Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 8.0 sumitī mīyamāno varco dhā yajñavāhasa ity āśiṣam āśāste //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
Atharvaprāyaścittāni
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 6, 1, 25.0 mamāgne varca iti //
AVPr, 6, 1, 26.0 ekāgnidhrīyaś ced anugacched gārhapatyāt praṇīya mamāgne varca iti ṣaḍbhir juhuyāt //
AVPr, 6, 1, 29.3 mamāgne varca iti juhuyāt //
AVPr, 6, 3, 13.2 varcodā asi dhruvo varco me dāḥ svāhā /
AVPr, 6, 3, 13.2 varcodā asi dhruvo varco me dāḥ svāhā /
Atharvaveda (Paippalāda)
AVP, 1, 13, 4.3 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVP, 1, 19, 4.1 aiṣāṃ yajñam uta varco bhare 'haṃ rāyaspoṣam uta vittāny agne /
AVP, 1, 33, 1.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVP, 1, 33, 2.1 saṃ māgne varcasā sṛja prajayā ca bahuṃ kṛdhi /
AVP, 1, 33, 4.2 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ā dhatta devīḥ //
AVP, 1, 41, 1.2 āyuṣā varcasā sanyā medhayā prajayā dhanena //
AVP, 1, 50, 2.2 ādityāḥ sarve tvā neṣan viśve devāḥ suvarcasaḥ //
AVP, 1, 53, 1.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ samānānām uttamaśloko astu //
AVP, 1, 54, 2.1 idaṃ varco agninā dattam āgan bhargo yaśaḥ saha ojo vayo balam /
AVP, 1, 54, 3.1 varca ā dhehi me tanvāṃ saha ojo vayo balam /
AVP, 1, 54, 5.1 ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā /
AVP, 1, 57, 4.0 sūrir asi varcodhās tanūpāna āyuṣyaḥ kṛtyādūṣaṇaḥ //
AVP, 1, 80, 3.2 saṃrabhya jīva śaradaḥ suvarcā agniṣ ṭe gopā adhipā vasiṣṭhaḥ //
AVP, 1, 80, 5.3 suparṇas tvābhy ava paśyād āyuṣe varcase 'yam annasyānnapatir astu vīraḥ //
AVP, 1, 82, 2.2 tat tvā candraṃ varcasā saṃ sṛjāty āyuṣmān bhavati yo bibharti //
AVP, 1, 82, 3.1 āyuṣe tvā varcase tvaujase ca balāya ca /
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 110, 1.2 śrotraṃ cakṣuḥ prāṇo acchinno no astv acchinnā vayam āyuṣo varcasaḥ //
AVP, 1, 110, 2.2 varco jagrāha pṛthivy antarikṣaṃ varcaḥ somo bṛhaspatir vidhartā //
AVP, 1, 110, 2.2 varco jagrāha pṛthivy antarikṣaṃ varcaḥ somo bṛhaspatir vidhartā //
AVP, 1, 110, 3.1 varcaso dyāvāpṛthivī saṃgrahaṇī babhūvatur varco gṛhītvā pṛthivīm anu saṃ carema /
AVP, 1, 110, 3.1 varcaso dyāvāpṛthivī saṃgrahaṇī babhūvatur varco gṛhītvā pṛthivīm anu saṃ carema /
AVP, 1, 112, 1.1 imā ūrū savāsinau varcasāñje ahaṃ mama /
AVP, 1, 112, 2.1 varcasāpīnā pṛthivī sūryeṇottabhitā dyauḥ /
AVP, 4, 2, 6.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
AVP, 4, 2, 7.1 abhi tvā varcasāsicaṃ divyena payasā saha /
AVP, 4, 3, 2.2 yebhir vācaṃ puṣkalair avyayas tena māgne varcasā saṃ sṛjeha //
AVP, 4, 3, 3.2 yebhir āpaś candravarṇā ajinvan tena māgne varcasā saṃ sṛjeha //
AVP, 4, 10, 8.1 yad varco gavi kalyāṇe yad vā sūyavase tṛṇe /
AVP, 4, 10, 8.2 abhyañjanasya yad varcas tena mānajmi varcasā //
AVP, 4, 10, 8.2 abhyañjanasya yad varcas tena mānajmi varcasā //
AVP, 4, 23, 1.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya cāstṛtas tvābhi rakṣatu //
AVP, 4, 25, 7.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya ca kārśanas tvābhi rakṣatu //
AVP, 5, 4, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
AVP, 5, 13, 1.2 ratnaṃ dadhānaḥ sumanāḥ purastād gṛhebhyas tvā varcase nir vapāmi //
AVP, 5, 29, 1.1 sūrye varca iti yac chuśravāhaṃ yena prajā jyotiragrāś caranti /
AVP, 5, 29, 1.2 some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 1.2 some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 5, 29, 3.1 yajñe varco yajamāne ca varca udābhiṣikte rājani yac ca varcaḥ /
AVP, 5, 29, 3.1 yajñe varco yajamāne ca varca udābhiṣikte rājani yac ca varcaḥ /
AVP, 5, 29, 3.1 yajñe varco yajamāne ca varca udābhiṣikte rājani yac ca varcaḥ /
AVP, 5, 29, 3.2 dakṣiṇāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 4.1 rathe varco rathavāhane ca varca iṣudhau varcaḥ kavace ca varcaḥ /
AVP, 5, 29, 4.1 rathe varco rathavāhane ca varca iṣudhau varcaḥ kavace ca varcaḥ /
AVP, 5, 29, 4.1 rathe varco rathavāhane ca varca iṣudhau varcaḥ kavace ca varcaḥ /
AVP, 5, 29, 4.1 rathe varco rathavāhane ca varca iṣudhau varcaḥ kavace ca varcaḥ /
AVP, 5, 29, 4.2 aśveṣu varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 5.1 sabhāyāṃ varcaḥ samityāṃ ca varco vadhvāṃ varca uta varco vareṣu /
AVP, 5, 29, 5.1 sabhāyāṃ varcaḥ samityāṃ ca varco vadhvāṃ varca uta varco vareṣu /
AVP, 5, 29, 5.1 sabhāyāṃ varcaḥ samityāṃ ca varco vadhvāṃ varca uta varco vareṣu /
AVP, 5, 29, 5.1 sabhāyāṃ varcaḥ samityāṃ ca varco vadhvāṃ varca uta varco vareṣu /
AVP, 5, 29, 5.2 surāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 6.1 siṃhe varca uta varco vyāghre vṛke varco madhuhāre ca varcaḥ /
AVP, 5, 29, 6.1 siṃhe varca uta varco vyāghre vṛke varco madhuhāre ca varcaḥ /
AVP, 5, 29, 6.1 siṃhe varca uta varco vyāghre vṛke varco madhuhāre ca varcaḥ /
AVP, 5, 29, 6.1 siṃhe varca uta varco vyāghre vṛke varco madhuhāre ca varcaḥ /
AVP, 5, 29, 6.2 śyene varcaḥ patvanāṃ yad babhūva mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 7.1 hiraṇyavarcasam uta hastivarcasaṃ saṃgrāmaṃ yaj jajñuṣāṃ varca āhuḥ /
AVP, 5, 29, 8.1 mayi varco mayi śravo mayi dyumnaṃ mayi tviṣiḥ /
AVP, 10, 2, 1.1 tvayīndriyaṃ tvayi varcas tvaṃ dharmapatir bhava /
AVP, 10, 2, 8.1 tvayīndriyaṃ tvayi varcas tvayi yajño adhiśritaḥ /
AVP, 10, 5, 7.2 indreṇa jinvato maṇir ā māgan saha varcasā //
AVP, 10, 5, 12.1 grāmaṇīr asi grāmaṇīthyāyābhiṣikto abhi mā siñca varcasā /
AVP, 10, 6, 4.1 bhagena vācam iṣitāṃ vadāni sarasvatīṃ madhumatīṃ suvarcāḥ /
AVP, 10, 6, 5.2 akṣeṣu strīṣu mā bhago bhago māvatu varcasā //
AVP, 10, 6, 8.3 so agne ramatāṃ mayi sa mā prāvatu varcasā //
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 10, 10, 4.2 amuṣyāmuṣyāyaṇasyāmuṣyāḥ putrasya varcas teja indriyaṃ prāṇam āyur ni veṣṭayāmi //
AVP, 10, 10, 5.2 amuṣyāmuṣyāyaṇasyāmuṣyāḥ putrasya varcas teja indriyaṃ prāṇam āyur ni yacchet //
AVP, 10, 10, 6.2 amuṣyāmuṣyāyaṇasyāmuṣyāḥ putrasya varcas teja indriyaṃ prāṇam āyur ādāya //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 4.1 aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne /
AVŚ, 1, 14, 1.1 bhagam asyā varca ādiṣy adhi vṛkṣād iva srajam /
AVŚ, 1, 17, 1.2 abhrātara iva jāmayas tiṣṭhantu hatavarcasaḥ //
AVŚ, 1, 35, 1.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya //
AVŚ, 2, 11, 4.1 sūrir asi varcodhā asi tanūpāno 'si /
AVŚ, 2, 13, 2.1 pari dhatta dhatta no varcasemam jarāmṛtyuṃ kṛṇuta dīrgham āyuḥ /
AVŚ, 2, 28, 5.1 imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan /
AVŚ, 2, 29, 1.2 āyuṣyam asmā agniḥ sūryo varca ā dhād bṛhaspatiḥ //
AVŚ, 2, 29, 6.1 śivābhiṣ ṭe hṛdayaṃ tarpayāmy anamīvo modiṣīṣṭhāḥ suvarcāḥ /
AVŚ, 2, 29, 7.2 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 3, 5, 1.2 ojo devānāṃ paya oṣadhīnāṃ varcasā mā jinvantv aprayāvan //
AVŚ, 3, 13, 5.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasā gamet //
AVŚ, 3, 20, 10.1 gosaniṃ vācam udeyaṃ varcasā mābhyudihi /
AVŚ, 3, 21, 5.2 varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 22, 2.2 devāso viśvadhāyasas te māñjantu varcasā //
AVŚ, 3, 22, 3.1 yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ /
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 3, 22, 4.1 yat te varco jātavedo bṛhad bhavaty āhuteḥ /
AVŚ, 3, 22, 4.2 yāvat sūryasya varca āsurasya ca hastinaḥ /
AVŚ, 3, 22, 4.3 tāvan me aśvinā varca ā dhattāṃ puṣkarasrajā //
AVŚ, 3, 22, 6.2 tasya bhagena varcasābhi ṣiñcāmi mām aham //
AVŚ, 4, 8, 5.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
AVŚ, 4, 8, 6.1 abhi tvā varcasāsicann āpo divyāḥ payasvatīḥ /
AVŚ, 4, 10, 7.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya kārśanas tvābhi rakṣatu //
AVŚ, 4, 22, 3.2 asminn indra mahi varcāṃsi dhehy avarcasaṃ kṛṇuhi śatrum asya //
AVŚ, 5, 3, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
AVŚ, 5, 28, 13.1 ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā /
AVŚ, 6, 5, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
AVŚ, 6, 38, 1.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 2.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 3.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 4.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 53, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
AVŚ, 6, 62, 3.1 vaiśvānarīṃ varcasa ā rabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ /
AVŚ, 6, 63, 1.2 tat te vi ṣyāmy āyuṣe varcase balāyādomadam annam addhi prasūtaḥ //
AVŚ, 6, 68, 2.1 aditiḥ śmaśru vapatv āpa undantu varcasā /
AVŚ, 6, 69, 3.1 mayi varco atho yaśo 'tho yajñasya yat payaḥ /
AVŚ, 6, 78, 2.2 rayyā sahasravarcasemau stām anupakṣitau //
AVŚ, 6, 124, 3.1 abhyañjanaṃ surabhi sā samṛddhir hiraṇyaṃ varcas tad u pūtrimam eva /
AVŚ, 6, 129, 2.1 yena vṛkṣāṁ abhyabhavo bhagena varcasā saha /
AVŚ, 7, 12, 3.1 eṣām ahaṃ samāsīnānāṃ varco vijñānam ā dade /
AVŚ, 7, 13, 1.2 evā strīṇāṃ ca puṃsāṃ ca dviṣatāṃ varca ā dade //
AVŚ, 7, 13, 2.2 udyant sūrya iva suptānāṃ dviṣatām varca ā dade //
AVŚ, 7, 82, 2.1 mayy agre agniṃ gṛhṇāmi saha kṣatreṇa varcasā balena /
AVŚ, 7, 89, 1.2 payasvān agna āgamaṃ tam mā saṃ sṛja varcasā //
AVŚ, 7, 89, 2.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 7, 114, 1.2 ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade //
AVŚ, 9, 1, 11.2 evā me aśvinā varca ātmani dhriyatām //
AVŚ, 9, 1, 12.2 evā ma indrāgnī varca ātmani dhriyatām //
AVŚ, 9, 1, 13.2 evā ma ṛbhavo varca ātmani dhriyatām //
AVŚ, 9, 1, 14.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 9, 1, 15.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 9, 1, 16.2 evā me aśvinā varca ātmani dhriyatām //
AVŚ, 9, 1, 17.2 evā me aśvinā varcas tejo balam ojaś ca dhriyatām //
AVŚ, 10, 5, 7.1 agner bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 8.1 indrasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 9.1 somasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 10.1 varuṇasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 11.1 mitrāvaruṇayor bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 12.1 yamasya bhāga stha apām śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 13.1 pitṝṇāṃ bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 14.1 devasya savitur bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 36.2 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 10, 5, 46.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 10, 5, 47.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 10, 6, 2.2 pūrṇo manthena māgamad rasena saha varcasā //
AVŚ, 10, 6, 8.3 so asmai varca id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvam dviṣato jahi //
AVŚ, 10, 6, 22.2 sa māyaṃ maṇir āgamad rasena saha varcasā //
AVŚ, 12, 1, 5.2 gavām aśvānāṃ vayasaś ca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu //
AVŚ, 12, 1, 7.2 sā no madhu priyaṃ duhām atho ukṣatu varcasā //
AVŚ, 12, 1, 9.2 sā no bhūmir bhūridhārā payo duhām atho ukṣatu varcasā //
AVŚ, 12, 1, 25.3 kanyāyāṃ varco yad bhūme tenāsmāṁ api saṃsṛja mā no dvikṣata kaścana //
AVŚ, 12, 2, 28.1 vaiśvadevīṃ varcasā ārabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ /
AVŚ, 12, 2, 37.1 ayajñiyo hatavarcā bhavati nainena havir attave /
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 12, 5, 56.0 ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ //
AVŚ, 13, 1, 15.1 ā tvā ruroha bṛhaty uta paṅktir ā kakub varcasā jātavedaḥ /
AVŚ, 13, 1, 17.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 18.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 19.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary aham āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 20.1 pari tvā dhāt savitā devo agnir varcasā mitrāvaruṇāv abhi tvā /
AVŚ, 13, 1, 22.1 anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ /
AVŚ, 13, 3, 16.1 śukraṃ vahanti harayo raghuṣyado devaṃ divi varcasā bhrājamānam /
AVŚ, 14, 1, 32.2 śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi //
AVŚ, 14, 1, 34.2 saṃ bhagena sam aryamṇā saṃ dhātā sṛjatu varcasā //
AVŚ, 14, 1, 35.1 yac ca varco akṣeṣu surāyāṃ ca yad āhitam /
AVŚ, 14, 1, 35.2 yad goṣv aśvinā varcas tenemāṃ varcasāvatam //
AVŚ, 14, 1, 35.2 yad goṣv aśvinā varcas tenemāṃ varcasāvatam //
AVŚ, 14, 1, 36.2 yenākṣā abhyaṣicyanta tenemāṃ varcasāvatam //
AVŚ, 14, 1, 47.2 tam ātiṣṭhānumādyā suvarcā dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 14, 2, 2.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
AVŚ, 14, 2, 29.2 varco nv asyai saṃdattāthāstaṃ viparetana //
AVŚ, 14, 2, 53.2 varco goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 16, 1, 13.0 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ādhatta devīḥ //
AVŚ, 16, 8, 1.4 tasyedaṃ varcastejaḥ prāṇamāyur nirveṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 17, 1, 6.1 udihy udihi sūrya varcasā mābhyudihi /
AVŚ, 17, 1, 7.1 udihy udihi sūrya varcasā mābhyudihi /
AVŚ, 17, 1, 27.1 prajāpater āvṛto brahmaṇā varmaṇāhaṃ kaśyapasya jyotiṣā varcasā ca /
AVŚ, 17, 1, 28.1 parivṛto brahmaṇā varmaṇāham kaśyapasya jyotiṣā varcasā ca /
AVŚ, 18, 2, 10.2 āyur vasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 2, 59.1 daṇḍaṃ hastād ādadāno gatāsoḥ saha śrotreṇa varcasā balena /
AVŚ, 18, 2, 60.1 dhanur hastād ādadāno mṛtasya saha kṣatreṇa varcasā balena /
AVŚ, 18, 3, 10.1 varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena /
AVŚ, 18, 3, 11.1 varcasā māṃ sam anaktv agnir medhāṃ me viṣṇur ny anaktv āsan /
AVŚ, 18, 3, 12.2 varco ma indro ny anaktu hastayor jaradaṣṭiṃ mā savitā kṛṇotu //
AVŚ, 18, 3, 58.2 hitvāvadyaṃ punar astam ehi saṃ gacchatāṃ tanvā suvarcāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 27.1 tā abhimantrayate āma āgād varcasā yaśasā saṃsṛja payasā tejasā ca /
BaudhGS, 1, 4, 29.1 athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā /
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
BaudhGS, 2, 4, 9.2 āpa undantu jīvase dīrghāyutvāya varcase /
BaudhGS, 2, 4, 14.2 mā te keśānanugādvarca etat iti //
BaudhGS, 2, 5, 12.4 śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupa saṃvyayasva /
BaudhGS, 4, 3, 6.3 sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 4, 11, 6.2 payasvāṁ agna āgamam taṃ mā saṃsṛja varcaseti //
BaudhŚS, 18, 9, 32.1 niṣpibantam anumantrayate imam agna āyuṣe varcase kṛdhi priyaṃ reto varuṇa soma rājan /
BaudhŚS, 18, 9, 35.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcaseti //
BaudhŚS, 18, 17, 1.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcasā //
BaudhŚS, 18, 17, 2.1 abhi tvā varcasāsicam divyena payasā saha /
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 25, 1.2 agnes tvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi /
BhārGS, 1, 25, 5.3 tasmai tvaṃ stana prapyāyāyur varco yaśo balam iti //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 19, 4.1 vapantaṃ yat kṣureṇa marcayatā supeśasā vaptrā vapasi varcasā mukhaṃ mā na āyuḥ pramoṣīr iti //
BhārGS, 2, 20, 3.2 yad varco apsarāsu ca gandharveṣu ca yad yaśaḥ /
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 21, 6.5 taṃ mā hiraṇyavarcasaṃ puruṣu priyaṃ kuru svāhā /
BhārGS, 2, 22, 3.5 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcaseti //
BhārGS, 2, 22, 4.1 athāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari mayi parvatavarcasam iti //
BhārGS, 2, 22, 5.2 yan me varcaḥ parāpatitam ātmānaṃ paripaśyataḥ /
BhārGS, 2, 22, 5.3 idaṃ tat punar ādade bhagena saha varcaseti //
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 30, 7.3 te mā śivena tigmena tejasondantu varcaseti //
Gautamadharmasūtra
GautDhS, 3, 9, 8.1 oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ityetair grāsānumantraṇaṃ pratimantraṃ manasā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 11.0 yoge yoge tavastaram imam agna āyuṣe varcase kṛdhīti dvābhyāṃ prāśnantaṃ samīkṣate //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 9, 12.0 āpa undantu jīvase dīrghāyutvāya varcasa iti dakṣiṇaṃ godānamunatti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 2.1 ṛtubhiṣṭvārtavair āyuṣe varcase /
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 11, 4.4 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcasā /
HirGS, 1, 11, 5.2 tena vām āñje 'haṃ bhagena saha varcasā /
HirGS, 1, 13, 1.4 mayi teja indriyaṃ vīryam āyuḥ kīrtir varco yaśo balam /
HirGS, 1, 13, 3.2 ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca /
HirGS, 1, 13, 18.1 indrāgnī me varcaḥ kṛṇutām /
HirGS, 1, 16, 5.2 te mā śivena śagmena tejasondantu varcasā /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 2, 4, 3.3 tasmai stanaṃ prapyāyasvāyuḥ kīrtirvarco yaśo balam /
HirGS, 2, 4, 16.2 somasya tvā dyumnenābhimṛśāmyagnestejasā sūryasya varcasā /
HirGS, 2, 4, 17.1 paśūnāṃ tvā huṃkāreṇābhijighrāmyasāvāyuṣe varcase hum /
HirGS, 2, 6, 11.2 tena brahmāṇo vapatedamasya ūrjemaṃ rayyā varcasā saṃsṛjātha /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 11.0 āpa undantu jīvasa iti dakṣiṇaṃ keśāntam abhyundyād āpa undantu jīvase dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 19, 70.0 atha dakṣiṇaṃ mayi varca ityarghyaṃ pratigṛhṇīyāt //
Jaiminīyabrāhmaṇa
JB, 1, 78, 13.0 sa rūpeṇa varcasā vyārdhyata //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 89, 25.0 te rūpeṇa varcasā vyṛdhyante //
JB, 1, 89, 27.0 na rūpeṇa varcasā vyṛdhyate nārtim ārcchati //
Jaiminīyaśrautasūtra
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 22, 20.0 abhyādhāyopatiṣṭhate 'po 'nvacāriṣaṃ rasena samasṛkṣmahi payasvāṃ agna āgamaṃ taṃ mā saṃsṛja varcaseti //
Kauśikasūtra
KauśS, 1, 1, 36.0 mamāgne varcaḥ iti samidha ādhāya vratam upaiti //
KauśS, 2, 3, 10.0 pūrvasya mamāgne varco iti varcasyāni //
KauśS, 3, 5, 14.0 mamāgne varco iti sāttrikān agnīn darbhapūtīkabhāṅgābhiḥ paristīrya gārhapatyaśṛtaṃ sarveṣu saṃpātavantaṃ gārhapatyadeśe 'śnāti //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 5, 2, 26.0 mamāgne varca iti vibhuṅkṣyamāṇaḥ pramattarajjuṃ badhnāti //
KauśS, 6, 3, 15.0 mamāgne varca iti bṛhaspatiśirasaṃ pṛṣātakenopasicyābhimantryopanidadhāti //
KauśS, 7, 6, 20.0 sam indra naḥ saṃ varcaseti dvābhyām utsṛjanti gām //
KauśS, 8, 9, 7.1 yadyavasiñcen mayi varco atho yaśa iti brahmā yajamānaṃ vācayati //
KauśS, 9, 4, 14.2 āyuṣā varcasā sanyā medhayā prajayā dhanena /
KauśS, 10, 1, 27.0 yac ca varco yathā sindhur ity utkrāntām anyenāvasiñcati //
KauśS, 11, 2, 47.0 varcasā mām ity ācāmati //
KauśS, 11, 7, 17.0 paścād uttarato 'gner varcasā māṃ vivasvān indra kratum ity ātaḥ //
KauśS, 11, 8, 4.0 varcasā mām ity ācāmati //
KauśS, 11, 10, 13.5 imaṃ sam indhiṣīmahy āyuṣmantaḥ suvarcasaḥ /
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
KātyŚS, 10, 8, 7.0 apareṇa cātvālaṃ yathāsvaṃ camasān pūrṇapātrān avamṛśanti haritakuśān avadhāya saṃ varcaseti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 26, 11.5 sīrā naḥ sutarā bhava dīrghāyutvāya varcase /
KāṭhGS, 27, 3.2 ūrjaṃ bibhratī vasuvaniḥ sumedhā gṛhān āgāṃ modamānā suvarcāḥ /
KāṭhGS, 31, 2.6 punaḥ patnīm agnir adād āyuṣā saha varcasā /
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
KāṭhGS, 40, 13.2 tubhyam indro bṛhaspatiḥ savitā varca ādadhur iti prapatato 'numantrayate //
KāṭhGS, 41, 6.1 devīr devāya paridhe savitre paridhatta varcasa imaṃ śatāyuṣaṃ kṛṇuta jīvase kam iti paridhāpayati //
Kāṭhakasaṃhitā
KS, 6, 5, 22.0 varco me yaccha //
KS, 7, 6, 8.0 tvam agne sūryavarcā iti //
KS, 7, 6, 10.0 saṃ mām āyuṣā varcasā sṛjeti //
KS, 7, 6, 20.0 sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyeti //
KS, 11, 8, 67.0 imam agna āyuṣe varcase kṛdhīti //
KS, 15, 6, 17.0 sūryavarcasas stha //
KS, 15, 6, 32.0 anādhṛṣṭās sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadatīḥ //
KS, 15, 7, 54.0 varco draviṇam //
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 19, 10, 87.0 ud eṣāṃ bāhū atiram ud varco atho balam ity āśiṣam evāśāste //
KS, 20, 13, 25.0 varco dvāviṃśa iti paścāt //
KS, 21, 7, 77.0 varcodā varivodā iti prajā vai varcaḥ //
KS, 21, 7, 77.0 varcodā varivodā iti prajā vai varcaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 6.3 oṣadhīnāṃ raso varcodhā asi /
MS, 1, 2, 1, 6.4 varco me dhehi //
MS, 1, 2, 3, 2.2 varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //
MS, 1, 2, 3, 8.2 mā vayam āyuṣā varcasā ca rāsveyat somā bhūyo bhara /
MS, 1, 2, 4, 1.1 iyaṃ te śukra tanūr idaṃ varcaḥ /
MS, 1, 2, 10, 2.1 saṃmṛśa imān āyuṣe varcase ca devānāṃ nidhir asi dveṣoyavanaḥ /
MS, 1, 3, 38, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
MS, 1, 3, 39, 8.2 udeta prajām uta varco dadhānā yuṣmān rāya uta yajñā asaścata //
MS, 1, 3, 39, 10.2 payasvān agnā āgamaṃ taṃ mā saṃsṛja varcasā //
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 4, 5, 4.0 mamāgne varco vihaveṣv astv iti //
MS, 1, 5, 1, 12.1 agne pavasva svapā asme varcaḥ suvīryam /
MS, 1, 5, 2, 1.1 tvam agne sūryavarcā asi /
MS, 1, 5, 2, 1.2 saṃ mām āyuṣā varcasā sṛja /
MS, 1, 5, 2, 2.1 sam ṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya //
MS, 1, 5, 2, 4.9 varcodhā agne 'si /
MS, 1, 5, 2, 4.10 varco me dhehi /
MS, 1, 5, 8, 1.0 tvam agne sūryavarcā asīti vasīyase śreyasa āśiṣam āśāste //
MS, 1, 5, 8, 2.0 saṃ mām āyuṣā varcasā sṛjety ātmanā āśāste //
MS, 1, 5, 8, 8.0 sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyety āśiṣam evāśāste //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 6, 1, 12.1 mayi gṛhṇāmy aham agre agniṃ saha prajayā varcasā dhanena /
MS, 1, 7, 1, 8.1 agne 'bhyāvartinn abhi māvartasvāyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa //
MS, 1, 8, 4, 48.0 varco me yaccheti sādayati //
MS, 1, 8, 4, 49.0 varca evāsmin yacchati //
MS, 2, 3, 4, 18.1 idaṃ varco agninā dattam āgān mahi rādhaḥ saha ojo balaṃ yat /
MS, 2, 3, 4, 19.1 imam agnā āyuṣe varcase kṛdhi tigmam ojo varuṇa soma rājan /
MS, 2, 6, 7, 15.0 sūryavarcasaḥ stha //
MS, 2, 6, 8, 1.2 anādhṛṣṭāḥ sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadhatīḥ //
MS, 2, 6, 12, 1.5 varco 'si /
MS, 2, 6, 12, 1.6 varco me dhehi /
MS, 2, 7, 7, 15.1 ud eṣāṃ bāhūn atiram ud varco atho balam /
MS, 2, 7, 11, 4.1 agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
MS, 2, 7, 12, 6.2 agnes tejasā sūryasya varcasā //
MS, 2, 7, 14, 7.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
MS, 2, 7, 14, 7.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
MS, 2, 7, 17, 4.7 rukmo varcasā varcasvān /
MS, 2, 8, 3, 2.56 varcase tvā /
MS, 2, 8, 4, 8.0 varco dvāviṃśaḥ //
MS, 2, 8, 7, 3.2 varco draviṇam /
MS, 2, 8, 14, 1.2 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.7 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.12 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 10, 4, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
MS, 2, 13, 1, 6.2 sarvaṃ agnīṃr apsuṣado huve mayi varco balam ojo nidhatta //
MS, 2, 13, 1, 11.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasāgan //
MS, 2, 13, 18, 10.0 varcodāṃ tvā varcasi sādayāmi //
MS, 2, 13, 18, 10.0 varcodāṃ tvā varcasi sādayāmi //
MS, 3, 2, 10, 44.0 varco draviṇam iti dakṣiṇataḥ sādayati //
MS, 3, 16, 4, 6.2 viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram //
MS, 4, 4, 2, 1.3 anādhṛṣṭāḥ sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadhatīr iti /
MS, 4, 4, 2, 1.13 varco vai hiraṇyaṃ /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 6.1 ehy ehīti tam āhutayaḥ suvarcasaḥ sūryasya raśmibhir yajamānaṃ vahanti /
Mānavagṛhyasūtra
MānGS, 1, 11, 12.6 punaḥ patnīm agnir adād āyuṣā saha varcasā /
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 21, 8.1 mā te keśān anugād varca etat tathā dhātā dadhātu te /
MānGS, 1, 21, 8.2 tubhyam indro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 9.0 iṣa ūrja āyuṣe varcase ca //
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 3, 10.0 namo gandharvāya viṣvagvādine varcodhā asi varco mayi dhehi //
PB, 1, 3, 10.0 namo gandharvāya viṣvagvādine varcodhā asi varco mayi dhehi //
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 15.1 ācāmaty ā māgan yaśasā saṃsṛja varcasā /
PārGS, 1, 4, 12.2 śataṃ ca jīva śaradaḥ suvarcā rayiṃ ca putrān anusaṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
PārGS, 1, 4, 16.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
PārGS, 2, 1, 9.2 savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 7.1 yad varca iti diśāṃ vrataṃ daśānugānam etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 2.3 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 2, 1, 14.2 ṛtenāgna āyuṣā varcasā saha /
TB, 1, 2, 1, 19.10 śataṃ śaradbhya āyuṣe varcase //
TB, 1, 2, 1, 21.8 vṛṣaṇe śuṣmāyāyuṣe varcase /
TB, 1, 2, 1, 24.6 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 3, 6, 1, 1.8 varco dhā yajñavāhase /
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.3 sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama /
TS, 1, 5, 5, 7.1 agne pavasva svapā asme varcaḥ suvīryam //
TS, 1, 5, 5, 15.1 varcodā agne 'si //
TS, 1, 5, 5, 16.1 varco me dehi //
TS, 1, 5, 5, 23.2 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena sam priyeṇa dhāmnā /
TS, 1, 5, 5, 23.3 tvam agne sūryavarcā asi //
TS, 1, 5, 5, 24.1 sam mām āyuṣā varcasā prajayā sṛja //
TS, 1, 5, 7, 39.1 varcodā agne 'si //
TS, 1, 5, 7, 40.1 varco me dehīti āha //
TS, 1, 5, 7, 41.1 varcodā hy eṣa //
TS, 1, 5, 7, 60.1 saṃ tvam agne sūryasya varcasāgathā iti āha //
TS, 1, 5, 7, 62.1 tvam agne sūryavarcā asīti āha //
TS, 5, 3, 3, 33.1 varco dvāviṃśa iti paścāt //
TS, 5, 4, 5, 27.0 varcodā varivodā ity āha //
TS, 5, 4, 5, 28.0 prajā vai varcaḥ //
TS, 6, 1, 7, 7.0 iyaṃ te śukra tanūr idaṃ varca ity āha //
Taittirīyāraṇyaka
TĀ, 2, 4, 7.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 5, 6, 9.4 āyurdās tvam asmabhyaṃ gharma varcodā asīty āha /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.4 āyur evāsmin varco dadhāti /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.6 āyur evāsmin varco dadhāti /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 1.0 varco me yaccheti punar eva kūrce upasādayati //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
Vaitānasūtra
VaitS, 1, 1, 12.1 āhavanīyagārhapatyadakṣiṇāgniṣu mamāgne varca iti samidho 'nvādadhāti vibhāgam //
VaitS, 1, 1, 14.1 mamāgne varca iti catasṛbhir devatāḥ parigṛhṇāti /
VaitS, 1, 4, 8.1 na ghraṃs tatāpa saṃ varcasā devānāṃ patnīḥ sugārhapatya iti patnīsaṃyājān //
VaitS, 1, 4, 17.1 yajamāna udapātre 'ñjalāv āsikte saṃ varcaseti mukhaṃ vimārṣṭi //
VaitS, 3, 6, 16.7 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu varcase /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 24.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
VSM, 3, 9.3 agnir varco jyotir varcaḥ svāhā /
VSM, 3, 9.3 agnir varco jyotir varcaḥ svāhā /
VSM, 3, 9.4 sūryo varco jyotir varcaḥ svāhā /
VSM, 3, 9.4 sūryo varco jyotir varcaḥ svāhā /
VSM, 3, 17.3 varcodā agne 'si varco me dehi /
VSM, 3, 17.3 varcodā agne 'si varco me dehi /
VSM, 3, 19.1 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena /
VSM, 3, 19.2 saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmiṣīya //
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 7, 27.1 prāṇāya me varcodā varcase pavasva /
VSM, 7, 27.1 prāṇāya me varcodā varcase pavasva /
VSM, 7, 27.2 vyānāya me varcodā varcase pavasva /
VSM, 7, 27.2 vyānāya me varcodā varcase pavasva /
VSM, 7, 27.3 udānāya me varcodā varcase pavasva /
VSM, 7, 27.3 udānāya me varcodā varcase pavasva /
VSM, 7, 27.4 vāce me varcodā varcase pavasva /
VSM, 7, 27.4 vāce me varcodā varcase pavasva /
VSM, 7, 27.5 kratūdakṣābhyāṃ me varcodā varcase pavasva /
VSM, 7, 27.5 kratūdakṣābhyāṃ me varcodā varcase pavasva /
VSM, 7, 27.6 śrotrāya me varcodā varcase pavasva /
VSM, 7, 27.6 śrotrāya me varcodā varcase pavasva /
VSM, 7, 27.7 cakṣurbhyāṃ me varcodasau varcase pavethām //
VSM, 7, 27.7 cakṣurbhyāṃ me varcodasau varcase pavethām //
VSM, 7, 28.1 ātmane me varcodā varcase pavasva /
VSM, 7, 28.1 ātmane me varcodā varcase pavasva /
VSM, 7, 28.2 ojase me varcodā varcase pavasva /
VSM, 7, 28.2 ojase me varcodā varcase pavasva /
VSM, 7, 28.3 āyuṣe me varcodā varcase pavasva /
VSM, 7, 28.3 āyuṣe me varcodā varcase pavasva /
VSM, 7, 28.4 viśvābhyo me prajābhyo varcodasau varcase pavethām //
VSM, 7, 28.4 viśvābhyo me prajābhyo varcodasau varcase pavethām //
VSM, 8, 14.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 16.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 38.1 agne pavasva svapā asme varcaḥ suvīryam /
VSM, 8, 38.3 upayāmagṛhīto 'sy agnaye tvā varcase /
VSM, 8, 38.4 eṣa te yonir agnaye tvā varcase /
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 9, 37.2 duṣṭaras tarann arātīr varco dhā yajñavāhasi //
VSM, 10, 4.3 sūryavarcasa stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.4 sūryavarcasa stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 14.1 ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam /
VSM, 10, 17.1 somasya tvā dyumnenābhiṣiñcāmy agner bhrājasā sūryasya varcasendrasyendriyeṇa /
VSM, 10, 25.1 iyad asyāyur asyāyur mayi dhehi yuṅṅasi varco 'si varco mayi dhehi /
VSM, 10, 25.1 iyad asyāyur asyāyur mayi dhehi yuṅṅasi varco 'si varco mayi dhehi /
VSM, 11, 82.1 ud eṣāṃ bāhū atiram ud varco atho balam /
VSM, 12, 7.1 agne 'bhyāvartinn abhi mā nivartasvāyuṣā varcasā prajayā dhanena /
VSM, 12, 48.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
VSM, 12, 107.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
VSM, 12, 107.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
VSM, 12, 107.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
VSM, 13, 40.1 agnir jyotiṣā jyotiṣmān rukmo varcasā varcasvān /
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
VSM, 14, 23.8 varco dvāviṃśaḥ /
VSM, 15, 3.2 catuścatvāriṃśa stomo varco draviṇam /
Vārāhagṛhyasūtra
VārGS, 4, 14.1 mā te keśān anugād varca etattathā dhātā dadhātu te /
VārGS, 4, 14.2 tubhyamindro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ /
VārGS, 4, 16.5 tena te vapāmy āyuṣe dīrghāyutvāya suślokyāya suvarcase /
VārGS, 5, 9.3 āyuṣmān ayaṃ paridhatta vāsaḥ paridhatta varcaḥ /
VārGS, 5, 33.0 taṃ mā saṃsṛja varcaseti mukhaṃ parimṛjīta //
VārGS, 5, 35.0 tejasā mā samaṅgdhi varcasā mā samaṅgdhi brahmavarcasena mā samaṅgdhīti mukhaṃ parimṛjīta //
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
VārGS, 14, 1.2 abālām indrastriḥ pūrty akṛṇot sūryavarcasaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.5 iti yathārūpaṃ gārhapatyād āhavanīyaṃ jvalantaṃ praṇīya mamāgne varco vihaveṣv ity anvādadhāti //
VārŚS, 1, 1, 2, 25.1 mamāgne varca ity aṣṭābhir vaihavībhir havīṃṣy āsannāny abhimṛśet //
VārŚS, 1, 1, 4, 20.3 tena me vājinīvati mukham aṅdhi sarasvati varcasā /
VārŚS, 1, 4, 4, 41.3 sahasrapoṣaṃ subhage rarāṇā sā na āgād varcasā saṃvidānā /
VārŚS, 1, 5, 2, 36.1 varco me yaccheti sādayati //
VārŚS, 1, 5, 4, 1.1 adhiśrite 'gnihotre mamāgne varca iti catasṛbhir vaihavībhir hastāv avanenijīta purastād agnīṣomīyāyā uttarāś catasro japet //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 3, 2, 5, 15.5 indrāgnī me varcaḥ kṛṇutāṃ varcaḥ somo vāto bṛhaspatiḥ /
VārŚS, 3, 2, 5, 15.5 indrāgnī me varcaḥ kṛṇutāṃ varcaḥ somo vāto bṛhaspatiḥ /
VārŚS, 3, 2, 5, 15.6 varco me viśve devā varco me dhattam aśvinā /
VārŚS, 3, 2, 5, 15.6 varco me viśve devā varco me dhattam aśvinā /
VārŚS, 3, 3, 2, 18.0 sūryavarcasaḥ stheti yā ātapati varṣati //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 4.2 manasaspatinā devena vātād yajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddhe /
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 14, 7.2 yenendraṃ devā abhyaṣiñcanta rājyāya tenāhaṃ mām abhiṣiñcāmi varcasa iti śirasy apa ānayate //
ĀpŚS, 6, 16, 7.1 mamāgne varco vihaveṣv astv iti catasraḥ purastād agnīṣomīyāyāḥ pūrvapakṣe /
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 16, 16, 4.1 ūrjaṃ bibhrad vasumanāḥ sumedhā gṛhān aimi manasā modamānaḥ suvarcāḥ /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 33, 1.14 varcase vām iti kumbheṣṭakānāṃ grahaṇasādanapratyasanāḥ //
ĀpŚS, 18, 13, 10.1 sūryavarcasa ity ātapati varṣyāṇām //
ĀpŚS, 19, 24, 8.0 imam agna āyuṣe varcase kṛdhīti prāśnantam abhimantrayate //
ĀpŚS, 20, 15, 13.2 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.4 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.6 devāṁ upapreṣyan vājin varcodā lokajid bhavety etaiś ca pratimantram //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 7.1 tāsāṃ gṛhītvā navanītaṃ dadhidrapsān vā pradakṣiṇaṃ śiras trir undaty aditiḥ keśān vapatv āpa undantu varcasa iti //
ĀśvGS, 1, 21, 4.5 yat te 'gne varcas tenāhaṃ varcasvī bhūyāsam /
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 3, 9, 2.1 mamāgne varca iti pratyṛcaṃ samidho 'bhyādadhyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.12 viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 3.2 so 'kāmayatedam mayi varcaḥ syād iti /
ŚBM, 4, 5, 4, 3.5 tato 'sminn etad varca āsa //
ŚBM, 4, 5, 4, 9.1 athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam /
ŚBM, 4, 5, 4, 9.2 upayāmagṛhīto 'sy agnaye tvā varcase /
ŚBM, 4, 5, 4, 9.3 eṣa te yonir agnaye tvā varcase //
ŚBM, 4, 5, 6, 2.1 sa upāṃśum eva prathamam avakāśayati prāṇāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.1 sa upāṃśum eva prathamam avakāśayati prāṇāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.2 athopāṃśusavanaṃ vyānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.2 athopāṃśusavanaṃ vyānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.3 athāntaryāmam udānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.3 athāntaryāmam udānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.4 athaindravāyavaṃ vāce me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.4 athaindravāyavaṃ vāce me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.5 atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.5 atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.6 athāśvinaṃ śrotrāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.6 athāśvinaṃ śrotrāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.7 atha śukrāmanthinau cakṣurbhyām me varcodasau varcase pavethām iti //
ŚBM, 4, 5, 6, 2.7 atha śukrāmanthinau cakṣurbhyām me varcodasau varcase pavethām iti //
ŚBM, 4, 5, 6, 3.1 athāgrayaṇam ātmane me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.1 athāgrayaṇam ātmane me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.2 athokthyam ojase me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.2 athokthyam ojase me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.3 atha dhruvam āyuṣe me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.3 atha dhruvam āyuṣe me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.4 athāmbhṛṇau viśvābhyo me prajābhyo varcodasau varcase pavethām iti /
ŚBM, 4, 5, 6, 3.4 athāmbhṛṇau viśvābhyo me prajābhyo varcodasau varcase pavethām iti /
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 3, 25.2 tayoranyataramupaspṛśatīyadasyāyurasyāyurmayi dhehi yuṅṅ asi varco mayi dhehīti tadāyurvarca ātmandhatte //
ŚBM, 5, 4, 3, 25.2 tayoranyataramupaspṛśatīyadasyāyurasyāyurmayi dhehi yuṅṅ asi varco mayi dhehīti tadāyurvarca ātmandhatte //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 3, 1, 8.0 mamāgne varca iti veṣṭanam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 1, 2.1 yat te varco jātavedo bṛhad bhavaty āhitam /
ŚāṅkhĀ, 12, 1, 2.2 tena mā varcasā tvam agne varcasvinaṃ kuru //
ŚāṅkhĀ, 12, 1, 3.1 yac ca varco vā puruṣe yac ca hastiṣv āhitam /
ŚāṅkhĀ, 12, 1, 3.2 suvarṇe goṣu yad varco mayi taddhastivarcasam //
ŚāṅkhĀ, 12, 4, 2.1 dhātā vidhātā paramota saṃdṛk prajāpatiḥ parameṣṭhī suvarcāḥ /
Ṛgveda
ṚV, 1, 6, 7.2 mandū samānavarcasā //
ṚV, 1, 23, 23.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 1, 23, 24.1 sam māgne varcasā sṛja sam prajayā sam āyuṣā /
ṚV, 1, 95, 1.2 harir anyasyām bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ //
ṚV, 1, 173, 4.2 jujoṣad indro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ //
ṚV, 3, 8, 3.2 sumitī mīyamāno varco dhā yajñavāhase //
ṚV, 3, 22, 2.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
ṚV, 3, 24, 1.2 duṣṭaras tarann arātīr varco dhā yajñavāhase //
ṚV, 5, 65, 2.1 tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā /
ṚV, 6, 13, 2.1 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
ṚV, 6, 51, 10.1 te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti /
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 8, 94, 8.2 tmanā ca dasmavarcasām //
ṚV, 9, 12, 9.1 ā pavamāna dhāraya rayiṃ sahasravarcasam /
ṚV, 9, 43, 4.2 indo sahasravarcasam //
ṚV, 9, 65, 18.1 ā naḥ soma saho juvo rūpaṃ na varcase bhara /
ṚV, 9, 66, 21.1 agne pavasva svapā asme varcaḥ suvīryam /
ṚV, 10, 9, 9.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 10, 18, 9.1 dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya /
ṚV, 10, 85, 39.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 112, 3.1 haritvatā varcasā sūryasya śreṣṭhai rūpais tanvaṃ sparśayasva /
ṚV, 10, 128, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
ṚV, 10, 140, 2.1 pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā /
ṚV, 10, 140, 2.1 pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā /
ṚV, 10, 140, 2.1 pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā /
ṚV, 10, 159, 5.2 āvṛkṣam anyāsāṃ varco rādho astheyasām iva //
Ṛgvedakhilāni
ṚVKh, 3, 16, 6.1 ṛtubhiṣṭvārtavebhir āyuṣā saha varcasā /
ṚVKh, 4, 2, 4.3 mamāgne varco vihaveṣv astu //
ṚVKh, 4, 6, 6.2 indro yad vṛtrahā veda tan me varcasa āyuṣe //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 78.0 brahmahastibhyāṃ varcasaḥ //
Buddhacarita
BCar, 8, 57.1 kulena sattvena balena varcasā śrutena lakṣmyā vayasā ca garvitaḥ /
BCar, 8, 68.1 aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ /
Carakasaṃhitā
Ca, Sū., 2, 28.1 śākairmāṃsaistilairmāṣaiḥ siddhā varco nirasyati /
Ca, Sū., 7, 8.1 pakvāśayaśiraḥśūlaṃ vātavarco'pravartanam /
Ca, Sū., 7, 9.2 hitaṃ pratihate varcasyannapānaṃ pramāthi ca //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 13, 58.1 vātānulomyaṃ dīpto 'gnirvarcaḥ snigdhamasaṃhatam /
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 22, 40.2 hṛdvarconigrahaśca syādatistambhitalakṣaṇam //
Ca, Sū., 24, 38.2 saṃbhinnavarcāḥ pītābho mūrcchāye pittasaṃbhave //
Ca, Sū., 27, 10.2 baddhālpavarcasaḥ snigdhā bṛṃhaṇāḥ śukralāḥ //
Ca, Sū., 27, 112.1 varcobhedīnyalābūni rūkṣaśītagurūṇi ca /
Ca, Sū., 27, 112.2 cirbhaṭairvāruke tadvadvarcobhedahite tu te //
Ca, Sū., 27, 153.2 hikkāśvāse ca kāse ca vamyāṃ varcogadeṣu ca //
Ca, Vim., 5, 19.2 varcovāhīni duṣyanti durbalāgneḥ kṛśasya ca //
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Cik., 1, 27.2 saptāhaṃ vā purāṇasya yāvacchuddhestu varcasaḥ //
Ca, Cik., 3, 40.1 sandhyasthiśūlamasvedo doṣavarcovinigrahaḥ /
Ca, Cik., 3, 102.1 varcobhedo 'gnidaurbalyaṃ tṛṣṇā dāho 'cirbhramaḥ /
Ca, Cik., 3, 184.2 vibaddhavarcāḥ sayavāṃ pippalyāmalakaiḥ śṛtām //
Ca, Cik., 3, 236.2 varcomūtravibandhaghnaṃ śophajvaraharaṃ payaḥ //
Ca, Cik., 4, 3.2 praṇamyovāca nirmohamagniveśo 'gnivarcasam //
Ca, Cik., 5, 25.1 dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ /
Ca, Cik., 22, 14.2 pītākṣimūtravarcastvam ākṛtiḥ pittatṛṣṇāyāḥ //
Mahābhārata
MBh, 1, 1, 14.1 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ /
MBh, 1, 6, 3.1 taṃ dṛṣṭvā mātur udarāccyutam ādityavarcasam /
MBh, 1, 8, 19.2 viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam //
MBh, 1, 17, 24.2 mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha //
MBh, 1, 20, 14.5 tavaujasā sarvam idaṃ pratāpitaṃ jagat prabho taptasuvarṇavarcasā /
MBh, 1, 40, 3.1 sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam /
MBh, 1, 50, 8.1 ime hi te sūryahutāśavarcasaḥ samāsate vṛtrahaṇaḥ kratuṃ yathā /
MBh, 1, 64, 25.2 atīva guṇasampannam anirdeśyaṃ ca varcasā /
MBh, 1, 68, 13.51 abhivādayantaḥ sahitā maharṣīn devavarcasaḥ /
MBh, 1, 68, 13.53 evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ /
MBh, 1, 68, 14.2 saha tenaiva putreṇa taruṇādityavarcasā /
MBh, 1, 78, 13.2 varcasā rūpataścaiva sadṛśā me matāstava //
MBh, 1, 91, 7.2 pratīpaṃ rocayāmāsa pitaraṃ bhūrivarcasam //
MBh, 1, 95, 11.1 tasmin nṛpatiśārdūle nihate bhūrivarcasi /
MBh, 1, 114, 56.2 ityete dvādaśādityā jvalantaḥ sūryavarcasaḥ /
MBh, 1, 160, 25.3 vapuṣā varcasā caiva śikhām iva vibhāvasoḥ /
MBh, 1, 190, 10.1 purohitenāgnisamānavarcasā sahaiva dhaumyena yathāvidhi prabho /
MBh, 1, 213, 42.1 śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām /
MBh, 1, 213, 42.3 vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām /
MBh, 1, 213, 44.6 strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām //
MBh, 1, 213, 46.1 kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ /
MBh, 2, 3, 21.2 prababhau jvalamāneva divyā divyena varcasā //
MBh, 2, 22, 54.1 tenaiva rathamukhyena taruṇādityavarcasā /
MBh, 3, 13, 28.1 tathā parjanyaghoṣeṇa rathenādityavarcasā /
MBh, 3, 17, 25.1 raukmiṇeyas tato bāṇam agnyarkopamavarcasam /
MBh, 3, 23, 45.1 sainyasugrīvayuktena rathenādityavarcasā /
MBh, 3, 28, 13.1 yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam /
MBh, 3, 50, 7.2 mahiṣyā saha rājendra satkāreṇa suvarcasam //
MBh, 3, 115, 28.3 tejasā varcasā caiva yuktaṃ bhārgavanandanam //
MBh, 3, 115, 30.2 caturvidhāni cāstrāṇi bhāskaropamavarcasam //
MBh, 3, 126, 42.1 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ /
MBh, 3, 134, 27.1 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti /
MBh, 3, 170, 29.2 mahīm avātarat kṣipraṃ rathenādityavarcasā //
MBh, 3, 172, 5.1 tataḥ sudaṃśitastena kavacena suvarcasā /
MBh, 3, 209, 12.1 yas tu na cyavate nityaṃ yaśasā varcasā śriyā /
MBh, 3, 218, 45.2 gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam //
MBh, 3, 274, 12.1 tato haryaśvayuktena rathenādityavarcasā /
MBh, 3, 275, 49.2 sampūjyāpākramat tena rathenādityavarcasā //
MBh, 3, 283, 10.1 śaibyā ca saha sāvitryā svāstīrṇena suvarcasā /
MBh, 3, 291, 26.3 evam astviti rājendra prasthitaṃ bhūrivarcasam //
MBh, 3, 292, 18.1 ko nu svapnastayā dṛṣṭo yā tvām ādityavarcasam /
MBh, 4, 1, 22.3 ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ /
MBh, 4, 7, 2.1 sa sūdarūpaḥ parameṇa varcasā ravir yathā lokam imaṃ prabhāsayan /
MBh, 4, 10, 3.2 virājamānaṃ parameṇa varcasā sutaṃ mahendrasya gajendravikramam //
MBh, 4, 15, 33.2 tena tvāṃ nābhidhāvanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 21, 15.2 yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 38, 17.1 teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām /
MBh, 4, 58, 3.1 tān prakīrṇapatākena rathenādityavarcasā /
MBh, 5, 8, 8.3 ājagāma sabhām anyāṃ devāvasathavarcasam //
MBh, 5, 46, 11.2 āsanāni mahārhāṇi bhejire sūryavarcasaḥ //
MBh, 5, 80, 22.2 mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām //
MBh, 5, 80, 34.1 sarvalakṣaṇasampannaṃ mahābhujagavarcasam /
MBh, 5, 84, 8.1 dāsīnām aprajātānāṃ śubhānāṃ rukmavarcasām /
MBh, 5, 88, 2.1 sā dṛṣṭvā kṛṣṇam āyāntaṃ prasannādityavarcasam /
MBh, 5, 89, 10.1 tatra govindam āsīnaṃ prasannādityavarcasam /
MBh, 5, 110, 16.2 ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ candravarcasām //
MBh, 5, 112, 14.2 aṣṭau śatāni me dehi hayānāṃ candravarcasām //
MBh, 5, 116, 5.1 śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām /
MBh, 5, 117, 5.1 ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām /
MBh, 5, 180, 20.2 ṣaṣṭyā śataiśca navabhiḥ śarāṇām agnivarcasām //
MBh, 6, 48, 18.3 mahatā meghanādena rathenādityavarcasā //
MBh, 6, 59, 22.1 mahatā meghaghoṣeṇa rathenādityavarcasā /
MBh, 6, 62, 21.1 devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam /
MBh, 6, 75, 32.1 abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ /
MBh, 7, 39, 9.2 saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam //
MBh, 7, 57, 69.2 vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam //
MBh, 7, 98, 41.1 te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ /
MBh, 7, 120, 66.1 vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam /
MBh, 7, 151, 13.1 dīpyamānena vapuṣā rathenādityavarcasā /
MBh, 7, 151, 20.1 rathena tenānalavarcasā ca vidrāvayan pāṇḍavavāhinīṃ tām /
MBh, 7, 152, 16.2 abhyadravad bhīmasenaṃ rathenādityavarcasā //
MBh, 7, 170, 52.2 abhyayānmeghaghoṣeṇa rathenādityavarcasā //
MBh, 8, 6, 11.2 samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ /
MBh, 8, 7, 9.1 kārmukeṇopapannena vimalādityavarcasā /
MBh, 8, 12, 48.1 tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ /
MBh, 8, 15, 23.2 dhanurjyāṃ vitatāṃ pāṇḍyaś cichedādityavarcasaḥ //
MBh, 8, 18, 28.1 bhrāmyamāṇaṃ tatas taṃ tu vimalāmbaravarcasam /
MBh, 8, 64, 10.1 mahādhanurmaṇḍalamadhyagāv ubhau suvarcasau bāṇasahasraraśminau /
MBh, 9, 12, 9.1 sahadevastu samare mātulaṃ bhūrivarcasam /
MBh, 9, 44, 89.1 uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ /
MBh, 10, 6, 14.1 atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam /
MBh, 10, 7, 47.1 saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ /
MBh, 10, 11, 4.1 tatastasmin kṣaṇe kālye rathenādityavarcasā /
MBh, 11, 23, 15.1 paśya śāṃtanavaṃ kṛṣṇa śayānaṃ sūryavarcasam /
MBh, 11, 26, 16.2 gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ //
MBh, 12, 137, 7.1 abhiprajātā sā tatra putram ekaṃ suvarcasam /
MBh, 12, 175, 24.2 tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ //
MBh, 12, 247, 2.1 dīptānalanibhaḥ prāha bhagavān dhūmravarcase /
MBh, 12, 323, 24.1 tatra nārāyaṇaparā mānavāścandravarcasaḥ /
MBh, 12, 324, 14.1 kupitāste tataḥ sarve munayaḥ sūryavarcasaḥ /
MBh, 12, 326, 18.1 ime hyanindriyāhārā madbhaktāścandravarcasaḥ /
MBh, 13, 2, 5.2 tasya putraśataṃ jajñe nṛpateḥ sūryavarcasaḥ //
MBh, 13, 4, 14.1 ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām /
MBh, 13, 4, 16.1 dhyātamātre ṛcīkena hayānāṃ candravarcasām /
MBh, 13, 18, 5.2 ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām //
MBh, 13, 27, 2.1 gāṅgeyam arjunenājau nihataṃ bhūrivarcasam /
MBh, 13, 85, 32.2 jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam //
MBh, 13, 86, 18.2 pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam //
MBh, 13, 109, 54.1 sahasrahaṃsasaṃyukte vimāne somavarcasi /
MBh, 13, 109, 59.1 bālasūryapratīkāśe vimāne hemavarcasi /
MBh, 13, 110, 113.1 sukumāryaśca nāryastaṃ ramamāṇāḥ suvarcasaḥ /
MBh, 13, 140, 4.1 tataḥ kadācit te rājan dīptam ādityavarcasam /
MBh, 14, 8, 12.2 rudrāya śitikaṇṭhāya surūpāya suvarcase //
MBh, 14, 27, 20.1 yaśo varco bhagaścaiva vijayaḥ siddhitejasī /
MBh, 14, 87, 5.2 upakᄆptān yathākālaṃ vidhivad bhūrivarcasaḥ //
MBh, 15, 30, 11.1 arjunaśca mahātejā rathenādityavarcasā /
MBh, 18, 4, 3.3 upāsyamānaṃ vīreṇa phalgunena suvarcasā //
MBh, 18, 4, 7.2 vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam //
Rāmāyaṇa
Rām, Bā, 4, 25.1 śrūyatām idam ākhyānam anayor devavarcasoḥ /
Rām, Bā, 44, 19.1 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām /
Rām, Ay, 14, 19.1 muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasam /
Rām, Ay, 20, 27.1 asinā tīkṣṇadhāreṇa vidyuccalitavarcasā /
Rām, Ār, 6, 19.2 hanyāṃ niśitadhāreṇa śareṇāśanivarcasā //
Rām, Ār, 10, 14.2 pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ //
Rām, Ār, 10, 48.2 lūnāś ca pathi dṛśyante darbhā vaiḍūryavarcasaḥ //
Rām, Ār, 11, 21.1 evam uktvā mahābāhur agastyaṃ sūryavarcasam /
Rām, Ār, 19, 20.2 antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ //
Rām, Ār, 27, 16.2 papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ //
Rām, Ār, 41, 21.2 taruṇādityavarṇena nakṣatrapathavarcasā /
Rām, Ki, 12, 31.1 svareṇa varcasā caiva prekṣitena ca vānara /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 36, 22.1 kailāsaśikharebhyaś ca siṃhakesaravarcasām /
Rām, Ki, 53, 1.1 tathā bruvati tāre tu tārādhipativarcasi /
Rām, Su, 43, 1.2 niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ //
Rām, Su, 45, 6.1 virājamānaṃ pratipūrṇavastunā sahemadāmnā śaśisūryavarcasā /
Rām, Yu, 34, 26.1 golāṅgūlā mahākāyāstamasā tulyavarcasaḥ /
Rām, Yu, 34, 29.3 adṛśyo niśitān bāṇānmumocāśanivarcasaḥ //
Rām, Yu, 48, 3.1 brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām /
Rām, Yu, 48, 53.1 tasya dīptāgnisadṛśe vidyutsadṛśavarcasī /
Rām, Yu, 55, 97.1 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasam /
Rām, Yu, 57, 34.1 te virejur mahātmānaḥ kumārāḥ sūryavarcasaḥ /
Rām, Yu, 80, 33.1 uddhṛtya guṇasampannaṃ vimalāmbaravarcasaṃ /
Rām, Yu, 83, 14.1 vyākośapadmacakrāṇi padmakesaravarcasām /
Rām, Yu, 92, 8.2 kākutsthaḥ sumahātejā yugāntādityavarcasaḥ //
Rām, Yu, 94, 2.1 kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā /
Rām, Yu, 96, 24.1 evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām /
Rām, Yu, 99, 27.1 yena sūdayase śatrūn samare sūryavarcasā /
Rām, Utt, 5, 7.1 trayaḥ sukeśasya sutāstretāgnisamavarcasaḥ /
Rām, Utt, 26, 2.1 udite vimale candre tulyaparvatavarcasi /
Rām, Utt, 28, 44.2 nipātayāmāsa śarān pāvakādityavarcasaḥ //
Rām, Utt, 32, 14.2 madaraktāntanayanaṃ madanākāravarcasaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 4.1 svādupākarasāḥ snigdhā vṛṣyā baddhālpavarcasaḥ /
AHS, Sū., 6, 73.2 grahaṇyarśovikāraghno varcobhedi tu vāstukam //
AHS, Sū., 14, 31.1 varcomūtragrahādyāś ca jāyante 'tivilaṅghanāt /
AHS, Sū., 20, 28.2 śiro'bhyañjanagaṇḍūṣaprasrāvāñjanavarcasām //
AHS, Śār., 1, 33.2 dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti /
AHS, Nidānasthāna, 4, 15.1 vakṣaḥ samākṣipan baddhamūtravarcā viśīrṇavāk /
AHS, Nidānasthāna, 7, 36.2 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ //
AHS, Nidānasthāna, 8, 25.1 punaḥ punaḥ sṛjed varcaḥ pāyurukśvāsakāsavān /
AHS, Nidānasthāna, 8, 28.2 bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam //
AHS, Nidānasthāna, 12, 29.2 varcaḥpittakaphān ruddhvā karoti kupito 'nilaḥ //
AHS, Nidānasthāna, 13, 11.2 varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā //
AHS, Cikitsitasthāna, 1, 30.2 vibaddhavarcāḥ sayavāṃ pippalyāmalakaiḥ kṛtāṃ //
AHS, Cikitsitasthāna, 1, 113.1 dhāroṣṇaṃ vā payaḥ pītvā vibaddhānilavarcasaḥ /
AHS, Cikitsitasthāna, 8, 52.1 kramo 'yaṃ bhinnaśakṛtāṃ vakṣyate gāḍhavarcasām /
AHS, Cikitsitasthāna, 8, 54.1 karañjapallavān khāded vātavarco'nulomanān /
AHS, Cikitsitasthāna, 8, 61.1 pāṭhayā vā yutaṃ takraṃ vātavarco'nulomanam /
AHS, Cikitsitasthāna, 8, 84.1 vātottarasya rūkṣasya mandāgner baddhavarcasaḥ /
AHS, Cikitsitasthāna, 8, 87.1 ante bhaktasya madhye vā vātavarco'nulomanam /
AHS, Cikitsitasthāna, 8, 92.2 picchāsrāvaṃ gude śophaṃ vātavarcovinigraham //
AHS, Cikitsitasthāna, 8, 140.1 anuvāsyaśca raukṣyāddhi saṅgo mārutavarcasoḥ /
AHS, Cikitsitasthāna, 8, 144.1 sarvaṃ ca kuryād yat proktam arśasāṃ gāḍhavarcasām /
AHS, Cikitsitasthāna, 9, 30.2 varcaḥkṣaye śuṣkamukhaṃ śālyannaṃ tena bhojayet //
AHS, Cikitsitasthāna, 9, 35.1 varcaḥkṣayakṛtairāśu vikāraiḥ parimucyate /
AHS, Cikitsitasthāna, 9, 37.2 vibaddhavātavarcās tu bahuśūlapravāhikaḥ //
AHS, Cikitsitasthāna, 10, 9.2 varcasyāme sapravāhe pibed vā dāḍimāmbunā //
AHS, Cikitsitasthāna, 10, 69.2 yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham //
AHS, Cikitsitasthāna, 14, 5.1 dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ /
AHS, Cikitsitasthāna, 16, 47.1 hāridranetramūtratvak śvetavarcās tadā naraḥ /
AHS, Cikitsitasthāna, 22, 62.1 eraṇḍatailaṃ varcaḥsthe vastisnehāśca bhedinaḥ /
AHS, Kalpasiddhisthāna, 5, 29.2 atibhukte gurur varcaḥsaṃcaye 'lpabalas tathā //
AHS, Utt., 2, 3.1 kaṣāyaṃ phenilaṃ rūkṣaṃ varcomūtravibandhakṛt /
AHS, Utt., 3, 24.1 varcaso bhedavaivarṇyadaurgandhyānyaṅgaśoṣaṇam /
AHS, Utt., 35, 61.2 ajīrṇavarcodravatāpittamārutavṛddhibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 113.1 ekataḥ śvetakarṇānāṃ gavāṃ kokilavarcasām /
Harivaṃśa
HV, 23, 138.2 jigāya pṛthivīm eko rathenādityavarcasā //
HV, 24, 11.2 prasenaś copadevaś ca jajñāte devavarcasau //
HV, 28, 42.2 sudevaś copadevaś ca jajñāte devavarcasau //
HV, 30, 35.2 somabhūtaś ca bhūtānām agnibhūto 'gnivarcasām //
Kāvyālaṃkāra
KāvyAl, 1, 48.1 viḍvarcoviṣṭhitaklinnachinnavāntapravṛttayaḥ /
Kūrmapurāṇa
KūPur, 1, 14, 95.2 nipātyamānāḥ kālena samprāpyādityavarcasam /
Liṅgapurāṇa
LiPur, 1, 11, 11.1 te sarve pāpanirmuktā vimalā brahmavarcasaḥ /
LiPur, 1, 12, 9.1 saṃbabhūvurmahātmāno viśuddhā brahmavarcasaḥ /
LiPur, 1, 13, 20.2 te sarve pāpamutsṛjya vimalā brahmavarcasaḥ //
LiPur, 1, 18, 11.1 saṃsthitāyāmbhasāṃ madhye āvayormadhyavarcase /
LiPur, 1, 20, 5.2 phaṇāsahasrakalitaṃ tamapratimavarcasam //
LiPur, 1, 63, 9.1 nārado'nugatānprāha punastānsūryavarcasaḥ /
LiPur, 1, 71, 39.2 abhivandya tadā prāhus tamapratimavarcasam //
LiPur, 2, 2, 3.1 gānenārādhito viṣṇuḥ satkīrtijñānavarcasī /
LiPur, 2, 21, 12.2 vāhneye rudradigbhāge śirase dhūmravarcase //
LiPur, 2, 21, 17.1 vedyāya vidyādhārāya vahnaye vahnivarcase /
LiPur, 2, 28, 59.5 agne pavasva svapā asme varcaḥ suvīryam /
Matsyapurāṇa
MPur, 7, 55.2 tataḥ saptaiva te jātāḥ kumārāḥ sūryavarcasaḥ //
MPur, 9, 7.1 svārociṣasya tanayāś catvāro devavarcasaḥ /
MPur, 32, 13.3 varcasā rūpataścaiva dṛśyante sadṛśāstava //
MPur, 49, 45.1 sa tāsu janayāmāsa putrānvai devavarcasaḥ /
MPur, 126, 51.2 aśvāstamekavarṇāste vahante śaṅkhavarcasaḥ //
MPur, 146, 47.1 baddhvā tataḥ sahasrākṣaṃ pāśenāmoghavarcasā /
MPur, 150, 1.3 vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā //
MPur, 150, 52.1 hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām /
MPur, 150, 97.2 anantaraṃ sphuliṅgānāṃ koṭayo dīptavarcasām //
MPur, 151, 12.1 nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām /
MPur, 152, 13.1 jaghne janārdanaṃ cāpi parigheṇāgnivarcasā /
MPur, 159, 11.0 dadurmuditacetaskāḥ skandāyādityavarcase //
MPur, 160, 9.2 kumārastaṃ nirasyātha vajreṇāmoghavarcasā //
MPur, 171, 22.1 tapasā tejasā caiva varcasā niyamena ca /
MPur, 172, 13.1 etasminnantare meghā nirvāṇāṅgāravarcasaḥ /
MPur, 173, 7.1 gajendrābhogavapuṣaṃ kvacitkesarivarcasam /
Suśrutasaṃhitā
Su, Sū., 25, 12.1 śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude /
Su, Sū., 45, 75.1 kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam /
Su, Sū., 45, 224.1 kāsaplīhodaraśvāsaśoṣavarcograhe hitam /
Su, Sū., 46, 5.2 pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ //
Su, Sū., 46, 13.2 alpābhiṣyandinastulyāḥ ṣaṣṭikair baddhavarcasaḥ //
Su, Sū., 46, 19.1 śālayaśchinnarūḍhā ye rūkṣāste baddhavarcasaḥ /
Su, Sū., 46, 30.1 vipāke madhurāḥ proktā masūrā baddhavarcasaḥ /
Su, Sū., 46, 33.1 hareṇavaḥ satīnāśca vijñeyā baddhavarcasaḥ /
Su, Sū., 46, 41.2 vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ //
Su, Sū., 46, 68.2 pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ //
Su, Sū., 46, 79.1 varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ /
Su, Sū., 46, 114.2 raktapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ //
Su, Sū., 46, 141.2 dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam //
Su, Sū., 46, 402.2 viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ //
Su, Sū., 46, 409.2 kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ //
Su, Sū., 46, 415.2 balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ //
Su, Nid., 1, 86.1 adho yā vedanā yāti varcomūtrāśayotthitā /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 23, 6.3 pakvāśayasthā madhye ca varcaḥsthānagatāstvadhaḥ //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Ka., 8, 137.1 gugguluḥ saindhavaṃ kiṇvaṃ varcaḥ pārāvatasya ca /
Su, Utt., 20, 3.2 karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca //
Su, Utt., 27, 8.2 udvignaḥ sululitacakṣur alparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ //
Su, Utt., 40, 6.1 saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ /
Su, Utt., 40, 10.1 varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena /
Su, Utt., 40, 12.2 tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ //
Su, Utt., 40, 14.2 varcomiśraṃ niḥpurīṣaṃ sagandhaṃ nirgandhaṃ vā sāryate tena kṛcchrāt //
Su, Utt., 40, 137.1 dadhnaḥ saraśca yamake bhṛṣṭo varcaḥkṣaye hitaḥ /
Su, Utt., 40, 137.2 saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate /
Su, Utt., 42, 55.2 baddhavarco'nilānāṃ tu sārdrakaṃ kṣīramiṣyate //
Su, Utt., 42, 59.2 vātavarconirodhe tu sāmudrārdrakasarṣapaiḥ //
Su, Utt., 45, 31.1 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā /
Su, Utt., 53, 4.1 vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanair vadati gadgadavat svaraṃ ca /
Su, Utt., 56, 8.1 vātavarconirodhaśca kukṣau yasya bhṛśaṃ bhavet /
Su, Utt., 58, 35.1 niṣpīḍya vāsasā samyagvarco rāsabhavājinoḥ /
Viṣṇupurāṇa
ViPur, 4, 7, 14.1 gādhir apy atiroṣaṇāyātivṛddhāya brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata //
ViPur, 5, 1, 44.1 ekaścaturdhā bhagavānhutāśo varcovibhūtiṃ jagato dadāti /
Yājñavalkyasmṛti
YāSmṛ, 3, 119.2 sahasrakarapannetraḥ sūryavarcāḥ sahasrakaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 15.1 prakāśasteja uddyota āloko varca ātapaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 28.2 pratyutthitāste munayaḥ svāsanebhyas tallakṣaṇajñā api gūḍhavarcasam //
BhāgPur, 2, 9, 11.2 sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ /
BhāgPur, 2, 9, 11.3 pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ //
BhāgPur, 3, 9, 3.1 nātaḥ paraṃ parama yad bhavataḥ svarūpam ānandamātram avikalpam aviddhavarcaḥ /
BhāgPur, 3, 17, 25.2 ahanyamānā api tasya varcasā pradharṣitā dūrataraṃ pradudruvuḥ //
BhāgPur, 3, 22, 30.1 kuśāḥ kāśās ta evāsan śaśvaddharitavarcasaḥ /
BhāgPur, 4, 22, 1.3 tatropajagmurmunayaścatvāraḥ sūryavarcasaḥ //
BhāgPur, 4, 24, 40.2 namaḥ puṇyāya lokāya amuṣmai bhūrivarcase //
BhāgPur, 11, 17, 46.1 evaṃvidho narapatir vimānenārkavarcasā /
Bhāratamañjarī
BhāMañj, 1, 524.2 vyastā babhūvuḥ kālena bālakāḥ kāntavarcasaḥ //
BhāMañj, 5, 415.2 hayānāṃ śyāmakarṇānāṃ himakundenduvarcasām //
BhāMañj, 7, 658.1 hayānāṃ hastikarṇānāṃ piśācamukhavarcasām /
BhāMañj, 13, 145.2 abhūtkoṭiśataṃ yasya putrāṇāṃ śakravarcasām //
BhāMañj, 13, 625.1 kapote tridivaṃ yāte vimānenārkavarcasā /
BhāMañj, 13, 1274.2 hayānāṃ śyāmakarṇānāṃ sahasreṇenduvarcasām //
BhāMañj, 18, 29.1 varco'bhidhānaṃ somasya taṃ sutaṃ somamaṇḍale /
Garuḍapurāṇa
GarPur, 1, 5, 16.2 aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaravarcasām //
GarPur, 1, 33, 8.2 namaḥ sudarśanāyaiva sahasrādityavarcase //
GarPur, 1, 150, 15.2 netre samākṣipanbaddhamūtravarcā viśīrṇavāk //
GarPur, 1, 156, 37.1 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ /
GarPur, 1, 161, 30.1 varcaḥpittakaphānbaddhānkaroti kupito 'nilaḥ /
Rasamañjarī
RMañj, 10, 9.1 candraṃ sūryaprabhaṃ paśyet sūryaṃ vā candravarcasam /
Rasaratnasamuccaya
RRS, 3, 115.2 varcaśca śyāmapītābhaṃ recanaṃ parikathyate //
Rasendracūḍāmaṇi
RCūM, 11, 71.2 varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 57.0 śālayo ye chinnaruhā rūkṣās te baddhavarcasaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 7.0 raktaśālyādīnāṃ madhurapākitve'pi baddhavarcastvaṃ prabhāvādeva //
Haribhaktivilāsa
HBhVil, 3, 209.2 āyur balaṃ yaśo varcaḥ prajā paśuvasūni ca /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 124.0 mahyam āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasveti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 145.0 varcodā varco me dehīti varca evātman dadhate //
KaṭhĀ, 3, 4, 145.0 varcodā varco me dehīti varca evātman dadhate //
KaṭhĀ, 3, 4, 145.0 varcodā varco me dehīti varca evātman dadhate //
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //
KaṭhĀ, 3, 4, 311.0 asau vā ādityo rudro mahāvīro varcaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 25.2 nāgopadhānaśayanaṃ sahasrādityavarcasam //
SkPur (Rkh), Revākhaṇḍa, 19, 35.2 mahāghanāmbhodharatulyavarcāḥ pralambamālāmbaraniṣkamālī //
SkPur (Rkh), Revākhaṇḍa, 196, 3.1 haṃsayuktena yānena taruṇādityavarcasā /
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.2 oṃ sraṃ srāṃ sriṃ srīṃ sruṃ srūṃ sreṃ sraiṃ sroṃ srauṃ sraṃ sraḥ ha raṃ rauṃ rīṃ rūṃ raiṃ reviḥ chuṃ chuṃ haṃsaḥ amṛtavarcase svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //
ŚāṅkhŚS, 4, 11, 8.2 sam indra naḥ saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //