Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 2.5 tasya śrāntasya taptasya tejoraso niravartatāgniḥ //
BĀU, 1, 3, 8.3 so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ //
BĀU, 1, 3, 19.1 so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ /
BĀU, 1, 3, 19.2 prāṇo vā aṅgānāṃ rasaḥ /
BĀU, 1, 3, 19.3 prāṇo hi vā aṅgānāṃ rasaḥ /
BĀU, 1, 3, 19.5 eṣa hi vā aṅgānāṃ rasaḥ //
BĀU, 2, 3, 2.5 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati /
BĀU, 2, 3, 2.6 sato hy eṣa rasaḥ //
BĀU, 2, 3, 3.6 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ /
BĀU, 2, 3, 3.7 tyasya hy eṣa rasa ity adhidaivatam //
BĀU, 2, 3, 4.6 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ /
BĀU, 2, 3, 4.7 sato hy eṣa rasaḥ //
BĀU, 2, 3, 5.5 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 2, 3, 5.6 tyasya hy eṣa rasaḥ //
BĀU, 2, 4, 11.4 evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam /
BĀU, 3, 2, 4.2 sa rasenātigraheṇa gṛhītaḥ /
BĀU, 3, 2, 4.3 jihvayā hi rasān vijānāti //
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 9, 29.2 tasmāt tad ātṛṇṇāt praiti raso vṛkṣād ivāhatāt //
BĀU, 4, 5, 12.4 evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam /
BĀU, 4, 5, 13.1 sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana eva /
BĀU, 6, 4, 1.1 eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ /