Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa

Buddhacarita
BCar, 13, 53.1 mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
Mahābhārata
MBh, 1, 128, 4.69 siṃhanādaravān kṛtvā samayudhyanta pāṇḍavam /
MBh, 1, 138, 14.8 vikṣiptakarapādāṃśca dīrghocchvāsamahāravān /
MBh, 1, 151, 23.2 tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān //
MBh, 1, 217, 12.1 te śarācitasarvāṅgā vinadanto mahāravān /
MBh, 3, 157, 49.1 abhitarjayamānāśca ruvantaś ca mahāravān /
MBh, 4, 43, 17.2 adyaiva patatāṃ bhūmau vinadan bhairavān ravān //
MBh, 5, 50, 30.1 uddiśya pātān patataḥ kurvato bhairavān ravān /
MBh, 5, 81, 55.1 vepamānaśca kaunteyaḥ prākrośanmahato ravān /
MBh, 6, 44, 12.2 prādravanta diśaḥ kecin nadanto bhairavān ravān //
MBh, 6, 50, 47.3 nipetur urvyāṃ ca tathā vinadanto mahāravān //
MBh, 6, 59, 2.2 abhyadravan bhīmasenaṃ nadantaṃ bhairavān ravān //
MBh, 6, 95, 41.3 pāṇḍavā abhyadhāvanta nadanto bhairavān ravān //
MBh, 6, 95, 49.2 rakṣasāṃ puruṣādānāṃ nadatāṃ bhairavān ravān //
MBh, 7, 6, 26.1 gomāyavaśca prākrośan bhayadān dāruṇān ravān /
MBh, 7, 12, 1.3 siṃhanādaravāṃścakrur bāṇaśaṅkharavaiḥ saha //
MBh, 7, 18, 20.2 siṃhanādaravāṃścogrāṃścakrire tatra māriṣa //
MBh, 7, 78, 25.2 cakrur vāditraninadān siṃhanādaravāṃstathā //
MBh, 7, 78, 41.1 bāṇaśabdaravāṃścogrān vimiśrāñ śaṅkhanisvanaiḥ /
MBh, 7, 78, 41.2 prāduścakrur mahātmānaḥ siṃhanādaravān api //
MBh, 7, 85, 76.2 siṃhanādaravāṃścaiva rathanemisvanāṃstathā //
MBh, 7, 102, 76.2 prādravan dviradāḥ sarve nadanto bhairavān ravān //
MBh, 7, 103, 6.2 prādravaṃstāvakāḥ sarve nadanto bhairavān ravān //
MBh, 7, 103, 26.1 arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān /
MBh, 7, 140, 3.2 droṇam evābhyavartanta nadanto bhairavān ravān //
MBh, 7, 145, 51.1 hāhākāraravāṃścaiva siṃhanādāṃśca puṣkalān /
MBh, 7, 146, 50.2 siṃhanādaravāṃścakruḥ pāṇḍavā jitakāśinaḥ //
MBh, 7, 165, 62.2 bāṇaśabdaravāṃścakruḥ siṃhanādāṃśca puṣkalān //
MBh, 8, 17, 31.2 siṃhanādaravāṃś cakrur vāsāṃsy ādudhuvuś ca ha //
MBh, 8, 20, 18.1 śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau /
MBh, 8, 36, 19.1 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān /
MBh, 8, 56, 45.2 abhijagmur maheṣvāsā ruvanto bhairavān ravān //
MBh, 8, 63, 8.2 siṃhanādaravāṃś cakruḥ sādhuvādāṃś ca puṣkalān //
MBh, 9, 9, 55.2 bāṇaśabdaravāṃścogrān kṣveḍāṃśca vividhān dadhuḥ //
MBh, 9, 17, 36.2 bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ //
MBh, 9, 28, 17.2 bāṇaśabdaravāṃścaiva śrutvā teṣāṃ mahātmanām //
MBh, 10, 8, 68.2 trāsayan sarvabhūtāni vinadan bhairavān ravān //
Rāmāyaṇa
Rām, Utt, 7, 16.2 rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ //
Rām, Utt, 23, 30.2 vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān //
Daśakumāracarita
DKCar, 2, 2, 278.1 anantaramārtaravānvisṛjantī śṛgālikā mamābhyāśamāgamat //
Matsyapurāṇa
MPur, 131, 14.2 svanūpuraravonmiśrānveṇuvīṇāravānapi //
MPur, 150, 65.1 te vadhyamānā daityena muñcanto bhairavānravān /