Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 11.0 yoge yoge tavastaram imam agna āyuṣe varcase kṛdhīti dvābhyāṃ prāśnantaṃ samīkṣate //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 9, 12.0 āpa undantu jīvase dīrghāyutvāya varcasa iti dakṣiṇaṃ godānamunatti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 2.1 ṛtubhiṣṭvārtavair āyuṣe varcase /
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 11, 4.4 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcasā /
HirGS, 1, 11, 5.2 tena vām āñje 'haṃ bhagena saha varcasā /
HirGS, 1, 13, 1.4 mayi teja indriyaṃ vīryam āyuḥ kīrtir varco yaśo balam /
HirGS, 1, 13, 3.2 ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca /
HirGS, 1, 13, 18.1 indrāgnī me varcaḥ kṛṇutām /
HirGS, 1, 16, 5.2 te mā śivena śagmena tejasondantu varcasā /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 2, 4, 3.3 tasmai stanaṃ prapyāyasvāyuḥ kīrtirvarco yaśo balam /
HirGS, 2, 4, 16.2 somasya tvā dyumnenābhimṛśāmyagnestejasā sūryasya varcasā /
HirGS, 2, 4, 17.1 paśūnāṃ tvā huṃkāreṇābhijighrāmyasāvāyuṣe varcase hum /
HirGS, 2, 6, 11.2 tena brahmāṇo vapatedamasya ūrjemaṃ rayyā varcasā saṃsṛjātha /