Occurrences

Rasendrasārasaṃgraha

Rasendrasārasaṃgraha
RSS, 1, 4.2 kṣipram ārogyadāyitvād auṣadhebhyo'dhiko rasaḥ //
RSS, 1, 5.2 asādhyeṣvapi dātavyo raso'taḥ śreṣṭha ucyate //
RSS, 1, 7.2 śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu //
RSS, 1, 7.2 śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu //
RSS, 1, 8.1 śivabījaṃ rasaḥ sūtaḥ pāradaśca rasendrakaḥ /
RSS, 1, 8.2 etāni rasanāmāni tathānyāni yathā śive //
RSS, 1, 9.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhau //
RSS, 1, 12.1 tasmādrasasya saṃśuddhiṃ vidadhyādbhiṣajāṃ varaḥ /
RSS, 1, 12.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
RSS, 1, 13.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
RSS, 1, 14.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //
RSS, 1, 15.2 palāddhīno na kartavyo rasasaṃskāra uttamaḥ //
RSS, 1, 17.1 karṣānnyūno na kartavyo rasasaṃskāra uttamaḥ /
RSS, 1, 19.2 ananyacittaḥ śivabhaktiyuktaḥ samācaretkarma rasasya tajjñaḥ //
RSS, 1, 23.1 ṣoḍaśāṃśair bhiṣakcūrṇair ekatra mardayed rasam /
RSS, 1, 24.2 marditaḥ kāñjikair dhauto nāgadoṣaṃ rasastyajet //
RSS, 1, 29.2 pātayetpātanāyantre samyakśuddho bhaved rasaḥ //
RSS, 1, 30.1 rasasya dvādaśāṃśena gandhaṃ dattvā vimardayet /
RSS, 1, 31.1 jayantyā vardhamānasya cārdrakasya rasena ca /
RSS, 1, 31.2 vāyasyāścānupūrvyaivaṃ mardanaṃ rasaśodhanam //
RSS, 1, 35.3 kākamācīrasaiḥ sārddhaṃ dinamekaṃ tu mardayet //
RSS, 1, 36.2 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ //
RSS, 1, 38.1 bhāgastrayo rasasyārkabhāgamekaṃ vimardayet /
RSS, 1, 41.1 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhāṇḍake /
RSS, 1, 43.1 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RSS, 1, 44.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RSS, 1, 49.1 ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ /
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā //
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā //
RSS, 1, 52.1 tataśca jambīravāriṇā cāṅgeryāśca rasena pariplutam /
RSS, 1, 54.1 pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam /
RSS, 1, 54.2 jambīrāṇāṃ rasairvātha pacetpātanayantrake //
RSS, 1, 56.1 gandhakena rasaṃ prājñaḥ sudṛḍhaṃ mardayed bhiṣak /
RSS, 1, 57.1 dṛśyate'sau tadā jñeyo mūrchito rasakovidaiḥ /
RSS, 1, 62.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
RSS, 1, 65.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /
RSS, 1, 69.1 nimbūrasena saṃmardya kācakūpyāṃ niveśayet /
RSS, 1, 73.1 ṭaṅkaṇaṃ madhu lākṣā ca ūrṇāguñjāyuto rasaḥ /
RSS, 1, 76.1 mardayedrasagandhau ca hastiśuṇḍīdravair dṛḍham /
RSS, 1, 76.2 bhūdhātrikārasair vāpi paryantaṃ dinasaptataḥ //
RSS, 1, 81.2 etasmānnāparaḥ sūto rasātsarvāṅgasundarāt //
RSS, 1, 82.1 dhānyābhrakaṃ rasaṃ tulyaṃ mārayenmārakadravaiḥ /
RSS, 1, 88.1 śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃnirodhayet /
RSS, 1, 101.2 rasamāraṇamūrcchādau yuktijñairvidhivad upayojyam //
RSS, 1, 110.1 buddhismṛtiprabhākāntibalaṃ caiva rasastathā /
RSS, 1, 110.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
RSS, 1, 113.3 kakārāṣṭakametaddhi varjayed rasabhakṣakaḥ //
RSS, 1, 145.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RSS, 1, 151.2 goṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
RSS, 1, 154.2 tadvat punarnavānīraiḥ kāsamardarasaistathā //
RSS, 1, 155.1 nāgavallīrasaiḥ saryyakṣīrair deyaṃ pṛthak pṛthak /
RSS, 1, 156.2 trirgokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ //
RSS, 1, 157.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RSS, 1, 157.2 rasaiḥ puṭellodhrakaistu kṣīrādekaṃ puṭetpunaḥ //
RSS, 1, 172.2 saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
RSS, 1, 173.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
RSS, 1, 191.1 jayantībhṛṅgarājotthai raktāgastyarasaiḥ śilā /
RSS, 1, 192.1 mātuluṅgarasaiḥ piṣṭā jayānīrair manaḥśilā /
RSS, 1, 192.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RSS, 1, 194.1 puṣpāṇāṃ raktapītānāṃ rasaiḥ piṣṭvā ca bhāvayet /
RSS, 1, 195.2 nimbubījarase cāntarnirmalatvam avāpnuyāt //
RSS, 1, 202.1 mūtrāranālataileṣu godugdhe kadalīrase /
RSS, 1, 204.1 jambīrasya rasaiḥ svinno meṣaśṛṅgīrasaistathā /
RSS, 1, 204.1 jambīrasya rasaiḥ svinno meṣaśṛṅgīrasaistathā /
RSS, 1, 215.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RSS, 1, 218.1 lavaṇe ca tathā kṣāre śobhāñjanarase kṣipet /
RSS, 1, 221.2 rasavaidyair vinirdiṣṭā sā varāṭakasaṃjñikā //
RSS, 1, 226.2 rasagandhakasambhūto hiṅgulo daityaraktakaḥ //
RSS, 1, 231.1 bimbyābhaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
RSS, 1, 251.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena ca /
RSS, 1, 263.2 pātayantre raso grāhyo rajataṃ mṛtamucyate //
RSS, 1, 264.2 tripuṭaiśca bhavedbhasma yojyametadrasādiṣu //
RSS, 1, 270.2 agnau saṃtāpya nirguṇḍīrase siñcetpunaḥ punaḥ //
RSS, 1, 285.1 tribhiḥ kumbhīpuṭairnāgo vāsārasavimarditaḥ /
RSS, 1, 318.1 rasābhāve tu sarveṣāṃ kvātho grāhyo manīṣibhiḥ /
RSS, 1, 349.2 madyam amlarasaṃ caiva tyajellauhasya sevakaḥ //
RSS, 1, 373.1 ciñcāpatrarase karṣe vastrapūte paladvayam /
RSS, 1, 383.0 dhātrīphalarasenaiva mahākālasya śodhanam //