Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Ṛgveda
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 13, 3.1 vṛṣā me ravo nabhasā na tanyatur ugreṇa te vacasā bādha ād u te /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 1, 18.3 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
Ṛgveda
ṚV, 1, 62, 4.2 saraṇyubhiḥ phaligam indra śakra valaṃ raveṇa darayo daśagvaiḥ //
ṚV, 1, 71, 2.1 vīḍu cid dṛḍhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa /
ṚV, 1, 94, 10.1 yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ /
ṚV, 3, 31, 6.2 agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt //
ṚV, 4, 50, 1.1 yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa /
ṚV, 4, 50, 4.2 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
ṚV, 4, 50, 5.1 sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa /
ṚV, 5, 63, 3.2 citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā //
ṚV, 7, 33, 4.2 yacchakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ //
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 9, 72, 3.1 aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam /
ṚV, 9, 97, 36.2 indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim //
ṚV, 10, 67, 6.1 indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa /
ṚV, 10, 94, 12.2 ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīm aśuśravuḥ //
ṚV, 10, 111, 2.2 ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṃ vivyācā rajāṃsi //
Avadānaśataka
AvŚat, 13, 2.3 tata ekaraveṇa sarva eva buddhaṃ śaraṇaṃ gatāḥ //
Buddhacarita
BCar, 3, 15.1 prāsādasopānatalapraṇādaiḥ kāñcīravairnūpuranisvanaiśca /
BCar, 5, 80.2 vigatahanuravaḥ praśāntaheṣaścakitavimuktapadakramo jagāma //
BCar, 8, 72.2 janasya tejārtaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ //
BCar, 13, 53.1 mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
BCar, 13, 54.2 munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām //
Lalitavistara
LalVis, 2, 22.1 evaṃ bahuprakārā saṃgītiravānuniścarā gāthā /
Mahābhārata
MBh, 1, 16, 18.1 babhūvātra mahāghoṣo mahāmegharavopamaḥ /
MBh, 1, 22, 3.2 sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ //
MBh, 1, 28, 10.1 nanāda coccair balavān mahāmegharavaḥ khagaḥ /
MBh, 1, 66, 7.9 pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ /
MBh, 1, 123, 50.1 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam /
MBh, 1, 128, 4.69 siṃhanādaravān kṛtvā samayudhyanta pāṇḍavam /
MBh, 1, 138, 14.8 vikṣiptakarapādāṃśca dīrghocchvāsamahāravān /
MBh, 1, 141, 20.2 bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam //
MBh, 1, 141, 23.14 yuddhasaṃrambhanirgacchat phūtkāraravanisvanam /
MBh, 1, 151, 23.2 tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān //
MBh, 1, 152, 1.2 tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam /
MBh, 1, 165, 24.2 śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ /
MBh, 1, 165, 32.1 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā /
MBh, 1, 192, 7.127 utkṛṣṭabherīninade sampravṛtte mahārave /
MBh, 1, 212, 1.385 subhadrāsaṃgṛhītasya rathasya mahato ravam /
MBh, 1, 212, 4.1 sarvaśastropapannena jīmūtaravanādinā /
MBh, 1, 217, 12.1 te śarācitasarvāṅgā vinadanto mahāravān /
MBh, 2, 10, 22.25 śvetaśca vṛṣabhastatra nanarda sumahāravaḥ /
MBh, 3, 43, 3.2 diśaḥ sampūrayan nādair mahāmegharavopamaiḥ //
MBh, 3, 62, 8.1 hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ /
MBh, 3, 98, 13.3 puṃskokilaravonmiśraṃ jīvaṃjīvakanāditam //
MBh, 3, 99, 13.1 tato mahendraḥ paramābhitaptaḥ śrutvā ravaṃ ghorarūpaṃ mahāntam /
MBh, 3, 146, 26.2 apsaronūpuraravaiḥ pranṛttabahubarhiṇam //
MBh, 3, 146, 50.1 tena śabdena cogreṇa bhīmasenaraveṇa ca /
MBh, 3, 146, 56.1 tasya śaṅkhasya śabdena bhīmasenaraveṇa ca /
MBh, 3, 146, 57.1 taṃ vajraniṣpeṣasamam āsphoṭitaravaṃ bhṛśam /
MBh, 3, 146, 62.1 sa lāṅgūlaravas tasya mattavāraṇanisvanam /
MBh, 3, 150, 14.2 yadā siṃharavaṃ vīra kariṣyasi mahābala /
MBh, 3, 150, 14.3 tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava //
MBh, 3, 150, 14.3 tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava //
MBh, 3, 155, 53.3 meghatūryaravoddāmamadanākulitān bhṛśam //
MBh, 3, 157, 49.1 abhitarjayamānāśca ruvantaś ca mahāravān /
MBh, 3, 171, 5.1 devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam /
MBh, 3, 218, 37.1 iṣṭaiḥ svādhyāyaghoṣaiś ca devatūryaravair api /
MBh, 3, 220, 25.2 meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ //
MBh, 3, 280, 30.2 mayūraravaghuṣṭāni dadarśa vipulekṣaṇā //
MBh, 4, 43, 17.2 adyaiva patatāṃ bhūmau vinadan bhairavān ravān //
MBh, 4, 61, 10.1 tataḥ punar bhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkham udāraghoṣam /
MBh, 5, 50, 30.1 uddiśya pātān patataḥ kurvato bhairavān ravān /
MBh, 5, 81, 55.1 vepamānaśca kaunteyaḥ prākrośanmahato ravān /
MBh, 5, 110, 10.1 mahārṇavasya ca ravaiḥ śrotre me badhirīkṛte /
MBh, 6, 19, 41.2 kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ //
MBh, 6, 42, 9.2 siṃhanādaṃ ca sainyānāṃ bhīmasenaravo 'bhyabhūt //
MBh, 6, 43, 3.1 āsīt kilakilāśabdastalaśaṅkharavaiḥ saha /
MBh, 6, 44, 12.2 prādravanta diśaḥ kecin nadanto bhairavān ravān //
MBh, 6, 48, 55.1 ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ /
MBh, 6, 50, 47.3 nipetur urvyāṃ ca tathā vinadanto mahāravān //
MBh, 6, 55, 102.2 vinādayāmāsa tato diśaśca sa pāñcajanyasya raveṇa śauriḥ //
MBh, 6, 59, 2.2 abhyadravan bhīmasenaṃ nadantaṃ bhairavān ravān //
MBh, 6, 81, 5.2 tathaiva te saṃparivārya pārthaṃ vikṛṣya cāpāni mahāravāṇi /
MBh, 6, 82, 43.1 śivābhir aśivābhiśca ruvadbhir bhairavaṃ ravam /
MBh, 6, 88, 29.2 rākṣasendro mahābāhur vinadan bhairavaṃ ravam //
MBh, 6, 95, 41.3 pāṇḍavā abhyadhāvanta nadanto bhairavān ravān //
MBh, 6, 95, 49.2 rakṣasāṃ puruṣādānāṃ nadatāṃ bhairavān ravān //
MBh, 7, 4, 15.2 kṣveḍitāsphoṭitaravaiḥ siṃhanādaravair api /
MBh, 7, 4, 15.2 kṣveḍitāsphoṭitaravaiḥ siṃhanādaravair api /
MBh, 7, 6, 26.1 gomāyavaśca prākrośan bhayadān dāruṇān ravān /
MBh, 7, 12, 1.3 siṃhanādaravāṃścakrur bāṇaśaṅkharavaiḥ saha //
MBh, 7, 12, 1.3 siṃhanādaravāṃścakrur bāṇaśaṅkharavaiḥ saha //
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 18, 20.2 siṃhanādaravāṃścogrāṃścakrire tatra māriṣa //
MBh, 7, 19, 42.2 vāraṇānāṃ ravo jajñe meghānām iva saṃplave //
MBh, 7, 76, 40.1 siṃhanādaravāścāsañ śaṅkhadundubhimiśritāḥ /
MBh, 7, 78, 25.2 cakrur vāditraninadān siṃhanādaravāṃstathā //
MBh, 7, 78, 41.1 bāṇaśabdaravāṃścogrān vimiśrāñ śaṅkhanisvanaiḥ /
MBh, 7, 78, 41.2 prāduścakrur mahātmānaḥ siṃhanādaravān api //
MBh, 7, 85, 76.2 siṃhanādaravāṃścaiva rathanemisvanāṃstathā //
MBh, 7, 102, 57.2 pāñcajanyaravo ghoraḥ punar āsīd viśāṃ pate //
MBh, 7, 102, 76.2 prādravan dviradāḥ sarve nadanto bhairavān ravān //
MBh, 7, 102, 104.2 siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ //
MBh, 7, 103, 6.2 prādravaṃstāvakāḥ sarve nadanto bhairavān ravān //
MBh, 7, 103, 26.1 arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān /
MBh, 7, 103, 29.1 bhīmasenaravaṃ śrutvā phalgunasya ca dhanvinaḥ /
MBh, 7, 112, 31.2 siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ //
MBh, 7, 112, 32.1 sa ravastasya śūrasya dharmarājasya bhārata /
MBh, 7, 112, 34.2 bhīmasenaravaṃ pārthaḥ pratijagrāha sarvaśaḥ //
MBh, 7, 114, 13.2 talaśabdaravaiścaiva trāsayantau parasparam //
MBh, 7, 122, 80.2 ghaṇṭājālākularavaṃ śaktitomaravidyutam //
MBh, 7, 128, 30.1 tataḥ pāñcālasainyānāṃ bhṛśam āsīd ravo mahān /
MBh, 7, 128, 31.1 bāṇaśabdaravaścograḥ śuśruve tatra māriṣa /
MBh, 7, 131, 77.2 mahābalair bhīmaravaiḥ saṃrambhodvṛttalocanaiḥ //
MBh, 7, 131, 123.2 yodhārtaravanirghoṣāṃ kṣatajormisamākulām //
MBh, 7, 135, 44.1 siṃhanādaravāścāsan dadhmuḥ śaṅkhāṃśca māriṣa /
MBh, 7, 140, 3.2 droṇam evābhyavartanta nadanto bhairavān ravān //
MBh, 7, 145, 51.1 hāhākāraravāṃścaiva siṃhanādāṃśca puṣkalān /
MBh, 7, 146, 50.2 siṃhanādaravāṃścakruḥ pāṇḍavā jitakāśinaḥ //
MBh, 7, 151, 16.1 tasyāpi rathanirghoṣo mahāmegharavopamaḥ /
MBh, 7, 165, 48.2 siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave //
MBh, 7, 165, 62.2 bāṇaśabdaravāṃścakruḥ siṃhanādāṃśca puṣkalān //
MBh, 7, 172, 37.1 tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha /
MBh, 8, 5, 12.1 yasya jyātalaśabdena śaravṛṣṭiraveṇa ca /
MBh, 8, 8, 20.2 nānāvidharavair hṛṣṭā nṛtyanti ca hasanti ca //
MBh, 8, 8, 29.1 kṣveḍitāsphoṭitaravair bāṇaśabdaiś ca sarvaśaḥ /
MBh, 8, 17, 31.2 siṃhanādaravāṃś cakrur vāsāṃsy ādudhuvuś ca ha //
MBh, 8, 20, 18.1 śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau /
MBh, 8, 31, 2.1 prayayau rathaghoṣeṇa siṃhanādaraveṇa ca /
MBh, 8, 33, 43.2 babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravas tadā //
MBh, 8, 36, 19.1 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān /
MBh, 8, 38, 42.2 siṃhanādaravaṃ kṛtvā tato yuddham avartata //
MBh, 8, 41, 7.1 siṃhanādaravāś cātra prādurāsan samāgame /
MBh, 8, 56, 45.2 abhijagmur maheṣvāsā ruvanto bhairavān ravān //
MBh, 8, 63, 6.1 rathajyātalanirhrādair bāṇaśaṅkharavair api /
MBh, 8, 63, 8.2 siṃhanādaravāṃś cakruḥ sādhuvādāṃś ca puṣkalān //
MBh, 9, 8, 8.2 sottarāyudhinaṃ jaghnur dravamāṇā mahāravam //
MBh, 9, 9, 55.2 bāṇaśabdaravāṃścogrān kṣveḍāṃśca vividhān dadhuḥ //
MBh, 9, 10, 46.1 paṭughaṇṭāravaśatāṃ vāsavīm aśanīm iva /
MBh, 9, 17, 36.2 bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ //
MBh, 9, 18, 12.1 bāṇaśabdaravaścāpi siṃhanādaśca puṣkalaḥ /
MBh, 9, 28, 17.2 bāṇaśabdaravāṃścaiva śrutvā teṣāṃ mahātmanām //
MBh, 10, 8, 68.2 trāsayan sarvabhūtāni vinadan bhairavān ravān //
MBh, 12, 101, 46.2 śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam //
MBh, 12, 138, 23.2 na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ //
MBh, 12, 227, 15.1 dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca /
MBh, 13, 27, 57.1 haṃsārāvaiḥ kokaravai ravair anyaiśca pakṣiṇām /
MBh, 13, 27, 57.1 haṃsārāvaiḥ kokaravai ravair anyaiśca pakṣiṇām /
