Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 43, 31.2 kṛtāñjalir varārohā paryaśrunayanā tataḥ /
MBh, 1, 66, 2.1 athāpaśyad varārohā tapasā dagdhakilbiṣam /
MBh, 1, 68, 20.1 saivam uktā varārohā vrīḍiteva manasvinī /
MBh, 1, 103, 16.1 gāndhāryapi varārohā śīlācāraviceṣṭitaiḥ /
MBh, 1, 114, 3.2 lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam //
MBh, 3, 59, 20.2 unmatteva varārohā kathaṃ buddhvā bhaviṣyati //
MBh, 3, 60, 1.3 abudhyata varārohā saṃtrastā vijane vane //
MBh, 3, 61, 66.1 tān uvāca varārohā kaccid bhagavatām iha /
MBh, 3, 61, 109.2 upasarpya varārohā janamadhyaṃ viveśa ha //
MBh, 3, 248, 15.1 api nāma varārohā mām eṣā lokasundarī /
MBh, 5, 88, 86.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 135, 18.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 14, 82, 4.2 citrāṅgadā varārohā nāparādhyati kiṃcana //
Rāmāyaṇa
Rām, Ār, 32, 14.2 sītā nāma varārohā vaidehī tanumadhyamā //
Rām, Ār, 48, 5.2 sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi //
Rām, Ār, 52, 2.2 uttarīyaṃ varārohā śubhāny ābharaṇāni ca /
Rām, Su, 17, 2.2 prāvepata varārohā pravāte kadalī yathā //
Rām, Su, 19, 2.2 cintayantī varārohā patim eva pativratā //
Matsyapurāṇa
MPur, 120, 13.2 adṛśyata varārohā śvāsanṛtyatpayodharā //
MPur, 120, 27.2 kācitpapau varārohā kāntapāṇisamarpitam //
Bhāgavatapurāṇa
BhāgPur, 4, 15, 5.2 arcirnāma varārohā pṛthumevāvarundhatī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 77.2 dṛśyate sā varārohā hyavatīrṇā mahītale //
SkPur (Rkh), Revākhaṇḍa, 136, 7.1 evamuktā varārohā strīsvabhāvāt sucañcalā /