Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 24.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
VSM, 3, 9.3 agnir varco jyotir varcaḥ svāhā /
VSM, 3, 9.3 agnir varco jyotir varcaḥ svāhā /
VSM, 3, 9.4 sūryo varco jyotir varcaḥ svāhā /
VSM, 3, 9.4 sūryo varco jyotir varcaḥ svāhā /
VSM, 3, 17.3 varcodā agne 'si varco me dehi /
VSM, 3, 17.3 varcodā agne 'si varco me dehi /
VSM, 3, 19.1 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena /
VSM, 3, 19.2 saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmiṣīya //
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 7, 27.1 prāṇāya me varcodā varcase pavasva /
VSM, 7, 27.1 prāṇāya me varcodā varcase pavasva /
VSM, 7, 27.2 vyānāya me varcodā varcase pavasva /
VSM, 7, 27.2 vyānāya me varcodā varcase pavasva /
VSM, 7, 27.3 udānāya me varcodā varcase pavasva /
VSM, 7, 27.3 udānāya me varcodā varcase pavasva /
VSM, 7, 27.4 vāce me varcodā varcase pavasva /
VSM, 7, 27.4 vāce me varcodā varcase pavasva /
VSM, 7, 27.5 kratūdakṣābhyāṃ me varcodā varcase pavasva /
VSM, 7, 27.5 kratūdakṣābhyāṃ me varcodā varcase pavasva /
VSM, 7, 27.6 śrotrāya me varcodā varcase pavasva /
VSM, 7, 27.6 śrotrāya me varcodā varcase pavasva /
VSM, 7, 27.7 cakṣurbhyāṃ me varcodasau varcase pavethām //
VSM, 7, 27.7 cakṣurbhyāṃ me varcodasau varcase pavethām //
VSM, 7, 28.1 ātmane me varcodā varcase pavasva /
VSM, 7, 28.1 ātmane me varcodā varcase pavasva /
VSM, 7, 28.2 ojase me varcodā varcase pavasva /
VSM, 7, 28.2 ojase me varcodā varcase pavasva /
VSM, 7, 28.3 āyuṣe me varcodā varcase pavasva /
VSM, 7, 28.3 āyuṣe me varcodā varcase pavasva /
VSM, 7, 28.4 viśvābhyo me prajābhyo varcodasau varcase pavethām //
VSM, 7, 28.4 viśvābhyo me prajābhyo varcodasau varcase pavethām //
VSM, 8, 14.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 16.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 38.1 agne pavasva svapā asme varcaḥ suvīryam /
VSM, 8, 38.3 upayāmagṛhīto 'sy agnaye tvā varcase /
VSM, 8, 38.4 eṣa te yonir agnaye tvā varcase /
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 9, 37.2 duṣṭaras tarann arātīr varco dhā yajñavāhasi //
VSM, 10, 4.3 sūryavarcasa stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.4 sūryavarcasa stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 14.1 ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam /
VSM, 10, 17.1 somasya tvā dyumnenābhiṣiñcāmy agner bhrājasā sūryasya varcasendrasyendriyeṇa /
VSM, 10, 25.1 iyad asyāyur asyāyur mayi dhehi yuṅṅasi varco 'si varco mayi dhehi /
VSM, 10, 25.1 iyad asyāyur asyāyur mayi dhehi yuṅṅasi varco 'si varco mayi dhehi /
VSM, 11, 82.1 ud eṣāṃ bāhū atiram ud varco atho balam /
VSM, 12, 7.1 agne 'bhyāvartinn abhi mā nivartasvāyuṣā varcasā prajayā dhanena /
VSM, 12, 48.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
VSM, 12, 107.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
VSM, 12, 107.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
VSM, 12, 107.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
VSM, 13, 40.1 agnir jyotiṣā jyotiṣmān rukmo varcasā varcasvān /
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
VSM, 14, 23.8 varco dvāviṃśaḥ /
VSM, 15, 3.2 catuścatvāriṃśa stomo varco draviṇam /