Occurrences

Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Devīmāhātmya
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 31.1 gāyatryāṣṭasahasraṃ tu japaṃ kṛtvotthite ravau /
BaudhDhS, 4, 8, 3.2 agniṃ vāyuṃ raviṃ somaṃ yamādīṃś ca sureśvarān //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 5.0 tadevaṃ vartamānasya yadyaṣṭamāsādhikāśītivarṣāṇi ravivarṣeṇādhigānyadhigaccheyuḥ sa dṛṣṭasahasracandro bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 22.1 ucchiṣṭaṃ na pramṛjyāt tu yāvan nāstamito raviḥ /
VasDhS, 27, 18.1 sāvitryaṣṭasahasraṃ tu japaṃ kṛtvotthite ravau /
Arthaśāstra
ArthaŚ, 14, 3, 61.1 ravisagandhaḥ parighāti sarvaṃ pṛṇāti //
Buddhacarita
BCar, 1, 12.1 dīptyā ca dhairyeṇa ca yo rarāja bālo ravibhūmimivāvatīrṇaḥ /
BCar, 1, 35.2 bhūpeṣu rājeta yathā prakāśaḥ graheṣu sarveṣu ravervibhāti //
BCar, 5, 43.2 timiraṃ vijighāṃsurātmabhāsā ravirudyanniva merumāruroha //
BCar, 5, 79.2 sitamasitagatidyutirvapuṣmān raviriva śāradamabhramāruroha //
BCar, 8, 46.2 tamaśca naiśaṃ raviṇeva pāṭitaṃ tato 'pi daivo vidhireṣa gṛhyatām //
BCar, 9, 78.1 tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
Carakasaṃhitā
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 27.1 mayūkhair jagataḥ snehaṃ grīṣme pepīyate raviḥ /
Mahābhārata
MBh, 1, 1, 41.2 savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ //
MBh, 1, 2, 105.6 dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ /
MBh, 1, 19, 1.2 tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau /
MBh, 1, 20, 15.37 eṣa lokavināśāya ravir udyantum udyataḥ /
MBh, 1, 20, 15.41 mahākāyo mahātejāḥ sa sthāsyati puro raveḥ /
MBh, 1, 44, 16.1 tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ /
MBh, 1, 78, 6.2 ojasā tejasā caiva dīpyamānaṃ raviṃ yathā /
MBh, 1, 92, 17.5 tatastu daśame māsi prājāyata raviprabham /
MBh, 1, 104, 8.2 ravestasya parīkṣārthaṃ kuntī kanyāpi bhāskaram /
MBh, 1, 107, 15.1 jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham /
MBh, 1, 143, 18.2 bhīmasenaṃ bhajethāstvaṃ prāg astagamanād raveḥ //
MBh, 1, 160, 25.2 punaḥ saṃtarkayāmāsa raver bhraṣṭām iva prabhām /
MBh, 1, 173, 12.3 vaiṣṇavo 'si mahīpāla ravivaṃśavivardhana /
MBh, 1, 209, 7.3 prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ //
MBh, 1, 216, 10.2 prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva //
MBh, 2, 18, 23.2 ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ //
MBh, 3, 3, 6.2 dakṣiṇāyanam āvṛtto mahīṃ niviśate raviḥ //
MBh, 3, 3, 8.1 niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ /
MBh, 3, 3, 18.1 sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ /
MBh, 3, 23, 19.1 meghajālam ivākāśe vidāryābhyuditaṃ ravim /
MBh, 3, 51, 27.1 taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim /
MBh, 3, 61, 77.2 sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ //
MBh, 3, 90, 6.1 dadhīca iva devendraṃ yathā cāpyaṅgirā ravim /
MBh, 3, 124, 22.2 netre raviśaśiprakhye vaktram antakasaṃnibham //
MBh, 3, 145, 24.1 tamasā rahitaṃ puṇyam anāmṛṣṭaṃ raveḥ karaiḥ /
MBh, 3, 154, 26.1 rākṣase jīvamāne 'dya ravir astam iyād yadi /
MBh, 3, 161, 10.1 raves tamisrāgamanirgamāṃs te tathodayaṃ cāstamayaṃ ca vīrāḥ /
MBh, 3, 169, 23.2 rathaṃ ca ravisaṃkāśaṃ prādravan gaṇaśaḥ striyaḥ //
MBh, 3, 186, 8.1 yadā naiva ravir nāgnir na vāyur na ca candramāḥ /
MBh, 3, 238, 29.3 ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet //
MBh, 3, 249, 10.2 prabhaṃkaro 'tha bhramaro raviśca śūraḥ pratāpaḥ kuharaśca nāma //
MBh, 3, 294, 18.2 vidito 'haṃ raveḥ pūrvam āyanneva tavāntikam /
MBh, 4, 6, 3.2 mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān //
MBh, 4, 7, 2.1 sa sūdarūpaḥ parameṇa varcasā ravir yathā lokam imaṃ prabhāsayan /
MBh, 4, 7, 4.1 adṛṣṭapūrvaḥ puruṣo ravir yathā vitarkayannāsya labhāmi saṃpadam /
MBh, 5, 110, 11.2 na dṛśyate ravistāta na diśo na ca khaṃ khaga //
MBh, 5, 115, 8.1 reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ /
MBh, 5, 116, 20.1 tato 'sya samaye jajñe putro bālaraviprabhaḥ /
MBh, 5, 183, 26.1 tato ravir mandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ /
MBh, 6, BhaGī 10, 21.1 ādityānāmahaṃ viṣṇur jyotiṣāṃ raviraṃśumān /
MBh, 6, BhaGī 13, 33.1 yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ /
MBh, 6, 55, 127.1 tato raviṃ saṃhṛtaraśmijālaṃ dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ /
MBh, 6, 78, 51.2 pracchādayāmāsa ca taṃ mahāmegho raviṃ yathā //
MBh, 6, 96, 35.2 rākṣasaṃ dudruvuḥ sarve grahāḥ pañca yathā ravim //
MBh, 6, 98, 31.2 meghajālasya mahato yathā madhyagato raviḥ //
MBh, 6, 115, 48.1 śayeyam asyāṃ śayyāyāṃ yāvad āvartanaṃ raveḥ /
MBh, 7, 25, 8.2 bhuvaneṣviva sarveṣu gabhastīn udito raviḥ //
MBh, 7, 150, 14.3 sa tena sahitastasthāvaruṇena yathā raviḥ //
MBh, 7, 154, 17.1 atīva taccitram atīva rūpaṃ babhūva yuddhaṃ ravibhīmasūnvoḥ /
MBh, 8, 12, 50.2 sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ //
MBh, 8, 21, 9.2 dinakarakiraṇaprabhaiḥ pṛṣatkai ravitanayo 'bhyahanacchinipravīram //
MBh, 8, 54, 28.1 raviprabhaṃ vajranābhaṃ kṣurāntaṃ pārśve sthitaṃ paśya janārdanasya /
MBh, 8, 57, 55.2 na kauravāḥ śekur udīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ //
MBh, 8, 60, 25.2 babhūva durdharṣataraḥ sa sātyakiḥ śarannabhomadhyagato yathā raviḥ //
MBh, 8, 63, 66.2 bhīṣayann eva daṃṣṭrābhir durnirīkṣyo ravir yathā //
MBh, 8, 65, 41.1 tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan /
MBh, 9, 10, 15.2 ulkā bhūmiṃ divaḥ petur āhatya ravimaṇḍalam //
MBh, 9, 22, 21.2 ulkāḥ petur divo bhūmāvāhatya ravimaṇḍalam //
MBh, 9, 25, 4.1 durmarṣaṇo mahārāja jaitro bhūribalo raviḥ /
MBh, 9, 25, 11.1 tataḥ kruddho raṇe bhīmo jaitraṃ bhūribalaṃ ravim /
MBh, 10, 5, 14.1 tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau /
MBh, 11, 10, 23.1 sametya vīrā rājānaṃ tadā tvanudite ravau /
MBh, 12, 15, 17.1 hantā kālastathā vāyur mṛtyur vaiśravaṇo raviḥ /
MBh, 12, 51, 7.2 diśo bhujau raviścakṣur vīrye śakraḥ pratiṣṭhitaḥ //
MBh, 12, 136, 23.2 ayojayat tam unmāthaṃ nityam astaṃ gate ravau //
MBh, 12, 149, 94.2 mṛgendrāḥ pratinandanti ravir astaṃ ca gacchati //
MBh, 12, 192, 66.2 satyena vāyur abhyeti satyena tapate raviḥ //
MBh, 12, 216, 6.1 sa vāyur varuṇaścaiva sa raviḥ sa ca candramāḥ /
MBh, 12, 218, 36.2 yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ //
MBh, 12, 306, 9.1 tato vidahyamānaṃ mām uvāca bhagavān raviḥ /
MBh, 12, 318, 55.1 ravistu saṃtāpayati lokān raśmibhir ulbaṇaiḥ /
MBh, 12, 333, 13.1 prāpte cāhnikakāle sa madhyaṃdinagate ravau /
MBh, 12, 334, 16.1 taṃ lokasākṣiṇam ajaṃ puruṣaṃ ravivarṇam īśvaragatiṃ bahuśaḥ /
MBh, 12, 335, 45.2 keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ //
MBh, 12, 350, 13.1 tato bhittvaiva gaganaṃ praviṣṭo ravimaṇḍalam /
MBh, 12, 350, 15.1 te vayaṃ jātasaṃdehāḥ paryapṛcchāmahe ravim /
MBh, 13, 14, 41.2 rarāja taccāśramamaṇḍalaṃ sadā divīva rājan ravimaṇḍalaṃ yathā //
MBh, 13, 17, 102.1 prabhāvaḥ sarvago vāyur aryamā savitā raviḥ /
MBh, 13, 20, 75.1 atha sā strī tadovāca bhagavan paśya vai raveḥ /
MBh, 13, 27, 32.1 apahatya tamastīvraṃ yathā bhātyudaye raviḥ /
MBh, 13, 86, 16.2 āpo vāyur nabhaścandro nakṣatrāṇi grahā raviḥ //
MBh, 14, 5, 25.2 bhāsaṃ ca na raviḥ kuryānmatsatyaṃ vicaled yadi //
MBh, 14, 76, 12.2 taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā //
MBh, 14, 76, 14.2 trailokyam abhavad rājan raviścāsīd rajo'ruṇaḥ //
MBh, 14, 76, 32.1 meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ /
MBh, 15, 38, 8.1 atha harmyatalasthāhaṃ ravim udyantam īkṣatī /
MBh, 15, 39, 24.1 atha puṇyaṃ girivaram astam abhyagamad raviḥ /
MBh, 16, 8, 12.1 saptame divase caiva ravau vimala udgate /
MBh, 18, 5, 18.1 āviveśa raviṃ karṇaḥ pitaraṃ puruṣarṣabha /
Manusmṛti
ManuS, 1, 23.1 agnivāyuravibhyas tu trayaṃ brahma sanātanam /
ManuS, 4, 75.1 sarvaṃ ca tilasambaddhaṃ nādyād astam ite ravau /
Rāmāyaṇa
Rām, Bā, 54, 2.1 tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ /
Rām, Bā, 64, 27.2 karmakālo muniśreṣṭha lambate ravimaṇḍalam //
Rām, Ay, 3, 19.2 svayeva prabhayā merum udaye vimalo raviḥ //
Rām, Ay, 5, 18.2 rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ //
Rām, Ay, 41, 14.1 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ /
Rām, Ay, 57, 11.2 paretācaritāṃ bhīmāṃ ravir āviśate diśam //
Rām, Ay, 98, 23.1 nandanty udita āditye nandanty astam ite ravau /
Rām, Ay, 111, 3.2 ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām //
Rām, Ār, 15, 13.1 ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ /
Rām, Ār, 46, 8.2 tīvrāṃśuḥ śiśirāṃśuś ca bhayāt sampadyate raviḥ //
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 60, 4.2 raviḥ syād anuyātavyo yāvad astaṃ mahāgirim //
Rām, Ki, 60, 12.1 yatnena mahatā bhūyo raviḥ samavalokitaḥ /
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Yu, 34, 1.2 ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī //
Rām, Yu, 57, 41.2 dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam //
Rām, Yu, 59, 77.2 hemapuṅkhā raviprakhyāścakrur dīptam ivāmbaram //
Rām, Yu, 60, 32.2 pracchādayāmāsa raviprakāśair viṣādayāmāsa ca vānarendrān //
Rām, Yu, 61, 63.2 babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ //
Rām, Yu, 63, 50.1 arciḥsahasravikacaṃ ravimaṇḍalasaprabham /
Rām, Yu, 86, 13.2 dūrasthitasya parighaṃ raviraśmisamaprabham //
Rām, Utt, 6, 5.2 ahaṃ yamo 'haṃ varuṇaścandro 'haṃ ravir apyaham //
Rām, Utt, 35, 23.2 dadṛśe phalalobhācca utpapāta raviṃ prati //
Rām, Utt, 35, 35.2 athānyo rāhur āsādya jagrāha sahasā ravim //
Rām, Utt, 72, 21.2 ravir astaṃ gato rāma gacchodakam upaspṛśa //
Saundarānanda
SaundĀ, 3, 23.2 megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ //
Śvetāśvataropaniṣad
ŚvetU, 5, 8.1 aṅguṣṭhamātro ravitulyarūpaḥ saṃkalpāhaṃkārasamanvito yaḥ /
Amarakośa
AKośa, 1, 90.2 raviḥ śukro mahīsānuḥ svarbhānurbhānujo vidhuḥ //
AKośa, 1, 119.1 bhānurhaṃsaḥ sahasrāṃśustapanaḥ savitā raviḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 5.2 saumyatvād atra somo hi balavān hīyate raviḥ //
AHS, Sū., 16, 12.2 ṛtau sādhāraṇe snehaḥ śasto 'hni vimale ravau //
AHS, Śār., 3, 94.2 krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni //
AHS, Utt., 1, 31.1 jarāyumātrapracchanne raviraśmyavabhāsite /
AHS, Utt., 13, 37.1 yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ /
AHS, Utt., 39, 169.3 pātre lohamaye tryahaṃ ravikarair āloḍayan pācayet /
Bhallaṭaśataka
BhallŚ, 1, 9.2 ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ //
Bodhicaryāvatāra
BoCA, 3, 31.1 jagadajñānatimiraprotsāraṇamahāraviḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 69.2 madhyaṃdine payodālīm unnamantīṃ raviṃ prati //
BKŚS, 12, 47.2 kaṃcid abhyanayat kālam ekadāstaṃgate ravau //
BKŚS, 14, 50.2 tasyāhlādayituṃ cakṣur eṣa mandāyate raviḥ //
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
BKŚS, 22, 208.1 evaṃ ca ciram āsitvā nabhomadhyagate ravau /
Daśakumāracarita
DKCar, 2, 2, 66.1 atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Harṣacarita
Harṣacarita, 1, 102.1 evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot //
Kirātārjunīya
Kir, 5, 38.2 iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ //
Kir, 9, 5.2 sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ //
Kir, 9, 6.2 sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ //
Kir, 12, 22.2 lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam //
Kir, 12, 26.2 jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ //
Kir, 14, 50.1 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam /
Kir, 14, 64.2 ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe //
Kir, 16, 3.1 vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā /
Kumārasaṃbhava
KumSaṃ, 2, 33.1 pure tāvantam evāsya tanoti ravir ātapam /
KumSaṃ, 4, 44.2 ravipītajalā tapātyaye punar oghena hi yujyate nadī //
KumSaṃ, 8, 43.1 khaṃ prasuptam iva saṃsthite ravau tejaso mahata īdṛśī gatiḥ /
KumSaṃ, 8, 44.1 saṃdhyayāpy anugataṃ raver vapur vandyam astaśikhare samarpitam /
Kāvyālaṃkāra
KāvyAl, 5, 52.1 hetupradīpadīpatvamapavṛttau raveriha /
Kūrmapurāṇa
KūPur, 1, 2, 105.1 brahmatejomayaṃ śuklaṃ yadetan maṇḍalaṃ raveḥ /
KūPur, 1, 11, 244.2 trikālahetuṃ parameṣṭhisaṃjñaṃ namāmi rūpaṃ ravimaṇḍalastham //
KūPur, 1, 14, 17.3 sarve sūryā iti jñeyā na hyanyo vidyate raviḥ //
KūPur, 1, 15, 51.3 bhāti nārāyaṇo 'nanto yathā madhyandine raviḥ //
KūPur, 1, 15, 150.2 kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā /
KūPur, 1, 21, 43.1 vidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavānraviḥ /
KūPur, 1, 27, 18.1 brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ /
KūPur, 1, 39, 37.1 divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
KūPur, 1, 40, 18.1 grathitaiḥ svairvacobhistu stuvanti munayo ravim /
KūPur, 1, 40, 20.1 vālakhilyā nayantyastaṃ parivāryodayād ravim /
KūPur, 1, 40, 24.2 pitṛdevamanuṣyādīn sa sadāpyāyayed raviḥ //
KūPur, 1, 41, 18.1 jyeṣṭhāmūle bhavedindraḥ āṣāḍhe savitā raviḥ /
KūPur, 1, 41, 23.3 hemante tāmravarṇaḥ syācchiśire lohito raviḥ //
KūPur, 1, 41, 29.1 vīthyāśrayāṇi carati nakṣatrāṇi raviryathā /
KūPur, 1, 49, 5.1 ṣaḍete manavo 'tītāḥ sāṃprataṃ tu raveḥ sutaḥ /
KūPur, 2, 22, 78.1 nodvāsayet taducchiṣṭaṃ yāvan nāstaṃgato raviḥ /
KūPur, 2, 26, 40.1 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam /
Liṅgapurāṇa
LiPur, 1, 53, 34.2 arvācīne tu tasyārdhe caranti raviraśmayaḥ //
LiPur, 1, 54, 19.1 trayodaśārdhamṛkṣāṇāmahnā tu carate raviḥ /
LiPur, 1, 54, 24.1 hatvā hatvā tu samprāptān brāhmaṇaiścarate raviḥ /
LiPur, 1, 54, 25.2 trayodaśārdham ṛkṣāṇi naktaṃ dvādaśabhī raviḥ /
LiPur, 1, 55, 19.1 grathitaiḥ svairvacobhistu stuvanti munayo ravim /
LiPur, 1, 55, 21.1 vālakhilyā nayantyastaṃ parivāryodayādravim /
LiPur, 1, 55, 42.2 kṛtasthalādyā raṃbhāntā divyāścāpsaraso ravim //
LiPur, 1, 55, 67.2 grathitaiḥ svairvacobhistu stuvanti munayo ravim //
LiPur, 1, 55, 69.2 vālakhilyā nayantyastaṃ parivāryodayādravim //
LiPur, 1, 59, 33.2 jyeṣṭhe māsi bhavedindra āṣāḍhe cāryamā raviḥ //
LiPur, 1, 59, 34.2 parjanyo'śvayuje māsi tvaṣṭā vai kārtike raviḥ //
LiPur, 1, 59, 40.1 hemante tāmravarṇastu śiśire lohito raviḥ /
LiPur, 1, 60, 9.2 avijñeyo graho viprā dīptimānsuprabho raviḥ //
LiPur, 1, 60, 19.1 rave raśmisahasraṃ yatprāṅmayā samudāhṛtam /
LiPur, 1, 65, 104.1 agnijvālo mahājvālaḥ paridhūmrāvṛto raviḥ /
LiPur, 1, 65, 127.1 prabhāsaḥ parvato vāyuraryamā savitā raviḥ /
LiPur, 1, 71, 37.2 ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat //
LiPur, 1, 71, 121.3 krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisannibham //
LiPur, 1, 72, 71.1 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ /
LiPur, 1, 82, 42.1 vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ /
LiPur, 1, 94, 17.1 tava romṇi sakalāmareśvarā nayanadvaye śaśiravī padadvaye /
LiPur, 1, 96, 100.1 yasya bhīṣā dahatyagnir udeti ca raviḥ svayam /
LiPur, 1, 98, 82.1 ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ /
LiPur, 2, 19, 14.2 ravimuttarato 'paśyanpūrvavaccaturānanam //
LiPur, 2, 19, 29.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 19, 31.2 smarāmi devaṃ ravimaṇḍalasthaṃ sadāśivaṃ śaṅkaramādidevam //
LiPur, 2, 21, 9.2 puruṣaṃ vinyasedvaktraṃ pūrve patre raviprabham //
LiPur, 2, 28, 65.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 28, 67.1 āpyāyanīṃ ca sampūjya devīṃ padmāsane ravim /
Matsyapurāṇa
MPur, 8, 4.1 viṣṇuṃ ravīṇāmadhipaṃ vasūnām agniṃ ca lokādhipatiścakāra /
MPur, 11, 28.2 tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram //
MPur, 11, 31.1 na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ /
MPur, 13, 1.3 raveśca śrāddhadevatvaṃ somasya ca viśeṣataḥ //
MPur, 15, 43.1 haviṣmatāmādhipatye śrāddhadevaḥ smṛto raviḥ /
MPur, 32, 7.2 ojasā tejasā caiva dīpyamānaṃ raviṃ yathā /
MPur, 53, 44.2 śaivaṃ padamavāpnoti mīne copāgate ravau //
MPur, 55, 6.1 umāpate ravervāpi na bhedo dṛśyate kvacit /
MPur, 55, 33.1 iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /
MPur, 68, 35.2 caruṃ ca putrasahitā praṇamya raviśaṃkarau //
MPur, 68, 39.1 puṇyaṃ pavitramāyuṣyaṃ saptamīsnapanaṃ raviḥ /
MPur, 69, 30.1 brūyāt sāyantanīṃ kṛtvā saṃdhyāmastamite ravau /
MPur, 74, 9.2 saumye vikartanāyeti ravaye cāṣṭame dale //
MPur, 76, 3.2 raviṃ kāñcanakaṃ kṛtvā palasyaikasya dharmavit /
MPur, 76, 7.2 bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ /
MPur, 76, 10.1 yathā na viphalāḥ kāmāstvadbhaktānāṃ sadā rave /
MPur, 77, 14.2 iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ //
MPur, 79, 12.2 tvaṃ rave tārayasvāsmānsaṃsārabhayasāgarāt //
MPur, 93, 19.1 guḍaudanaṃ raverdadyātsomāya ghṛtapāyasam /
MPur, 94, 1.3 saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ //
MPur, 97, 9.2 uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram //
MPur, 97, 19.2 sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ //
MPur, 98, 3.1 ravisaṃkramaṇe bhūmau candanenāṣṭapattrakam /
MPur, 98, 3.2 padmaṃ sakarṇikaṃ kuryāttasminnāvāhayedravim //
MPur, 98, 15.1 iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam /
MPur, 124, 4.2 acirāttu prakāśena avanāttu raviḥ smṛtaḥ //
MPur, 124, 29.1 vaivasvate saṃyamane madhyāhne tu raviryadā /
MPur, 124, 30.2 suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā //
MPur, 124, 33.1 bhramanvai bhramamāṇāni ṛkṣāṇi carate raviḥ /
MPur, 124, 35.2 udito vardhamānābhirmadhyāhne tapate raviḥ //
MPur, 124, 47.2 dakṣiṇādiṅnivṛtto'sau viṣuvastho yadā raviḥ //
MPur, 124, 69.2 kulālacakraparyanto yathā candro ravistathā //
MPur, 124, 74.2 trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ /
MPur, 125, 2.2 bhramanti kathametāni jyotīṃṣi ravimaṇḍale /
MPur, 125, 35.3 sraṣṭāsau vṛṣṭisargasya dhruveṇādhiṣṭhito raviḥ //
MPur, 125, 55.2 dhruveṇa pragṛhītau tau rathau yau vanato ravim //
MPur, 126, 26.1 grathitaistu vacobhiśca stuvanti ṛṣayo ravim /
MPur, 126, 28.1 vālakhilyā nayantyastaṃ parivāryodayādravim /
MPur, 126, 55.2 tataḥ pītakṣayaṃ somaṃ yupagadvyāpayan raviḥ //
MPur, 128, 53.1 āśāsthānaṃ manojñasya raviraśmigṛhe sthitam /
MPur, 129, 26.2 gate pitāmahe daityā gatā mayaraviprabhāḥ //
MPur, 131, 20.1 udite ca sahasrāṃśau śubhabhāsākare ravau /
MPur, 133, 61.1 bhārgavāṅgirasau devau daṇḍahastau raviprabhau /
MPur, 133, 69.1 karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /
MPur, 136, 64.2 suragururapibatpayo'mṛtaṃ tadraviriva saṃcitaśārvaraṃ tamo'ndham //
MPur, 138, 49.1 iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī /
MPur, 138, 51.1 mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam /
MPur, 140, 1.2 udite tu sahasrāṃśau merau bhāsākare ravau /
MPur, 140, 15.2 sajavānāṃ dānavānāṃ sadhūmānāṃ ravitviṣām /
MPur, 140, 30.1 sodyamya karamārāve raviśakrakaraprabham /
MPur, 141, 25.3 devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ //
MPur, 141, 46.1 samāgamya lavau dvau tu madhyāhnānnipatanraviḥ /
MPur, 150, 61.1 pūrayāmāsa vegena saṃchādya ravimaṇḍalam /
MPur, 150, 102.2 papāta bhūtale dīptaṃ ravibimbamivāmbarāt //
MPur, 150, 178.1 pracchādya gaganābhogaṃ ravimāyāṃ vyanāśayat /
MPur, 153, 164.1 tato'mbudhaya udbhūtāstato naṣṭā raviprabhā /
MPur, 154, 582.1 saṃdhyābaddhāñjalipuṭā munayo'bhimukhā ravim /
MPur, 164, 15.3 tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha //
MPur, 167, 58.1 ahaṃ varṣamahaṃ somaḥ parjanyo'hamahaṃ raviḥ /
MPur, 171, 52.1 agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca /
MPur, 171, 56.1 indro viṣṇurbhagastvaṣṭā varuṇo hyaryamā raviḥ /
MPur, 173, 22.1 abhavaddaityasainyasya madhye ravirivoditaḥ /
MPur, 174, 9.1 ketunā nāgarājena rājamāno yathā raviḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
Suśrutasaṃhitā
Su, Ka., 8, 91.2 apatan darśanādeva ravestatsamatejasaḥ //
Su, Utt., 18, 71.2 śiraḥsnāte 'tiśīte ca ravāvanudite 'pi ca //
Sūryasiddhānta
SūrSiddh, 1, 35.2 ravimāsonitās te tu śeṣāḥ syur adhimāsakāḥ //
SūrSiddh, 1, 39.1 khacatuṣkasamudrāṣṭakupañca ravimāsakāḥ /
SūrSiddh, 2, 34.1 raver mandaparidhyaṃśā manavaḥ śītago radāḥ /
SūrSiddh, 2, 65.1 ravīnduyogaliptābhyo yogā bhabhogabhājitāḥ /
Tantrākhyāyikā
TAkhy, 1, 44.1 athāsau kapālaśakalagranthikāvaśeṣaḥ kaṃcid grāmam astaṃ gacchati ravau praviṣṭaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 21.1 brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ /
ViPur, 2, 7, 3.2 ravicandramasoryāvan mayūkhairavabhāsyate /
ViPur, 2, 8, 7.3 anuṣṭup paṅktirityuktāś chandāṃsi harayo raveḥ //
ViPur, 2, 8, 11.1 ahorātravyavasthānakāraṇaṃ bhagavān raviḥ /
ViPur, 2, 8, 12.1 divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
ViPur, 2, 8, 14.2 tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ //
ViPur, 2, 8, 15.2 udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ //
ViPur, 2, 8, 17.1 udito vardhamānābhir ā madhyāhnāttapanraviḥ /
ViPur, 2, 8, 38.1 trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ /
ViPur, 2, 9, 14.2 ākāśagaṅgāsalilaṃ tadgobhiḥ kṣipyate raveḥ //
ViPur, 2, 10, 5.2 prahetiḥ kacchanīraśca nāradaśca rathe raveḥ //
ViPur, 2, 10, 11.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
ViPur, 2, 11, 1.2 yadetadbhagavānāha gaṇaḥ saptavidho raveḥ /
ViPur, 2, 11, 4.2 tat kim atra raveryena vṛṣṭiḥ sūryāditīryate //
ViPur, 2, 11, 6.3 yathā saptagaṇe 'pyekaḥ prādhānyenādhiko raviḥ //
ViPur, 2, 11, 9.1 māsi māsi raviryo yastatra tatra hi sā parā /
ViPur, 2, 11, 10.2 bṛhadrathantarādīni sāmānyahnaḥ kṣaye ravau //
ViPur, 2, 11, 12.1 na kevalaṃ raveḥ śaktirvaiṣṇavī sā trayīmayī /
ViPur, 2, 11, 24.1 ādatte raśmibhiryaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ /
ViPur, 2, 11, 25.1 tena prīṇātyaśeṣāṇi bhūtāni bhagavānraviḥ /
ViPur, 3, 1, 7.1 ṣaḍete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ /
ViPur, 3, 2, 8.1 āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavānraviḥ /
ViPur, 3, 5, 26.2 ityevamādibhistena stūyamānaḥ stavai raviḥ /
ViPur, 3, 5, 28.2 evamukto dadau tasmai yajūṃṣi bhagavānraviḥ /
ViPur, 3, 9, 3.1 ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ /
ViPur, 3, 11, 117.2 parvāṇyetāni rājendra ravisaṃkrāntireva ca //
ViPur, 3, 14, 13.2 upaplave candramaso raveśca triṣvaṣṭakāsvapyayanadvaye ca //
ViPur, 3, 18, 59.2 upoṣitāsmīti raviṃ tasmindṛṣṭe dadarśa ca //
ViPur, 5, 17, 29.1 yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram /
Śatakatraya
ŚTr, 1, 91.1 raviniśākarayor grahapīḍanaṃ gajabhujaṅgamayor api bandhanam /
ŚTr, 2, 14.1 sati pradīpe saty agnau satsu tārāravīnduṣu /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 13.1 ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ /
ṚtuS, Prathamaḥ sargaḥ, 17.2 ravermayūkhairabhitāpito bhṛśaṃ varāhayūtho viśatīva bhūtalam //
ṚtuS, Prathamaḥ sargaḥ, 20.1 raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 1.2 udayāstācamaulir jayati ravir gaganatilakaikaḥ //
Ṭikanikayātrā, 3, 3.2 indvaditiguruhariravitvaṣṭranilākhyāḥ kṣaṇā rātrau //
Ṭikanikayātrā, 7, 11.1 nīcasthā grahavijitā ravyabhibhūtā viraśmayo hrasvāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 9.1 ādityaḥ savitāryamā kharasahasroṣṇāṃśur aṃśū ravirmārtaṇḍastaraṇirgabhastiraruṇo bhānurnabho 'harmaṇiḥ /
Amaraughaśāsana
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 1.0 yo yasminn ṛtāv uktaḥ sa tasmin sādhāraṇabhāge vimale ravau nirabhre divase śastaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 382.2 sūro haṃso ravirbhānuḥ pataṃgo'rko divākaraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 15.2 vivikta eka āsīna udite ravimaṇḍale //
BhāgPur, 1, 9, 33.1 tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne /
BhāgPur, 1, 11, 4.1 tatropanītabalayo raverdīpam ivādṛtāḥ /
BhāgPur, 1, 11, 9.2 tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta //
BhāgPur, 3, 4, 2.2 nimrocati ravāv āsīd veṇūnām iva mardanam //
BhāgPur, 4, 14, 26.1 viṣṇurviriñco giriśa indro vāyuryamo raviḥ /
BhāgPur, 10, 2, 17.1 sa bibhratpauruṣaṃ dhāma bhrājamāno yathā raviḥ /
BhāgPur, 10, 3, 49.1 tāḥ kṛṣṇavāhe vasudeva āgate svayaṃ vyavaryanta yathā tamo raveḥ /
BhāgPur, 11, 7, 33.1 pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ /
Bhāratamañjarī
BhāMañj, 1, 117.3 dahyamānānravikaraistuṣṭāva marutāṃ patim //
BhāMañj, 1, 278.1 rājañjātastvamevāsyām ambhasīvāmale raviḥ /
BhāMañj, 1, 510.2 ityarthitā sā bahuśo raviṇā saṃgamaṃ yayau //
BhāMañj, 1, 685.1 iti karṇaḥ samākarṇya niḥśvasya ravimaikṣata /
BhāMañj, 1, 691.2 astācalaśiraścumbī ravirātāmratāṃ yayau //
BhāMañj, 5, 422.1 paścimāṃ ca tato gatvā paścādyatra raviḥ karān /
BhāMañj, 5, 483.1 devena raviṇā kuntyāṃ jātastrailokyacakṣuṣā /
BhāMañj, 5, 506.2 sākṣāddevena raviṇā śuśrāva vipulāśayaḥ //
BhāMañj, 6, 14.2 viparītā prasūtiśca kabandhenāvṛto raviḥ //
BhāMañj, 6, 69.2 āvṛto malinenātmā meghenaivodito raviḥ //
BhāMañj, 6, 87.2 saktā api na sajanti paṅke ravikarā iva //
BhāMañj, 6, 112.2 parastāttamaso nityaṃ ye smaranti raviprabham //
BhāMañj, 6, 309.1 gajodayācalaraveḥ śaraistīkṣṇairivāṃśubhiḥ /
BhāMañj, 6, 331.2 ravau saṃchādite rājñāṃ vyartho 'bhūcchastrasaṃgrahaḥ //
BhāMañj, 7, 417.2 lambamāne ravau bhīmaṃ samabhyetyābhyabhāṣata //
BhāMañj, 9, 52.2 nirāloko 'bhavalloko rajasā saṃvṛte ravau //
BhāMañj, 11, 2.1 pratāpadhāmni yāte 'staṃ ravau kamalinīpriye /
BhāMañj, 13, 39.1 raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt /
BhāMañj, 13, 1174.1 raviṃ vāyuṃ jalaṃ bhūmiṃ praviśya gaganaṃ tathā /
BhāMañj, 13, 1208.1 brūhi tāvadidaṃ nāga tvayā ravirathasthitau /
BhāMañj, 13, 1210.1 aṃśuśākhāsahasreṣu raveḥ śakunayo yathā /
BhāMañj, 13, 1212.3 dṛṣṭo mayā mahāsattvo ravistasyāgrahītkaram //
BhāMañj, 13, 1213.3 pṛṣṭaḥ ko 'yamiti śrīmānharṣapūrṇo 'bravīdraviḥ //
BhāMañj, 13, 1623.2 raviḥ prasādayāmāsa bhayādetya kṛtāñjaliḥ //
BhāMañj, 18, 28.1 maṇḍale ca raveḥ karṇaṃ svayamindreṇa darśitam /
BhāMañj, 19, 303.1 yasya kuṇḍalatāṃ karṇe ravirnābhau sarojatām /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 2.0 samprāptaṃ hanurandhramūlavidhinā yac candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣet parā sāraṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 2.0 tatraivāṅgulibhir nipīḍya kramaśaḥ śāntiṃ mano mārutaṃ candro yāti raviṃ tataś ca bhuvane tulyā mahāsāraṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 13.2 hṛdaye parame dhāmni madhye tu ravicandramāḥ //
Garuḍapurāṇa
GarPur, 1, 1, 5.2 munayo ravisaṅkāśāḥ śāntā yajñaparāyaṇāḥ //
GarPur, 1, 17, 2.1 āvāhanīṃ tato baddhā mudrāmāvāhayedravim /
GarPur, 1, 42, 6.2 ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ //
GarPur, 1, 43, 11.2 oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ //
GarPur, 1, 51, 19.2 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam //
GarPur, 1, 58, 7.2 anuṣṭuppaṅktir ityuktāśchandāṃsi harayo raveḥ //
GarPur, 1, 58, 14.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
GarPur, 1, 60, 3.1 raverdaśā duḥkhadā syādudveganṛpanāśakṛt /
GarPur, 1, 60, 20.2 nakṣatrāṇi ca śeṣāṇi ravipāde niyojayet //
GarPur, 1, 66, 18.1 guruśukrau ca mandaśca ravicandrau yathoditam /
GarPur, 1, 67, 2.1 kujo vahnī raviḥ pṛthvī saurirāpaḥ prakīrtitaḥ /
GarPur, 1, 67, 9.2 vāmā somātmikā proktā dakṣiṇā ravisannibhā //
GarPur, 1, 83, 58.1 ravipāde piṇḍadānātpatitoddhāraṇaṃ bhavet /
GarPur, 1, 87, 5.2 citrako vinataścaiva karṇānto vidyuto raviḥ //
GarPur, 1, 116, 5.2 kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 128, 15.1 ravisaṃkramaṇātsauro nākṣatraḥ saptaviṃśatiḥ /
GarPur, 1, 130, 2.1 saptamyāṃ prāśayeccāpi bhojyaṃ viprānraviṃ yajet /
GarPur, 1, 137, 14.1 saptamīṃ pūjayedviṣṇuṃ durgāṃ śambhuṃ raviṃ kramāt /
GarPur, 1, 143, 2.1 marīceḥ kaśyapastasmādravistasmānmanuḥ smṛtaḥ /
Hitopadeśa
Hitop, 1, 4.4 āyuṣaḥ khaṇḍam ādāya ravir astaṃ gamiṣyati //
Hitop, 2, 79.3 raver aviṣaye kiṃ na pradīpasya prakāśanam //
Hitop, 3, 147.3 udety udīyamāne ca ravāv iva saroruham //
Kathāsaritsāgara
KSS, 3, 4, 3.2 bhavedyadi raviryāyādgagane sodayācalaḥ //
KSS, 4, 2, 182.1 ādyā śyāmān raver aśvān avādīd aparā sitān /
KSS, 5, 2, 236.2 dyusaraḥsvarṇakamale yāte 'staśikharaṃ ravau //
Kālikāpurāṇa
KālPur, 55, 1.3 modakair gajavaktraṃ ca haviṣā toṣayedravim //
Kṛṣiparāśara
KṛṣiPar, 1, 27.1 yugmājagomatsyagate śaśāṅke raviryadā karkaṭakaṃ prayāti /
KṛṣiPar, 1, 42.2 vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet //
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
KṛṣiPar, 1, 78.1 sa eva raviṇā yuktaḥ samudramapi śoṣayet //
KṛṣiPar, 1, 93.1 vilabdhiṃ gomayasyāpi ravibhaumaśanerdine /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 128.1 pratipatprabhṛtayaḥ sarvā udayād udayād raveḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 7.1 tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 5.2 ravivatprakāśarūpo yadi nāma mahāṃstathāpi karmatvāt /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 17.1 tasya yāgapravṛttasya kupito bhagavān raviḥ /
Rasahṛdayatantra
RHT, 8, 6.1 tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /
RHT, 8, 15.1 kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau /
RHT, 9, 13.1 tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /
RHT, 9, 14.1 śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /
RHT, 11, 3.1 ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam /
RHT, 12, 10.2 raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //
RHT, 18, 16.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /
RHT, 18, 18.2 mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena //
Rasamañjarī
RMañj, 2, 9.1 nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /
RMañj, 5, 38.1 nāgavaṅgau ca galitau ravidugdhena secayet /
RMañj, 6, 8.1 ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
RMañj, 6, 245.1 snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /
Rasaprakāśasudhākara
RPSudh, 3, 10.2 praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //
RPSudh, 3, 28.1 upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /
RPSudh, 3, 61.1 rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /
RPSudh, 4, 40.1 ravitulyena balinā sūtakena samena ca /
RPSudh, 4, 111.1 caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /
RPSudh, 6, 85.2 ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //
RPSudh, 8, 7.1 lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi /
RPSudh, 11, 59.1 veṣṭitāṃ pūrvakalkena ravigharmeṇa śoṣayet /
RPSudh, 11, 90.1 āraṃ dvādaśabhāgamaṣṭaraviṇo bījaṃ caturthāṃśakam /
RPSudh, 11, 97.1 yavapramāṇāṃ guṭikāṃ ravitāpena śoṣitām /
Rasaratnasamuccaya
RRS, 2, 29.2 mardane mardane samyakśoṣayedraviraśmibhiḥ //
RRS, 3, 84.1 palālakaṃ raverdugdhairdinamekaṃ vimardayet /
RRS, 5, 158.1 śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /
RRS, 5, 183.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
Rasaratnākara
RRĀ, R.kh., 3, 14.1 śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /
RRĀ, R.kh., 3, 24.2 peṣayedravidugdhena tena mūṣāṃ pralepayet //
RRĀ, R.kh., 4, 30.1 ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /
RRĀ, R.kh., 4, 53.2 tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //
RRĀ, R.kh., 6, 35.1 dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /
RRĀ, R.kh., 6, 35.1 dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /
RRĀ, V.kh., 3, 104.1 taile takre gavāṃ mūtre kāñjike ravidugdhake /
RRĀ, V.kh., 4, 105.1 gandhakaṃ gandhamūlī ca ravidugdhena mardayet /
RRĀ, V.kh., 6, 56.2 tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //
RRĀ, V.kh., 6, 125.3 nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /
RRĀ, V.kh., 10, 54.1 dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 10, 62.1 dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 11, 16.1 rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /
RRĀ, V.kh., 13, 47.2 ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ //
RRĀ, V.kh., 13, 67.2 ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //
RRĀ, V.kh., 14, 82.1 abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /
RRĀ, V.kh., 16, 1.3 tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //
RRĀ, V.kh., 20, 10.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /
RRĀ, V.kh., 20, 42.2 yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //
RRĀ, V.kh., 20, 131.1 ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /
RRĀ, V.kh., 20, 139.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
Rasendracintāmaṇi
RCint, 3, 60.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RCint, 3, 124.1 kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /
RCint, 3, 141.1 tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /
RCint, 3, 194.2 dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //
RCint, 6, 6.2 saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //
RCint, 6, 67.1 yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /
RCint, 6, 79.2 plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma //
RCint, 8, 29.1 baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 39.2 mardane mardane samyak śoṣayedraviraśmibhiḥ //
RCūM, 11, 41.1 pattrālakaṃ raverdugdhairdinamekaṃ vimardayet /
RCūM, 14, 10.2 snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //
Rasendrasārasaṃgraha
RSS, 1, 270.1 paṭunā ravidugdhena tāmrapatrāṇi lepayet /
RSS, 1, 279.0 nāgavaṅge ca galite ravidugdhena secite //
Rasādhyāya
RAdhy, 1, 186.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
Rasārṇava
RArṇ, 8, 55.2 khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //
RArṇ, 8, 62.1 tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā /
RArṇ, 9, 3.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /
RArṇ, 11, 40.1 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
RArṇ, 12, 10.1 punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /
RArṇ, 12, 10.2 taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //
RArṇ, 12, 45.2 ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //
RArṇ, 12, 369.1 kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /
RArṇ, 12, 370.1 kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /
RArṇ, 15, 85.2 tāpayed ravitāpena markaṭīrasasaṃyutam /
RArṇ, 15, 91.2 dolayedravitāpena piṣṭikā bhavati kṣaṇāt //
RArṇ, 16, 51.1 ravināgakapālī tu śuddhatāraṃ tu rañjayet /
RArṇ, 16, 67.2 tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //
RArṇ, 16, 108.2 snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /
RArṇ, 17, 129.2 āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //
RArṇ, 18, 33.2 dviguñjāṃ tārajīrṇasya ravijīrṇasya tattrayam //
RArṇ, 18, 178.1 vajravyomajasattvakaṃ sakanakaṃ candraṃ raviṃ kāntakaṃ nāgaṃ vaṅgamathāyasaṃ dṛḍhataraṃ sūtaṃ kṛtaṃ tatsamam /
Rājanighaṇṭu
RājNigh, Kar., 27.2 sūryāhvaś ca sadāpuṣpo ravir āsphoṭakas tathā /
RājNigh, Kar., 113.3 śivamallī śivāhlādaḥ śāmbhavo ravisaṃmitaḥ //
RājNigh, 13, 112.2 bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ //
RājNigh, 13, 204.2 vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //
RājNigh, Sattvādivarga, 42.2 raviprakāśaḥ pradyotas tamoris tapanadyutiḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 39.2 arkāvarte ravau sūryaḥ peyaṃ kṣīre jale smṛtam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.2, 3.0 tathā vimale ravau jaladanīhārādinā 'nācchādite kharāṃśau //
Skandapurāṇa
SkPur, 1, 18.1 vimāne ravisaṃkāśe tiṣṭhantamanalaprabham /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 8.0 te hi ravikaraspṛṣṭā agnimudvamanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 1.0 dinakarakiraṇā ravipādā bhavatāṃ kalmaṣasya pāpasya ketavo vināśakāḥ kalpantāṃ saṃpadyantām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 19.0 ādyairapi devaiḥ stuta iti mahattvaṃ raverdarśayati //
Tantrāloka
TĀ, 6, 25.2 ūrdhvavaktro raviścandro 'dhomukho vahnirantare //
TĀ, 6, 26.1 mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ /
TĀ, 6, 27.1 binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati /
TĀ, 6, 115.2 meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam //
TĀ, 6, 128.1 praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ /
TĀ, 6, 219.1 hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat /
TĀ, 6, 224.2 praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ //
TĀ, 6, 244.1 nava vargāṃstu ye prāhusteṣāṃ prāṇaśatī ravīn /
TĀ, 8, 108.2 kevalamityapi kecillokālokāntare ravirna bahiḥ //
TĀ, 16, 46.2 kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam //
TĀ, 16, 108.1 trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt /
TĀ, 16, 127.2 sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau //
TĀ, 16, 128.2 vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ //
TĀ, 16, 142.1 varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn /
TĀ, 16, 142.1 varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn /
TĀ, 16, 228.2 dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 37.2 ānayedaṅkuśākhyena ravisaṃyuktamaṇḍalāt //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 39.1 sūryāyābhimukhaṃ toyaṃ niḥkṣipya ravisaṃkhyayā /
Ānandakanda
ĀK, 1, 2, 146.2 vimalendukalājūṭāṃ ravivahnīndulocanām //
ĀK, 1, 4, 32.1 eteṣāṃ svarasairmardyo ravikṣīreṇa pāradaḥ /
ĀK, 1, 4, 110.1 dhānyābhraṃ ravidugdhena mardayedyāmamātrakam /
ĀK, 1, 4, 267.2 sasyakābhrakavaikrāṃtasatvaṃ svarṇamahiṃ ravim //
ĀK, 1, 4, 270.1 svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt /
ĀK, 1, 4, 296.2 tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham //
ĀK, 1, 4, 354.1 nirdagdhaśaṅkhacūrṇaṃ ca ravikṣīraśatāplutam /
ĀK, 1, 6, 63.1 dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam /
ĀK, 1, 10, 134.1 ghuṭikā ravisaṃkhyābdavaktrasthā yasya bhairavi /
ĀK, 1, 15, 112.1 prātaḥ puṣyaravau grāhyā nirguṇḍīmūlasaṃbhavā /
ĀK, 1, 15, 382.1 phālgunādau prakurvīta ravipākaṃ sureśvari /
ĀK, 1, 15, 459.1 atha puṣyaravau hastikandaṃ grāhyaṃ samūlakam /
ĀK, 1, 15, 597.2 saṃgrahettāṃ puṣyaravāvātape śoṣayettataḥ //
ĀK, 1, 19, 162.2 varṣartau śītavṛṣṭibhyāṃ sahasaiva raveḥ karaiḥ //
ĀK, 1, 19, 174.1 tilatailaṃ ravikarāndivā nidrāṃ vasāṃ dadhi /
ĀK, 1, 20, 10.1 ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā /
ĀK, 1, 20, 133.1 prajvalajjvalanākāro nābhimadhye sthito raviḥ /
ĀK, 1, 22, 38.1 ārdrārke vā puṣyaravau vandākaṃ tumburorharet /
ĀK, 1, 23, 196.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ pralepayet /
ĀK, 1, 23, 240.1 ravikṣīrairdinaṃ mardyamandhayedbhūdhare puṭe /
ĀK, 1, 23, 568.1 kāntahemaravicandram abhrakair golakaṃ nihitamiṅgudīphale /
ĀK, 1, 23, 569.1 kāntahemaravicandram abhrakaṃ vajraratnarasamahirājagolakam /
ĀK, 1, 24, 75.1 tāpayedravitāpena markaṭīrasasaṃyutam /
ĀK, 1, 24, 81.2 dolayed ravitāpena piṣṭikā bhavati kṣaṇāt //
ĀK, 2, 1, 62.1 ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ /
ĀK, 2, 1, 175.2 dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //
ĀK, 2, 1, 175.2 dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //
ĀK, 2, 1, 197.2 hemastāro ravimayaḥ sīsātmā vaṅgarūpadhṛk //
ĀK, 2, 1, 219.4 baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā //
ĀK, 2, 7, 30.2 dhānyābhrakaṃ ravikṣīre gharme sthāpyaṃ dināvadhi //
ĀK, 2, 7, 31.2 samyak pacedgajapuṭe ravikṣīre pacetpunaḥ //
ĀK, 2, 8, 171.2 vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ //
ĀK, 2, 8, 185.1 ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam /
Āryāsaptaśatī
Āsapt, 2, 165.2 ravir iva yantrollikhitaḥ kṛśo 'pi lokasya harasi dṛśam //
Āsapt, 2, 533.2 sthagayati gatiṃ muner api saṃbhāvitaravirathastambhaḥ //
Āsapt, 2, 573.1 sāyaṃ ravir analam asau madanaśaraṃ sa ca viyoginīcetaḥ /
Āsapt, 2, 645.1 sarvaṃ vanaṃ tṛṇālyā pihitaṃ pītāḥ sitāṃśuravitārāḥ /
Āsapt, 2, 677.4 dyaur iva ravicandrābhyāṃ prakāśitā nirmalīkṛtya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 5.0 na kevalaṃ raviḥ vāyavaśca śoṣayantaḥ snehamiti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 40.1 āśvāsya devānakhilān munīndrā ravīnduvaiśvānaratulyatejāḥ /
ŚivaPur, Dharmasaṃhitā, 4, 42.1 astaṃ ravau so'pi hi gacchamāne gato'surāṇāṃ nagarīṃ mahātmā /
Śukasaptati
Śusa, 23, 8.3 yatra maṇikuṭṭimamārgeṣu śobhate ravivistaraḥ /
Śusa, 23, 10.2 yasmiṃlloke na dṛṣṭā hi doṣā ravikarairiva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 4.2 tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.2 athoṣṇakāle ravitāpayukte vyabhre vivāte samabhūmibhāge /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.1 tatastu yatkṛṣṇam upaiti cordhvaṃ vilīyamānaṃ raviraśmitaptam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 12.2 paścād vajrīravikṣīrair dantīśyāmārasena ca /
Bhāvaprakāśa
BhPr, 7, 3, 74.2 tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //
BhPr, 7, 3, 140.2 uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
BhPr, 7, 3, 142.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /
Devīmāhātmya
Devīmāhātmya, 1, 2.2 sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ //
Dhanurveda
DhanV, 1, 177.1 viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine /
Gheraṇḍasaṃhitā
GherS, 1, 33.1 nityaṃ kuryāt prayatnena raver udayake 'stake /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 85.1 ūrjaśuklapratipadi vyatīpāte raverdine /
GokPurS, 1, 86.1 tato viṣṇuḥ svakaṃ cakram upasaṃhṛtavān raveḥ /
GokPurS, 2, 61.2 vyatīpātādiyogeṣu ravisaṃkramaṇeṣu ca //
GokPurS, 2, 77.1 ravīndusaumyavāreṣu yadā darśo bhaviṣyati /
GokPurS, 2, 93.1 brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te rave /
GokPurS, 8, 73.1 tat sūryatīrthaṃ vikhyātaṃ yatra kīrṇaṃ maho raveḥ /
Gorakṣaśataka
GorŚ, 1, 72.1 sindūradravasaṃkāśaṃ ravisthāne sthitaṃ rajaḥ /
GorŚ, 1, 73.1 binduḥ śivo rajaḥ śaktir bindum indū rajo raviḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 1.0 unmatto dhattūraḥ snuhī sehuṇḍabhedaḥ arkaḥ raviḥ viṣamuṣṭir mahānimbam //
Haribhaktivilāsa
HBhVil, 2, 22.1 ravau gurau tathā some kartavyaṃ budhaśukrayoḥ //
HBhVil, 3, 216.2 pratipaddaraṣaṣṭhīṣu navamyekādaśīravau /
HBhVil, 3, 315.3 arcanti sūrayo nityaṃ japena ravimaṇḍale //
HBhVil, 4, 125.3 saṅkrāntau ravivāre ca snānamālakais tyajet //
HBhVil, 4, 132.1 pañcadaśyāṃ caturdaśyāṃ saptamyāṃ ravisaṅkrame /
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
Haṃsadūta
Haṃsadūta, 1, 16.2 tava śrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā //
Haṃsadūta, 1, 59.2 marīcībhir yasmin ravinivahatulyo'pi vahate sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 11.1 naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam /
Kokilasaṃdeśa
KokSam, 2, 16.1 krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī /
KokSam, 2, 45.2 sahyasparśe sati ravikare tām asahyasmarārtiṃ matsandeśaṃ maṇivalabhikām āśritaḥ śrāvayethāḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 12.1 sthāpayedravitāpe tu nirmukho grasate kṣaṇāt /
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 14.2, 3.0 evaṃ raviṇā tāmreṇa saha ghoṣo'pi kāṃsyamapi śudhyati //
MuA zu RHT, 9, 14.2, 4.0 kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 39.2 dadhni vāyuḥ samuddiṣṭaḥ somaḥ kṣīre ghṛte raviḥ //
Rasakāmadhenu
RKDh, 1, 1, 116.2 dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape /
RKDh, 1, 5, 16.5 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
RKDh, 1, 5, 42.1 kunaṭīhatakariṇā vā raviṇā tāpyagandhakahatena /
RKDh, 1, 5, 56.1 khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane /
RKDh, 1, 5, 63.2 tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā //
RKDh, 1, 5, 77.2 rūkma vyoma ravistīkṣṇaṃ hemābhraśulvamākṣikam //
RKDh, 1, 5, 80.1 rūkma vyoma raviścauraṃ tālābhraṃ kāñcanaṃ khagam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
RRSṬīkā zu RRS, 8, 87.2, 9.1 tadapi ca daradena hataṃ hatvā vā mākṣikeṇa ravisahitam /
RRSṬīkā zu RRS, 11, 71.2, 10.2 sthāpayed ravitāpe tu nirmukho grasate kṣaṇāt /
Rasataraṅgiṇī
RTar, 2, 23.1 ravikṣīraṃ vaṭakṣīraṃ snuhīkṣīraṃ tathaiva ca /
RTar, 2, 62.2 māṣakai ravisaṃkhyātaistolakaṃ parikīrtitam //
Rasārṇavakalpa
RAK, 1, 80.1 tadrase gandhakaṃ dattvā patralepe ravau hate /
RAK, 1, 436.1 mriyate ravitāpena raso divyauṣadhībalāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 10.1 spṛṣṭaṃ karaiścandramaso raveśca tadaiva dadyātparamaṃ padaṃ tu /
SkPur (Rkh), Revākhaṇḍa, 17, 12.1 tato ravijvālasahasramāli babhūva vaktraṃ calajihvadaṃṣṭram /
SkPur (Rkh), Revākhaṇḍa, 26, 132.2 yathā himaṃ raviṃ prāpya vilayaṃ yāti bhūtale //
SkPur (Rkh), Revākhaṇḍa, 26, 154.2 paridhāpya tāṃ pratimāṃ dampatī ravisaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 34, 5.3 īkṣyāmīti raviṃ tatra tīrthe yātrākṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 29.2 spṛṣṭaṃ karaiścandramaso raveścet taddevi dadyāt paramaṃ padaṃ tu //
SkPur (Rkh), Revākhaṇḍa, 60, 81.1 te 'pi pāpavinirmuktā raviloke vasanti hi /
SkPur (Rkh), Revākhaṇḍa, 70, 1.3 raviṇā nirmitaṃ pārtha sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 85, 64.3 aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ raverdine //
SkPur (Rkh), Revākhaṇḍa, 85, 86.1 pakṣānte 'tha vyatīpāte vai dhṛtau ravisaṃkrame /
SkPur (Rkh), Revākhaṇḍa, 90, 7.2 indrāṇīṃ vāñchate pāpo hayaratnaṃ raverapi //
SkPur (Rkh), Revākhaṇḍa, 90, 8.1 tālameghabhayāt pārtha ravirudrāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 8.3 mucyate sarvapāpaistu pratiyāti puraṃ raveḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 3.2 durbhagā ravipatnī ca prabhānāmeti viśrutā /
SkPur (Rkh), Revākhaṇḍa, 98, 13.3 agrapatnī samastānāṃ bhāryāṇāṃ kriyatāṃ rave //
SkPur (Rkh), Revākhaṇḍa, 103, 61.1 ahaṃ sarvāṇi bījāni prāksandhyāsūdite ravau /
SkPur (Rkh), Revākhaṇḍa, 108, 4.1 nābhau samutthitaṃ padmaṃ ravimaṇḍalasannibham /
SkPur (Rkh), Revākhaṇḍa, 125, 2.3 tapastapati deveśastāpaso bhāskaro raviḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 14.2 na vartate vinā sūryaṃ tena pūjyatamo raviḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 30.2 narmadāyā jale snātvā yastu pūjayate ravim //
SkPur (Rkh), Revākhaṇḍa, 125, 40.2 ārādhayed raviṃ bhaktyā ya icchetpuṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 132, 9.1 nabhogataṃ naśyati cāndhakāraṃ dṛṣṭvā raviṃ devavaraṃ tathaiva /
SkPur (Rkh), Revākhaṇḍa, 139, 2.2 kṛtajāpyo raviṃ dhyāyet tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 149, 21.1 upaplave candramaso raveśca yo hyaṣṭakānāmayanadvaye ca /
SkPur (Rkh), Revākhaṇḍa, 153, 6.1 tatra tīrthe tu yaddānaṃ ravimuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 153, 32.1 sāgre varṣaśate pūrṇe ravistuṣṭo 'bravīd idam //
SkPur (Rkh), Revākhaṇḍa, 172, 25.2 tiṣṭha tvamandhakāre tu necchāmi raviṇodayam //
SkPur (Rkh), Revākhaṇḍa, 172, 69.2 saṃnihatyāṃ ravigraste māṇḍavyākhye sanātanam //
SkPur (Rkh), Revākhaṇḍa, 176, 27.1 dinaiste saptabhiryānti nāśaṃ snānair raverdine /
SkPur (Rkh), Revākhaṇḍa, 189, 19.1 haviṣyamannaṃ bhuñjīyāl laghusāyaṃ gate ravau /
SkPur (Rkh), Revākhaṇḍa, 193, 20.2 samudrarūpaṃ tava dhairyavatsu tejaḥ svarūpeṣu ravistathāgniḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 25.2 ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam //
SkPur (Rkh), Revākhaṇḍa, 195, 11.2 suvarṇasya ravirdānaṃ dharmarājo hyanantakam //
SkPur (Rkh), Revākhaṇḍa, 199, 7.1 atitejoraverdṛṣṭvā rājñī devī narottama /
SkPur (Rkh), Revākhaṇḍa, 199, 8.1 tataḥ katipayāhasya kālasya bhagavānraviḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 70.2 sa nītastena mārgeṇa yatra saṃtapate raviḥ //
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 9, 27.1 ravivāre ślokam imaṃ likhitvā śirasi nyaset /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //
Yogaratnākara
YRā, Dh., 107.1 nāgo druto'gnisaṃyogādravidugdhe nipātitaḥ /
YRā, Dh., 128.1 dhānyābhrakaṃ ravikṣīrai ravimūladraveṇa vā /
YRā, Dh., 128.1 dhānyābhrakaṃ ravikṣīrai ravimūladraveṇa vā /
YRā, Dh., 325.1 athoṣṇakāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
YRā, Dh., 327.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmiyogāt /