Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Tantrākhyāyikā
Ṭikanikayātrā
Bhāratamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 3, 31, 6.2 agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt //
ṚV, 5, 63, 3.2 citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā //
ṚV, 9, 72, 3.1 aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam /
Mahābhārata
MBh, 1, 66, 7.9 pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ /
MBh, 1, 141, 20.2 bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam //
MBh, 1, 152, 1.2 tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam /
MBh, 1, 165, 24.2 śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ /
MBh, 1, 212, 1.385 subhadrāsaṃgṛhītasya rathasya mahato ravam /
MBh, 3, 62, 8.1 hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ /
MBh, 3, 99, 13.1 tato mahendraḥ paramābhitaptaḥ śrutvā ravaṃ ghorarūpaṃ mahāntam /
MBh, 3, 146, 57.1 taṃ vajraniṣpeṣasamam āsphoṭitaravaṃ bhṛśam /
MBh, 3, 150, 14.2 yadā siṃharavaṃ vīra kariṣyasi mahābala /
MBh, 3, 150, 14.3 tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava //
MBh, 3, 171, 5.1 devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam /
MBh, 4, 61, 10.1 tataḥ punar bhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkham udāraghoṣam /
MBh, 6, 82, 43.1 śivābhir aśivābhiśca ruvadbhir bhairavaṃ ravam /
MBh, 6, 88, 29.2 rākṣasendro mahābāhur vinadan bhairavaṃ ravam //
MBh, 7, 102, 104.2 siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ //
MBh, 7, 103, 29.1 bhīmasenaravaṃ śrutvā phalgunasya ca dhanvinaḥ /
MBh, 7, 112, 31.2 siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ //
MBh, 7, 112, 34.2 bhīmasenaravaṃ pārthaḥ pratijagrāha sarvaśaḥ //
MBh, 7, 122, 80.2 ghaṇṭājālākularavaṃ śaktitomaravidyutam //
MBh, 7, 165, 48.2 siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave //
MBh, 8, 38, 42.2 siṃhanādaravaṃ kṛtvā tato yuddham avartata //
MBh, 9, 8, 8.2 sottarāyudhinaṃ jaghnur dravamāṇā mahāravam //
MBh, 12, 101, 46.2 śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam //
Rāmāyaṇa
Rām, Bā, 2, 27.2 yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt //
Rām, Ār, 19, 23.2 paritrastā punas tatra vyasṛjad bhairavaṃ ravam //
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Rām, Yu, 57, 43.1 tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām /
Rām, Yu, 61, 65.2 teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ //
Rām, Yu, 80, 12.1 adya nairṛtakanyānāṃ śroṣyāmyantaḥpure ravam /
Bodhicaryāvatāra
BoCA, 2, 51.2 viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam //
BoCA, 6, 93.1 yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /
Daśakumāracarita
DKCar, 2, 3, 111.1 avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam //
DKCar, 2, 6, 94.1 te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ cāpūjayan //
Kirātārjunīya
Kir, 8, 43.1 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujhati /
Kir, 14, 47.2 mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ //
Kir, 17, 20.1 vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ /
Matsyapurāṇa
MPur, 117, 13.1 yatra siṃhaninādena trastānāṃ bhairavaṃ ravam /
MPur, 136, 28.1 śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham /
MPur, 138, 5.1 suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ /
Tantrākhyāyikā
TAkhy, 1, 92.1 athāsāv ārtaravam uccaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.1 paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram /
Bhāratamañjarī
BhāMañj, 1, 633.1 tasya maurvīravaṃ śrutvā droṇo 'bhyetya mudānvitaḥ /
BhāMañj, 7, 442.1 ākarṇya kārmukaravaṃ nanāda pramadākulaḥ /
Rasaratnasamuccaya
RRS, 5, 230.2 suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //
Rasendracūḍāmaṇi
RCūM, 14, 196.2 suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //
Mugdhāvabodhinī
MuA zu RHT, 13, 1.2, 1.1 madhuni mādhava eva madhuvrataḥ prakurute mudito madhuraṃ ravam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 2.2 ambhoravamanaupamyaṃ diśo daśa vinādinam //