Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 2, 5, 8.1 divārkaraśmayo yatra prabhāṃ tanvanti nātapam /
ViPur, 2, 9, 12.2 anabhragatamevorvyāṃ sadyaḥ kṣipati raśmibhiḥ //
ViPur, 2, 9, 16.2 tatsūryaraśmibhiḥ sadyaḥ samādāya nirasyate //
ViPur, 2, 11, 15.1 tayā cādhiṣṭhitaḥ so 'pi jājvalīti svaraśmibhiḥ /
ViPur, 2, 11, 22.1 sūryaraśmiḥ suṣumṇo yastarpitastena candramāḥ /
ViPur, 2, 11, 24.1 ādatte raśmibhiryaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ /
ViPur, 2, 12, 2.2 hrāsavṛddhikramastasya raśmīnāṃ savituryathā //
ViPur, 2, 12, 4.2 maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ //
ViPur, 2, 12, 8.2 amākhyaraśmau vasati amāvāsyā tataḥ smṛtā //
ViPur, 2, 12, 24.2 sarve dhruve mahābhāga prabaddhā vāyuraśmibhiḥ //
ViPur, 2, 12, 25.2 bhramantyucitacāreṇa maitreyānilaraśmibhiḥ //
ViPur, 2, 12, 26.1 yāvantyaścaiva tārāstāstāvanto vātaraśmayaḥ /
ViPur, 3, 5, 19.1 bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ /
ViPur, 3, 7, 23.2 na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
ViPur, 5, 17, 29.1 yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram /
ViPur, 6, 3, 17.1 tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu /
ViPur, 6, 3, 20.2 ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ //