Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Rasārṇava

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 28, 4.2 sa yaḥ kaś ca vadaty etasyaiva raśminā vadati //
JUB, 1, 28, 6.2 sa yaḥ kaś ca manuta etasyaiva raśminā manute //
JUB, 1, 28, 8.2 sa yaḥ kaś ca paśyaty etasyaiva raśminā paśyati //
JUB, 1, 28, 10.2 sa yaḥ kaś ca śṛṇoty etasyaiva raśminā śṛṇoti //
JUB, 1, 29, 2.2 sa yaḥ kaś ca prāṇity etasyaiva raśminā prāṇiti //
JUB, 1, 29, 4.2 sa yaḥ kaś cāsumān etasyaiva raśmināsumān //
JUB, 1, 29, 6.2 sa yaḥ kaś cāśnāty etasyaiva raśmināśnāti //
Jaiminīyabrāhmaṇa
JB, 1, 46, 8.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 49, 21.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 8, 1.0 raśminā kṣayāya kṣayaṃ jinva //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 6.1 raśminā satyāya satyaṃ jinva /
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 5.1 āmantrite stotrānujñānam bhūr bhuvaḥ svar devasya savituḥ prasave bṛhaspate stuta raśminā kṣayāya kṣayaṃ jinvety uttara uttaraś ca stomabhāgaḥ //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.4 pari yo raśminā divo 'ntān mame pṛthivyāḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 8.0 saṃśito raśminā ratha iti raśminaiva rathaṃ sampādayati tasmādrathaḥ paryuto darśanīyatamo bhavati //
ŚBM, 13, 2, 7, 8.0 saṃśito raśminā ratha iti raśminaiva rathaṃ sampādayati tasmādrathaḥ paryuto darśanīyatamo bhavati //
ŚBM, 13, 2, 7, 9.0 saṃśito raśminā haya iti raśminaivāśvaṃ sampādayati tasmādaśvo raśminā pratihṛto bhūyiṣṭhaṃ rocate //
ŚBM, 13, 2, 7, 9.0 saṃśito raśminā haya iti raśminaivāśvaṃ sampādayati tasmādaśvo raśminā pratihṛto bhūyiṣṭhaṃ rocate //
ŚBM, 13, 2, 7, 9.0 saṃśito raśminā haya iti raśminaivāśvaṃ sampādayati tasmādaśvo raśminā pratihṛto bhūyiṣṭhaṃ rocate //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
Ṛgveda
ṚV, 8, 25, 18.1 pari yo raśminā divo 'ntān mame pṛthivyāḥ /
Rāmāyaṇa
Rām, Su, 42, 8.2 śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā //
Kumārasaṃbhava
KumSaṃ, 8, 40.1 dūramagraparimeyaraśminā vāruṇī dig aruṇena bhānunā /
Kūrmapurāṇa
KūPur, 1, 41, 31.2 ekena raśminā viprāḥ suṣumnākhyena bhāskaraḥ //
Liṅgapurāṇa
LiPur, 1, 56, 5.2 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ //
Matsyapurāṇa
MPur, 126, 56.1 pītaṃ pañcadaśāhaṃ ca raśminaikena bhāskaraḥ /
MPur, 141, 22.1 tataḥ pītasudhaṃ somaṃ sūryo'sāvekaraśminā /
MPur, 141, 26.1 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ /
Viṣṇupurāṇa
ViPur, 2, 12, 4.2 maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ //
Rasārṇava
RArṇ, 11, 207.1 athavā chedane snigdhaṃ raśminā mṛdunā dravet /