Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Meghadūta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Parāśarasmṛtiṭīkā
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 2, 11.0 oṣadhayo raśanāyām //
Atharvaveda (Śaunaka)
AVŚ, 7, 78, 1.1 vi te muñcāmi raśanāṃ vi yoktraṃ vi niyojanam /
AVŚ, 10, 9, 2.2 eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 19.0 athādatta ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍam udapātram iti //
BaudhŚS, 4, 4, 36.0 athaitāṃ triguṇāṃ raśanāṃ triḥ saṃbhujya madhyamena guṇena nābhidaghne parivyayann āha parivīyamāṇāyānubrūhīti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 8, 5.0 raśanāyāḥ kāle triḥ parimṛśati //
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
BhārŚS, 7, 8, 17.1 darbhamayyau raśane bhavataḥ /
BhārŚS, 7, 9, 4.0 upānte raśanāṃ vyatiṣajyāntaṃ praveṣṭayati //
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 10.0 muñjakāśatāmbalyo raśanāḥ //
Kauśikasūtra
KauśS, 13, 35, 5.2 sa no nediṣṭham ākṛdhi vāto hi raśanākṛta iti vāyavyasya //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 15.0 triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti //
KātyŚS, 6, 3, 27.0 dviguṇaraśanayā dvivyāmayā kauśyā pāśaṃ kṛtvāntarāśṛṅgam abhidakṣiṇaṃ badhnāty ṛtasya tveti //
KātyŚS, 20, 1, 7.0 aktvājyaśeṣeṇa raśanāṃ dvādaśāratniṃ trayodaśāratniṃ vā nidadhāti //
KātyŚS, 20, 1, 27.0 devasya tveti raśanām ādāya brahmann aśvaṃ bhantsyāmīty āha //
KātyŚS, 20, 4, 1.0 anyasya raśanādānādi karoty aśvayuktam //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 9.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 1, 4, 5, 39.0 vi te muñcāmi raśanāṃ vi raśmīn //
MS, 2, 12, 3, 5.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 3, 16, 1, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
Mānavagṛhyasūtra
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 2, 24.0 vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 21.0 mauñjī raśanā brāhmaṇasya //
Taittirīyabrāhmaṇa
TB, 3, 8, 1, 1.3 dvādaśāratnī raśanā bhavati /
TB, 3, 8, 2, 3.2 tasmin raśanāṃ nyunatti /
TB, 3, 8, 2, 3.5 yad ājye raśanāṃ nyunatti /
TB, 3, 8, 2, 3.7 darbhamayī raśanā bhavati /
TB, 3, 8, 2, 4.1 yad darbhamayī raśanā bhavati /
Taittirīyasaṃhitā
TS, 1, 7, 4, 36.1 vi te muñcāmi raśanāḥ //
TS, 5, 1, 2, 2.1 imām agṛbhṇan raśanām ṛtasyeti //
TS, 6, 3, 4, 5.3 parivyayaty ūrg vai raśanā yajamānena yūpaḥ saṃmito yajamānam evorjā samardhayati /
TS, 6, 3, 4, 6.3 pitṝṇāṃ nikhātam manuṣyāṇām ūrdhvaṃ nikhātād ā raśanāyā oṣadhīnāṃ raśanā viśveṣām //
TS, 6, 3, 4, 6.3 pitṝṇāṃ nikhātam manuṣyāṇām ūrdhvaṃ nikhātād ā raśanāyā oṣadhīnāṃ raśanā viśveṣām //
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 18.0 yad ekasmin yūpe dve raśane parivyayati tasmād eko dve jāye vindate //
TS, 6, 6, 4, 19.0 yan naikāṃ raśanāṃ dvayor yūpayoḥ parivyayati tasmān naikā dvau patī vindate //
Taittirīyāraṇyaka
TĀ, 5, 7, 1.1 devasya tvā savituḥ prasava iti raśanām ādatte prasūtyai /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 8, 10.0 raśanādeśe yūpaṃ sarvatas triḥ parimṛśati //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 58.1 mauñjī raśanā brāhmaṇasya //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 11.10 darbhāṇāṃ raśane dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ saṃsādya prokṣya pātrāṇy ājyaṃ nirvapati dadhi ca //
VārŚS, 1, 6, 3, 18.1 prokṣaṇīśeṣeṇa pariṣicya tad viṣṇor iti svaruraśanena samunmārṣṭi //
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 21.1 parivīr asīti triḥ parivyayaty uttaram uttaraṃ pradakṣiṇaṃ saṃbhoge raśanāgram atihṛtya mūlato nirāyamyāntāt praveṣṭayati //
VārŚS, 1, 6, 3, 25.1 divaḥ sānūpeṣety uttame raśanāguṇe svarum upakṛṣyājam upākaroti śvetaṃ lohitaṃ dvirūpaṃ vā śmaśrulam //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 3, 1, 1, 9.0 raśanāsthāne saptadaśabhir vasābhir veṣṭayati //
VārŚS, 3, 2, 6, 19.0 samasyāgniṣṭhasya raśane parivyayatītareṣāṃ ca dve dve //
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 10, 4.0 raśanādeśe triḥ sarvato yūpaṃ saṃmṛśati //
ĀpŚS, 7, 11, 2.1 darbhamayyau raśane bhavataḥ /
ĀpŚS, 7, 11, 2.2 dviguṇā dvivyāyāmā paśuraśanā triguṇā trivyāyāmā yūpasya //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe vā //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 17, 6.1 saṃveṣṭya raśanāṃ grīvāsu nidhāyaikaśūlayopasajya cātvāla udasyaty arātīyantam adharaṃ karomīti //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 18, 1, 12.1 raśanākāle saptadaśabhir vāsobhir yūpaṃ veṣṭayati //
ĀpŚS, 19, 16, 15.1 viśākho yūpa iti yad ūrdhvaṃ raśanāyās tad viśākham /
ĀpŚS, 20, 2, 7.1 dvādaśāratnis trayodaśāratnir vā darbhamayī mauñjī vā raśanā //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 6, 2, 1, 19.1 teṣāṃ viṣamā raśanāḥ syuḥ /
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 2.1 darbhamayī raśanā bhavati /
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
Ṛgveda
ṚV, 1, 162, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
ṚV, 1, 163, 2.2 gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa //
ṚV, 1, 163, 5.2 atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ //
ṚV, 2, 28, 5.1 vi macchrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya /
ṚV, 4, 1, 9.1 sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti /
ṚV, 5, 1, 3.1 yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ /
ṚV, 9, 87, 1.2 aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti //
ṚV, 10, 4, 6.1 tanūtyajeva taskarā vanargū raśanābhir daśabhir abhy adhītām /
ṚV, 10, 18, 14.2 pratīcīṃ jagrabhā vācam aśvaṃ raśanayā yathā //
ṚV, 10, 53, 7.1 akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā ota piṃśata /
ṚV, 10, 70, 10.1 vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān /
ṚV, 10, 79, 7.1 viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhir gṛbhītān /
ṚV, 10, 136, 2.1 munayo vātaraśanāḥ piśaṅgā vasate malā /
Buddhacarita
BCar, 4, 33.2 ālakṣyaraśanā reje sphuradvidyudiva kṣapā //
Mahābhārata
MBh, 3, 12, 61.2 yoktrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā //
MBh, 11, 24, 17.1 ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 220, 82.2 baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā //
MBh, 13, 24, 40.1 viprasya raśanā mauñjī maurvī rājanyagāminī /
Rāmāyaṇa
Rām, Ay, 9, 32.1 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam /
Rām, Ay, 29, 7.2 raśanāṃ cādhunā sītā dātum icchati te sakhe //
Rām, Su, 7, 43.2 vyāviddharaśanādāmāḥ kiśorya iva vāhitāḥ //
Rām, Su, 36, 18.1 utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe /
Amarakośa
AKośa, 2, 373.2 strīkaṭyāṃ mekhalā kāñcī saptakī raśanā tathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 237.1 visraṃsamānaraśanaṃ jaghanaṃ malināṃśukam /
BKŚS, 28, 46.2 śiñjānā raśanā śayyāṃ tannitambād athāpatat //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 10, 4.1 dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ /
Kir, 10, 54.2 abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe //
Kumārasaṃbhava
KumSaṃ, 7, 61.2 kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
Kāmasūtra
KāSū, 3, 2, 20.4 tatra siddhāyā guhyadeśābhimarśanaṃ raśanāviyojanaṃ nīvīvisraṃsanaṃ vasanaparivartanam ūrumūlasaṃvāhanaṃ ca /
Meghadūta
Megh, Pūrvameghaḥ, 39.1 pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ /
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 33.2 babandhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā //
BhāgPur, 1, 7, 56.1 vimucya raśanābaddhaṃ bālahatyāhataprabham /
BhāgPur, 4, 7, 20.1 śyāmo hiraṇyaraśano 'rkakirīṭajuṣṭo nīlālakabhramaramaṇḍitakuṇḍalāsyaḥ /
BhāgPur, 4, 19, 19.2 caṣālayūpataśchanno hiraṇyaraśanaṃ vibhuḥ //
BhāgPur, 11, 2, 55.2 praṇayaraśanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ //
Bhāratamañjarī
BhāMañj, 1, 280.2 śaśāsa medinīṃ saptasamudraraśanāṃ vibhuḥ //
BhāMañj, 10, 86.2 cakampe lolataṭinīraśanā vasudhāvadhūḥ //
Gītagovinda
GītGov, 10, 10.2 rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam //
GītGov, 11, 12.2 caṇḍi rasitaraśanāravaḍiṇḍimam abhisara sarasam alajjam //
GītGov, 12, 12.1 śaśimukhi mukharaya maṇiraśanāguṇam anuguṇakaṇṭhaninādam /
GītGov, 12, 32.2 maṇiraśanāvasanābharaṇāni śubhāśaya vāsaya sundare //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.2 daṇḍaṃ kamaṇḍaluṃ vedaṃ mauñjīṃ ca raśanāṃ tathā /
Kokilasaṃdeśa
KokSam, 1, 47.1 kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 19, 20.0 vanaspate raśanayeti yājyā //
ŚāṅkhŚS, 16, 18, 10.0 aśvamedha ṛtvijo raśanā dhārayanto 'śvaṃ hradayoḥ saṃsyandinoḥ snāpayanti //