Occurrences

Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Bhāratamañjarī
Gītagovinda
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 10, 9, 2.2 eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 15.0 triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
Pāraskaragṛhyasūtra
PārGS, 2, 5, 21.0 mauñjī raśanā brāhmaṇasya //
Taittirīyabrāhmaṇa
TB, 3, 8, 1, 1.3 dvādaśāratnī raśanā bhavati /
TB, 3, 8, 2, 3.7 darbhamayī raśanā bhavati /
TB, 3, 8, 2, 4.1 yad darbhamayī raśanā bhavati /
Taittirīyasaṃhitā
TS, 6, 3, 4, 5.3 parivyayaty ūrg vai raśanā yajamānena yūpaḥ saṃmito yajamānam evorjā samardhayati /
TS, 6, 3, 4, 6.3 pitṝṇāṃ nikhātam manuṣyāṇām ūrdhvaṃ nikhātād ā raśanāyā oṣadhīnāṃ raśanā viśveṣām //
Vasiṣṭhadharmasūtra
VasDhS, 11, 58.1 mauñjī raśanā brāhmaṇasya //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 2.2 dviguṇā dvivyāyāmā paśuraśanā triguṇā trivyāyāmā yūpasya //
ĀpŚS, 20, 2, 7.1 dvādaśāratnis trayodaśāratnir vā darbhamayī mauñjī vā raśanā //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 13, 1, 1, 2.1 darbhamayī raśanā bhavati /
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
Ṛgveda
ṚV, 1, 162, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
Buddhacarita
BCar, 4, 33.2 ālakṣyaraśanā reje sphuradvidyudiva kṣapā //
Mahābhārata
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 13, 24, 40.1 viprasya raśanā mauñjī maurvī rājanyagāminī /
Amarakośa
AKośa, 2, 373.2 strīkaṭyāṃ mekhalā kāñcī saptakī raśanā tathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 46.2 śiñjānā raśanā śayyāṃ tannitambād athāpatat //
Kumārasaṃbhava
KumSaṃ, 7, 61.2 kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
Bhāratamañjarī
BhāMañj, 10, 86.2 cakampe lolataṭinīraśanā vasudhāvadhūḥ //
Gītagovinda
GītGov, 10, 10.2 rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam //
Kokilasaṃdeśa
KokSam, 1, 47.1 kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt /