Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 2.1 rasoparasalohānāṃ tailamūlaphalaiḥ saha /
RRĀ, R.kh., 1, 2.2 asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //
RRĀ, R.kh., 1, 6.1 mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate /
RRĀ, R.kh., 1, 10.2 rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet //
RRĀ, R.kh., 1, 11.2 baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //
RRĀ, R.kh., 1, 12.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
RRĀ, R.kh., 1, 15.2 kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //
RRĀ, R.kh., 1, 16.2 rasasya vandanārthe ca dīpikā rasamaṅgale //
RRĀ, R.kh., 1, 18.1 anekarasaśāstreṣu saṃhitāsvāgameṣu ca /
RRĀ, R.kh., 1, 21.2 tena siddhirna tatrāsti rase vātha rasāyane //
RRĀ, R.kh., 1, 25.3 tataḥ kuryāt prayatnena rasasaṃskāram uttamam //
RRĀ, R.kh., 1, 30.1 sākṣādamṛtamapyeṣa doṣayukto raso viṣam /
RRĀ, R.kh., 1, 30.2 tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //
RRĀ, R.kh., 1, 31.1 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /
RRĀ, R.kh., 1, 32.1 palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /
RRĀ, R.kh., 1, 32.2 aghoreṇa ca mantreṇa rasasaṃskārapūjanam //
RRĀ, R.kh., 2, 3.2 iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //
RRĀ, R.kh., 2, 10.3 tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam //
RRĀ, R.kh., 2, 12.2 pātayet pātanāyantre samyak śuddho bhavedrasaḥ //
RRĀ, R.kh., 2, 13.1 pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /
RRĀ, R.kh., 2, 26.1 rasaṃ gandhakatailena dviguṇena vimardayet /
RRĀ, R.kh., 2, 27.2 ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //
RRĀ, R.kh., 3, 2.2 tasmātsarvaprayatnena jāritaṃ mārayedrasam //
RRĀ, R.kh., 3, 3.2 tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet //
RRĀ, R.kh., 3, 4.1 kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /
RRĀ, R.kh., 3, 27.1 piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /
RRĀ, R.kh., 3, 27.2 marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //
RRĀ, R.kh., 3, 29.1 rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /
RRĀ, R.kh., 3, 33.1 evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /
RRĀ, R.kh., 3, 41.2 māraṇe mūrcchane bandhe rasasyaitāni yojayet //
RRĀ, R.kh., 4, 1.2 meghanādo vacā hiṃgu śūraṇairmardayedrasam //
RRĀ, R.kh., 4, 7.1 adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /
RRĀ, R.kh., 4, 9.2 tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //
RRĀ, R.kh., 4, 9.2 tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //
RRĀ, R.kh., 4, 10.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
RRĀ, R.kh., 4, 27.2 kuraṇṭakarasairbhāvyam ātape mardayedrasam //
RRĀ, R.kh., 4, 27.2 kuraṇṭakarasairbhāvyam ātape mardayedrasam //
RRĀ, R.kh., 4, 30.2 puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ //
RRĀ, R.kh., 4, 33.1 yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /
RRĀ, R.kh., 4, 44.2 dattvā dattvā pacettadvad dhusturādikramād rasam //
RRĀ, R.kh., 4, 45.1 bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ /
RRĀ, R.kh., 4, 46.2 mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //
RRĀ, R.kh., 4, 50.2 rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //
RRĀ, R.kh., 4, 51.2 dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
RRĀ, R.kh., 5, 13.2 piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //
RRĀ, R.kh., 6, 27.1 agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /
RRĀ, R.kh., 6, 27.2 piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //
RRĀ, R.kh., 7, 3.2 saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 6.2 dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 11.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /
RRĀ, R.kh., 7, 38.2 āsāmekarasenaiva trikṣārairlavaṇair yutam //
RRĀ, R.kh., 7, 43.1 gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ /
RRĀ, R.kh., 8, 11.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /
RRĀ, R.kh., 8, 41.2 rasagandhau samau kṛtvā kākatuṇḍasya mūlakam //
RRĀ, R.kh., 8, 47.2 pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ //
RRĀ, R.kh., 8, 53.2 mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet //
RRĀ, R.kh., 8, 89.1 dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /
RRĀ, R.kh., 9, 52.0 triphalārasasaṃyuktaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 10, 10.1 nistuṣaṃ taṃ vicūrṇyātha bhṛṅgarājarasaiḥ saha /
RRĀ, R.kh., 10, 12.2 dhātrīphalarasair bhāvyaṃ cūrṇaṃ pāṣāṇabījakam //
RRĀ, R.kh., 10, 22.2 apakvabhānupatrāṇāṃ rasamādāya bhāvayet //
RRĀ, R.kh., 10, 74.0 dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt //
RRĀ, R.kh., 10, 75.2 śītoṣaṇe śiśire ca guggulurasaṃ muñcanti te pañcadhā //
RRĀ, R.kh., 10, 83.1 varāṭīṃ takracāṅgerījambīrāṇāṃ rase śubhe /
RRĀ, Ras.kh., 1, 13.1 maithunena vinā tasya hy ajīrṇo jāyate rasaḥ /
RRĀ, Ras.kh., 1, 22.2 apathyaśīlinām etat kathitaṃ rasasevinām //
RRĀ, Ras.kh., 1, 24.2 khādet tāmbūlasaṃyuktaṃ rasasaṃkrāmaṇe hitam //
RRĀ, Ras.kh., 2, 3.1 yasmād abhraṃ rasakṣetraṃ tataḥ kuryād rasāyanam /
RRĀ, Ras.kh., 2, 7.1 śaraṇyaḥ sādhakānāṃ tu raso 'yaṃ vajrapañjaraḥ /
RRĀ, Ras.kh., 2, 11.2 raso vajreśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 13.1 palaikaṃ madhunā lehyaṃ krāmakaṃ paramaṃ rase /
RRĀ, Ras.kh., 2, 14.1 tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasair dṛḍham /
RRĀ, Ras.kh., 2, 15.2 māṣaikaṃ madhusarpirbhyāṃ vajradhārārasaṃ lihet //
RRĀ, Ras.kh., 2, 19.2 bhāvitaṃ madhusarpirbhyāṃ bhakṣayed bhairavaṃ rasam //
RRĀ, Ras.kh., 2, 23.2 palārdhaṃ musalīcūrṇaṃ bhṛṅgarājarasaiḥ pibet //
RRĀ, Ras.kh., 2, 24.1 dhātrīphalarasair vātha krāmakaṃ hy anupānakam /
RRĀ, Ras.kh., 2, 28.1 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet /
RRĀ, Ras.kh., 2, 29.1 muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 2, 33.1 raso 'yam udayādityo jarāmṛtyuharaḥ paraḥ /
RRĀ, Ras.kh., 2, 37.2 jīved brahmadinaṃ vīraḥ syād raso gaganeśvaraḥ //
RRĀ, Ras.kh., 2, 38.1 vaṭakṣīrais tryahaṃ mardyaṃ gandhaṃ śuddharasaṃ samam /
RRĀ, Ras.kh., 2, 42.2 raso vaṭeśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 45.2 sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ //
RRĀ, Ras.kh., 2, 46.1 rasaṃ vajraṃ svarṇakānte muṇḍaṃ ca māritaṃ samam /
RRĀ, Ras.kh., 2, 49.2 bhakṣayed vā sitā sārdhaṃ krāmakaṃ parame rase //
RRĀ, Ras.kh., 2, 51.2 gandhāmṛto raso nāma vatsarān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 55.1 māṣamātraṃ tu varṣaikaṃ raso 'yaṃ kālakaṇṭakaḥ /
RRĀ, Ras.kh., 2, 67.1 jarāṃ mṛtyuṃ nihanty āśu satyaṃ kāñcāyano rasaḥ /
RRĀ, Ras.kh., 2, 70.1 parānando raso nāma ghṛtair niṣkaṃ sadā lihet /
RRĀ, Ras.kh., 2, 75.2 mahākālo raso nāma jarākālabhayaṃkaraḥ //
RRĀ, Ras.kh., 2, 77.2 marditaṃ taddinaṃ ruddhvā dhmāto baddho bhavedrasaḥ //
RRĀ, Ras.kh., 2, 79.2 jarāmṛtyuṃ nihantyāśu hemaparpaṭako rasaḥ //
RRĀ, Ras.kh., 2, 80.1 aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam /
RRĀ, Ras.kh., 2, 85.1 rasaḥ śrīkaṇṭhanāmāyaṃ khecaratvaṃ prayacchati /
RRĀ, Ras.kh., 2, 87.1 śuddhatāmrasya bhāgaikaṃ dviṣaṭ śuddharasasya ca /
RRĀ, Ras.kh., 2, 89.1 kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca /
RRĀ, Ras.kh., 2, 91.1 amlavetasasaṃtulyaṃ marditaṃ dāpayedrase /
RRĀ, Ras.kh., 2, 96.2 ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai //
RRĀ, Ras.kh., 2, 99.2 rasaḥ khecarabaddho'yaṃ ṣaṇmāsān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 113.2 rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet //
RRĀ, Ras.kh., 2, 114.2 varṣaikena na saṃdeho rasakāyo bhaven naraḥ //
RRĀ, Ras.kh., 2, 125.2 māṣaikaikaṃ sadā khādedraso'yaṃ nāṭakeśvaraḥ //
RRĀ, Ras.kh., 2, 130.1 vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ /
RRĀ, Ras.kh., 2, 133.2 jīvedbrahmadinaṃ vīro raso'yaṃ brahmapañjaraḥ //
RRĀ, Ras.kh., 2, 139.2 śivāmṛto raso nāma jarāmṛtyuharo nṛṇām /
RRĀ, Ras.kh., 3, 10.1 anena tv anupānena dehe saṃkramate rasaḥ /
RRĀ, Ras.kh., 3, 36.2 tadrasaṃ niṣkacatvāri niṣkārdhaṃ tāmracūrṇakam //
RRĀ, Ras.kh., 3, 45.1 rasaniṣkatrayaṃ śuddhaṃ niṣkaikaṃ tāmracūrṇakam /
RRĀ, Ras.kh., 3, 55.2 kumāryāḥ svarasaṃ grāhyaṃ guḍena saha loḍayet //
RRĀ, Ras.kh., 3, 64.2 utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ //
RRĀ, Ras.kh., 3, 71.2 vajramūṣāgataṃ ruddhvā dhmāte khoṭo bhavedrasaḥ //
RRĀ, Ras.kh., 3, 77.2 ruddhvā saṃdhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, Ras.kh., 3, 93.2 dhmāto mūṣāśatenāyaṃ tejaḥpuñjo bhavedrasaḥ //
RRĀ, Ras.kh., 3, 98.1 mardayettaptakhalve tu taṃ rasaṃ palamātrakam /
RRĀ, Ras.kh., 3, 108.2 tadrasaṃ vyomasattvaṃ ca kāñcanaṃ ca samaṃ samam //
RRĀ, Ras.kh., 3, 131.2 svarṇaṃ vaikrāntasattvaṃ ca dvaṃdvitaṃ jārayedrase //
RRĀ, Ras.kh., 3, 145.1 andhamūṣāgataṃ dhāmyaṃ khoṭo bhavati tadrasaḥ /
RRĀ, Ras.kh., 3, 146.1 drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam /
RRĀ, Ras.kh., 3, 158.1 rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ /
RRĀ, Ras.kh., 3, 183.1 ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam /
RRĀ, Ras.kh., 3, 193.2 palārdhaṃ bhakṣayen nityaṃ rasasaṃkrāmaṇe hitam //
RRĀ, Ras.kh., 3, 194.2 raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RRĀ, Ras.kh., 3, 195.2 kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam //
RRĀ, Ras.kh., 3, 197.1 rasamantraprayogeṇa śīghraṃ siddhimavāpnuyāt /
RRĀ, Ras.kh., 3, 197.2 kālāntarasasiddhiryā proktā manthānabhairave //
RRĀ, Ras.kh., 3, 201.1 rasasevakadehotthavīryaṃ jīvastu kathyate /
RRĀ, Ras.kh., 3, 201.2 tatpratyekaṃ koṭivedhaṃ karṣaikaṃ rasasaṃyutam //
RRĀ, Ras.kh., 3, 208.2 sudrutaṃ taṃ vijānīyān nikṣipetpārthivaṃ rasam //
RRĀ, Ras.kh., 3, 209.2 aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat //
RRĀ, Ras.kh., 3, 210.1 vāyuyuktaṃ rasaṃ kṣiptvā śubhravarṇaṃ prajāyate /
RRĀ, Ras.kh., 3, 210.2 tejoyuktaṃ rasaṃ kṣipyād ghanībhūtaṃ bhavettu tat //
RRĀ, Ras.kh., 3, 211.1 tata ākāśasaṃyuktaṃ rasaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 3, 212.1 jīvayuktaṃ rasaṃ divyaṃ tato huṃkāramuccaret /
RRĀ, Ras.kh., 3, 216.2 kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām //
RRĀ, Ras.kh., 4, 40.3 āsvādayet svādumustānāṃ svarasaṃ dantapīḍitam //
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 5, 3.2 yavacūrṇaṃ tilāścaiva pratyekaṃ rasatulyakam //
RRĀ, Ras.kh., 5, 24.2 bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam //
RRĀ, Ras.kh., 5, 29.2 nīlīpattrāṇi kāsīsaṃ bhṛṅgarājarasaṃ dadhi //
RRĀ, Ras.kh., 5, 38.2 tattulyena ca tailena bhṛṅgarājarasena ca //
RRĀ, Ras.kh., 6, 6.3 sevanāddṛḍhakāyaḥ syādraso'yaṃ makaradhvajaḥ //
RRĀ, Ras.kh., 6, 8.1 pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ /
RRĀ, Ras.kh., 6, 11.2 anantaṃ vardhate vīryaṃ raso'yaṃ madanodayaḥ //
RRĀ, Ras.kh., 6, 15.1 niṣkaikaṃ bhakṣayennityaṃ raso'yaṃ madaneśvaraḥ /
RRĀ, Ras.kh., 6, 21.2 rasaḥ kāmakalākhyo'yaṃ mahāvīryakaro nṛṇām //
RRĀ, Ras.kh., 6, 25.1 tatsarvaṃ dinamekaṃ tu kāmadevo raso bhavet /
RRĀ, Ras.kh., 6, 28.1 ratikāmaraso nāma kāminīramaṇe hitaḥ /
RRĀ, Ras.kh., 6, 32.1 niṣkamātraṃ sadā khādedraso'yaṃ madavardhanaḥ /
RRĀ, Ras.kh., 6, 41.2 niṣkamātraṃ sadā khādedraso'yaṃ kāmanāyakaḥ //
RRĀ, Ras.kh., 6, 49.1 rasaḥ pūrṇendunāmāyaṃ khādenmāṃsaṃ sitāyutam /
RRĀ, Ras.kh., 6, 59.1 raso madanakāmo'yaṃ balavīryavivardhanaḥ /
RRĀ, Ras.kh., 7, 40.1 śālmalyāścaiva pañcāṅgarasaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 7, 47.1 munipattrarasairnīlīmūladrāvaiśca mardayet /
RRĀ, Ras.kh., 7, 50.1 rasādaṣṭamabhāgaṃ tu suvarṇaṃ nāgameva vā /
RRĀ, Ras.kh., 8, 32.2 tatphalānāṃ rasaṃ pītvā mūrchā saṃjāyate kṣaṇam //
RRĀ, Ras.kh., 8, 77.2 svabhāvaśītalaṃ grāhyaṃ tadrasaṃ madhusarpiṣā //
RRĀ, Ras.kh., 8, 134.1 gate tu dṛśyate kuṇḍaṃ raso lākṣārasaprabhaḥ /
RRĀ, Ras.kh., 8, 148.2 indragopakasaṃkāśas tanmadhye vidyate rasaḥ //
RRĀ, Ras.kh., 8, 177.2 gacchetkrośārdhamātraṃ tu dṛśyate rasakuṇḍakam //
RRĀ, Ras.kh., 8, 178.1 gṛhītvālābupātre tu koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 1, 4.2 etāni rasanāmāni tathānyāni śive yathā //
RRĀ, V.kh., 1, 7.2 rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //
RRĀ, V.kh., 1, 8.1 rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /
RRĀ, V.kh., 1, 8.2 raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate //
RRĀ, V.kh., 1, 10.2 rasaśāstrāṇi sarvāṇi samālokya yathākramam //
RRĀ, V.kh., 1, 12.2 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ //
RRĀ, V.kh., 1, 14.2 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRĀ, V.kh., 1, 17.1 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /
RRĀ, V.kh., 1, 21.2 tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //
RRĀ, V.kh., 1, 25.2 tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam //
RRĀ, V.kh., 1, 38.2 evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRĀ, V.kh., 1, 39.1 rasadīkṣā śivenoktā dātavyā sādhakāya vai /
RRĀ, V.kh., 1, 43.2 kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //
RRĀ, V.kh., 1, 47.1 rasabandhe prayoge ca uttamā rasasādhane /
RRĀ, V.kh., 1, 47.1 rasabandhe prayoge ca uttamā rasasādhane /
RRĀ, V.kh., 1, 66.1 sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā /
RRĀ, V.kh., 1, 70.2 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ //
RRĀ, V.kh., 1, 73.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
RRĀ, V.kh., 2, 2.1 rasādilohaparyantaṃ śodhane māraṇe hitam /
RRĀ, V.kh., 2, 41.2 pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 42.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RRĀ, V.kh., 2, 44.3 ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 52.2 ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //
RRĀ, V.kh., 3, 5.1 sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
RRĀ, V.kh., 3, 17.1 tīvragandharasasparśairvividhaistu vanodbhavaiḥ /
RRĀ, V.kh., 3, 19.1 mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām /
RRĀ, V.kh., 3, 80.1 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
RRĀ, V.kh., 3, 94.1 āsāmekarasenaiva trikṣārapaṭupañcakam /
RRĀ, V.kh., 4, 16.1 tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam /
RRĀ, V.kh., 4, 74.3 śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //
RRĀ, V.kh., 5, 18.2 rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //
RRĀ, V.kh., 5, 18.2 rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //
RRĀ, V.kh., 5, 49.2 nirguṇḍikārasenaiva pañcāśadvāraḍhālanam //
RRĀ, V.kh., 5, 50.1 kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 6, 26.1 śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /
RRĀ, V.kh., 6, 29.1 palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /
RRĀ, V.kh., 6, 30.2 kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //
RRĀ, V.kh., 6, 38.1 rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /
RRĀ, V.kh., 6, 67.2 rasagandhaśilā bhāgānkramavṛddhyā vimardayet //
RRĀ, V.kh., 6, 72.1 jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /
RRĀ, V.kh., 6, 74.1 evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /
RRĀ, V.kh., 6, 74.2 tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt //
RRĀ, V.kh., 6, 75.2 gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ //
RRĀ, V.kh., 6, 84.1 snigdhakhalve vinikṣipya devadālīrasaplutam /
RRĀ, V.kh., 6, 88.1 ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /
RRĀ, V.kh., 6, 109.2 pūrvavatkramayogena vedhayedrasagarbhakaḥ //
RRĀ, V.kh., 6, 114.2 tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //
RRĀ, V.kh., 6, 116.2 tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //
RRĀ, V.kh., 7, 21.2 chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //
RRĀ, V.kh., 7, 23.2 pūrvavatkramayogena khoṭo bhavati tadrasaḥ //
RRĀ, V.kh., 7, 42.1 eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /
RRĀ, V.kh., 7, 47.1 bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /
RRĀ, V.kh., 7, 73.4 ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 7, 81.1 tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /
RRĀ, V.kh., 7, 82.1 amlavetasametaistu tadrasaṃ mardayeddinam /
RRĀ, V.kh., 7, 83.1 kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /
RRĀ, V.kh., 7, 83.2 tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham //
RRĀ, V.kh., 8, 29.2 raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam //
RRĀ, V.kh., 8, 46.2 taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ //
RRĀ, V.kh., 8, 54.1 aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /
RRĀ, V.kh., 9, 34.1 āroṭarasatastulyaṃ jambīrairmardayet dinam /
RRĀ, V.kh., 9, 49.2 somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ //
RRĀ, V.kh., 9, 70.2 tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //
RRĀ, V.kh., 9, 101.2 devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam //
RRĀ, V.kh., 9, 111.1 mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /
RRĀ, V.kh., 9, 115.1 drutasūtena vajreṇa vajraiḥ śuddharasena vā /
RRĀ, V.kh., 9, 115.2 mṛtasūtena vajreṇa vajraiḥ śuddharasena vā //
RRĀ, V.kh., 9, 122.2 tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //
RRĀ, V.kh., 9, 125.1 vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /
RRĀ, V.kh., 9, 125.2 kārayedvajrabījena śabdavedhī bhavedrasaḥ //
RRĀ, V.kh., 9, 127.1 etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /
RRĀ, V.kh., 9, 129.1 tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
RRĀ, V.kh., 9, 131.2 kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //
RRĀ, V.kh., 10, 24.1 sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
RRĀ, V.kh., 10, 36.1 rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /
RRĀ, V.kh., 10, 45.2 krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 46.2 tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase //
RRĀ, V.kh., 10, 48.2 samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 50.1 rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam /
RRĀ, V.kh., 10, 52.1 kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /
RRĀ, V.kh., 10, 79.1 kośātakīdalarasairbhāvayeddinasaptakam /
RRĀ, V.kh., 10, 86.2 anena biḍayogena gaganaṃ grasate rasaḥ //
RRĀ, V.kh., 11, 10.3 dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //
RRĀ, V.kh., 11, 13.2 kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /
RRĀ, V.kh., 11, 18.2 ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //
RRĀ, V.kh., 11, 28.2 dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ //
RRĀ, V.kh., 11, 30.1 lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /
RRĀ, V.kh., 11, 30.3 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //
RRĀ, V.kh., 11, 33.2 peṣayedamlavargeṇa taddravairmardayedrasam //
RRĀ, V.kh., 11, 34.2 pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //
RRĀ, V.kh., 11, 35.1 dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /
RRĀ, V.kh., 12, 2.2 bhāvayedvātha vṛntākarasenaiva tu saptadhā //
RRĀ, V.kh., 12, 5.2 evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase //
RRĀ, V.kh., 12, 7.2 iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //
RRĀ, V.kh., 12, 10.1 taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam /
RRĀ, V.kh., 12, 11.1 taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam /
RRĀ, V.kh., 12, 11.2 taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ //
RRĀ, V.kh., 12, 13.2 drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam //
RRĀ, V.kh., 12, 14.1 tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /
RRĀ, V.kh., 12, 17.1 tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /
RRĀ, V.kh., 12, 19.1 taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /
RRĀ, V.kh., 12, 19.1 taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /
RRĀ, V.kh., 12, 21.1 khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /
RRĀ, V.kh., 12, 22.0 tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //
RRĀ, V.kh., 12, 23.1 tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /
RRĀ, V.kh., 12, 30.2 svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam /
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 32.2 khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //
RRĀ, V.kh., 12, 33.1 nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam /
RRĀ, V.kh., 12, 35.1 yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /
RRĀ, V.kh., 12, 57.1 tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam /
RRĀ, V.kh., 12, 61.1 sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /
RRĀ, V.kh., 12, 61.2 tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 12, 67.2 mukhabandhādivedhāntaṃ kārayetpūrvavadrase //
RRĀ, V.kh., 12, 69.2 pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //
RRĀ, V.kh., 12, 72.1 kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham /
RRĀ, V.kh., 12, 73.1 athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /
RRĀ, V.kh., 12, 81.1 mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /
RRĀ, V.kh., 13, 5.1 guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /
RRĀ, V.kh., 13, 37.4 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RRĀ, V.kh., 13, 50.2 kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /
RRĀ, V.kh., 13, 57.2 puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //
RRĀ, V.kh., 13, 66.2 tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam //
RRĀ, V.kh., 13, 100.2 yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /
RRĀ, V.kh., 14, 2.2 taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet //
RRĀ, V.kh., 14, 11.2 saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //
RRĀ, V.kh., 14, 12.3 jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 31.2 rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //
RRĀ, V.kh., 14, 35.2 pūrvavaccārayedetadvāsanāmukhite rase //
RRĀ, V.kh., 14, 37.3 sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //
RRĀ, V.kh., 14, 43.2 pūrvavat kramayogena rase cāryaṃ ca jārayet //
RRĀ, V.kh., 14, 45.2 rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam //
RRĀ, V.kh., 14, 46.2 dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //
RRĀ, V.kh., 14, 51.2 mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //
RRĀ, V.kh., 14, 67.1 yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase /
RRĀ, V.kh., 14, 75.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RRĀ, V.kh., 14, 79.2 sahasraguṇitaṃ yāvattadbījaṃ jārayedrase //
RRĀ, V.kh., 14, 86.2 svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase //
RRĀ, V.kh., 14, 88.2 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 14, 88.2 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 14, 99.2 pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 14, 106.1 itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /
RRĀ, V.kh., 15, 4.3 etad bījaṃ dravatyeva rasagarbhe tu mardanāt //
RRĀ, V.kh., 15, 12.1 rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
RRĀ, V.kh., 15, 21.3 ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 22.3 saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 25.0 daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //
RRĀ, V.kh., 15, 26.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
RRĀ, V.kh., 15, 34.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase /
RRĀ, V.kh., 15, 37.2 mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet /
RRĀ, V.kh., 15, 46.1 gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet /
RRĀ, V.kh., 15, 48.2 dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu //
RRĀ, V.kh., 15, 65.1 taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /
RRĀ, V.kh., 15, 83.2 athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //
RRĀ, V.kh., 15, 86.1 tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase /
RRĀ, V.kh., 15, 86.2 tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //
RRĀ, V.kh., 15, 91.2 anena kramayogena bhavellākṣānibho rasaḥ //
RRĀ, V.kh., 15, 98.1 ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /
RRĀ, V.kh., 15, 100.1 tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /
RRĀ, V.kh., 15, 104.3 dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai //
RRĀ, V.kh., 15, 105.2 samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //
RRĀ, V.kh., 15, 111.2 krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 15, 128.1 evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
RRĀ, V.kh., 16, 10.2 vyomavatkramayogena rasabandhakaraṃ bhavet //
RRĀ, V.kh., 16, 19.1 māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /
RRĀ, V.kh., 16, 40.1 tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /
RRĀ, V.kh., 16, 47.2 etatsvarṇaṃ sābhiṣiktaṃ satvavatsamukhe rase //
RRĀ, V.kh., 16, 48.2 tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //
RRĀ, V.kh., 16, 51.1 saptadhā tatprayatnena tadraso mriyate dhruvam /
RRĀ, V.kh., 16, 63.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ //
RRĀ, V.kh., 16, 63.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ //
RRĀ, V.kh., 16, 73.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 73.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 82.1 tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase /
RRĀ, V.kh., 16, 83.1 tadrasaṃ pakvabījena sārayetpūrvavattridhā /
RRĀ, V.kh., 16, 88.3 koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ //
RRĀ, V.kh., 16, 90.2 vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ //
RRĀ, V.kh., 16, 110.2 vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet //
RRĀ, V.kh., 16, 111.2 pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ //
RRĀ, V.kh., 16, 117.2 jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 118.2 lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 120.1 mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 16, 121.1 bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /
RRĀ, V.kh., 17, 9.0 saptāhānnātra saṃdeho rasarūpā drutirbhavet //
RRĀ, V.kh., 17, 17.1 maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
RRĀ, V.kh., 17, 21.1 ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /
RRĀ, V.kh., 17, 21.2 ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //
RRĀ, V.kh., 17, 50.0 jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //
RRĀ, V.kh., 17, 52.2 tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //
RRĀ, V.kh., 17, 59.2 tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā //
RRĀ, V.kh., 17, 65.1 vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /
RRĀ, V.kh., 18, 3.1 eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /
RRĀ, V.kh., 18, 9.2 pūrvavanmardanenaiva milanti drutayo rase //
RRĀ, V.kh., 18, 12.1 drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /
RRĀ, V.kh., 18, 58.1 hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase /
RRĀ, V.kh., 18, 58.2 ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet //
RRĀ, V.kh., 18, 63.1 hemābhraśulbadrutayo dviguṇaṃ jārayedrase /
RRĀ, V.kh., 18, 64.2 mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /
RRĀ, V.kh., 18, 65.1 kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase /
RRĀ, V.kh., 18, 67.1 jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet /
RRĀ, V.kh., 18, 70.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 70.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 71.1 ā ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase /
RRĀ, V.kh., 18, 72.2 mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet /
RRĀ, V.kh., 18, 75.2 evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 75.2 evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 78.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /
RRĀ, V.kh., 18, 79.1 śvetābhratāraghoṣāradrutayaḥ samukhe rase /
RRĀ, V.kh., 18, 80.1 kāṃtatārāradrutayo dviguṇāḥ samukhe rase /
RRĀ, V.kh., 18, 81.2 mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet //
RRĀ, V.kh., 18, 83.1 tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /
RRĀ, V.kh., 18, 85.1 tārā kāṃtadrutayo jāryā saptaguṇā rase /
RRĀ, V.kh., 18, 86.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 86.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 96.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 18, 96.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 18, 97.2 samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //
RRĀ, V.kh., 18, 111.2 trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 113.1 vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /
RRĀ, V.kh., 18, 118.1 daśakoṭyādyarbudānte ca jārite vedhake rase /
RRĀ, V.kh., 18, 121.2 mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //
RRĀ, V.kh., 18, 122.2 ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //
RRĀ, V.kh., 18, 124.1 dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet /
RRĀ, V.kh., 18, 126.1 sparśavedhī raso yo'sau guṭikāṃ tena kārayet /
RRĀ, V.kh., 18, 127.1 śabdavedhī raso yo'sau guṭikāṃ tena kārayet /
RRĀ, V.kh., 18, 132.2 rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //
RRĀ, V.kh., 18, 135.2 vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam //
RRĀ, V.kh., 18, 140.2 pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //
RRĀ, V.kh., 18, 142.3 śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //
RRĀ, V.kh., 18, 167.1 sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /
RRĀ, V.kh., 18, 179.1 mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
RRĀ, V.kh., 19, 13.1 piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /
RRĀ, V.kh., 19, 81.1 nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam /
RRĀ, V.kh., 19, 120.2 nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā //
RRĀ, V.kh., 19, 125.1 lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /
RRĀ, V.kh., 20, 4.2 raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //
RRĀ, V.kh., 20, 5.2 dravairhariṇakhuryā vā naramūtrayutaṃ rasam //
RRĀ, V.kh., 20, 8.2 markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam //
RRĀ, V.kh., 20, 14.0 tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 15.3 tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 15.3 tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 17.2 tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 17.2 tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 30.2 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 31.3 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 36.2 mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //
RRĀ, V.kh., 20, 39.2 taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //
RRĀ, V.kh., 20, 41.3 koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 42.1 bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam /
RRĀ, V.kh., 20, 43.0 ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 46.2 khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //
RRĀ, V.kh., 20, 47.1 rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /
RRĀ, V.kh., 20, 50.2 vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet //
RRĀ, V.kh., 20, 56.2 rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet //
RRĀ, V.kh., 20, 91.0 daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 92.1 vasubhaṭṭarasenātha tridhā siñcet sutāpitam /
RRĀ, V.kh., 20, 99.1 bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /
RRĀ, V.kh., 20, 112.1 vasubhadrarasenātha tridhā siñcya sutāpitam /
RRĀ, V.kh., 20, 115.1 tṛṇajyotīyamūlena mātuliṃgarasena ca /
RRĀ, V.kh., 20, 126.0 tad bhavedrasatulyaṃ tu samādāyātha tatsamam //
RRĀ, V.kh., 20, 130.2 samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet //
RRĀ, V.kh., 20, 136.1 rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /
RRĀ, V.kh., 20, 142.1 tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /
RRĀ, V.kh., 20, 143.1 siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /