānane /
RArṇ, 3, 14.2 gomayaṃ tena gṛhṇīyāl lepanārthaṃ varānane //
RArṇ, 12, 23.1 kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane /
RArṇ, 12, 35.2 tasya tu praviśejjīvo mṛtasyāpi varānane //
RArṇ, 12, 42.1 jīryate gaganaṃ devi nirmukhaṃ ca varānane /
RArṇ, 12, 60.2 medinīyantramadhye tu sthāpayettu varānane //
RArṇ, 12, 68.2 harīṃdarīrase nyasya gośṛṅge tu varānane /
RArṇ, 12, 116.0 vedhayet sapta lohāni lakṣāṃśena varānane //
RArṇ, 12, 118.1 kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /
RArṇ, 14, 27.2 śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //
RArṇ, 18, 192.2 na prāpettādṛśīṃ nārīmekacittāṃ varānane //
Skandapurāṇa
SkPur, 12, 16.1 tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 15.2 śatārdhabhedabhinnā ca tatsaṃkhyānāṃ varānane //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 7.1 janalokaṃ tapaścaiva satyalokaṃ varānane /
ToḍalT, Dvitīyaḥ paṭalaḥ, 22.1 ānayettena mārgeṇa mūlādhāre varānane /
Ānandakanda
ĀK, 1, 2, 22.1 rasaśālāṃ pravakṣyāmi rasendrasya varānane /
ĀK, 1, 4, 58.1 atho niyāmanaṃ karma kathayāmi varānane /
ĀK, 1, 4, 88.2 mukhaṃ bhavati sūtasya cāraṇārhaṃ varānane //
ĀK, 1, 4, 250.2 athātaḥ sampravakṣyāmi caturbījaṃ varānane //
ĀK, 1, 7, 27.1 tataḥ seveta tadbhasma yavamātraṃ varānane /
ĀK, 1, 7, 96.2 hastadvayaṃ samutkhāya kāntaṃ grāhyaṃ varānane //
ĀK, 1, 8, 16.2 rasāyanāni pañca syurekaikāni varānane //
ĀK, 1, 9, 26.1 kākamācīraso deyastailatulyo varānane /
ĀK, 1, 10, 10.2 ghanāddaśaguṇaṃ kṣepyaṃ dhamedgāḍhaṃ varānane //
ĀK, 1, 10, 110.2 āsyasthā sarvarogaghnī dvādaśābdaṃ varānane //
ĀK, 1, 10, 127.1 sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane /
ĀK, 1, 11, 6.3 tathāvidhāṃ pravakṣyāmi dehasiddhiṃ varānane //
ĀK, 1, 11, 40.1 mahākalpāntakāle'pi prakṣīṇe'sminvarānane /
ĀK, 1, 12, 40.2 sparśasaṃjñāstu pāṣāṇā nirgacchanti varānane //
ĀK, 1, 12, 68.1 sparśavedhī bhavedetatsatyaṃ satyaṃ varānane /
ĀK, 1, 12, 98.2 tatra snātvā japenmantraṃ lakṣamekaṃ varānane /
ĀK, 1, 14, 27.2 roge rasāyane yojyaṃ siddhidaṃ syādvarānane //
ĀK, 1, 14, 35.2 tasmācchīghraṃ pratīkāraḥ karaṇīyo varānane //
ĀK, 1, 15, 90.1 pūrvavajjāyate siddhiḥ śīghrameva varānane /
ĀK, 1, 15, 390.2 bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane //
ĀK, 1, 20, 192.1 sa eva siddhaḥ śuddhaśca mama tulyo varānane /
ĀK, 1, 23, 11.1 doṣayuktaḥ sūtarājo viṣameva varānane /
ĀK, 1, 23, 37.2 yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane //
ĀK, 1, 23, 260.1 kaṭakaṃ kaṅkaṇaṃ kāryaṃ rasaliṅgaṃ varānane /
ĀK, 1, 23, 269.1 tasya tu praviśejjīvo mṛtasyāpi varānane /
ĀK, 1, 23, 275.1 jīryate gaganaṃ devi nirmukhe ca varānane /
ĀK, 1, 23, 290.2 medinīyantramadhye tu sthāpayecca varānane //
ĀK, 1, 23, 298.1 irindirīrase nyasya gośṛṅge tu varānane /
ĀK, 1, 23, 345.1 vedhayetsarvalohāni lakṣāṃśena varānane /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 13.2 āha sma rudrakāntā tvaṃ bhaviṣyasi varānane //
GokPurS, 5, 16.2 tathāstu bhadre te abhīṣṭaṃ nau prasādād varānane /
GokPurS, 6, 71.2 ity uktā sā tathety uktvā tyaktā dehaṃ varānanā //
GokPurS, 7, 6.1 śarīraṃ nāśam āyātu tava śīghraṃ varānane /
GokPurS, 9, 17.2 adyāparāhṇe grahaṇaṃ bhaviṣyati varānane /
Rasārṇavakalpa
RAK, 1, 86.1 kaṭukaṭaṅkaṇābhyāṃ ca kāryaṃ liṅgaṃ varānane /
RAK, 1, 123.2 medinīyantramadhye tu sthāpayecca varānane //
RAK, 1, 130.2 harīndarīrase nyasya gośṛṅge ca varānane //
RAK, 1, 171.1 vedhayetsaptalohāni lakṣāṃśena varānane /
RAK, 1, 326.1 kṣīrodasāgare deve mathyamāne varānane /
RAK, 1, 436.2 vidhyati sarvalohāni lakṣāṃśena varānane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.1 yadaiva mama dehāt tvaṃ samudbhūtā varānane /
SkPur (Rkh), Revākhaṇḍa, 12, 2.2 namaste pāpamocinyai namo devi varānane //
SkPur (Rkh), Revākhaṇḍa, 20, 44.1 jaya kauberi sāvitri jaya dhātri varānane /
SkPur (Rkh), Revākhaṇḍa, 39, 11.1 tvaṃ lakṣmīstvaṃ smṛtirmedhā tvaṃ dhṛtistvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 39, 12.1 vaiṣṇavī tvaṃ mahādevī brahmāṇī tvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 56, 95.2 nāhāraṃ cintayāmyadya muktvā devaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 98, 14.2 evaṃ devi kariṣyāmi tava vākyaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 103, 106.1 indro 'pi śaptastenaiva durvāsasā varānane /
SkPur (Rkh), Revākhaṇḍa, 131, 12.2 atha tāṃ kadrūmavocatsā paśya paśya varānane //
SkPur (Rkh), Revākhaṇḍa, 181, 11.2 saṃvatsaraśataṃ sāgraṃ tiṣṭhate ca varānane //
SkPur (Rkh), Revākhaṇḍa, 198, 60.3 na tvayā rahitaṃ kiṃcid brahmāṇḍe 'sti varānane //
Uḍḍāmareśvaratantra
UḍḍT, 1, 13.1 anyān api prayogāṃś ca bahūn śṛṇu varānane /
UḍḍT, 12, 7.1 anyān api prayogāṃś ca śṛṇuṣva vai varānane /