Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 10, 4.0 raśanādeśe triḥ sarvato yūpaṃ saṃmṛśati //
ĀpŚS, 7, 11, 2.1 darbhamayyau raśane bhavataḥ /
ĀpŚS, 7, 11, 2.2 dviguṇā dvivyāyāmā paśuraśanā triguṇā trivyāyāmā yūpasya //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe vā //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 17, 6.1 saṃveṣṭya raśanāṃ grīvāsu nidhāyaikaśūlayopasajya cātvāla udasyaty arātīyantam adharaṃ karomīti //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 18, 1, 12.1 raśanākāle saptadaśabhir vāsobhir yūpaṃ veṣṭayati //
ĀpŚS, 19, 16, 15.1 viśākho yūpa iti yad ūrdhvaṃ raśanāyās tad viśākham /
ĀpŚS, 20, 2, 7.1 dvādaśāratnis trayodaśāratnir vā darbhamayī mauñjī vā raśanā //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //