Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Laṅkāvatārasūtra
Suśrutasaṃhitā
Ṭikanikayātrā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 1, 2.2 sampūrṇam ucyate vargair nāmaliṅgānuśāsanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 70.2 svaiḥ svair auṣadhavargaiḥ svān svān rogānnivartayati //
Laṅkāvatārasūtra
LAS, 1, 25.2 rāvaṇādyairyakṣavargairyakṣiṇībhiśca pūjitaḥ /
Suśrutasaṃhitā
Su, Cik., 17, 27.1 kumbhīkakharjūrakapitthabilvavanaspatīnāṃ ca śalāṭuvargaiḥ /
Su, Utt., 48, 20.1 pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 10.2 sūryādibhir anukūlais tad udayavargaiś ca tatsiddhiḥ //
Rasaratnasamuccaya
RRS, 10, 92.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
Rasendracūḍāmaṇi
RCūM, 9, 27.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
Rājanighaṇṭu
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
Haribhaktivilāsa
HBhVil, 3, 83.1 ata eva jarāsandhaniruddhanṛpavargaiḥ prārthitaṃ daśamaskandhe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 2.2 patnīputrasuhṛdvargaiḥ svakarmanirato 'vasat //