Occurrences

Āpastambagṛhyasūtra
Mahābhārata
Vaikhānasadharmasūtra
Aṣṭāvakragīta
Kathāsaritsāgara
Āyurvedadīpikā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Āpastambagṛhyasūtra
ĀpGS, 11, 20.1 kṣāralavaṇavarjanaṃ ca //
Mahābhārata
MBh, 9, 56, 17.2 parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 5.1 āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanam /
Kathāsaritsāgara
KSS, 3, 3, 84.2 dharmaguptastadābhāṣya śayyāropaṇavarjanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 65.1 vahnistrīpathisevānām ādau varjanam ācaret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 27.2 varjanaṃ ca parānnasya pratigrahavivarjanam //
Sātvatatantra
SātT, 4, 47.2 bhaktighnadoṣaṃ śṛṇu taṃ sarvathā varjanaṃ nṛṇām //