Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 9, 5.1 saṃ codaya citram arvāg rādha indra vareṇyam /
ṚV, 1, 26, 2.1 ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ /
ṚV, 1, 26, 3.2 sakhā sakhye vareṇyaḥ //
ṚV, 1, 26, 7.1 priyo no astu viśpatir hotā mandro vareṇyaḥ /
ṚV, 1, 58, 6.2 hotāram agne atithiṃ vareṇyam mitraṃ na śevaṃ divyāya janmane //
ṚV, 1, 60, 4.1 uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu /
ṚV, 1, 79, 8.1 ā no agne rayim bhara satrāsāhaṃ vareṇyam /
ṚV, 1, 159, 5.1 tad rādho adya savitur vareṇyaṃ vayaṃ devasya prasave manāmahe /
ṚV, 1, 175, 2.1 ā nas te gantu matsaro vṛṣā mado vareṇyaḥ /
ṚV, 2, 7, 6.1 drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ /
ṚV, 3, 2, 4.1 ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājam ṛgmiyam /
ṚV, 3, 12, 1.1 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam /
ṚV, 3, 27, 9.1 dhiyā cakre vareṇyo bhūtānāṃ garbham ā dadhe /
ṚV, 3, 27, 10.1 ni tvā dadhe vareṇyaṃ dakṣasyeḍā sahaskṛta /
ṚV, 3, 34, 8.1 satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ /
ṚV, 3, 40, 5.1 dadhiṣvā jaṭhare sutaṃ somam indra vareṇyam /
ṚV, 3, 62, 6.2 bṛhaspatiṃ vareṇyam //
ṚV, 3, 62, 10.1 tat savitur vareṇyam bhargo devasya dhīmahi /
ṚV, 5, 8, 1.2 puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam //
ṚV, 5, 13, 4.1 tvam agne saprathā asi juṣṭo hotā vareṇyaḥ /
ṚV, 5, 22, 3.2 vareṇyasya te 'vasa iyānāso amanmahi //
ṚV, 5, 25, 3.2 agne rāyo didīhi naḥ suvṛktibhir vareṇya //
ṚV, 5, 35, 3.1 ā te 'vo vareṇyaṃ vṛṣantamasya hūmahe /
ṚV, 5, 39, 2.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
ṚV, 5, 81, 2.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati //
ṚV, 6, 16, 33.2 agne vareṇyaṃ vasu //
ṚV, 8, 1, 19.1 indrāya su madintamaṃ somaṃ sotā vareṇyam /
ṚV, 8, 15, 7.2 vajraṃ śiśāti dhiṣaṇā vareṇyam //
ṚV, 8, 27, 1.2 ṛcā yāmi maruto brahmaṇaspatiṃ devāṁ avo vareṇyam //
ṚV, 8, 27, 12.1 ud u ṣya vaḥ savitā supraṇītayo 'sthād ūrdhvo vareṇyaḥ /
ṚV, 8, 43, 12.1 uta tvā namasā vayaṃ hotar vareṇyakrato /
ṚV, 8, 46, 8.1 yas te mado vareṇyo ya indra vṛtrahantamaḥ /
ṚV, 8, 61, 15.1 indra spaᄆ uta vṛtrahā paraspā no vareṇyaḥ /
ṚV, 8, 102, 18.1 pracetasaṃ tvā kave 'gne dūtaṃ vareṇyam /
ṚV, 9, 61, 19.1 yas te mado vareṇyas tenā pavasvāndhasā /
ṚV, 9, 65, 29.1 ā mandram ā vareṇyam ā vipram ā manīṣiṇam /
ṚV, 10, 35, 7.1 śreṣṭhaṃ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi /
ṚV, 10, 91, 1.2 viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate //
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
ṚV, 10, 122, 5.1 tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva /