Occurrences

Sarvadarśanasaṃgraha

Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 3.4 mama deharaso yasmād rasastenāyam ucyate /
SDS, Rāseśvaradarśana, 3.4 mama deharaso yasmād rasastenāyam ucyate /
SDS, Rāseśvaradarśana, 5.4 tasmāt taṃ rakṣayetpiṇḍaṃ rasaiścaiva rasāyanairiti //
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 8.3 vandyāste rasasiddhā mantragaṇaḥ kiṃkaro yeṣāmiti //
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
SDS, Rāseśvaradarśana, 12.6 tanuṃ rasamayīmāpya tadātmakakathācaṇāḥ /
SDS, Rāseśvaradarśana, 13.3 rasaśca pavanaśceti karmayogo dvidhā smṛtaḥ //
SDS, Rāseśvaradarśana, 14.2 baddhaḥ khecaratāṃ kuryādraso vāyuśca bhairavīti //
SDS, Rāseśvaradarśana, 23.0 na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehavedhadvārā muktereva paramaprayojanatvāt //
SDS, Rāseśvaradarśana, 29.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
SDS, Rāseśvaradarśana, 40.0 kiṃ varṇyate rasasya māhātmyaṃ darśanasparśanādināpi mahatphalaṃ bhavati //
SDS, Rāseśvaradarśana, 41.3 pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam //
SDS, Rāseśvaradarśana, 42.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanādityādinā //
SDS, Rāseśvaradarśana, 43.2 kāśyādisarvaliṅgebhyo rasaliṅgārcanaṃ śivamiti /
SDS, Rāseśvaradarśana, 44.1 rasanindāyāḥ pratyavāyo'pi darśitaḥ /
SDS, Rāseśvaradarśana, 44.2 pramādādrasanindāyāḥ śrutāv enaṃ smaret sudhīḥ /
SDS, Rāseśvaradarśana, 49.2 raso vai saḥ rasaṃ hyevāyaṃ labdhvānandībhavatīti //
SDS, Rāseśvaradarśana, 49.2 raso vai saḥ rasaṃ hyevāyaṃ labdhvānandībhavatīti //
SDS, Rāseśvaradarśana, 50.0 taditthaṃ bhavedanyaduḥkhabharataraṇopāyo rasa eveti siddham //
SDS, Rāseśvaradarśana, 51.1 tathāca rasasya parabrahmaṇā sāmyamiti pratipādakaḥ ślokaḥ /