Occurrences

Jaiminīyabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Suśrutasaṃhitā
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Garuḍapurāṇa
Paramānandīyanāmamālā
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra

Jaiminīyabrāhmaṇa
JB, 1, 65, 1.0 mā no asmin mahādhane parā varg bhārabhṛd yathā saṃ vargaṃ saṃ rayiṃ jayeti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 16.0 agnis tigmeneti vargaṃ prayuñjānas tena tat tarati tena tat tarati //
SVidhB, 2, 4, 6.1 adhvānam abhyutthita ā mandrair iti vargaṃ gītvānapekṣamāṇo vrajet /
SVidhB, 2, 6, 6.1 imam indreti vargaṃ prayuñjānaḥ sarvajanasya priyo bhavati //
SVidhB, 2, 7, 3.1 jagṛhmā ta iti ṣaḍvargaṃ prayuñjāno brahmavarcasvī bhavati //
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 19.1 prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarato madhye pañcamam //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 2, 2, 5, 3.1 hiraṇyasthālaṃ śatamānasya madhunaḥ pūrṇaṃ dakṣiṇābhiḥ sahātiharanti mantravargam //
Arthaśāstra
ArthaŚ, 1, 11, 8.1 sarvapravrajitāśca svaṃ svaṃ vargam evam upajapeyuḥ //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
Buddhacarita
BCar, 2, 41.2 prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam //
BCar, 2, 41.2 prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam //
Carakasaṃhitā
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Mahābhārata
MBh, 1, 144, 17.1 anugṛhya suhṛdvargaṃ dhanena ca sukhena ca /
MBh, 3, 122, 17.2 paryapṛcchat suhṛdvargaṃ pratyajānanna caiva te //
MBh, 5, 33, 90.1 na saṃrambheṇārabhate 'rthavargam ākāritaḥ śaṃsati tathyam eva /
MBh, 12, 293, 50.2 vargasya vargam ācāraṃ tattvaṃ tattvāt sanātanam //
MBh, 13, 37, 3.1 apīḍayan bhṛtyavargam ityevam anuśuśruma /
MBh, 13, 37, 3.2 pīḍayan bhṛtyavargaṃ hi ātmānam apakarṣati //
Rāmāyaṇa
Rām, Bā, 6, 5.1 tena satyābhisaṃdhena trivargam anutiṣṭhatā /
Rām, Ki, 42, 16.1 tam atikramya śailendraṃ hemavargaṃ mahāgirim /
Rām, Utt, 43, 1.1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 143.1 āragvadhādivargaṃ ca pānābhyañjanalepane /
AHS, Cikitsitasthāna, 2, 49.2 kalpayecchītavargaṃ ca pradehābhyañjanādiṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 114.2 saśiṣyavargaṃ pitaraṃ tadgaveṣiṇam āgatam //
BKŚS, 10, 217.1 jātāsi kṛpaṇedānīṃ dāsavargam apāsya yā /
BKŚS, 16, 48.1 kvacid uddāmagovargaṃ vaṭe gopālamaṇḍalam /
BKŚS, 24, 39.2 abhāṣata suhṛdvargaṃ goṣṭhī prastūyatām iti //
BKŚS, 27, 62.2 adrākṣaṃ bhṛtyavargaṃ ca saṃcarantam itas tataḥ //
Daśakumāracarita
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
Divyāvadāna
Divyāv, 2, 345.0 yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Suśrutasaṃhitā
Su, Sū., 8, 16.2 tvaksārādicaturvargaṃ chedye ca buddhimān //
Su, Sū., 37, 33.1 samastaṃ vargamardhaṃ vā yathālābhamathāpi vā /
Su, Sū., 44, 40.2 pūrvoktaṃ vargamāhṛtya dvidhā kṛtvaikametayoḥ //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Utt., 52, 32.2 vidārigandhotpalasārivādīn niṣkvāthya vargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 52, 47.1 kulīraśuktīcaṭakaiṇalāvānniṣkvāthya vargaṃ madhuraṃ ca kṛtsnam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 25.2 prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 6, 4.1 upacayakarasya vargaṃ kūrasyāpi praśasyate lagnaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 27.0 uktaṃ ca suśrutena samastaṃ vargamardhaṃ vā yathālābhamathāpi vā //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 14.1 śrīmadgaḍhamalāṅgodbhūs tejovargamarūpayat /
Rasaratnasamuccaya
RRS, 5, 11.1 saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /
Rasārṇava
RArṇ, 17, 148.1 rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ /
RArṇ, 18, 55.3 kakārāṣṭakavargaṃ tu kaṭvamlalavaṇaṃ tyajet //
Rājanighaṇṭu
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Parp., 144.2 vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
RājNigh, Pipp., 260.2 vargaṃ vīryadhvastarogopasargaṃ buddhvā vaidyo viśvavandyatvam īyāt //
RājNigh, Śat., 202.2 vargaṃ vaṭuḥ sphuṭam adhītya dadhīta sadyaḥ sauvargavaidyakavicārasucāturīṃ saḥ //
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //
RājNigh, Śālm., 156.2 vargaṃ vidvān vaidyakaviṣayaprāvīṇyajñeyaṃ paṇyāraṇyakaguṇam īyād vaidyaḥ //
RājNigh, Prabh, 156.2 vaidyo vai dyatu vargam enam akhilaṃ vijñāya vaijñānikaḥ prajñālokavijṛmbhaṇena sahasā svairaṃ gadānāṃ gaṇam //
RājNigh, Kar., 205.2 vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ //
RājNigh, Āmr, 261.2 vargaṃ vaktrāmburuhavalabhīlāsyalīlārasālaṃ vidyāvaidyaḥ khalu saphalayed etam āmnāyabhūmnā //
RājNigh, 12, 155.2 vargaṃ vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatu vaidyaḥ //
RājNigh, 13, 219.2 avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //
RājNigh, Kṣīrādivarga, 129.2 vargaṃ nisargalalitojjvalaśabdasargaṃ buddhvā bhiṣakpatir aśaṅkatayā bhiṣajyet //
RājNigh, Śālyādivarga, 163.2 āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām //
RājNigh, Māṃsādivarga, 87.2 vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ //
RājNigh, Siṃhādivarga, 188.1 itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā /
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
RājNigh, Miśrakādivarga, 1.2 teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ //
RājNigh, Miśrakādivarga, 71.1 itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
Ānandakanda
ĀK, 2, 2, 14.1 na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 1.0 phalānāmapi keṣāṃcicchākavad upayogāt phalavargam āha //
Bhāvaprakāśa
BhPr, 6, 8, 32.1 siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 7, 3, 79.1 siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 13.2 vijñeyamauṣadhīvargaṃ yathā śāstrairudāhṛtam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.3 kavargaṃ kalahrīṃ ca nigadya kāmeśvarīvāgdevatāyai namaḥ iti lalāṭe /