Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Āyurvedadīpikā

Carakasaṃhitā
Ca, Cik., 1, 9.2 vājīvātibalo yena yātyapratihataḥ striyaḥ //
Mahābhārata
MBh, 2, 17, 19.2 sarvalokeṣvatibalaḥ svayaṃ drakṣyati māgadhaḥ //
MBh, 3, 12, 20.1 sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ /
MBh, 3, 117, 7.1 saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān /
MBh, 6, 56, 2.2 jayadrathaścātibalo balaughair nṛpāstathānye 'nuyayuḥ samantāt //
MBh, 7, 57, 77.1 sarasyeva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ /
MBh, 8, 56, 7.4 bhīmo 'py atibalaḥ sainyaṃ dhārtarāṣṭraṃ vyapothayat //
MBh, 12, 271, 62.2 sa śete bhagavān apsu yo 'sāvatibalaḥ prabhuḥ /
MBh, 12, 334, 15.2 vidadhāti nityam ajito 'tibalo gatim ātmagāṃ sukṛtinām ṛṣīṇām //
Rāmāyaṇa
Rām, Ār, 44, 4.1 tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane /
Rām, Ki, 2, 28.2 mahānubhāvo hanumān yayau tadā sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ //
Rām, Su, 41, 6.1 jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ /
Rām, Su, 54, 14.1 tam ārurohātibalaḥ parvataṃ plavagottamaḥ /
Rām, Yu, 4, 30.2 arkaścātibalaḥ pārśvam ekaṃ tasyābhirakṣati //
Rām, Yu, 32, 13.1 jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ /
Rām, Yu, 35, 1.2 dideśātibalo rāmo daśavānarayūthapān //
Rām, Yu, 44, 38.1 apūjayan devagaṇāstadā kapiṃ svayaṃ ca rāmo 'tibalaśca lakṣmaṇaḥ /
Rām, Yu, 48, 51.1 vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ /
Rām, Yu, 59, 56.2 sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham //
Rām, Utt, 29, 14.1 eṣa hyatibalaḥ sainye rathena pavanaujasā /
Rām, Utt, 30, 5.1 ayaṃ ca putro 'tibalastava rāvaṇa rāvaṇiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 53.2 marmānusārī vīsarpaḥ syād vāto 'tibalas tataḥ //
AHS, Cikitsitasthāna, 1, 85.2 yaḥ syād atibalo dhātuḥ sahacārī sadāgatiḥ //
AHS, Utt., 40, 2.2 vājīvātibalo yena yātyapratihato 'ṅganāḥ //
Harivaṃśa
HV, 3, 62.2 bāṇas teṣām atibalo jyeṣṭhaḥ paśupateḥ priyaḥ //
Kāmasūtra
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
Matsyapurāṇa
MPur, 154, 31.2 bhavato varalābhanivṛttabhayaḥ kuliśāṅgasuto ditijo'tibalaḥ //
MPur, 168, 2.1 tato mahātmātibalo matiṃ lokasya sarjane /
Viṣṇupurāṇa
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 2.0 uktaṃ hi vājīvātibalo yena yātyapratihataḥ striyam ityādi //