Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 1, 1.2 hṛdayasthaiva galitvā jātā rasarūpiṇī karuṇā //
RHT, 1, 6.1 rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā /
RHT, 1, 6.2 siddhe rase kariṣye mahīmahaṃ nirjarāmaraṇam //
RHT, 1, 30.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
RHT, 2, 2.1 garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /
RHT, 2, 4.2 rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //
RHT, 2, 5.1 malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /
RHT, 2, 21.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //
RHT, 3, 4.1 abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /
RHT, 3, 5.2 sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati //
RHT, 3, 6.2 ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //
RHT, 3, 9.1 gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
RHT, 3, 9.1 gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
RHT, 3, 10.1 ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /
RHT, 3, 15.2 dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //
RHT, 3, 16.1 tailādikataptarase hāṭakatārādigolakamukhena /
RHT, 3, 19.2 pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ //
RHT, 3, 19.2 pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ //
RHT, 3, 20.2 sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ //
RHT, 3, 21.1 dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /
RHT, 3, 22.2 truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //
RHT, 3, 24.1 bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /
RHT, 3, 26.1 itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /
RHT, 4, 4.1 pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu /
RHT, 4, 11.1 sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /
RHT, 4, 13.1 yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /
RHT, 4, 18.2 abhiṣavayogāccarati vrajati raso nātra sandehaḥ //
RHT, 4, 20.2 sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati //
RHT, 4, 21.2 tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //
RHT, 4, 24.1 cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /
RHT, 5, 19.1 rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /
RHT, 5, 20.1 abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /
RHT, 5, 44.2 athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //
RHT, 5, 45.2 yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //
RHT, 6, 11.1 yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /
RHT, 6, 14.2 niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //
RHT, 6, 18.1 svedanato mardanataḥ kacchapayantrasthito raso jarati /
RHT, 6, 19.1 evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /
RHT, 7, 2.2 śigro rasaśatabhāvyaistāmradalānyapi jārayati //
RHT, 7, 7.2 saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //
RHT, 8, 5.1 krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /
RHT, 8, 7.2 ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //
RHT, 8, 11.1 raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /
RHT, 8, 11.2 cāraṇajāraṇamātrātkurute rasamindragopanibham //
RHT, 8, 12.2 triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //
RHT, 9, 2.1 tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /
RHT, 9, 3.1 yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /
RHT, 9, 3.2 avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ //
RHT, 9, 4.2 aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //
RHT, 9, 9.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /
RHT, 9, 9.2 śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti //
RHT, 9, 13.2 dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //
RHT, 9, 14.2 nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca //
RHT, 9, 15.2 śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //
RHT, 10, 1.3 śuddhā api no dvandve milanti na ca tān raso grasati //
RHT, 10, 2.2 rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena //
RHT, 10, 6.2 nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //
RHT, 10, 13.1 kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam /
RHT, 10, 14.1 ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /
RHT, 11, 1.3 praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān //
RHT, 11, 7.1 nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /
RHT, 11, 8.2 nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //
RHT, 11, 10.1 raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /
RHT, 12, 1.3 tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //
RHT, 12, 3.1 guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /
RHT, 12, 5.2 nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //
RHT, 12, 9.1 rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /
RHT, 14, 6.1 utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /
RHT, 14, 7.1 śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ /
RHT, 14, 9.1 evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /
RHT, 14, 11.1 balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /
RHT, 14, 16.2 nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //
RHT, 14, 17.1 vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /
RHT, 14, 18.2 triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //
RHT, 15, 1.2 sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //
RHT, 15, 2.2 paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //
RHT, 15, 3.2 drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //
RHT, 15, 4.1 nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /
RHT, 15, 6.1 gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /
RHT, 15, 7.2 vāpo drute suvarṇe drutamāste tadrasaprakhyam //
RHT, 15, 12.2 soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //
RHT, 15, 12.2 soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //
RHT, 15, 14.1 atha pūrvoktagrāsakramājjarate raso vidhivat /
RHT, 15, 15.1 samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca /
RHT, 16, 4.2 mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //
RHT, 16, 12.1 tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /
RHT, 16, 16.2 antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //
RHT, 16, 27.2 kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //
RHT, 17, 8.2 dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //
RHT, 18, 1.2 asati vedhavidhau na rasaḥ svaguṇānprakāśayati //
RHT, 18, 2.1 rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /
RHT, 18, 7.1 tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /
RHT, 18, 9.1 iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /
RHT, 18, 10.2 ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //
RHT, 18, 12.1 bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /
RHT, 18, 13.1 rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /
RHT, 18, 14.1 tāpībhavanṛpāvartabījapūrarasārditam /
RHT, 18, 19.1 śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /
RHT, 18, 20.2 mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //
RHT, 18, 24.1 vakṣye samprati samyagyad bījaṃ samarase jīrṇam /
RHT, 18, 26.1 ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat /
RHT, 18, 30.1 nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /
RHT, 18, 42.1 kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /
RHT, 18, 49.2 puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //
RHT, 18, 51.2 ekīkṛtvā puṭayetpacen mātārasenaiva //
RHT, 18, 52.2 liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam //
RHT, 18, 53.1 liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /
RHT, 18, 54.1 nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
RHT, 18, 74.1 evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena /
RHT, 19, 8.2 tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati //
RHT, 19, 8.2 tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati //
RHT, 19, 9.1 iti śuddho jātabalaḥ śālyodanayāvakākhyamudgarasaḥ /
RHT, 19, 10.1 suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya /
RHT, 19, 12.1 suradārutailamājyaṃ triphalārasasaṃyutaṃ ca samabhāgam /
RHT, 19, 14.2 guḍasahito madhunā vā kaphajān hantyamaradārurasaḥ //
RHT, 19, 19.2 saṃyuktaṃ rasamādau kṣetrīkaraṇāya yuñjīta //
RHT, 19, 28.1 ādau ghanaloharajastriphalārasabhāvanaiś ca nirghṛṣṭam /
RHT, 19, 35.1 ghanasatvakāntasūtaṃ mṛtahema śatāvarīrasopetam /
RHT, 19, 39.1 viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn /
RHT, 19, 39.2 uparasabaddhe tu rase sphuṭanti bhukte tathāṅgāni //
RHT, 19, 43.1 śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ /
RHT, 19, 45.1 madyāranālapānaṃ tailaṃ dadhi vā rase neṣṭam /
RHT, 19, 49.2 āśvāsayan trivargaṃ vijitya rasānandaparitṛptaḥ //
RHT, 19, 50.1 yastyaktvā śāstravidhiṃ pravartate svecchayā rase mūḍhaḥ /
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
RHT, 19, 53.2 sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe //
RHT, 19, 54.1 piṣṭvātha mātuluṅgīṃ pibati rasaṃ śuṇṭhisaindhavaṃ prātaḥ /
RHT, 19, 54.2 kvathitaṃ gosalilena tu rakṣati samyak rasājīrṇam //
RHT, 19, 55.1 kathamapi yaccājñānāt nāgādikalaṅkito raso bhuktaḥ /
RHT, 19, 57.1 atyamlalavaṇakaṭukai rasasaṃsrāvo jaro bhavati /
RHT, 19, 58.2 tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ //
RHT, 19, 59.2 anayā kriyayā sidhyati sa yatnādrasakriyāyogāt //
RHT, 19, 60.2 piṣṭaṃ bhuñjīta rasaṃ balisahitaṃ siddhido bhavati //
RHT, 19, 63.1 evaṃ rasasaṃsiddho duḥkhajarāmaraṇavarjito guṇavān /
RHT, 19, 66.1 bāhye rasena liptaṃ vadanagataṃ śastravārakaṃ rogān /
RHT, 19, 75.1 dhūmāvalokitarase pañcamahāratnajārite sārite /
RHT, 19, 78.2 sa jayati śrīmadanaśca kirātanātho rasācāryaḥ //
RHT, 19, 79.1 yasya svayamavatīrṇā rasavidyā sakalamaṅgalādhārā /