Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 10, 17.1 dogdhā bṛhaspatirabhūt pātraṃ vedas tapo rasaḥ /
MPur, 10, 19.1 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ /
MPur, 15, 34.2 darbhā māṃsaṃ ca pāṭhīnaṃ gokṣīraṃ madhurā rasāḥ //
MPur, 19, 9.2 manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet //
MPur, 23, 14.1 vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam /
MPur, 39, 10.2 asṛgretaḥ puṣparasānuyuktamanveti sadyaḥ puruṣeṇa sṛṣṭam /
MPur, 39, 14.2 vāyuḥ samutkarṣati garbhayonimṛtau retaḥ puṣparasānuyuktam /
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 47, 64.2 mantrāścauṣadhayaścaiva rasā vasu ca yatparam //
MPur, 60, 5.2 rasarūpaṃ tato yāvatprāpnoti vasudhātalam //
MPur, 63, 3.1 snāpayenmadhunā devīṃ tathaivekṣurasena ca /
MPur, 84, 6.1 saubhāgyasaraḥ sambhūto yato'yaṃ lavaṇo rasaḥ /
MPur, 84, 7.1 yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā /
MPur, 85, 6.2 tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ //
MPur, 85, 6.2 tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ //
MPur, 101, 7.2 dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam //
MPur, 113, 51.1 tasya pītvā phalarasaṃ saṃjīvanti samāyutam /
MPur, 113, 55.2 kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ //
MPur, 113, 62.2 tasyāpi te phalarasaṃ pibanto vartayanti hi //
MPur, 113, 67.2 tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ //
MPur, 113, 71.3 ye rakṣanti sadā kṣīraṃ ṣaḍrasaṃ cāmṛtopamam //
MPur, 114, 64.2 tasya kimpuruṣāḥ sarve pibanto rasamuttamam //
MPur, 114, 67.2 harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham //
MPur, 114, 71.2 jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ //
MPur, 114, 76.2 tasya jambūphalaraso nadī bhūtvā prasarpati //
MPur, 114, 77.2 taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte //
MPur, 114, 78.1 jambūphalarasaṃ pītvā na jarā bādhate'pi tān /
MPur, 114, 80.1 sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ /
MPur, 120, 30.2 saviśeṣarasaṃ pānaṃ papau manmathavardhanam //
MPur, 122, 100.2 bhojanaṃ ṣaḍrasaṃ tatra teṣāṃ svayamupasthitam //
MPur, 123, 4.2 samudrekṣurasodena vṛto gomedakaśca saḥ //
MPur, 123, 12.2 samudrekṣurasaṃ caiva gomedāddviguṇaṃ hi saḥ //
MPur, 123, 45.1 ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ /
MPur, 126, 60.1 apāṃ sāramayasyendo rasamātrātmakasya ca /
MPur, 136, 50.1 asminkila pure vāpī pūrṇāmṛtarasāmbhasā /
MPur, 137, 11.1 yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā /
MPur, 138, 22.1 vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca /
MPur, 139, 17.3 bhrājate bhrājayaṁllokān sṛjañjyotsnārasaṃ balāt //
MPur, 148, 8.2 nānādhāturasasrāvacitraṃ nānāguhāgṛham //
MPur, 153, 140.1 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam /
MPur, 154, 128.2 pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ //
MPur, 154, 432.1 rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ /
MPur, 154, 486.2 mumocābhinavānsarvānsasyaśālīnrasauṣadhīḥ //
MPur, 154, 521.2 vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau //
MPur, 154, 563.0 so'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ //
MPur, 161, 47.2 rasayuktaṃ prabhūtaṃ ca bhakṣyabhojyamanantakam //
MPur, 166, 3.2 pātālajalamādāya pibate rasamuttamam //
MPur, 166, 7.1 jihvā rasaśca snehaśca saṃśritāḥ salile guṇāḥ /
MPur, 168, 8.1 ātmatejodbhavāḥ puṇyā āpo'mṛtarasopamāḥ /
MPur, 169, 9.1 ebhyo yatsravate toyaṃ divyāmṛtarasopamam /
MPur, 169, 13.1 teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam /
MPur, 174, 26.1 jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum /
MPur, 174, 26.1 jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum /
MPur, 176, 3.2 tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ //
MPur, 176, 3.2 tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ //
MPur, 176, 7.2 adhikṛt kālayogātmā iṣṭo yajñaraso'vyayaḥ //