Rāmāyaṇa
Rām, Bā, 2, 27.2 yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt //
Rām, Bā, 53, 18.1 tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa /
Rām, Bā, 54, 2.1 tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ /
Rām, Ay, 106, 8.2 sutyākāle vinirvṛtte vediṃ gataravām iva //
Rām, Ār, 19, 23.2 paritrastā punas tatra vyasṛjad bhairavaṃ ravam //
Rām, Ki, 13, 21.1 vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ /
Rām, Ki, 26, 2.1 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam /
Rām, Ki, 27, 28.1 taḍitpatākābhir alaṃkṛtānām udīrṇagambhīramahāravāṇām /
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Rām, Yu, 14, 17.2 saṃbabhūva mahāghoraḥ samārutaravastadā //
Rām, Yu, 57, 43.1 tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām /
Rām, Yu, 61, 65.2 teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ //
Rām, Yu, 80, 12.1 adya nairṛtakanyānāṃ śroṣyāmyantaḥpure ravam /
Rām, Utt, 7, 11.1 śaṅkharājaravaḥ so 'tha trāsayāmāsa rākṣasān /
Rām, Utt, 7, 16.1 śaṅkharājaravaś cāpi śārṅgacāparavastathā /
Rām, Utt, 7, 16.1 śaṅkharājaravaś cāpi śārṅgacāparavastathā /
Rām, Utt, 7, 16.2 rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ //
Rām, Utt, 7, 16.2 rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ //
Rām, Utt, 7, 40.2 siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ //
Rām, Utt, 7, 45.2 ravāśca vegāśca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām //
Rām, Utt, 16, 26.2 ravato vedanāmuktaḥ svaraḥ paramadāruṇaḥ //
Rām, Utt, 23, 30.2 vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān //
Rām, Utt, 32, 54.1 yathāśaniravebhyastu jāyate vai pratiśrutiḥ /
Saundarānanda
SaundĀ, 8, 15.2 pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ //
Amarakośa
AKośa, 1, 200.1 śabde ninādaninadadhvanidhvānaravasvanāḥ /
Bodhicaryāvatāra
BoCA, 2, 51.2 viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam //
BoCA, 6, 93.1 yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
Daśakumāracarita
DKCar, 2, 2, 278.1 anantaramārtaravānvisṛjantī śṛgālikā mamābhyāśamāgamat //
DKCar, 2, 3, 111.1 avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam //
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 5, 11.1 āsattyanurūpaṃ punarāśliṣṭā yadi spaṣṭamārtaraveṇaiva saha nidrāṃ mokṣyati //
DKCar, 2, 5, 51.1 prāyudhyata cātisaṃrabdham anuprahārapravṛttasvapakṣamuktakaṇṭhīravaravaṃ vihaṅgamadvayam //
DKCar, 2, 5, 55.1 haṃsaravaprabodhitaścotthāya kāmapi kvaṇitanūpuramukharābhyāṃ caraṇābhyāṃ madantikam upasarantīṃ yuvatīmadrākṣam //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
DKCar, 2, 6, 94.1 te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ cāpūjayan //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
Divyāvadāna
Divyāv, 18, 65.1 kiṃtu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ //
Divyāv, 18, 68.1 yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva //
Harivaṃśa
HV, 5, 22.1 ādyam ājagavaṃ nāma dhanur gṛhya mahāravam /
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 3, 57.1 avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam /
Kir, 5, 25.1 kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam /
Kir, 7, 22.2 udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām //
Kir, 8, 43.1 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujhati /
Kir, 13, 20.1 atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ /
Kir, 14, 47.2 mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ //
Kir, 17, 20.1 vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ /
Kir, 18, 2.2 sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 145.1 gantā ced gaccha tūrṇaṃ te karṇau yānti purā ravāḥ /
Kūrmapurāṇa
KūPur, 1, 15, 37.1 ākarṇya daityapravarā mahāmegharavopamam /
Liṅgapurāṇa
LiPur, 2, 47, 20.2 kiṅkiṇīravakopetaṃ tālavīṇāravairapi //
Matsyapurāṇa
MPur, 117, 13.1 yatra siṃhaninādena trastānāṃ bhairavaṃ ravam /
MPur, 131, 14.2 svanūpuraravonmiśrānveṇuvīṇāravānapi //
MPur, 131, 14.2 svanūpuraravonmiśrānveṇuvīṇāravānapi //
MPur, 133, 56.1 tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ /
MPur, 135, 14.2 kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ //
MPur, 135, 17.1 devānāṃ siṃhanādaśca sarvatūryaravo mahān /
MPur, 135, 75.1 diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam /
MPur, 136, 28.1 śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham /
MPur, 136, 53.1 tripure tu mahānghoro bherīśaṅkharavo babhau /
MPur, 138, 5.1 suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ /
MPur, 138, 11.1 kārmukāṇāṃ vikṛṣṭānāṃ babhūvurdāruṇā ravāḥ /
MPur, 138, 46.2 tataḥ siṃharavo ghoraḥ śaṅkhaśabdaśca bhairavaḥ /
MPur, 140, 3.2 yayuḥ siṃharavair ghorairvāditraninadairapi //
MPur, 140, 28.1 vāyununnaḥ sa ca taruḥ śīrṇapuṣpo mahāravaḥ /
MPur, 140, 69.2 babhūva kāñcīguṇanūpurāṇāmākranditānāṃ ca ravo'timiśraḥ //
MPur, 148, 85.2 mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ //
MPur, 148, 89.2 mahāmegharavā nāgā bhīmolkāśanihetayaḥ //
MPur, 148, 92.1 musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam /
MPur, 149, 2.1 garjatāṃ devadaityānāṃ śaṅkhabherīraveṇa ca /
MPur, 150, 21.2 tato hāhāravo ghoraḥ senayorubhayorabhūt //
MPur, 150, 65.1 te vadhyamānā daityena muñcanto bhairavānravān /
MPur, 153, 69.1 hreṣāraveṇa cāśvānāṃ guṇāsphoṭaiśca dhanvinām /
MPur, 154, 541.1 geyanṛtyopahārāśca nānāvādyaravapriyāḥ /
MPur, 159, 33.2 yāvadgajaghaṭāghaṇṭāraṇatkāraravotkaṭām //
MPur, 159, 37.1 bandyudghuṣṭastutiravāṃ nānāvādyanināditām /
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
MPur, 160, 25.2 sā kumārabhujotsṛṣṭā tatkeyūraravānugā /
MPur, 172, 15.2 ravaiḥ sughorairutpātairdahyamānam ivāmbaram //
Nāṭyaśāstra
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
NāṭŚ, 6, 69.6 vikṛtaravasattvadarśanasaṃgrāmāraṇyaśūnyagṛhagamanāt /
Suśrutasaṃhitā
Su, Utt., 51, 13.2 ūrdhvaprekṣī hataravastamūrdhvaśvāsamādiśet //
Tantrākhyāyikā
TAkhy, 1, 92.1 athāsāv ārtaravam uccaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt //
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 44.1 tadārtaravaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma //
ViPur, 5, 6, 47.2 kvacidgarjati jīmūte hāhākāraravādṛtau //
Śatakatraya
ŚTr, 2, 95.2 itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyanty ete virahadivasāḥ sambhṛtarasāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.1 paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram /
Bhāratamañjarī
BhāMañj, 1, 366.2 punaḥ punaḥ samudbhūtaṃ bhakṣayanti mahāravāḥ //
BhāMañj, 1, 633.1 tasya maurvīravaṃ śrutvā droṇo 'bhyetya mudānvitaḥ /
BhāMañj, 1, 958.1 hriyamāṇā tatastena sāsṛjat pāhlavānravāt /
BhāMañj, 6, 200.2 vidāriteṣu bahuśaḥ samuttasthau mahāravaḥ //
BhāMañj, 6, 284.1 tato gāṇḍīvaghoṣeṇa pāñcajanyaraveṇa ca /
BhāMañj, 7, 442.1 ākarṇya kārmukaravaṃ nanāda pramadākulaḥ /
BhāMañj, 7, 612.2 sainyānāṃ bhajyamānānāṃ babhūva bhayado ravaḥ //
BhāMañj, 7, 633.2 taṃ dṛṣṭvā vikaṭājvālaṃ pāṭitānāṃ vyathāravaḥ //
BhāMañj, 7, 673.2 jvālājālajaṭālānām abhūccaṭacaṭāravaḥ //
BhāMañj, 9, 50.2 maṇikāñcanajhāṅkāratāramaurvīravairmuhuḥ //
BhāMañj, 10, 69.2 bhrāmayāmāsa yenābhūdghoro gharagharāravaḥ //
Gītagovinda
GītGov, 2, 27.1 kokilakalaravakūjitayā jitamanasijatantravicāram /
Hitopadeśa
Hitop, 2, 90.8 tato nagarajanaiḥ sa manuṣyaḥ khādito dṛṣṭaḥ pratikṣaṇaṃ ghaṇṭāravaś ca śrūyate /
Kathāsaritsāgara
KSS, 2, 6, 90.1 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
KSS, 3, 3, 107.1 tasyādhastācca śuśrāva vīṇāveṇuravānvitam /
Kṛṣiparāśara
KṛṣiPar, 1, 70.2 jhiñjhīravas tathākāśe sadyo varṣaṇalakṣaṇam //
Narmamālā
KṣNarm, 3, 81.2 vīṇāvaṃśaravodagraṃ kocchikāvādyakṛjjagau //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 3.0 vikṛto ravo'ṭṭahāsādiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 149.1 baddhe rasavare sākṣātsparśanājjāyate ravaḥ /
Rasaratnasamuccaya
RRS, 5, 230.2 suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //
Rasendracūḍāmaṇi
RCūM, 14, 196.2 suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Skandapurāṇa
SkPur, 13, 91.2 nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
Tantrāloka
TĀ, 1, 96.2 savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca //
TĀ, 1, 97.1 saṃsārabhītijanitādravāt parāmarśato 'pi hṛdi jātaḥ /
Ānandakanda
ĀK, 1, 19, 102.2 svanūpuraravākṛṣṭasārasārāvarañjitaiḥ //
Āryāsaptaśatī
Āsapt, 2, 554.1 śrutaparapuṣṭaravābhiḥ pṛṣṭo gopībhir abhimataṃ kṛṣṇaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 30.2 cīcīkucīravonneyagrahaṇād rasapuṣṭidā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.1 tadvajraṃ vajrajātatvādabhramabhraravodbhavāt /
Bhāvaprakāśa
BhPr, 6, 8, 115.1 tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /
Haribhaktivilāsa
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
Haṃsadūta
Haṃsadūta, 1, 26.2 parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ //
Haṃsadūta, 1, 62.2 parānando yasminnayanapadavībhāji bhavitā tvayā vijñātavyo madhurarava so'yaṃ madhuripuḥ //
Mugdhāvabodhinī
MuA zu RHT, 13, 1.2, 1.1 madhuni mādhava eva madhuvrataḥ prakurute mudito madhuraṃ ravam /
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.2 bhrāmayantī diśaḥ sarvā raveṇa mahatā purā //
SkPur (Rkh), Revākhaṇḍa, 7, 20.1 sanūpuraravoddāmāṃ hārakeyūramaṇḍitām /
SkPur (Rkh), Revākhaṇḍa, 15, 6.1 hāhāravākranditanisvanaiśca prabhinnarathyāgṛhagopuraiśca /
SkPur (Rkh), Revākhaṇḍa, 15, 11.2 nṛtyantī ca hasantī ca viparītā mahāravā //
SkPur (Rkh), Revākhaṇḍa, 15, 33.2 mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 2.2 ambhoravamanaupamyaṃ diśo daśa vinādinam //
SkPur (Rkh), Revākhaṇḍa, 154, 3.2 vīṇāveṇuravaiścānyaiḥ stutibhiḥ puṣkalādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 7.2 hāranūpuraghoṣeṇa jhaṅkāraravanāditā //
SkPur (Rkh), Revākhaṇḍa, 192, 26.2 bhṛṅgamālārutaravai ramaṇīyamabhūdvanam //