Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgasaṃgraha
Kāmasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rājamārtaṇḍa
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 36.1 ucchiṣṭavarjanaṃ tatputre 'nūcāne vā //
BaudhDhS, 1, 3, 37.1 prasādhanotsādanasnāpanavarjanaṃ ca tatpatnyām //
BaudhDhS, 2, 18, 2.2 ahiṃsā satyam astainyaṃ maithunasya ca varjanam /
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 4.1 gṛhamedhino yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktās teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
Āpastambadharmasūtra
ĀpDhS, 2, 1, 9.0 maithunavarjanaṃ ca //
ĀpDhS, 2, 3, 13.0 teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
Āpastambagṛhyasūtra
ĀpGS, 8, 8.1 trirātram ubhayor adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
ĀpGS, 11, 20.1 kṣāralavaṇavarjanaṃ ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 88.0 apaparī varjane //
Aṣṭādhyāyī, 8, 1, 5.0 parer varjane //
Carakasaṃhitā
Ca, Sū., 6, 44.2 dhārādharātyaye kāryamātapasya ca varjanam //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 27.3 tam anutiṣṭhatā yathāsvaṃ hetuvarjane prayatitavyam /
Ca, Vim., 7, 28.3 tato vighātaḥ prakṛternidānasya ca varjanam //
Ca, Vim., 7, 30.1 saṃśodhanaṃ saṃśamanaṃ nidānasya ca varjanam /
Ca, Śār., 1, 106.2 indriyopakramoktasya sadvṛttasya ca varjanam //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Cik., 5, 188.1 pathyānnapānasevā hetūnāṃ varjanaṃ yathāsvaṃ ca /
Mahābhārata
MBh, 9, 56, 17.2 parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam //
MBh, 12, 58, 12.2 ripūṇām anavajñānaṃ nityaṃ cānāryavarjanam //
MBh, 12, 59, 56.2 śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam //
MBh, 12, 232, 5.1 krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt /
MBh, 12, 266, 5.1 kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt /
MBh, 12, 289, 43.3 snehānāṃ varjane yukto yogī balam avāpnuyāt //
MBh, 12, 290, 55.1 chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt /
MBh, 13, 23, 25.2 brahmacaryaṃ paraṃ tāta madhumāṃsasya varjanam /
MBh, 13, 116, 13.2 sādhūnāṃ saṃmato nityaṃ bhavenmāṃsasya varjanāt //
MBh, 13, 116, 17.2 sadā tapasvī bhavati madhumāṃsasya varjanāt //
MBh, 13, 128, 26.2 adattādānaviramo madhumāṃsasya varjanam //
MBh, 13, 128, 38.1 śūdrānnavarjanaṃ dharmastathā satpathasevanam /
MBh, 14, 18, 15.1 saṃyamaścānṛśaṃsyaṃ ca parasvādānavarjanam /
Manusmṛti
ManuS, 5, 4.1 anabhyāsena vedānām ācārasya ca varjanāt /
ManuS, 5, 26.2 māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane //
ManuS, 8, 171.1 anādeyasya cādānād ādeyasya ca varjanāt /
Rāmāyaṇa
Rām, Yu, 23, 14.2 vyasanānām upāyajñaḥ kuśalo hyasi varjane //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.9 nidānatyāgo yathādoṣaṃ śītoṣṇāsanavyāyāmādīnāṃ varjanam snigdharūkṣādyanabhyavahāraśca /
Kāmasūtra
KāSū, 5, 1, 11.8 apratarkya iti saṃkalpavarjanam /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 5, 34.1 anartho varjane yeṣāṃ gamane abhyudayastathā /
Matsyapurāṇa
MPur, 124, 108.1 te saṃprayogāllokasya mithunasya ca varjanāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 3, 1.0 atra ava varjane //
PABh zu PāśupSūtra, 3, 6, 2.0 atra apa varjane āghāte nāśe ca //
Suśrutasaṃhitā
Su, Cik., 28, 28.2 brahmacaryam ahiṃsā ca sāhasānāṃ ca varjanam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 2, 8, 93.1 te 'saṃprayogāllobhasya maithunasya ca varjanāt /
Yājñavalkyasmṛti
YāSmṛ, 1, 178.2 ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 5.1 āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanam /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 34.2 tīrthasevā japo 'spṛśyābhakṣyāsaṃbhāṣyavarjanam //
Bhāratamañjarī
BhāMañj, 10, 67.1 ākṣepe varjane mokṣe rājavṛttau nivartake /
Garuḍapurāṇa
GarPur, 1, 50, 83.1 aśaucaṃ caiva saṃsargācchuddhiḥ saṃsargavarjanāt /
GarPur, 1, 107, 18.2 brahmacaryād agnihotrānnāśuddhiḥ saṅgavarjanāt //
GarPur, 1, 107, 21.2 pūrvasaṃkalpitādanyavarjanaṃ ca vidhīyate //
Kathāsaritsāgara
KSS, 3, 3, 84.2 dharmaguptastadābhāṣya śayyāropaṇavarjanam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 154.1 yāni kāni ca vākyāni kṛṣṇaikādaśivarjane /
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 10.0 ataḥ saṅgasmayayos tena varjanaṃ kartavyam //
Tantrāloka
TĀ, 2, 25.1 naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt /
TĀ, 4, 199.2 tasya viśvākṛtirdevī sā cāvacchedavarjanāt //
TĀ, 19, 34.2 āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
ĀVDīp zu Ca, Śār., 1, 146.2, 6.0 anahaṃkāra iti mamedam ahaṃ karomītyādibuddhivarjanam //
ĀVDīp zu Ca, Cik., 2, 7.3, 1.0 palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 2.0 turyānandarasāsārāc churitaṃ bhedavarjanāt //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 65.1 vahnistrīpathisevānām ādau varjanam ācaret /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 27.2 varjanaṃ ca parānnasya pratigrahavivarjanam //
Sātvatatantra
SātT, 4, 47.2 bhaktighnadoṣaṃ śṛṇu taṃ sarvathā varjanaṃ nṛṇām //