Occurrences

Rasataraṅgiṇī

Rasataraṅgiṇī
RTar, 2, 1.1 paribhāṣādhyāyamādau yo'dhīte rasasādhakaḥ /
RTar, 2, 1.2 rasatantrārthavijñāne na sa muhyati kutracit //
RTar, 2, 16.1 koladāḍimavṛkṣāmlacāṅgerīciñcikārasaiḥ /
RTar, 2, 28.2 rasasampādanādau ca viśeṣātsā vidhīyate //
RTar, 2, 29.1 sadravair gandhakādyaiśca dhātubhiḥ peṣito rasaḥ /
RTar, 2, 31.1 ūrdhvapātanayantreṇa hiṅgulādutthito rasaḥ /
RTar, 2, 33.2 sāraḥ sattvamiti proktaṃ rasatantravicakṣaṇaiḥ //
RTar, 2, 38.2 rasatantraviśeṣajñair yujyate mitrapañcakam //
RTar, 2, 42.2 rasāgamajñaiḥ khalu parpaṭī sā prakīrtitā parpaṭikā ca saiva //
RTar, 2, 53.2 rasatantrasuniṣṇātaistad vāritaramīritam //
RTar, 2, 68.2 tadevāṣṭapalaṃ khyātaṃ rasatantre vicakṣaṇaiḥ //
RTar, 2, 70.1 ardhaṃ siddharasādīnāṃ tathaiva ghṛtatailayoḥ /
RTar, 2, 74.1 iyamiha rasatantrāgādharatnākarādyā /
RTar, 3, 7.2 yā mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ //
RTar, 3, 14.2 ḍhālanādau viśeṣeṇa rasajñaiḥ sā prayujyate //
RTar, 3, 32.1 rasoparasalohādeḥ pākamānapramāpakam /
RTar, 3, 33.2 rasoparasalohānāṃ puṭapākastataḥ smṛtaḥ //
RTar, 3, 35.1 mṛtalohādikaṃ yasmādatiśete mṛtaṃ rasam /
RTar, 3, 37.1 dravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ /
RTar, 3, 39.1 punastu vinyasya vanotpalāni sampūrayetkuṇḍamukhaṃ rasajñaḥ /
RTar, 3, 40.2 puṭanamiha bhaved yacchāṇapūrṇe 'rdhe bhāge gajapuṭam iha tantre bhāṣitaṃ tad rasajñaiḥ //
RTar, 3, 43.2 rasādīnāṃ tu siddhyarthaṃ tatkapotapuṭaṃ smṛtam //
RTar, 4, 1.1 rasoparasalohādyā māraṇādyarthasiddhaye /
RTar, 4, 8.1 nimnagāyāṃ rasaṃ kṣiptvā melayedanayormukham /
RTar, 4, 10.2 rasajñaiḥ kīrtitamidamūrdhvapātanayantrakam //
RTar, 4, 12.2 rasajñaiḥ kīrtitamidam adhaḥpātanayantrakam //
RTar, 4, 14.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /
RTar, 4, 14.2 tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //
RTar, 4, 18.1 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
RTar, 4, 20.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
RTar, 4, 20.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
RTar, 4, 22.2 pātraṃ nirmāpayed yuktyā rasatantravicakṣaṇaḥ //
RTar, 4, 26.2 mṛdaṅgayantrakam idaṃ rasajñaiḥ parikīrtitam //
RTar, 4, 27.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
RTar, 4, 29.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RTar, 4, 32.2 prakīrtitaṃ bhiṣagvaryairmṛgāṅkādirasārthakam //
RTar, 4, 37.1 bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ /
RTar, 4, 40.2 pālikāyantram uddiṣṭaṃ rasatantravicakṣaṇaiḥ //
RTar, 4, 50.2 svāṃgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //
RTar, 4, 54.1 rasoparasalohādeḥ peṣaṇādikakarmaṇi /
RTar, 4, 54.2 rasatantrakriyādakṣaiḥ khalvayantraṃ prayujyate //
RTar, 4, 55.1 khalvayantraṃ dvidhā proktaṃ rasatantre viśeṣataḥ /
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //