Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 12.2 savitur vaḥ prasava utpunāmy acchidrena pavitreṇa sūryasya raśmibhiḥ /
VSM, 1, 32.1 savitus tvā prasava utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 1, 32.2 savitur vaḥ prasava utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
VSM, 4, 4.3 devo mā savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 8, 40.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 10, 6.2 savitur vaḥ prasava utpunāmyacchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 10, 22.2 tiṣṭhā ratham adhi yaṃ vajrahastā raśmīn deva yuvase svaśvān //
VSM, 10, 29.2 svāhākṛtāḥ sūryasya raśmibhir yatadhvaṃ sajātānāṃ madhyameṣṭhyāya //
VSM, 11, 17.2 anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha //
VSM, 13, 8.1 ye vāmī rocane divo ye vā sūryasya raśmiṣu /
VSM, 13, 22.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
VSM, 15, 6.1 raśminā satyāya satyaṃ jinva /