Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 5, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
AVŚ, 1, 28, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 2, 4, 5.2 araṇyād anya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ //
AVŚ, 2, 26, 4.1 saṃ siñcāmi gavāṃ kṣīram sam ājyena balam rasam /
AVŚ, 2, 26, 5.1 ā harāmi gavāṃ kṣīram āhārṣaṃ dhānyaṃ rasam /
AVŚ, 2, 29, 1.1 pārthivasya rase devā bhagasya tanvo bale /
AVŚ, 3, 13, 5.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasā gamet //
AVŚ, 3, 28, 4.1 iha puṣṭir iha rasa iha sahasrasātamā bhava /
AVŚ, 3, 31, 10.1 ud āyuṣā sam āyuṣod oṣadhīnāṃ rasena /
AVŚ, 4, 4, 5.1 apāṃ rasaḥ prathamajo 'tho vanaspatīnām /
AVŚ, 4, 15, 2.1 sam īkṣayantu taviṣāḥ sudānavo 'pāṃ rasā oṣadhībhiḥ sacantām /
AVŚ, 4, 17, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 4, 27, 2.1 utsam akṣitaṃ vyacanti ye sadā ya āsiñcanti rasam oṣadhīṣu /
AVŚ, 4, 27, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVŚ, 4, 35, 3.1 yo dādhāra pṛthivīṃ viśvabhojasaṃ yo antarikṣam āpṛṇād rasena /
AVŚ, 5, 13, 2.2 gṛhṇāmi te madhyamam uttamaṃ rasam utāvamam bhiyasā neśad ād u te //
AVŚ, 5, 13, 3.2 ahaṃ tam asya nṛbhir agrabham rasaṃ tamasa iva jyotir ud etu sūryaḥ //
AVŚ, 6, 16, 1.1 ābayo anābayo rasas ta ugra ābayo /
AVŚ, 6, 78, 1.2 jāyām yām asmā āvākṣus tām rasenābhi vardhatām //
AVŚ, 6, 124, 1.1 divo nu mām bṛhato antarikṣād apāṃ stoko abhy apaptad rasena /
AVŚ, 7, 89, 1.1 apo divyā acāyiṣam rasena sam apṛkṣmahi /
AVŚ, 8, 4, 10.1 yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām /
AVŚ, 9, 4, 5.1 devānāṃ bhāga upanāha eṣo 'pāṃ rasa oṣadhīnāṃ ghṛtasya /
AVŚ, 9, 6, 32.1 payaś ca vā eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 9, 8.2 sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ //
AVŚ, 10, 4, 18.2 teṣām u tṛhyamāṇānāṃ kaḥ svit teṣām asad rasaḥ //
AVŚ, 10, 5, 46.1 apo divyā acāyiṣaṃ rasena sam apṛkṣmahi /
AVŚ, 10, 6, 2.2 pūrṇo manthena māgamad rasena saha varcasā //
AVŚ, 10, 6, 22.2 sa māyaṃ maṇir āgamad rasena saha varcasā //
AVŚ, 10, 8, 44.1 akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ /
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 14, 2, 58.2 raso goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi //
AVŚ, 18, 2, 24.1 mā te mano māsor māṅgānāṃ mā rasasya te /
AVŚ, 18, 4, 81.1 namo vaḥ pitara ūrje namo vaḥ pitaro rasāya //