Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 2.1 rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ /
BhPr, 6, 2, 20.1 harītakī pañcarasālavaṇā tuvarā param /
BhPr, 6, 2, 28.2 vṛnte tiktas tvaci kaṭur asthisthas tuvaro rasaḥ /
BhPr, 6, 2, 74.1 pañcakolaṃ rase pāke kaṭukaṃ rucikṛnmatam /
BhPr, 6, 2, 170.1 mācikāmlā rase pāke kaṣāyā śītalā laghuḥ /
BhPr, 6, 2, 222.1 pañcabhiś ca rasair yukto rasenāmlena varjitaḥ /
BhPr, 6, 2, 222.1 pañcabhiś ca rasair yukto rasenāmlena varjitaḥ /
BhPr, 6, 2, 222.2 tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ //
BhPr, 6, 2, 223.3 bīje tu madhuraḥ prokto rasas tadguṇavedibhiḥ //
BhPr, 6, 2, 224.2 rase pāke ca kaṭukastīkṣṇo madhurako mataḥ //
BhPr, 6, 2, 229.1 svāduḥ pāke rase'nuṣṇaḥ kaphakṛnnātipittalaḥ /
BhPr, 6, 2, 231.1 bhallātakaphalaṃ pakvaṃ svādupākarasaṃ laghu /
BhPr, 6, Karpūrādivarga, 4.2 kuṣṭhakaṇḍūvamiharas tathā tiktarasaśca saḥ //
BhPr, 6, Karpūrādivarga, 20.1 candanāni tu sarvāṇi sadṛśāni rasādibhiḥ /
BhPr, 6, Karpūrādivarga, 26.2 saralo madhuras tiktaḥ kaṭupākaraso laghuḥ //
BhPr, 6, Karpūrādivarga, 54.2 jātīphalaṃ rase tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu /
BhPr, 6, Karpūrādivarga, 61.2 sthūlailā kaṭukā pāke rase cānalakṛllaghuḥ //
BhPr, 6, Karpūrādivarga, 63.3 rase tu kaṭukā śītā laghvī vātaharī matā //
BhPr, 6, Karpūrādivarga, 82.2 alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu //
BhPr, 6, Guḍūcyādivarga, 42.1 tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet /
BhPr, 6, 8, 17.1 kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /
BhPr, 6, 8, 20.1 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /
BhPr, 6, 8, 45.2 madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //
BhPr, 6, 8, 64.1 svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /
BhPr, 6, 8, 75.1 rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase /
BhPr, 6, 8, 83.1 sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /
BhPr, 6, 8, 86.2 tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //
BhPr, 6, 8, 91.1 capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ /
BhPr, 6, 8, 91.2 pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //
BhPr, 6, 8, 93.1 svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /
BhPr, 6, 8, 98.1 vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /
BhPr, 6, 8, 159.1 bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ /
BhPr, 6, 8, 174.2 teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //
BhPr, 7, 3, 11.1 kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /
BhPr, 7, 3, 30.2 govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane //
BhPr, 7, 3, 35.2 rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
BhPr, 7, 3, 38.1 adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /
BhPr, 7, 3, 40.1 svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam /
BhPr, 7, 3, 41.1 vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām /
BhPr, 7, 3, 52.1 raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /
BhPr, 7, 3, 83.1 tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /
BhPr, 7, 3, 92.1 śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
BhPr, 7, 3, 93.1 puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ /
BhPr, 7, 3, 100.2 tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //
BhPr, 7, 3, 105.2 madyamamlarasaṃ caiva varjayellauhasevakaḥ //
BhPr, 7, 3, 125.1 rītikā tu bhaved rūkṣā satiktā lavaṇā rase /
BhPr, 7, 3, 136.1 tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /
BhPr, 7, 3, 153.2 dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //
BhPr, 7, 3, 154.2 rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //
BhPr, 7, 3, 157.1 iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /
BhPr, 7, 3, 158.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 162.2 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //
BhPr, 7, 3, 166.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 169.1 dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram /
BhPr, 7, 3, 173.1 evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ /
BhPr, 7, 3, 179.1 kākodumbarikādugdhai rasaṃ kiṃcid vimardayet /
BhPr, 7, 3, 181.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
BhPr, 7, 3, 188.1 śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /
BhPr, 7, 3, 194.2 tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet //
BhPr, 7, 3, 195.2 gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //
BhPr, 7, 3, 198.1 pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /
BhPr, 7, 3, 202.1 nimbūrasanimbapatrarasair vā yāmamātrakam /
BhPr, 7, 3, 202.1 nimbūrasanimbapatrarasair vā yāmamātrakam /
BhPr, 7, 3, 203.1 tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam /
BhPr, 7, 3, 222.1 sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu /
BhPr, 7, 3, 236.1 eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /
BhPr, 7, 3, 249.1 maṇayo vīryataḥ śītā madhurāstuvarā rasāt /
BhPr, 7, 3, 259.2 purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //