Occurrences

Rasasaṃketakalikā

Rasasaṃketakalikā
RSK, 1, 1.1 śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ /
RSK, 1, 6.2 kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //
RSK, 1, 7.2 kartuṃ te duṣkarā yasmāt procyante sukarā rase //
RSK, 1, 8.2 tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //
RSK, 1, 13.2 rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 1, 16.2 ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā //
RSK, 1, 30.2 nirguṇḍīrasasaṃyuktaṃ capalena samanvitam //
RSK, 1, 31.2 bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet //
RSK, 1, 32.1 kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /
RSK, 1, 32.2 sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam //
RSK, 1, 36.1 uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam /
RSK, 1, 36.1 uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam /
RSK, 1, 37.2 tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ //
RSK, 1, 38.2 pāradaṃ tatpuṭe kṛtvā malayūrasamarditam //
RSK, 1, 42.2 punarnavārase pakvo mardanānmriyate rasaḥ //
RSK, 1, 42.2 punarnavārase pakvo mardanānmriyate rasaḥ //
RSK, 1, 43.1 atejā aguruḥ śubhro lohahā cācalo rasaḥ /
RSK, 1, 45.1 sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ /
RSK, 1, 45.2 dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam //
RSK, 1, 46.2 guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam //
RSK, 1, 49.1 rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ /
RSK, 1, 50.1 tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /
RSK, 1, 51.1 yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /
RSK, 2, 6.1 suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ /
RSK, 2, 10.2 vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam //
RSK, 2, 11.1 śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /
RSK, 2, 14.1 dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /
RSK, 2, 25.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
RSK, 2, 26.1 kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /
RSK, 2, 33.1 mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /
RSK, 2, 38.3 paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ //
RSK, 2, 40.1 rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /
RSK, 2, 40.2 nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ //
RSK, 2, 43.1 jambūtvacārase tindumārkaṇḍapatraje'thavā /
RSK, 2, 44.2 gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //
RSK, 2, 45.1 matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet /
RSK, 2, 49.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RSK, 2, 57.1 sagandhaścotthito dhāturmardyaḥ kanyārase dinam /
RSK, 2, 60.2 sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //
RSK, 3, 2.1 raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /
RSK, 3, 3.2 auṣadhe ca rase caiva dātavyaṃ hitamicchatā //
RSK, 3, 4.1 nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /
RSK, 4, 1.1 kiyanto'pyatha vakṣyante rasāḥ pratyayakārakāḥ /
RSK, 4, 2.2 sarvametatsamaṃ śuddhaṃ kāravellyā rasairdinam //
RSK, 4, 7.2 nāśayecchītabhañjyākhyo raso rudreṇa nirmitaḥ //
RSK, 4, 10.1 devadālīrasairbaddhā rasaścaitanyabhairavaḥ /
RSK, 4, 10.1 devadālīrasairbaddhā rasaścaitanyabhairavaḥ /
RSK, 4, 10.2 dattārdrakarasaiḥ sarvasaṃnipātavighātakṛt //
RSK, 4, 13.1 viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake /
RSK, 4, 16.1 rasagandhakanepālā vṛddhā dantyambumaditāḥ /
RSK, 4, 19.2 kāravellyā rasairbhāvyamekaviṃśativārakān //
RSK, 4, 20.2 ardhanārīnaṭeśāhvo rasaḥ kautukakārakaḥ //
RSK, 4, 21.2 kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ //
RSK, 4, 27.2 grahajīr nāśayetsarvā arkalokeśvaro rasaḥ //
RSK, 4, 28.1 kaṭutrikarasairbhāvyaṃ tālamekaṃ catuḥśilā /
RSK, 4, 28.2 dinaṃ vāsārasaiḥ piṣṭvā vālukāyantrapācitam //
RSK, 4, 29.2 nirguṇḍīmūlacūrṇaṃ ca vāsārasasamanvitā //
RSK, 4, 33.1 raso rājamṛgāṅko'yaṃ caturguñcaḥ kṣayāpahaḥ /
RSK, 4, 35.1 kṣīrabhugleḍhi tasyāśu kṣayakṣayakaro rasaḥ /
RSK, 4, 39.1 tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā /
RSK, 4, 42.2 śodhayedduṣṭaraktaṃ ca raso raktārisaṃjñakaḥ //
RSK, 4, 44.2 vaḍavāgnirase pathyaṃ dadhyādi śleṣmalaṃ tyajet //
RSK, 4, 46.2 rasastrivikramo mūtrakṛcchrodhāśmarīpraṇut //
RSK, 4, 50.1 śigrumūlarasenāpi nāgavallīdalena ca /
RSK, 4, 55.2 nimbukasya rasopetaṃ kuṅkumālepanaṃ hitam //
RSK, 4, 56.1 satakrā guṭikā vāpi rasasyālepane hitā /
RSK, 4, 62.1 bhakṣayedvātarogārto rasaṃ svacchandabhairavam /
RSK, 4, 63.2 śaṅkhapuṣpīrasaistadvadgandhakaṃ marditaṃ kṣipet //
RSK, 4, 68.2 jāmbīraṃ baijapūraṃ vā rasaṃ pātramitaṃ kṣipet //
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //
RSK, 4, 86.2 adhaḥ prajvālayedagniṃ haṭhādyāvadrasaḥ sravet //
RSK, 4, 87.1 dhārayetkācaje pātre śaṅkhadrāvarasaṃ tataḥ /
RSK, 4, 89.1 vilokyatāmaho lokā rasamāhātmyamadbhutam /
RSK, 4, 93.1 sūtaṃ gandhaṃ samaṃ kṛtvā sarpākṣīrasamarditam /
RSK, 4, 95.2 musalyā cākhuparṇyā ca mātuluṅgarasaistryaham //
RSK, 4, 96.1 mocaciñcātmaguptābhistadā mṛtyuñjayo rasaḥ /
RSK, 4, 106.2 rasaḥ kāmaprado nṝṇāṃ māninīmānamardanaḥ //
RSK, 4, 109.2 kākamācyā ca jīvantyā rasaiḥ syādyāmayugmakāt //
RSK, 4, 111.2 triphalānimbakārpāsīrasairnārī kramāt pṛthak //
RSK, 4, 112.2 rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam //
RSK, 4, 113.1 ṭaṅkaṇaṃ sphaṭikā sūtaṃ pakvāmlikarasānvitam /
RSK, 4, 118.1 rasaṃ nāgāñjanaṃ candram ekaikadvyardhabhāgakam /
RSK, 4, 119.2 snuhyarkadugdhaiḥ śrīkhaṇḍadvayapathyobhayārasaiḥ //
RSK, 4, 122.2 jayejjvarādikān rogān rasaḥ sāraṇasundaraḥ //
RSK, 4, 123.2 ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ //
RSK, 4, 124.1 rasaṃ gandhaṃ samaṃ vyoṣaṃ mardyamunmattakair dinam /
RSK, 4, 124.2 unmattākhyo raso nāma nasyaṃ syātsannipātajit //
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
RSK, 5, 6.1 ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
RSK, 5, 6.2 hiṅguvyoṣapalaṃ rasāmṛtabalīnnikṣipya niṣkāṃśakān baddhā śaṅkhavaṭī kṣayagrahaṇikāgulmāṃśca śūlaṃ jayet //
RSK, 5, 7.1 rasaṃ kṛṣṇābhayā tvakṣaṃ vāsā bhārgī kramottaram /
RSK, 5, 21.2 brāhmīdvitayarasāḍhyā guṭikāḥ kāryāścaṇakābhāḥ //
RSK, 5, 26.2 kiṃśukasya rasāddhanti billaṃ puṣpaṃ ca raktatām //