Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 1, 79, 1.1 varcasvān asi deveṣu varcasvān oṣadhīṣv ā /
AVP, 1, 79, 1.1 varcasvān asi deveṣu varcasvān oṣadhīṣv ā /
AVP, 4, 22, 5.2 jihve varcasvatī bhava māṃvate puruṣo riṣat //
AVP, 10, 6, 4.2 bhagena dattam upa medam āgan yathā varcasvān samitim āvadāni //
Atharvaveda (Śaunaka)
AVŚ, 9, 1, 19.2 yathā varcasvatīṃ vācam āvadāni janāṁ anu //
Jaiminīyabrāhmaṇa
JB, 1, 84, 20.0 tām abhyavayan brūyād dhā asi sudhāṃ me dhehy āyuṣmantas tvad varcasvanta udgeṣmeti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 3.0 jyā asi sudhāṃ me dhehy āyuṣmantas tad varcasvanta udgeṣma //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 4.7 rukmo varcasā varcasvān /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 38.5 agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam //
VSM, 8, 38.5 agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam //
VSM, 13, 40.1 agnir jyotiṣā jyotiṣmān rukmo varcasā varcasvān /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.8 śarado 'haṃ devayajyayānnavān varcasvān bhūyāsam /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 12.1 teṣām bhakṣaḥ agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.1 teṣām bhakṣaḥ agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam /
Ṛgvedakhilāni
ṚVKh, 4, 6, 1.2 idaṃ hiraṇyaṃ varcasvaj jaitrāyā viśatād u mām //