Occurrences

Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Śivapurāṇa
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Muṇḍakopaniṣad
MuṇḍU, 1, 2, 10.1 iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ /
MuṇḍU, 2, 2, 1.3 paraṃ vijñānād yad variṣṭhaṃ prajānām //
MuṇḍU, 2, 2, 11.2 adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvam idaṃ variṣṭham //
MuṇḍU, 3, 1, 4.2 ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ //
Pañcaviṃśabrāhmaṇa
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
Vasiṣṭhadharmasūtra
VasDhS, 30, 7.2 variṣṭham agnihotrāt tu brāhmaṇasya mukhe hutam //
Ṛgveda
ṚV, 4, 56, 1.2 yat sīṃ variṣṭhe bṛhatī viminvan ruvaddhokṣā paprathānebhir evaiḥ //
ṚV, 5, 25, 3.1 sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā /
ṚV, 5, 48, 3.1 ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini /
ṚV, 6, 37, 4.1 variṣṭho asya dakṣiṇām iyartīndro maghonāṃ tuvikūrmitamaḥ /
ṚV, 6, 41, 2.1 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 6, 47, 9.1 variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā /
ṚV, 8, 25, 13.1 tad vāryaṃ vṛṇīmahe variṣṭhaṃ gopayatyam /
ṚV, 8, 97, 10.2 kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam //
Buddhacarita
BCar, 5, 47.1 atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā /
BCar, 10, 20.1 taṃ nyāyato nyāyavidāṃ variṣṭhaṃ sametya papraccha ca dhātusāmyam /
Carakasaṃhitā
Ca, Cik., 5, 3.2 cikitsitaṃ gulmanibarhaṇārthaṃ provāca siddhaṃ vadatāṃ variṣṭhaḥ //
Mahābhārata
MBh, 1, 1, 17.1 tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ /
MBh, 1, 1, 63.4 tasyākhyānavariṣṭhasya kṛtvā dvaipāyanaḥ prabhuḥ /
MBh, 1, 1, 105.7 yadāśrauṣaṃ māgadhānāṃ variṣṭhaṃ jarāsaṃdhaṃ kṣatramadhye jvalantam /
MBh, 1, 1, 114.7 yadāśrauṣaṃ kīcakānāṃ variṣṭhaṃ niṣūditaṃ bhrātṛśatena sārdham /
MBh, 1, 1, 115.1 yadāśrauṣaṃ māmakānāṃ variṣṭhān dhanaṃjayenaikarathena bhagnān /
MBh, 1, 1, 206.1 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 1, 206.2 yathaitāni variṣṭhāni tathā bhāratam ucyate //
MBh, 1, 49, 28.3 sa prāpya yajñāyatanaṃ variṣṭhaṃ dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ /
MBh, 1, 49, 28.3 sa prāpya yajñāyatanaṃ variṣṭhaṃ dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ /
MBh, 1, 57, 75.1 prabhur variṣṭho varado vaiśaṃpāyanam eva ca /
MBh, 1, 61, 65.2 variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam //
MBh, 1, 68, 56.1 brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 79, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ityabravīd vacaḥ //
MBh, 1, 116, 30.61 jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ /
MBh, 1, 172, 12.4 adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara /
MBh, 1, 178, 17.47 tato variṣṭhaḥ suradānavānām udāradhīr vṛṣṇikulapravīraḥ /
MBh, 1, 179, 21.1 tasmiṃstu śabde mahati pravṛtte yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 1, 182, 15.8 viddhaṃ ca lakṣyaṃ na ca kasya hetor ācakṣva tan me dvipadāṃ variṣṭha /
MBh, 1, 183, 4.1 tato 'bravīd vāsudevo 'bhigamya kuntīsutaṃ dharmabhṛtāṃ variṣṭham /
MBh, 2, 12, 16.3 dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā //
MBh, 2, 33, 25.2 atha caiṣāṃ variṣṭhāya samarthāyopanīyatām //
MBh, 2, 58, 18.3 jyeṣṭho rājan variṣṭho 'si namaste bharatarṣabha //
MBh, 3, 24, 15.2 mudābhyanandan sahitāś ca cakruḥ pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham //
MBh, 3, 25, 21.2 viveśa dharmātmavatāṃ variṣṭhas triviṣṭapaṃ śakra ivāmitaujāḥ //
MBh, 3, 25, 23.2 viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 36, 12.1 ayaṃ ca pārtho bībhatsur variṣṭho jyāvikarṣaṇe /
MBh, 3, 98, 21.1 sa evam uktvā dvipadāṃ variṣṭhaḥ prāṇān vaśī svān sahasotsasarja /
MBh, 3, 102, 7.1 athābhijagmur munim āśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham /
MBh, 3, 118, 17.2 samantato 'gnīn upadīpayitvā tepe tapo dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 120, 20.1 tato 'bhimanyuḥ pṛthivīṃ praśāstu yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 132, 3.1 tasmin kāle brahmavidāṃ variṣṭhāvāstāṃ tadā mātulabhāgineyau /
MBh, 3, 133, 16.2 bho bho rājañjanakānāṃ variṣṭha sabhājyas tvaṃ tvayi sarvaṃ samṛddham /
MBh, 3, 173, 17.1 tatas tad ājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ /
MBh, 3, 174, 19.1 dvīpo 'bhavad yatra vṛkodarasya yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 180, 33.1 prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ /
MBh, 3, 184, 19.2 śreṣṭhāni yāni dvipadāṃ variṣṭha yajñeṣu vidvann upapādayanti /
MBh, 3, 249, 7.1 asmāt paras tveṣa mahādhanuṣmān putraḥ kuṇindādhipater variṣṭhaḥ /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 9, 5.1 vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān /
MBh, 5, 16, 27.2 evaṃ vadatyaṅgirasāṃ variṣṭhe bṛhaspatau lokapālaḥ kuberaḥ /
MBh, 5, 109, 3.1 asyāṃ diśi variṣṭhāyām uttarāyāṃ dvijarṣabha /
MBh, 5, 193, 25.1 tataḥ sa rājā drupadasya śrutvā vimarśayukto yuvatīr variṣṭhāḥ /
MBh, 6, 55, 76.2 abhidrutau śastrabhṛtāṃ variṣṭhau śinipravīro 'bhisasāra tūrṇam //
MBh, 6, 55, 93.1 tam āpatantaṃ pragṛhītacakraṃ samīkṣya devaṃ dvipadāṃ variṣṭham /
MBh, 6, 59, 28.1 nāśaknuvan vārayituṃ variṣṭhaṃ madhyaṃdine sūryam ivātapantam /
MBh, 6, 62, 4.2 vāgbhiḥ stuto variṣṭhābhiḥ śrotum icchāma taṃ vayam //
MBh, 6, 73, 36.1 abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ samantataḥ pāṇḍavaṃ lokavīraiḥ /
MBh, 6, 76, 7.2 taṃ pratyuvācāvimanā manasvī gaṅgāsutaḥ śastrabhṛtāṃ variṣṭhaḥ //
MBh, 6, 81, 9.1 abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ /
MBh, 6, 116, 32.2 sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām //
MBh, 8, 4, 92.1 ānartavāsī hṛdikātmajo 'sau mahārathaḥ sātvatānāṃ variṣṭhaḥ /
MBh, 8, 12, 69.2 jānañ jayaṃ niyataṃ vṛṣṇivīre dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ //
MBh, 8, 29, 3.1 tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau vyapetabhīr yodhayiṣyāmi kṛṣṇau /
MBh, 8, 49, 63.2 sā ca pratijñā mama lokaprabuddhā bhavet satyā dharmabhṛtāṃ variṣṭha /
MBh, 8, 49, 91.1 niśamya tat pārthavaco 'bravīd idaṃ dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 8, 49, 92.2 yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ śṛṇuṣva rājann iti śakrasūnuḥ //
MBh, 8, 49, 98.1 ity evam uktvā punar āha pārtho yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 8, 53, 9.2 bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ tadā samārchat tam asahyavegam //
MBh, 8, 62, 33.1 drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ /
MBh, 9, 16, 8.1 tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham /
MBh, 9, 16, 74.1 tad ādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām /
MBh, 9, 20, 19.1 tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām /
MBh, 10, 10, 30.1 sa tāṃstu dṛṣṭvā bhṛśam ārtarūpo yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 12, 49, 80.2 evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 12, 64, 15.2 kim iṣyate dharmabhṛtāṃ variṣṭha yad draṣṭukāmo 'si tam aprameyam /
MBh, 12, 74, 31.2 sarvaṃ śreṣṭhaṃ variṣṭhaṃ ca nivedyaṃ tasya dharmataḥ //
MBh, 12, 120, 37.2 kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ //
MBh, 12, 137, 26.1 mātā pitā bāndhavānāṃ variṣṭhau bhāryā jarā bījamātraṃ tu putraḥ /
MBh, 12, 151, 4.2 variṣṭhaṃ ca gariṣṭhaṃ ca krodhe vaivasvataṃ yathā //
MBh, 12, 161, 40.2 uvāca vācāvitathaṃ smayan vai bahuśruto dharmabhṛtāṃ variṣṭhaḥ //
MBh, 12, 216, 8.2 variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate //
MBh, 12, 306, 15.2 tapatāṃ ca variṣṭhāya niṣaṇṇastatparāyaṇaḥ //
MBh, 12, 322, 1.2 sa evam ukto dvipadāṃ variṣṭho nārāyaṇenottamapūruṣeṇa /
MBh, 12, 322, 1.3 jagāda vākyaṃ dvipadāṃ variṣṭhaṃ nārāyaṇaṃ lokahitādhivāsam //
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 13, 14, 37.2 mahātmabhir dharmabhṛtāṃ variṣṭhair maharṣibhir bhūṣitam agnikalpaiḥ //
MBh, 13, 27, 90.1 yonir variṣṭhā virajā vitanvī śuṣmā irā vārivahā yaśodā /
MBh, 13, 57, 35.1 chatrapradānena gṛhaṃ variṣṭhaṃ yānaṃ tathopānahasaṃpradāne /
MBh, 13, 72, 40.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 72, 40.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 76, 8.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 76, 8.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 80, 8.1 ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate /
MBh, 13, 95, 27.2 vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣvapi /
MBh, 13, 95, 27.3 variṣṭhatvācca vāsācca vasiṣṭha iti viddhi mām //
MBh, 13, 144, 42.2 variṣṭhā sahalokyā ca keśavasya bhaviṣyasi //
MBh, 14, 10, 6.1 bṛhaspatir yājayitā mahendraṃ devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham /
MBh, 14, 10, 8.3 taponityaṃ dharmavidāṃ variṣṭhaṃ saṃvartaṃ taṃ jñāpayāmāsa kāryam //
MBh, 14, 49, 2.2 etat padam anudvignaṃ variṣṭhaṃ dharmalakṣaṇam //
Manusmṛti
ManuS, 7, 84.2 variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam //
Rāmāyaṇa
Rām, Ay, 55, 11.2 bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate //
Rām, Ay, 110, 11.1 variṣṭhā sarvanārīṇām eṣā ca divi devatā /
Rām, Ki, 64, 35.1 tataḥ pratītaṃ plavatāṃ variṣṭham ekāntam āśritya sukhopaviṣṭam /
Rām, Su, 1, 106.1 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ /
Rām, Su, 7, 1.1 tasyālayavariṣṭhasya madhye vipulam āyatam /
Rām, Su, 21, 4.1 paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ /
Rām, Su, 28, 42.1 ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ /
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Rām, Su, 46, 10.2 tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha //
Rām, Su, 50, 16.2 manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāśca yodhāḥ //
Rām, Yu, 21, 34.1 rākṣasānāṃ variṣṭhaśca tava bhrātā vibhīṣaṇaḥ /
Rām, Yu, 47, 11.2 vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ //
Rām, Yu, 47, 92.2 rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha //
Rām, Yu, 61, 2.1 tato viṣaṇṇaṃ samavekṣya sainyaṃ vibhīṣaṇo buddhimatāṃ variṣṭhaḥ /
Saundarānanda
SaundĀ, 7, 28.1 bheje śvapākīṃ munirakṣamālāṃ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 10.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā śvitre lepas tailayukto variṣṭhaḥ /
AHS, Utt., 16, 34.2 tāmre ghṛṣṭo gavyadadhnaḥ saro vā yuktaḥ kṛṣṇāsaindhavābhyāṃ variṣṭhaḥ //
Daśakumāracarita
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
Harivaṃśa
HV, 13, 21.1 umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī /
HV, 14, 10.2 variṣṭhaṃ sarvadharmāṇāṃ taṃ samācara bhārgava //
Kāvyālaṃkāra
KāvyAl, 5, 63.1 prajājanaśreṣṭhavariṣṭhabhūbhṛcchirocitāṅghreḥ pṛthukīrtidhiṣṇya /
Kūrmapurāṇa
KūPur, 1, 19, 6.1 ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye /
KūPur, 1, 23, 65.3 devakī cāpi tāsāṃ tu variṣṭhābhūt sumadhyamā //
KūPur, 2, 5, 30.2 śāntātmānaḥ satyasaṃdhā variṣṭhaṃ viśanti tvāṃ yatayo brahmaniṣṭhāḥ //
KūPur, 2, 5, 32.1 bhavānīśo 'nādimāṃstejorāśir brahmā viśvaṃ parameṣṭhī variṣṭhaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 17.2 jyeṣṭhā variṣṭhā tvākūtiḥ prasūtiścānujā smṛtā //
LiPur, 1, 5, 26.1 ūrjāṃ vasiṣṭho bhagavānvariṣṭho vārijekṣaṇām /
LiPur, 1, 18, 10.2 śāśvatāya variṣṭhāya vārigarbhāya yogine //
LiPur, 1, 21, 59.2 kāmadāya variṣṭhāya kāmāṅgadahanāya ca //
LiPur, 1, 65, 19.2 ilā jyeṣṭhā variṣṭhā ca puṃstvaṃ prāpa ca yā purā //
LiPur, 1, 69, 41.2 devakī cāpi tāsāṃ ca variṣṭhābhūtsumadhyamā //
LiPur, 1, 82, 104.1 jyeṣṭhā variṣṭhā varadā varābharaṇabhūṣitā /
LiPur, 2, 5, 87.2 saparvato brahmavidāṃ variṣṭho mahāmunirnārada ājagāma //
LiPur, 2, 17, 14.2 jyeṣṭho'haṃ sarvatattvānāṃ variṣṭho'ham apāṃ patiḥ //
Matsyapurāṇa
MPur, 33, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ //
MPur, 47, 134.2 hiraṇyāya variṣṭhāya jyeṣṭhāya madhyamāya ca //
MPur, 47, 146.2 vyāvṛttāya variṣṭhāya bharitāya tarakṣave //
MPur, 136, 55.1 tābhyāṃ devavariṣṭhābhyāmanvitaḥ sa rathottamaḥ /
MPur, 171, 33.2 etāḥ pañca variṣṭhā vai suraśreṣṭhāya pārthiva //
MPur, 171, 57.1 ityete dvādaśādityā variṣṭhāstridivaukasaḥ /
MPur, 173, 20.1 ariṣṭo baliputraśca variṣṭho'driśilāyudhaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 9, 26.2 vareṇyaḥ sattamo mukhyo variṣṭhaḥ śobhano'thavā /
Suśrutasaṃhitā
Su, Nid., 1, 3.1 dhanvantariṃ dharmabhṛtāṃ variṣṭhamamṛtodbhavam /
Su, Nid., 7, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ /
Su, Cik., 2, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho vāgviśāradaḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 69.2 brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ //
ViPur, 5, 38, 75.2 sarvāstāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 1.2 hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
Rasaprakāśasudhākara
RPSudh, 2, 109.2 sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //
RPSudh, 7, 20.1 sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /
RPSudh, 7, 47.2 nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham //
Rasaratnasamuccaya
RRS, 10, 58.2 govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
Rasendracūḍāmaṇi
RCūM, 5, 156.2 govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
Rasārṇava
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
Skandapurāṇa
SkPur, 9, 8.3 varadāya variṣṭhāya śmaśānarataye namaḥ //
SkPur, 10, 15.1 ahaṃ jyeṣṭhā variṣṭhā ca jāmātrā saha suvrata /
SkPur, 11, 32.1 umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī /
SkPur, 15, 16.1 tato munivaraśreṣṭhaṃ variṣṭhaṃ tapatāṃ varam /
SkPur, 22, 34.2 sa me sadā syādgaṇapo variṣṭhastvayā samaḥ kāntivapuśca nityam //
SkPur, 23, 65.2 te devadevasya sahādriputryā iṣṭā variṣṭhāśca gaṇā bhavanti //
SkPur, 25, 18.1 sadeṣṭaśca variṣṭhaśca paramaiśvaryasaṃyutaḥ /
SkPur, 25, 30.1 kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ /
Ānandakanda
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 26, 231.2 gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 21.1 ūrdhvaṃ gatiḥ puttravatāṃ niruktā manīṣibhir dharmavatāṃ variṣṭhaiḥ /
Bhāvaprakāśa
BhPr, 7, 3, 30.2 govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 30.2 mahat puṇyaṃ puṇyakṛtāṃ variṣṭhaṃ snātās tasmin nākapṛṣṭhaṃ vrajanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 14.1 tava prasādād varade variṣṭhe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 16, 3.2 saṃvartakākhyaḥ sahabhānubhāvaḥ śambhurmahātmā jagato variṣṭhaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 23.1 idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante /
Sātvatatantra
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /