Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vaitānasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Skandapurāṇa
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 29, 7.1 hiraṇyavarcasam uta hastivarcasaṃ saṃgrāmaṃ yaj jajñuṣāṃ varca āhuḥ /
AVP, 5, 29, 7.1 hiraṇyavarcasam uta hastivarcasaṃ saṃgrāmaṃ yaj jajñuṣāṃ varca āhuḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 22, 1.1 hastivarcasaṃ prathatāṃ bṛhad yaśo adityā yat tanvaḥ saṃbabhūva /
AVŚ, 3, 22, 5.2 tāvat samaitv indriyaṃ mayi taddhastivarcasam //
AVŚ, 10, 5, 37.2 sā me draviṇaṃ yacchatu sā me brāhmaṇavarcasam //
AVŚ, 10, 5, 38.2 tā me draviṇaṃ yacchantu tā me brāhmaṇavarcasam //
AVŚ, 10, 5, 39.2 te me draviṇaṃ yacchantu te me brāhmaṇavarcasam //
AVŚ, 10, 5, 40.2 tan me draviṇaṃ yacchatu tan me brāhmaṇavarcasam //
AVŚ, 10, 5, 41.2 te me draviṇaṃ yacchantu te me brāhmaṇavarcasam //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 49.0 annādyena yaśasā tejasā brāhmaṇavarcasena //
AVŚ, 13, 4, 56.0 annādyena yaśasā tejasā brāhmaṇavarcasena //
AVŚ, 17, 1, 21.2 sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 24.4 draviṇaṃ savarcasam iti vārkṣam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
Kauśikasūtra
KauśS, 2, 4, 1.0 hastivarcasam iti hastinam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 2.0 etya hastinam abhimṛśati hastiyaśasam asi hastivarcasam asīti //
Taittirīyopaniṣad
TU, 1, 10, 1.2 ūrdhvapavitro vājinīvasvamṛtam asmi draviṇaṃ savarcasam /
Vaitānasūtra
VaitS, 3, 9, 16.4 tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcaseneti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 1, 1.2 hastivarcasaṃ prathatāṃ bṛhad vayo yad adityai tanvaḥ saṃbabhūva /
ŚāṅkhĀ, 12, 1, 3.2 suvarṇe goṣu yad varco mayi taddhastivarcasam //
ŚāṅkhĀ, 12, 1, 4.2 surāyāṃ pūyamānāyāṃ mayi taddhastivarcasam //
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
Carakasaṃhitā
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Mahābhārata
MBh, 1, 17, 22.1 tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā /
MBh, 1, 20, 14.3 jvalanasamānavarcasam /
MBh, 1, 159, 3.6 svair guṇair vistṛtaṃ śrīmad yaśo 'gryaṃ bhūrivarcasām /
MBh, 1, 200, 9.24 rājatacchatram ucchritya citraṃ paramavarcasam /
MBh, 2, 48, 11.1 nicitaṃ parvatebhyaśca hiraṇyaṃ bhūrivarcasam /
MBh, 3, 170, 23.1 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam /
MBh, 8, 57, 60.1 sa roṣapūrṇo 'śanivajrahāṭakair alaṃkṛtaṃ takṣakabhogavarcasam /
MBh, 8, 67, 24.1 tad udyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam /
MBh, 13, 110, 82.2 gandharvair upagītaṃ ca vimānaṃ sūryavarcasam //
Manusmṛti
ManuS, 4, 94.2 prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca //
Rāmāyaṇa
Rām, Yu, 57, 14.1 sa taistathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ /
Rām, Yu, 97, 7.2 tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ //
Rām, Utt, 23, 24.2 yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ //
Liṅgapurāṇa
LiPur, 1, 51, 19.2 vibhaktacāruśikharaṃ yatra tacchaṅkhavarcasam //
Matsyapurāṇa
MPur, 140, 11.1 dhūmāyanto jvaladbhiśca āyudhaiścandravarcasaiḥ /
MPur, 168, 16.2 virājate kamalamudāravarcasaṃ mahātmanastanuruhacārudarśanam //
Suśrutasaṃhitā
Su, Sū., 30, 16.1 rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 27.1 kṣitau śayānaṃ tam akuṇṭhavarcasaṃ karāladaṃṣṭraṃ paridaṣṭadacchadam /
Garuḍapurāṇa
GarPur, 1, 156, 19.2 śiraḥpṛṣṭhorasāṃ śūlamālasyaṃ bhinnavarcasam //
Rasārṇava
RArṇ, 12, 268.2 śulvaṃ ca jāyate hema taruṇādityavarcasam //
Skandapurāṇa
SkPur, 10, 3.1 sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam /
SkPur, 17, 20.1 athārdharātrasamaye bhāskarākāravarcasam /
SkPur, 23, 21.2 dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam //
Ānandakanda
ĀK, 1, 23, 471.1 śulbaṃ ca jāyate hema taruṇādityavarcasam /
Rasārṇavakalpa
RAK, 1, 473.2 jāyate ca hemaṃ divyaṃ taruṇādityavarcasam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 131, 11.2 prabhātakāle rājendra bhāskarākāravarcasam //