Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 2, 3.0 oṣadhivanaspatiṣu hi raso dṛśyate cittaṃ prāṇabhṛtsu //
AĀ, 2, 3, 2, 4.0 prāṇabhṛtsu tv evāvistarām ātmā teṣu hi raso 'pi dṛśyate na cittam itareṣu //
AĀ, 5, 1, 1, 14.8 āpa iva rasa oṣadhaya iva rūpaṃ bhūyāsam /
AĀ, 5, 3, 2, 1.1 mūrdhā lokānām asi vāco rasas tejaḥ prāṇasyāyatanaṃ manasaḥ /
AĀ, 5, 3, 2, 6.1 prajāpatir idaṃ brahma vedānāṃ sasṛje rasam /
Aitareyabrāhmaṇa
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 31, 7.0 sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 5, 19, 16.0 krīᄆaṃ vaḥ śardho mārutam iti mārutaṃ jambhe rasasya vāvṛdha iti vṛdhanvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 33, 10.0 chandasāṃ haiṣa raso yad aitaśapralāpaś chandassv eva tad rasaṃ dadhāti //
AB, 6, 33, 10.0 chandasāṃ haiṣa raso yad aitaśapralāpaś chandassv eva tad rasaṃ dadhāti //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 7, 31, 1.0 teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 2.0 atha yad dadhi madhu ghṛtam bhavaty apāṃ sa oṣadhīnāṃ raso 'pām evāsmiṃs tad oṣadhīnāṃ rasaṃ dadhāti //
AB, 8, 8, 2.0 atha yad dadhi madhu ghṛtam bhavaty apāṃ sa oṣadhīnāṃ raso 'pām evāsmiṃs tad oṣadhīnāṃ rasaṃ dadhāti //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
Atharvaprāyaścittāni
AVPr, 2, 9, 5.6 adbhyas te rasaṃ spṛṇomi svāhā /
Atharvaveda (Paippalāda)
AVP, 1, 33, 1.1 āpo adyānv acāriṣaṃ rasena sam asṛkṣmahi /
AVP, 1, 48, 1.1 arasasya śarkoṭasya nīcīnasyopasarpataḥ /
AVP, 1, 48, 2.1 na te bāhvo raso asti na śīrṣe nota madhyataḥ /
AVP, 1, 48, 4.2 sarve bhala bravātha śārkoṭam arasaṃ viṣam //
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 111, 2.2 ny ūrmayo nadīnāṃ ni śuṣmā arasānām //
AVP, 1, 111, 4.2 kṛṇomi tubhyaṃ bheṣajam āheyam arasaṃ viṣam //
AVP, 4, 5, 5.1 apāṃ rasa oṣadhīnām atho vanaspatīnām /
AVP, 4, 35, 2.1 utsam akṣitaṃ vyacanti ye sadā ye vā siñcanti rasam oṣadhīṣu /
AVP, 4, 35, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVP, 5, 23, 3.2 yā vā rasasya prāśāyārebhe tokam attu sā //
AVP, 10, 4, 1.1 idaṃ rāṣṭraṃ prathatāṃ gobhir aśvair idaṃ rāṣṭram annenerayā rasena /
AVP, 10, 4, 9.1 saṃsṛṣṭaṃ vo rāṣṭraṃ paśubhir gobhir aśvaiḥ saṃsṛṣṭam annenerayā rasena /
AVP, 10, 5, 4.1 yad dvipāc ca catuṣpāc ca yāny annāni ye rasāḥ /
AVP, 10, 5, 5.2 payaḥ paśūnāṃ rasam oṣadhīnāṃ bṛhaspatiḥ savitā me ni yacchāt //
AVP, 10, 11, 8.1 yo me annaṃ yo me rasaṃ vācaṃ śreṣṭhāṃ jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
AVŚ, 1, 28, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 2, 4, 5.2 araṇyād anya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ //
AVŚ, 2, 26, 4.1 saṃ siñcāmi gavāṃ kṣīram sam ājyena balam rasam /
AVŚ, 2, 26, 5.1 ā harāmi gavāṃ kṣīram āhārṣaṃ dhānyaṃ rasam /
AVŚ, 2, 29, 1.1 pārthivasya rase devā bhagasya tanvo bale /
AVŚ, 3, 13, 5.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasā gamet //
AVŚ, 3, 28, 4.1 iha puṣṭir iha rasa iha sahasrasātamā bhava /
AVŚ, 3, 31, 10.1 ud āyuṣā sam āyuṣod oṣadhīnāṃ rasena /
AVŚ, 4, 4, 5.1 apāṃ rasaḥ prathamajo 'tho vanaspatīnām /
AVŚ, 4, 15, 2.1 sam īkṣayantu taviṣāḥ sudānavo 'pāṃ rasā oṣadhībhiḥ sacantām /
AVŚ, 4, 17, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 4, 27, 2.1 utsam akṣitaṃ vyacanti ye sadā ya āsiñcanti rasam oṣadhīṣu /
AVŚ, 4, 27, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVŚ, 4, 35, 3.1 yo dādhāra pṛthivīṃ viśvabhojasaṃ yo antarikṣam āpṛṇād rasena /
AVŚ, 5, 13, 2.2 gṛhṇāmi te madhyamam uttamaṃ rasam utāvamam bhiyasā neśad ād u te //
AVŚ, 5, 13, 3.2 ahaṃ tam asya nṛbhir agrabham rasaṃ tamasa iva jyotir ud etu sūryaḥ //
AVŚ, 6, 16, 1.1 ābayo anābayo rasas ta ugra ābayo /
AVŚ, 6, 78, 1.2 jāyām yām asmā āvākṣus tām rasenābhi vardhatām //
AVŚ, 6, 124, 1.1 divo nu mām bṛhato antarikṣād apāṃ stoko abhy apaptad rasena /
AVŚ, 7, 89, 1.1 apo divyā acāyiṣam rasena sam apṛkṣmahi /
AVŚ, 8, 4, 10.1 yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām /
AVŚ, 9, 4, 5.1 devānāṃ bhāga upanāha eṣo 'pāṃ rasa oṣadhīnāṃ ghṛtasya /
AVŚ, 9, 6, 32.1 payaś ca vā eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 9, 8.2 sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ //
AVŚ, 10, 4, 18.2 teṣām u tṛhyamāṇānāṃ kaḥ svit teṣām asad rasaḥ //
AVŚ, 10, 5, 46.1 apo divyā acāyiṣaṃ rasena sam apṛkṣmahi /
AVŚ, 10, 6, 2.2 pūrṇo manthena māgamad rasena saha varcasā //
AVŚ, 10, 6, 22.2 sa māyaṃ maṇir āgamad rasena saha varcasā //
AVŚ, 10, 8, 44.1 akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ /
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 14, 2, 58.2 raso goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi //
AVŚ, 18, 2, 24.1 mā te mano māsor māṅgānāṃ mā rasasya te /
AVŚ, 18, 4, 81.1 namo vaḥ pitara ūrje namo vaḥ pitaro rasāya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 9, 10.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
BaudhDhS, 4, 6, 5.1 yo 'śnīyād yāvakaṃ pakvaṃ gomūtre saśakṛdrase /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 5.0 tā ubhayīr ānīyamānāḥ pratimantrayate sam āpo adbhir agmata sam oṣadhayo rasena saṃ revatīr jagatībhir madhumatīr madhumatībhiḥ sṛjyadhvam iti //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 1, 14, 13.0 pratyajya kapālāny udvāsayatīrā bhūtiḥ pṛthivyai raso motkramīd iti //
BaudhŚS, 4, 11, 6.1 athāhavanīyam upatiṣṭhante apo anvacāriṣam rasena samasṛkṣmahi /
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 10, 2.0 apāṃ ya ūrmau rasas tam aham asmā āmuṣyāyaṇāyaujase vīryāya gṛhṇāmīti naiyagrodhena //
BaudhŚS, 18, 10, 3.0 apāṃ yo madhyato rasas tam aham asmā āmuṣyāyaṇāya puṣṭyai prajananāya gṛhṇāmīty āśvatthena //
BaudhŚS, 18, 10, 4.0 apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmīty audumbareṇa //
BaudhŚS, 18, 10, 6.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyābhiṣiñcaty apāṃ yo dravaṇe rasas tenāham imam āmuṣyāyaṇaṃ tejase brahmavarcasāyābhiṣiñcāmīti parṇamayena //
BaudhŚS, 18, 10, 7.0 apāṃ ya ūrmau rasas tenāham imam āmuṣyāyaṇam ojase vīryāyābhiṣiñcāmīti naiyagrodhena //
BaudhŚS, 18, 10, 8.0 apāṃ yo madhyato rasas tenāham imam āmuṣyāyaṇaṃ puṣṭyai prajananāyābhiṣiñcāmīty āśvatthena //
BaudhŚS, 18, 10, 9.0 apāṃ yo yajñiyo rasas tenāham imam āmuṣyāyaṇam āyuṣe dīrghāyutvāyābhiṣiñcāmīty audumbareṇa //
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 32, 8.6 devānāṃ saṃbhṛto rasaḥ prājāpatyaṃ yaśo mahat /
BhārGS, 2, 32, 8.7 juhomy annānāṃ rasam achidrā kīrtir astu me svāhā /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 2.5 tasya śrāntasya taptasya tejoraso niravartatāgniḥ //
BĀU, 1, 3, 8.3 so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ //
BĀU, 1, 3, 19.1 so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ /
BĀU, 1, 3, 19.2 prāṇo vā aṅgānāṃ rasaḥ /
BĀU, 1, 3, 19.3 prāṇo hi vā aṅgānāṃ rasaḥ /
BĀU, 1, 3, 19.5 eṣa hi vā aṅgānāṃ rasaḥ //
BĀU, 2, 3, 2.5 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati /
BĀU, 2, 3, 2.6 sato hy eṣa rasaḥ //
BĀU, 2, 3, 3.6 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ /
BĀU, 2, 3, 3.7 tyasya hy eṣa rasa ity adhidaivatam //
BĀU, 2, 3, 4.6 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ /
BĀU, 2, 3, 4.7 sato hy eṣa rasaḥ //
BĀU, 2, 3, 5.5 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 2, 3, 5.6 tyasya hy eṣa rasaḥ //
BĀU, 2, 4, 11.4 evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam /
BĀU, 3, 2, 4.2 sa rasenātigraheṇa gṛhītaḥ /
BĀU, 3, 2, 4.3 jihvayā hi rasān vijānāti //
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 9, 29.2 tasmāt tad ātṛṇṇāt praiti raso vṛkṣād ivāhatāt //
BĀU, 4, 5, 12.4 evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam /
BĀU, 4, 5, 13.1 sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana eva /
BĀU, 6, 4, 1.1 eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ /
Chāndogyopaniṣad
ChU, 1, 1, 2.1 eṣāṃ bhūtānāṃ pṛthivī rasaḥ /
ChU, 1, 1, 2.2 pṛthivyā āpo rasaḥ /
ChU, 1, 1, 2.3 apām oṣadhayo rasaḥ /
ChU, 1, 1, 2.4 oṣadhīnāṃ puruṣo rasaḥ /
ChU, 1, 1, 2.5 puruṣasya vāg rasaḥ /
ChU, 1, 1, 2.6 vāca ṛg rasaḥ /
ChU, 1, 1, 2.7 ṛcaḥ sāma rasaḥ /
ChU, 1, 1, 2.8 sāmna udgītho rasaḥ //
ChU, 1, 1, 3.1 sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ //
ChU, 1, 1, 9.5 etasyaiva akṣarasyāpacityai mahimnā rasena //
ChU, 1, 2, 10.2 etam u evāṅgirasaṃ manyante 'ṅgānāṃ yad rasaḥ //
ChU, 3, 1, 3.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 2, 2.2 tasya abhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 3, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 4, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 5, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 5, 4.1 te vā ete rasānāṃ rasāḥ /
ChU, 3, 5, 4.1 te vā ete rasānāṃ rasāḥ /
ChU, 3, 5, 4.2 vedā hi rasāḥ /
ChU, 3, 5, 4.3 teṣām ete rasāḥ /
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 4, 17, 1.2 teṣāṃ tapyamānānāṃ rasān prāvṛhat /
ChU, 4, 17, 2.2 tāsāṃ tapyamānānāṃ rasān prāvṛhat /
ChU, 4, 17, 3.2 tasyās tapyamānāyā rasān prāvṛhat /
ChU, 4, 17, 4.2 ṛcām eva tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 5.2 yajuṣām eva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 6.2 sāmnām eva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 6, 9, 1.1 yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ vṛkṣāṇāṃ rasān samavahāram ekatāṃ rasaṃ gamayanti //
ChU, 6, 9, 1.1 yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ vṛkṣāṇāṃ rasān samavahāram ekatāṃ rasaṃ gamayanti //
ChU, 6, 9, 2.1 te yathā tatra na vivekaṃ labhante 'muṣyāhaṃ vṛkṣasya raso 'smy amuṣyāhaṃ vṛkṣasya raso 'smīti /
ChU, 6, 9, 2.1 te yathā tatra na vivekaṃ labhante 'muṣyāhaṃ vṛkṣasya raso 'smy amuṣyāhaṃ vṛkṣasya raso 'smīti /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 7, 3, 1.7 upahūtā ajāvayo 'tho annasya yo rasa upahūto gṛheṣu na iti //
Gautamadharmasūtra
GautDhS, 1, 7, 9.1 gandharasakṛtānnatilaśāṇakṣaumājināni //
GautDhS, 1, 7, 17.1 rasānāṃ rasaiḥ //
GautDhS, 1, 7, 17.1 rasānāṃ rasaiḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 1, 8.0 kaṃse rasam avāsicya //
GobhGS, 4, 3, 19.0 madhyamāyāṃ savyottānau namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
Gopathabrāhmaṇa
GB, 1, 1, 7, 13.0 tasya śrāntasya taptasya saṃtaptasya sarvebhyo 'ṅgebhyo raso 'kṣarat //
GB, 1, 1, 7, 14.0 so 'ṅgaraso 'bhavat //
GB, 1, 1, 7, 15.0 taṃ vā etaṃ aṅgarasaṃ santam aṅgirā ity ācakṣate parokṣeṇa //
GB, 1, 1, 14, 7.0 athāpi vedānāṃ rasena yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 2, 7, 7.0 sa cen niṣṭhīved divo nu mām yad atrāpi madhor ahaṃ yad atrāpi rasasya me ity ātmānam anumantrayate //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 2, 9, 31.0 tato mūlakāṇḍaparṇapuṣpaphalapraroharasagandhair yajño vartate //
GB, 1, 2, 21, 8.0 tasya rasam apīḍayat //
GB, 1, 2, 21, 9.0 sa raso 'bhavat //
GB, 1, 2, 21, 10.0 raso ha vā eṣa //
GB, 1, 2, 21, 11.0 taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa //
GB, 1, 3, 4, 7.0 ye 'ṅgirasaḥ sa raso ye 'tharvāṇo ye 'tharvāṇas tadbheṣajam //
GB, 1, 3, 19, 29.0 teṣāṃ sarvarasabhakṣāḥ pitṛpitāmahā bhavanti //
GB, 2, 4, 18, 12.0 dhītarasaṃ vā etat savanaṃ yat tṛtīyasavanam //
GB, 2, 4, 18, 13.0 atha haitad adhītarasaṃ śukriyaṃ chando yat triṣṭub ayātayāma //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 5, 3.2 apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvanamīvāsta āpa oṣadhayo bhavantu /
HirGS, 2, 12, 10.6 namo vaḥ pitaro rasāya /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 2.2 hanta trayasya vedasya rasam ādadā iti //
JUB, 1, 1, 3.1 sa bhūr ity evargvedasya rasam ādatta /
JUB, 1, 1, 3.3 tasya yo rasaḥ prāṇedat so 'gnir abhavad rasasya rasaḥ //
JUB, 1, 1, 3.3 tasya yo rasaḥ prāṇedat so 'gnir abhavad rasasya rasaḥ //
JUB, 1, 1, 3.3 tasya yo rasaḥ prāṇedat so 'gnir abhavad rasasya rasaḥ //
JUB, 1, 1, 4.1 bhuva ity eva yajurvedasya rasam ādatta /
JUB, 1, 1, 4.3 tasya yo rasaḥ prāṇedat sa vāyur abhavad rasasya rasaḥ //
JUB, 1, 1, 4.3 tasya yo rasaḥ prāṇedat sa vāyur abhavad rasasya rasaḥ //
JUB, 1, 1, 4.3 tasya yo rasaḥ prāṇedat sa vāyur abhavad rasasya rasaḥ //
JUB, 1, 1, 5.1 svar ity eva sāmavedasya rasam ādatta /
JUB, 1, 1, 5.3 tasya yo rasaḥ prāṇedat sa ādityo 'bhavad rasasya rasaḥ //
JUB, 1, 1, 5.3 tasya yo rasaḥ prāṇedat sa ādityo 'bhavad rasasya rasaḥ //
JUB, 1, 1, 5.3 tasya yo rasaḥ prāṇedat sa ādityo 'bhavad rasasya rasaḥ //
JUB, 1, 1, 6.1 athaikasyaivākṣarasya rasaṃ nāśaknod ādātum om ity etasyaiva //
JUB, 1, 1, 7.3 tasyā u prāṇa eva rasaḥ //
JUB, 1, 8, 6.1 sa imaṃ rasam pīᄆayitvāpanidhāyordhvo 'dravat //
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 8, 9.1 ta imaṃ rasaṃ devā anvaikṣanta /
JUB, 1, 21, 10.1 so 'bravīt punar vā aham eṣām etaṃ rasam ādāsya iti /
JUB, 1, 21, 11.3 teṣām punā rasam ādatta //
JUB, 1, 22, 1.1 sa yathā madhudhāne madhunāᄆībhir madhv āsiñcād evam eva tat sāman punā rasam āsiñcat //
JUB, 1, 22, 2.3 sa yathāsāv amīṣāṃ rasam ādatta evam eṣa teṣāṃ rasam ādatte //
JUB, 1, 22, 2.3 sa yathāsāv amīṣāṃ rasam ādatta evam eṣa teṣāṃ rasam ādatte //
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 22, 8.1 sa yathā madhvālopam adyād iti ha smāha sucittaḥ śailana evam etasya rasasyātmānam pūrayeta /
JUB, 1, 23, 3.2 tasyā abhipīᄆitāyai rasaḥ prāṇedat /
JUB, 1, 23, 4.2 teṣām abhipīᄆitānāṃ rasaḥ prāṇedat /
JUB, 1, 23, 5.2 tāsām abhipīᄆitānāṃ rasaḥ prāṇedat /
JUB, 1, 23, 6.2 tasyā abhipīᄆitāyai rasaḥ prāṇedat /
JUB, 1, 23, 7.2 tāsām abhipīᄆitānāṃ rasaḥ prāṇedat /
JUB, 1, 23, 8.2 tasyābhipīᄆitasya rasaḥ prāṇedat //
JUB, 1, 24, 3.3 īśvaro hainad etena rasenāntardhātoḥ /
JUB, 1, 24, 3.9 tad enad etena rasena saṃdadhāti //
JUB, 1, 24, 4.1 tad etaṃ rasaṃ tarpayati /
JUB, 1, 24, 4.2 rasas tṛpto 'kṣaraṃ tarpayati /
JUB, 1, 30, 4.3 atha yat param atibhāti sa puṇyakṛtyāyai rasaḥ /
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 48, 6.1 raso majjāsya saḥ /
JUB, 2, 11, 9.2 ato hīmāny aṅgāni rasaṃ labhante /
JUB, 2, 11, 9.4 yad v evaiṣām aṅgānāṃ rasas tasmād v evāṅgirasaḥ //
JUB, 3, 14, 6.1 sa etam eva sukṛtarasam praviśati /
JUB, 4, 26, 3.1 vācā rasān vedeti veda //
Jaiminīyabrāhmaṇa
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 18, 12.1 sa etam eva sukṛtarasam apyeti /
JB, 1, 39, 5.0 athāpaḥ pratyānayati yas te apsu rasaḥ praviṣṭas tena saṃpṛcyasveti //
JB, 1, 72, 19.0 imān evaitallokān rasenānakti //
JB, 1, 147, 5.0 tasmai ha brahmaṇo rasasya daduḥ //
JB, 1, 147, 11.0 brahmaṇo ha vā eṣa raso yan naudhasam //
JB, 1, 147, 12.0 brahmaṇā hāsya rasena stutaṃ bhavati ya evaṃ vidvān naudhasena stute //
JB, 1, 156, 13.0 madiṣṭhayeti rasam evāsmiṃs tan madaṃ dadhati //
JB, 1, 179, 3.0 te 'surās trayāṇāṃ savanānāṃ rasaṃ vīryaṃ pravṛhyāndhaṃ tamaḥ prāviśan //
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
JB, 1, 188, 12.0 chandasāṃ hāsya rasena stutaṃ bhavati ya evaṃ veda //
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
JB, 1, 215, 2.0 raso vai madaḥ //
JB, 1, 215, 6.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 216, 14.0 raso vai madaḥ //
JB, 1, 216, 18.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 217, 11.0 yatra yatra vai devāś chandasāṃ rasam anvavindaṃs tat punarnitunnam akurvaṃs tat punar abhyāghnan //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 224, 13.0 anto vai rasānāṃ madhv antaḥ svargo lokānām //
JB, 1, 249, 19.0 tāsām etad indriyaṃ vīryaṃ rasas tejaḥ saṃbhṛtaṃ yad etā bahiṣpavamānyaḥ //
JB, 1, 249, 20.0 sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 278, 19.0 atha yat tato 'dhvaryuḥ sampraiṣān vadati prajāpataya eva tad yajñasya rasaṃ pradāya tam āpyāyayati //
JB, 1, 313, 28.0 sa ha sa rasa eva stomaḥ //
JB, 1, 313, 30.0 sa yo hānnasya rasasya lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 316, 17.0 sa eṣa retasaḥ pratirūpo devabhakṣaḥ somo rājā sarvasyāsya rasaḥ samudūḍhaḥ //
JB, 1, 320, 5.0 yadi triṣṭubhaṃ gāyati yas triṣṭubho mādhyaṃdine rasas taṃ prātassavane dadhāti //
JB, 1, 320, 6.0 yadi rathantaravarṇāṃ gāyati yo rathantarasya pṛṣṭheṣu rasas taṃ prātassavane dadhāti //
JB, 1, 320, 7.0 yadi jagatīṃ gāyati yo jagatyai tṛtīyasavane rasas taṃ prātassavane dadhāti //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
JB, 1, 322, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 333, 19.0 tad ye 'smād rasāt sṛṣṭā bhavanti tān asmin dadhāti //
JB, 1, 336, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 354, 21.0 yajñasya vai yatra śiro 'cchidyata tasya yo rasaḥ prāṇedat ta evotīkā abhavan //
JB, 1, 355, 16.0 oṣadhīnāṃ hi sa rasaḥ //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 1, 363, 4.0 sa haitaṃ trayyai vidyāyai śukraṃ rasaṃ pravṛḍhaṃ vidāṃcakāra sarvasya prāyaścittiṃ bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
Jaiminīyaśrautasūtra
JaimŚS, 12, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
JaimŚS, 22, 20.0 abhyādhāyopatiṣṭhate 'po 'nvacāriṣaṃ rasena samasṛkṣmahi payasvāṃ agna āgamaṃ taṃ mā saṃsṛja varcaseti //
Kauśikasūtra
KauśS, 1, 7, 6.0 bhakṣayati kṣīraudanapuroḍāśarasān //
KauśS, 1, 8, 19.0 dadhi ghṛtaṃ madhūdakam iti rasāḥ //
KauśS, 2, 2, 14.0 savyāt pāṇihṛdayāl lohitaṃ rasamiśram aśnāti //
KauśS, 2, 8, 25.0 rasān āśayati //
KauśS, 3, 4, 22.0 rasakarmāṇi kurute //
KauśS, 3, 4, 24.0 taṇḍulasaṃpātān ānīya rasair upasicyāśnāti //
KauśS, 3, 5, 1.0 ṛdhaṅmantro tad id āsa iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti //
KauśS, 3, 5, 16.0 evaṃ droṇakalaśe rasān uktam //
KauśS, 5, 6, 18.0 trirātram arasāśī snātavrataṃ carati //
KauśS, 7, 8, 32.0 yathākāmaṃ dvādaśarātram arasāśī bhavati //
KauśS, 8, 3, 18.1 vasor yā dhārā ādityebhyo aṅgirobhya iti rasair upasiñcati //
KauśS, 8, 7, 9.0 tā rasaiḥ pūrayati //
KauśS, 8, 9, 23.1 uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātopavahati //
KauśS, 10, 4, 15.0 rasān āśayati sthālīpākaṃ ca //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
KauśS, 14, 3, 14.1 dṛṣṭe candramasi phalgunīṣu dvayān rasān upasādayati //
KauśS, 14, 3, 16.1 raseṣu saṃpātān ānīya saṃsthāpya homān //
KauśS, 14, 3, 17.1 tata etān prāśayati rasān madhu ghṛtāñchiṣyān //
KauśS, 14, 5, 44.1 trirātraṃ sthānāsanaṃ brahmacaryam arasāśaṃ copayeyuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 9.0 eṣa ha vai sarvāsām oṣadhīnāṃ raso yat payaḥ //
KauṣB, 2, 1, 10.0 sarvair eva tad rasair agnīn prīṇāti //
KauṣB, 2, 5, 4.0 te apām ūrdhvaṃ rasam udauhan //
KauṣB, 2, 5, 6.0 oṣadhīnāṃ ca vanaspatīnāṃ ca ūrdhvaṃ rasam udauhan //
KauṣB, 2, 5, 8.0 phalasyordhvaṃ rasam udauhan //
KauṣB, 2, 5, 10.0 annasyordhvaṃ rasam udauhan //
KauṣB, 2, 5, 12.0 retasa ūrdhvaṃ rasam udauhan //
KauṣB, 4, 8, 15.0 eṣa hyāraṇyānāṃ rasaḥ //
KauṣB, 6, 4, 15.0 athaitasyā eva trayyai vidyāyai tejorasaṃ prāvṛhat //
KauṣB, 6, 5, 3.0 yam evāmuṃ trayyai vidyāyai tejorasaṃ prāvṛhat //
KauṣB, 11, 5, 16.0 raso vā udarkaḥ //
KauṣB, 11, 5, 18.0 rasam eva tat chandāṃsy abhyupanivartante //
KauṣB, 12, 1, 3.0 atho ūrg vā āpo rasaḥ //
KauṣB, 12, 1, 4.0 aurjena eva tad rasena haviḥ saṃsṛjanti //
KauṣB, 12, 2, 16.0 ūrg vai raso nigadaḥ //
KauṣB, 12, 2, 17.0 ūrjam eva tad rasaṃ nigadena haviṣi dadhāti //
Kauṣītakyupaniṣad
KU, 1, 5.4 taṃ brahmarasaḥ praviśati /
KU, 1, 7.17 kenānnarasān iti /
Kaṭhopaniṣad
KaṭhUp, 4, 3.1 yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāṃśca maithunān /
Khādiragṛhyasūtra
KhādGS, 3, 4, 19.0 kaṃse rasaṃ prasrāvya //
KhādGS, 3, 5, 25.0 savyottānau madhyamāyāṃ namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 24.0 paśūnāṃ raso 'sīti varāhopanahā upamuñcate //
Kāṭhakagṛhyasūtra
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
KāṭhGS, 57, 9.0 rasā bījāni vāsāṃsi //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
Kāṭhakasaṃhitā
KS, 11, 8, 11.0 somaṃ rasaḥ //
KS, 11, 10, 14.0 apāṃ vā eṣa oṣadhīnāṃ raso yan madhu //
KS, 13, 8, 3.0 tato yo raso 'sravat sā vaśābhavat //
KS, 13, 8, 20.0 rasena vā eṣa vyṛdhyate yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 13, 8, 21.0 chandasām eṣa rasaḥ //
KS, 13, 8, 23.0 brahmaṇaivāsmiṃs tejo rasaṃ dadhāti //
KS, 13, 8, 41.0 rasena vā eṣa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
KS, 13, 8, 42.0 chandasām eṣa raso brahma bṛhaspatiḥ //
KS, 13, 8, 43.0 brahmaṇaivāsmin bhūtiṃ rasaṃ dadhāti //
KS, 13, 10, 27.0 yad rasam avadāneṣu vyānayati //
KS, 15, 6, 25.0 anādhṛṣṭās sthāpām oṣadhīnāṃ rasaḥ //
KS, 20, 7, 10.0 apāṃ vā eṣa oṣadhīnāṃ raso yan madhu //
KS, 20, 7, 11.0 yan madhunābhyanakty apām evauṣadhīnāṃ rasam avarunddhe //
KS, 21, 7, 2.0 prajāpater vā eṣa raso yad āpaḥ //
KS, 21, 7, 3.0 prajāpater evainaṃ rasena tarpayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 3.1 sam āpā oṣadhībhir gacchantāṃ sam oṣadhayo rasena /
MS, 1, 2, 1, 6.3 oṣadhīnāṃ raso varcodhā asi /
MS, 1, 2, 6, 2.1 ud āyuṣā svāyuṣod oṣadhīnāṃ rasena /
MS, 1, 2, 17, 1.6 vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo 'vyathiṣe 'pām oṣadhīnāṃ rasaḥ /
MS, 1, 3, 39, 10.1 apo adyānvacāriṣaṃ rasena samasṛkṣmahi /
MS, 1, 6, 3, 38.0 raso vā eṣo 'syā udaiṣad yad valmīkaḥ //
MS, 1, 6, 3, 39.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatte //
MS, 1, 6, 7, 44.0 brahmaṇo vā eṣa raso yad yajñāyajñiyam //
MS, 1, 6, 7, 45.0 yad yajñāyajñiyaṃ gāyate brahmaṇy eva rasaṃ dadhāti //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 9, 21.0 prajāsv eva rasaṃ dadhāti //
MS, 1, 10, 9, 43.0 imā eva diśo rasena vyunatti //
MS, 1, 10, 13, 10.0 tato yaḥ prathamo rasaḥ prākṣarat tāni karīrāṇy abhavan //
MS, 1, 11, 4, 29.1 apāṃ rasam udvayasaṃ sūryāñ śukraṃ samābhṛtam /
MS, 1, 11, 4, 29.2 apāṃ rasasya yo rasas taṃ te gṛbhṇāmy uttamam //
MS, 1, 11, 4, 29.2 apāṃ rasasya yo rasas taṃ te gṛbhṇāmy uttamam //
MS, 2, 3, 5, 14.0 yo vai pramīyate 'gniṃ tasya śarīraṃ gacchati somaṃ rasaḥ //
MS, 2, 3, 5, 16.0 yat saumyo rasaṃ tena //
MS, 2, 4, 8, 28.0 apāṃ vā eṣa oṣadhīnāṃ rasaḥ //
MS, 2, 4, 8, 29.0 apām evainā oṣadhīnāṃ rasenācchaiti //
MS, 2, 4, 8, 30.0 rasenaināś cyāvayati //
MS, 2, 5, 7, 3.0 tasmācchīrṣṇaś chinnād yo raso 'kṣarat tā vaśā abhavan //
MS, 2, 5, 7, 11.0 tato yaḥ prathamo rasaḥ prākṣarat taṃ bṛhaspatir upāgṛhṇāt //
MS, 2, 5, 7, 44.0 chandasāṃ vā eṣa rasaḥ //
MS, 2, 5, 7, 45.0 chandasām evāsmai rasena paśūn dhattaḥ //
MS, 2, 5, 7, 51.0 chandasāṃ vā eṣa rasaḥ //
MS, 2, 5, 7, 52.0 chandasām evāsmai rasena dadhati //
MS, 2, 5, 7, 60.0 chandasāṃ vā eṣa rasaḥ //
MS, 2, 5, 7, 61.0 raso vṛṣṭiḥ //
MS, 2, 5, 7, 62.0 chandasām evāsmai rasena rasaṃ vṛṣṭiṃ ninayanti //
MS, 2, 5, 7, 62.0 chandasām evāsmai rasena rasaṃ vṛṣṭiṃ ninayanti //
MS, 2, 6, 7, 21.0 apām oṣadhīnāṃ rasaḥ //
MS, 2, 7, 5, 5.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
MS, 2, 7, 15, 3.1 adbhyaḥ saṃbhṛtaḥ pṛthivyā rasāc ca viśvakarmaṇaḥ samavartatādhi /
MS, 2, 11, 4, 8.0 payaś ca me rasaś ca me //
MS, 2, 13, 1, 11.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasāgan //
MS, 3, 7, 4, 1.16 āpā oṣadhīnāṃ rasaḥ /
MS, 3, 7, 4, 1.17 tathā sa rasaḥ kriyate /
MS, 3, 10, 3, 6.0 atho etayā hy agrā oṣadhīnāṃ rasaṃ prāśnāti //
MS, 3, 10, 3, 9.0 atho atra hi sa rasaḥ pratitiṣṭhati //
MS, 3, 11, 6, 1.1 somo rājāmṛtaṃ suta oṣadhīnām apāṃ rasaḥ /
MS, 3, 11, 6, 4.1 annāt parisruto rasaṃ brahmaṇā kṣatraṃ vyapibat /
MS, 3, 11, 6, 10.1 dṛṣṭvā parisruto rasaṃ śukreṇa śukraṃ vyapibat /
MS, 3, 11, 7, 5.2 śukreṇa deva devatāḥ pipṛgdhi rasenānnaṃ yajamānāya dhehi //
MS, 3, 11, 7, 8.1 yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya /
MS, 3, 11, 9, 4.2 rasaṃ parisruto na rohitaṃ nagnahur dhīras tasaraṃ na vema //
MS, 3, 11, 9, 15.2 apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //
MS, 4, 4, 1, 25.0 atha yan madhor apāṃ vā eṣa oṣadhīnāṃ rasaḥ //
MS, 4, 4, 1, 26.0 apāṃ vā etad oṣadhīnāṃ rasena rāṣṭre rasaṃ dadhāti //
MS, 4, 4, 1, 26.0 apāṃ vā etad oṣadhīnāṃ rasena rāṣṭre rasaṃ dadhāti //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 9.2 ataś ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antarātmā //
Mānavagṛhyasūtra
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 11, 11.1 idaṃ tat sarvato bhadramayam ūrjo 'yaṃ rasaḥ /
MānGS, 2, 14, 25.1 sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhughṛtam iti //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 8.0 apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā //
PB, 4, 9, 17.0 dugdhānīva vai tarhi chandāṃsi yātayāmāny antagatāni tāny eva tad rasenāpyāyayanti //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 5, 7, 2.0 yad gaurīvitenānvahaṃ stuvate vācy eva tad vācā rasaṃ dadhati //
PB, 6, 8, 7.0 eṣa vai sāmnāṃ raso yaddhiṅkāro yaddhiṃkṛtya prastauti rasenaivaitā abhyudya prastauti //
PB, 6, 8, 7.0 eṣa vai sāmnāṃ raso yaddhiṅkāro yaddhiṃkṛtya prastauti rasenaivaitā abhyudya prastauti //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 6, 1.0 devā vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajñāyajñīyam abhavat //
PB, 8, 6, 2.0 brahmaṇo vā eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭhāpayati //
PB, 8, 6, 2.0 brahmaṇo vā eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭhāpayati //
PB, 8, 9, 6.0 pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 10.0 ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 11, 10, 2.0 madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 12, 6, 3.0 taṃ te madaṃ gṛṇīmasīti madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 13, 5, 1.0 asāvy aṃśur madāyeti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 13, 7, 4.0 madintamo matsara indriyo rasa itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati //
PB, 13, 7, 4.0 madintamo matsara indriyo rasa itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati //
PB, 13, 7, 9.0 uttaro daśarco bhavati sodarka indriyasya vīryasya rasasyānatikṣārāya //
PB, 13, 7, 10.0 yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 14, 5, 1.0 yas te mado vareṇya iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 15, 1, 6.0 saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 15, 1, 6.0 saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 19, 5.0 prāśanānte sarvān rasānt sarvam annamekata uddhṛtyāthainaṃ prāśayet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 3.1 tasya tejo raso 'tyaricyata /
SVidhB, 1, 8, 1.0 rasān vikrīya kṛcchraṃ caran ghṛtavatīdvitīyam //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 4.4 ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti /
TB, 1, 1, 3, 4.7 ūrjam eva rasaṃ pṛthivyā avarunddhe /
TB, 1, 2, 1, 2.9 ūrjaṃ pṛthivyā rasam ābharantaḥ /
TB, 1, 2, 1, 3.6 sūdaṃ gṛhebhyo rasam ābharāmi /
TB, 1, 2, 1, 25.6 rasam annam ihāyuṣe /
TB, 1, 2, 6, 1.2 taṃ devā bhūtānāṃ rasaṃ tejaḥ saṃbhṛtya /
Taittirīyasaṃhitā
TS, 1, 1, 8, 1.2 sam āpo adbhir agmata sam oṣadhayo rasena /
TS, 1, 1, 10, 2.4 mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ //
TS, 1, 1, 10, 3.2 mahīnām payo 'sy oṣadhīnāṃ raso 'dabdhena tvā cakṣuṣāvekṣe suprajāstvāya /
TS, 2, 1, 2, 7.5 agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 2, 7.6 agner evāsya śarīraṃ niṣkrīṇāti somād rasam /
TS, 2, 1, 7, 1.2 tasyai rasaḥ parāpatat tam bṛhaspatir upāgṛhṇāt sā śitipṛṣṭhā vaśābhavat /
TS, 2, 1, 7, 2.8 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 2.9 rasa iva khalu //
TS, 2, 1, 7, 3.2 chandasām eva rasena rasam brahmavarcasam avarunddhe /
TS, 2, 1, 7, 3.2 chandasām eva rasena rasam brahmavarcasam avarunddhe /
TS, 2, 1, 7, 3.8 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 3.9 rasa iva khalu vai vṛṣṭiḥ /
TS, 2, 1, 7, 3.10 chandasām eva rasena //
TS, 2, 1, 7, 4.1 rasaṃ vṛṣṭim avarunddhe /
TS, 2, 1, 7, 4.7 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 4.8 rasa iva khalu vai prajā /
TS, 2, 1, 7, 4.9 chandasām eva rasena rasam prajām ava //
TS, 2, 1, 7, 4.9 chandasām eva rasena rasam prajām ava //
TS, 2, 1, 7, 5.7 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 5.8 rasa iva khalu vā annam /
TS, 2, 1, 7, 5.9 chandasām eva rasena rasam annam avarunddhe /
TS, 2, 1, 7, 5.9 chandasām eva rasena rasam annam avarunddhe /
TS, 2, 1, 7, 6.5 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 6.6 rasa iva khalu vai sajātāḥ /
TS, 2, 1, 7, 6.7 chandasām eva rasena rasaṃ sajātān avarunddhe /
TS, 2, 1, 7, 6.7 chandasām eva rasena rasaṃ sajātān avarunddhe /
TS, 2, 1, 9, 2.7 apāṃ ca khalu vā oṣadhīnāṃ ca rasam upajīvāmaḥ /
TS, 2, 2, 4, 5.3 sākṣād eva rasam avarunddhe /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 5, 5, 6, 24.0 tasmāt paruṣi paruṣi rasaḥ //
TS, 6, 2, 10, 37.0 dyāvāpṛthivī eva rasenānakti //
TS, 6, 3, 9, 3.4 ghṛtena dyāvāpṛthivī prorṇvāthām ity āha dyāvāpṛthivī eva rasenānakti /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
Taittirīyopaniṣad
TU, 2, 1, 3.9 sa vā eṣa puruṣo 'nnarasamayaḥ /
TU, 2, 2, 1.15 tasmādvā etasmādannarasamayāt /
TU, 2, 7, 1.3 yadvai tat sukṛtam raso vai saḥ /
TU, 2, 7, 1.4 rasaṃ hyevāyaṃ labdhvānandī bhavati /
Taittirīyāraṇyaka
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 5, 2, 3.7 tasyai dvedhā rasaḥ parāpatat /
TĀ, 5, 2, 4.5 chandasām eva rasena yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 8.10 ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti //
TĀ, 5, 2, 9.3 ūrjam eva rasaṃ pṛthivyā avarunddhe /
TĀ, 5, 2, 10.10 ya eva rasaḥ paśūn prāviśat //
TĀ, 5, 10, 1.5 teṣāṃ yo raso 'tyakṣarat /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 4, 4.0 oṃ bhūrbhuvaḥ suvas tatsavituriti sāvitrī oṃ bhūrbhuvaḥ suvas tat savitur āpo jyotī rasa iti prāṇāyāma oṃ bhūrbhuvaḥ suvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 7.0 oṃ bhūrbhuvastatsavitustejo jyotī rasa iti prāṇāyāmaḥ //
VaikhGS, 2, 4, 11.0 oṃ bhūstatsavituragnirjyotī rasa iti prāṇāyāmaḥ //
VaikhGS, 2, 18, 7.0 jihvādīndriyāṇi yajñapātrāṇi rasādayo viṣayā havīṃṣi //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
Vaitānasūtra
VaitS, 3, 2, 9.1 yad atrāpi rasasya me parāpapātāsmṛtam /
VaitS, 5, 3, 6.1 rasaprāśanyā yā babhrava ity oṣadhībhiḥ surāṃ saṃdhīyamānām //
Vasiṣṭhadharmasūtra
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 2, 37.1 rasā rasair mahato hīnato vā vimātavyāḥ //
VasDhS, 2, 37.1 rasā rasair mahato hīnato vā vimātavyāḥ //
VasDhS, 2, 38.1 na tv eva lavaṇaṃ rasaiḥ //
VasDhS, 2, 45.1 dhānyenaiva rasā vyākhyātāḥ //
VasDhS, 3, 36.1 na varṇagandharasaduṣṭābhir yāś ca syur aśubhāgamāḥ //
VasDhS, 6, 28.1 śūdrānnarasapuṣṭāṅgo hy adhīyāno 'pi nityaśaḥ /
VasDhS, 6, 31.2 vinaśyet pātradaurbalyān na ca pātraṃ rasāś ca te //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 21.3 sam āpa oṣadhībhiḥ sam oṣadhayo rasena /
VSM, 2, 32.1 namo vaḥ pitaro rasāya /
VSM, 9, 3.1 apāṃ rasam udvayasaṃ sūrye santaṃ samāhitam /
VSM, 9, 3.2 apāṃ rasasya yo rasas taṃ vo gṛhṇāmy uttamam /
VSM, 9, 3.2 apāṃ rasasya yo rasas taṃ vo gṛhṇāmy uttamam /
VSM, 11, 51.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 29.5 namo vaḥ pitaro rasāya /
VārŚS, 1, 3, 3, 27.1 irā bhūtiḥ pṛthivyā raso motkramīd iti kapālāny abhighārya puroḍāśāv alaṃkaroti //
VārŚS, 3, 2, 2, 6.1 samāpte 'hani vācaṃ yacchaty ā rasaprāśanāt //
VārŚS, 3, 2, 7, 46.1 yas te rasa iti dakṣiṇasmin surāgrahān //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
VārŚS, 3, 4, 3, 1.2 tasyādadhātu ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 17, 15.0 tathā rasānām amāṃsamadhulavaṇānīti parihāpya //
ĀpDhS, 1, 20, 12.0 manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣmodake tokmakiṇve pippalimarīce dhānyaṃ māṃsam āyudhaṃ sukṛtāśāṃ ca //
ĀpDhS, 1, 20, 15.0 annena cānnasya manuṣyāṇāṃ ca manuṣyai rasānāṃ ca rasair gandhānāṃ ca gandhair vidyayā ca vidyānām //
ĀpDhS, 1, 20, 15.0 annena cānnasya manuṣyāṇāṃ ca manuṣyai rasānāṃ ca rasair gandhānāṃ ca gandhair vidyayā ca vidyānām //
ĀpDhS, 2, 8, 3.0 na rasān gṛhe bhuñjītānavaśeṣam atithibhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 25, 1.0 apāṃ tvauṣadhīnāṃ rasaṃ gṛhṇāmīti vasāhomahavanyāṃ vasāhomaṃ gṛhṇāti //
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 18, 13, 18.1 apām oṣadhīnāṃ rasa iti madhunaḥ //
ĀpŚS, 19, 8, 9.2 yas te rasaḥ saṃbhṛta iti surāgrahān //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 2, 2.2 vijñāyate 'pāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva tad brahma karoti /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 2, 1, 1, 6.7 tam anayor dyāvāpṛthivyo rasam manyante /
ŚBM, 2, 1, 1, 6.8 tad anayor evainam etad dyāvāpṛthivyo rasena samardhayati /
ŚBM, 2, 1, 1, 7.2 ākhavo ha vā asyai pṛthivyai rasaṃ viduḥ /
ŚBM, 2, 1, 1, 7.4 asyai hi rasaṃ viduḥ /
ŚBM, 2, 1, 1, 7.5 te yatra te 'syai pṛthivyai rasaṃ vidus tata utkiranti /
ŚBM, 2, 1, 1, 7.6 tad asyā evainam etat pṛthivyai rasena samardhayati /
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 4, 5, 1, 9.3 atha yadā na kaścana rasaḥ paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavat /
ŚBM, 4, 5, 1, 9.5 rasāddhi retaḥ sambhavati retasaḥ paśavaḥ /
ŚBM, 4, 5, 10, 4.2 yatra vai yajñasya śiro 'cchidyata tasya yo raso vyapruṣyat tata ādārāḥ samabhavan /
ŚBM, 4, 6, 9, 16.2 devebhyo ha vai vāco raso 'bhijito 'pacikramiṣāṃcakāra /
ŚBM, 4, 6, 9, 16.5 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.9 tatho evaitebhya etad vāco raso 'bhijito 'pacikramiṣati /
ŚBM, 4, 6, 9, 16.12 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 2, 4, 4.2 ubhau rasau parigṛhya sūyā ityatha pañcavātīyaṃ sa pañcadhāhavanīyaṃ vyuhya sruveṇopaghātaṃ juhoti //
ŚBM, 5, 3, 4, 1.2 tad yad apaḥ saṃbharati vīryaṃ vā āpo vīryam evaitad rasam apāṃ saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.3 agnir vā asmiṃlloke raso 'gnir upajīvanaṃ /
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 3.5 atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti //
ŚBM, 10, 1, 1, 1.3 prajāpater visrastasyāgraṃ raso 'gacchat //
ŚBM, 10, 1, 1, 4.1 atha yo 'sya so 'graṃ raso 'gacchat mahat tad uktham /
ŚBM, 10, 1, 1, 4.2 tam asya taṃ rasam ṛkṣāmābhyām anuyanti /
ŚBM, 10, 1, 1, 5.3 tasminn udgātā mahāvratena rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.6 tasmin hotā mahatokthena rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.8 tad asmint sarvābhir ṛgbhī rasaṃ dadhāti //
ŚBM, 10, 1, 1, 6.2 tad enam eṣa raso 'pyeti /
ŚBM, 10, 1, 1, 6.6 tad enam ete ubhe raso bhūtvāpīta ṛk ca sāma ca /
ŚBM, 10, 3, 5, 12.1 tasya vā etasya yajuṣaḥ rasa evopaniṣat /
ŚBM, 10, 3, 5, 12.3 tasmād yāvanmātra ivānnasya rasaḥ sarvam annam avati sarvam annam anuvyeti //
ŚBM, 10, 4, 1, 13.3 tasminn udgātā mahāvratena rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.6 tasmin hotā mahatokthena rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.8 tad asmint sarvābhir ṛgbhī rasaṃ dadhāti //
ŚBM, 10, 4, 1, 19.4 atha ya evātra raso yā āhutayo hūyante tad eva saptadaśam annam //
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 2, 18.1 tad eṣa śloko bhavaty anne bhāty apaśrito rasānāṃ saṃkṣare 'mṛta iti /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 10, 6, 5, 2.5 tasya śrāntasya taptasya tejo raso niravartatāgniḥ //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 8.2 juhuyād apsu vrate pūrṇe vāruṇyarcā rasena vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 3, 5, 4.0 taṃ brahmarasaḥ praviśati //
ŚāṅkhĀ, 3, 7, 14.0 kenānnarasān iti //
ŚāṅkhĀ, 4, 15, 14.0 annarasān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 15.0 annarasāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 5, 10.0 tasyā annarasaḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 6, 5.0 prajñayā jihvāṃ samāruhya jihvayā sarvān rasān āpnoti //
ŚāṅkhĀ, 5, 7, 13.0 na hi prajñāpetā jihvānnarasaṃ kaṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 15.0 nāham etam annarasaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 8, 9.0 nānnarasaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 10.0 annarasasya vijñātāraṃ vidyāt //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 4.0 tasyaitasyākāro rasaḥ //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 3, 7.0 mahāpuruṣa iti yam avocāma saṃvatsara eva tasyaitasyāsāv ādityo rasaḥ //
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
Ṛgveda
ṚV, 1, 23, 23.1 āpo adyānv acāriṣaṃ rasena sam agasmahi /
ṚV, 1, 37, 5.2 jambhe rasasya vāvṛdhe //
ṚV, 1, 71, 5.1 mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān /
ṚV, 1, 105, 2.2 tuñjāte vṛṣṇyam payaḥ paridāya rasaṃ duhe vittam me asya rodasī //
ṚV, 1, 164, 8.2 sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ //
ṚV, 1, 187, 4.1 tava tye pito rasā rajāṃsy anu viṣṭhitāḥ /
ṚV, 1, 187, 5.2 pra svādmāno rasānāṃ tuvigrīvā iverate //
ṚV, 3, 48, 1.2 sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya //
ṚV, 5, 43, 4.2 madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ //
ṚV, 6, 44, 21.2 vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya //
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 8, 3, 20.1 nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ /
ṚV, 8, 49, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚV, 8, 53, 3.1 ā no viśveṣāṃ rasam madhvaḥ siñcantv adrayaḥ /
ṚV, 9, 6, 6.1 taṃ gobhir vṛṣaṇaṃ rasam madāya devavītaye /
ṚV, 9, 14, 3.1 ād asya śuṣmiṇo rase viśve devā amatsata /
ṚV, 9, 16, 1.1 pra te sotāra oṇyo rasam madāya ghṛṣvaye /
ṚV, 9, 23, 5.1 somo arṣati dharṇasir dadhāna indriyaṃ rasam /
ṚV, 9, 38, 5.1 eṣa sya madyo raso 'va caṣṭe divaḥ śiśuḥ /
ṚV, 9, 47, 3.1 āt soma indriyo raso vajraḥ sahasrasā bhuvat /
ṚV, 9, 61, 17.1 pavamānasya te raso mado rājann aducchunaḥ /
ṚV, 9, 61, 18.1 pavamāna rasas tava dakṣo vi rājati dyumān /
ṚV, 9, 62, 6.2 madhvo rasaṃ sadhamāde //
ṚV, 9, 63, 13.2 dadhānaḥ kalaśe rasam //
ṚV, 9, 64, 24.1 rasaṃ te mitro aryamā pibanti varuṇaḥ kave /
ṚV, 9, 65, 15.1 yasya te madyaṃ rasaṃ tīvraṃ duhanty adribhiḥ /
ṚV, 9, 67, 8.1 kakuhaḥ somyo rasa indur indrāya pūrvyaḥ /
ṚV, 9, 67, 15.1 pari pra soma te raso 'sarji kalaśe sutaḥ /
ṚV, 9, 67, 31.1 yaḥ pāvamānīr adhyety ṛṣibhiḥ saṃbhṛtaṃ rasam /
ṚV, 9, 67, 32.1 pāvamānīr yo adhyety ṛṣibhiḥ saṃbhṛtaṃ rasam /
ṚV, 9, 74, 9.1 adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati /
ṚV, 9, 76, 1.1 dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ /
ṚV, 9, 77, 5.1 cakrir divaḥ pavate kṛtvyo raso mahāṁ adabdho varuṇo hurug yate /
ṚV, 9, 79, 5.1 evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ /
ṚV, 9, 84, 5.2 dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ //
ṚV, 9, 85, 1.2 mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ //
ṚV, 9, 86, 10.2 dadhāti ratnaṃ svadhayor apīcyam madintamo matsara indriyo rasaḥ //
ṚV, 9, 96, 21.2 krīᄆañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu //
ṚV, 9, 97, 1.1 asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam /
ṚV, 9, 97, 12.1 abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan /
ṚV, 9, 97, 57.2 hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṃ rasena //
ṚV, 9, 109, 11.1 taṃ te sotāro rasam madāya punanti somam mahe dyumnāya //
ṚV, 9, 109, 20.1 añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya //
ṚV, 9, 113, 3.2 taṃ gandharvāḥ praty agṛbhṇan taṃ some rasam ādadhur indrāyendo pari srava //
ṚV, 9, 113, 5.2 saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava //
ṚV, 10, 9, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
ṚV, 10, 9, 9.1 āpo adyānv acāriṣaṃ rasena sam agasmahi /
ṚV, 10, 76, 7.1 sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te /
Ṛgvedakhilāni
ṚVKh, 2, 9, 4.1 saṃsiñcāmi gavāṃ kṣīraṃ sam ājyena balaṃ rasam /
ṚVKh, 2, 9, 5.1 āharāmi gavāṃ kṣīram āharāmi dhānya3ṃ rasam /
ṚVKh, 3, 1, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚVKh, 3, 5, 3.1 ā no viśveṣāṃ rasaṃ madhvaḥ siñcanty adrayaḥ /
ṚVKh, 3, 10, 1.2 ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣv amṛtaṃ hitam //
ṚVKh, 3, 10, 17.2 ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣv amṛtaṃ hitam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 8.2 ayaṃ vai loko gārhapatyo 'yaṃ loka ṛgvedas tad vā imaṃ ca lokam ṛgvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 9.3 tad vā antarikṣalokaṃ ca yajurvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 10.4 tad vai svargaṃ ca lokaṃ sāmavedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 13.6 tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 20.5 tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 21.3 tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
Arthaśāstra
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
ArthaŚ, 1, 11, 1.1 upadhābhiḥ śuddhāmātyavargo gūḍhapuruṣān utpādayet kāpaṭikodāsthitagṛhapatikavaidehakatāpasavyañjanān sattritīkṣṇarasadabhikṣukīśca //
ArthaŚ, 1, 12, 14.1 dīrgharogonmādāgnirasavisargeṇa vā gūḍhanirgamanam //
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 18, 13.1 tyaktaṃ gūḍhapuruṣāḥ śastrarasābhyāṃ hanyuḥ //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 16.1 kuśīlavāḥ śastrāgnirasakrīḍāvarjaṃ narmayeyuḥ //
ArthaŚ, 2, 1, 35.1 nirāśrayatvād grāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhir bhavati //
ArthaŚ, 2, 4, 9.1 tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 6, 4.1 suvarṇarajatavajramaṇimuktāpravālaśaṅkhalohalavaṇabhūmiprastararasadhātavaḥ khaniḥ //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
ArthaŚ, 2, 12, 4.1 tatpratirūpakam ugragandharasaṃ śilājatu vidyāt //
ArthaŚ, 2, 13, 3.1 jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅgaśuktijaṃ jātarūpaṃ rasaviddham ākarodgataṃ ca suvarṇam //
ArthaŚ, 2, 13, 46.0 caturbhāgasuvarṇaṃ vā vālukāhiṅgulukasya rasena cūrṇena vā vāsayet //
ArthaŚ, 2, 13, 56.1 pratilepinā rasena dviguṇābhyaktaṃ tapanīyaṃ śukapattravarṇaṃ bhavati //
ArthaŚ, 2, 15, 17.1 ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ //
ArthaŚ, 2, 25, 24.1 mṛdvīkāraso madhu //
ArthaŚ, 2, 25, 32.1 sahakārasurā rasottarā bījottarā vā mahāsurā saṃbhārikī vā //
ArthaŚ, 2, 25, 34.1 phāṇitaḥ pañcapalikaścātra rasavṛddhir deyaḥ //
ArthaŚ, 4, 3, 28.1 vyālabhaye madanarasayuktāni paśuśavāni prasṛjenmadanakodravapūrṇānyaudaryāṇi vā //
ArthaŚ, 4, 4, 17.1 yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajyāhāravyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyād asau me śatruḥ tasyopaghātaḥ kriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 5, 16.1 abhiyoge gūḍhabalair ghātayeyuḥ madanarasayuktena vā pathyadanena //
ArthaŚ, 14, 1, 11.1 pūtikarañjapattraharitālamanaḥśilāguñjāraktakārpāsapalālānyāsphoṭakācagośakṛdrasapiṣṭam andhīkaro dhūmaḥ //
ArthaŚ, 14, 2, 6.1 etayor anyatarasya mūtraleṇḍarasasiddhaṃ siddhārthakatailam arkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam //
ArthaŚ, 14, 2, 11.1 gomayena tindukāriṣṭakalkena vā marditāṅgasya bhallātakarasānuliptasya māsikaḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 2, 13.1 śukapittāṇḍarasābhyaṅgaḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 4, 9.1 priyaṅgumañjiṣṭhātagaralākṣārasamadhukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananiḥsaṃjñānāṃ punaḥpratyānayanāya //
Avadānaśataka
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 2, 4.4 atha yaśomatī dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptum ārabdhā /
AvŚat, 8, 4.1 dakṣiṇapañcālarājenāpi bhagavān saśrāvakasaṃghas traimāsyaṃ śatarasenāhāreṇopanimantritaḥ śatasahasreṇa ca vastreṇācchāditaḥ /
AvŚat, 19, 4.3 sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 19, 6.8 atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 20, 1.10 atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samudānayati puṣpagandhamālyavilepanāni ca /
Aṣṭasāhasrikā
ASāh, 2, 4.13 na śabdagandharasaspraṣṭavyadharmeṣu na śrotravijñāne yāvanna manovijñāne /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
ASāh, 11, 1.89 ṣaṣṭikodanaṃ labdhvā śatarasaṃ bhojanamutsṛjya vivarjya taṃ ṣaṣṭikodanaṃ paribhoktavyaṃ manyeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 121.0 na nañpūrvāt tatpuruṣād acaturasaṃgatalavaṇavaṭayudhakatarasalasebhyaḥ //
Aṣṭādhyāyī, 5, 2, 95.0 rasādibhyaś ca //
Buddhacarita
BCar, 2, 8.2 tā eva cāsyauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ //
BCar, 2, 56.1 vanamanupamasattvā bodhisattvāstu sarve viṣayasukharasajñā jagmurutpannaputrāḥ /
BCar, 3, 51.2 tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ //
BCar, 14, 12.1 pāyyante kvathitaṃ kecid agnivarṇam ayorasam /
Carakasaṃhitā
Ca, Sū., 1, 64.1 rasanārtho rasastasya dravyamāpaḥ kṣitistathā /
Ca, Sū., 1, 65.2 kaṣāyaśceti ṣaṭko 'yaṃ rasānāṃ saṃgrahaḥ smṛtaḥ //
Ca, Sū., 2, 31.1 gavyamāṃsarasaiḥ sāmlā viṣamajvaranāśinī /
Ca, Sū., 2, 32.1 tāmracūḍarase siddhā retomārgarujāpahā /
Ca, Sū., 2, 33.2 kṣudhaṃ hanyādapāmārgakṣīragodhārasaiḥ śṛtā //
Ca, Sū., 3, 13.1 rasāñjanaṃ saprapunāḍabījaṃ yuktaṃ kapitthasya rasena lepaḥ /
Ca, Sū., 3, 16.1 palāśanirdāharasena cāpi karṣoddhṛtānyāḍhakasaṃmitena /
Ca, Sū., 4, 7.2 yantraniṣpīḍitāddravyādrasaḥ svarasa ucyate /
Ca, Sū., 4, 7.3 yaḥ piṇḍo rasapiṣṭānāṃ sa kalkaḥ parikīrtitaḥ /
Ca, Sū., 4, 24.1 rasā lavaṇavarjyāśca kaṣāya iti saṃjñitāḥ /
Ca, Sū., 5, 78.2 syāt paraṃ ca rasajñānamanne ca ruciruttamā //
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 6, 10.2 rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati //
Ca, Sū., 6, 11.1 tasmāt tuṣārasamaye snigdhāmlalavaṇān rasān /
Ca, Sū., 7, 41.2 samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate //
Ca, Sū., 8, 11.1 pañcendriyārthāḥ śabdasparśarūparasagandhāḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 13, 14.1 ghṛtaṃ pittānilaharaṃ rasaśukraujasāṃ hitam /
Ca, Sū., 13, 17.1 balaśukrarasaśleṣmamedomajjavivardhanaḥ /
Ca, Sū., 13, 23.1 odanaśca vilepī ca raso māṃsaṃ payo dadhi /
Ca, Sū., 13, 27.1 rasaiścopahitaḥ snehaḥ samāsavyāsayogibhiḥ /
Ca, Sū., 13, 66.1 guḍamikṣurasaṃ mastu kṣīram ulloḍitaṃ dadhi /
Ca, Sū., 13, 66.2 pāyasaṃ kṛśarāṃ sarpiḥ kāśmaryatriphalārasam //
Ca, Sū., 13, 67.1 drākṣārasaṃ pīlurasaṃ jalamuṣṇamathāpi vā /
Ca, Sū., 13, 67.1 drākṣārasaṃ pīlurasaṃ jalamuṣṇamathāpi vā /
Ca, Sū., 13, 80.2 snehavaddravamuṣṇaṃ ca tryahaṃ bhuktvā rasaudanam //
Ca, Sū., 13, 83.2 gavyājaurabhramātsyāśca rasāḥ syuḥ snehane hitāḥ //
Ca, Sū., 13, 84.2 dāḍimaṃ dadhi savyoṣaṃ rasasaṃyogasaṃgrahaḥ //
Ca, Sū., 13, 94.1 yavakolakulatthānāṃ rasāḥ kṣāraḥ surā dadhi /
Ca, Sū., 13, 95.1 tailamajjavasāsarpirbadaratriphalārasaiḥ /
Ca, Sū., 14, 45.1 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 16, 22.2 ghṛtamāṃsarasakṣīrahṛdyayūṣopasaṃhitaiḥ //
Ca, Sū., 17, 37.2 marmaikadeśe saṃkledaṃ rasaścāsyopagacchati //
Ca, Sū., 17, 63.1 vātādīnāṃ rasādīnāṃ malānāmojasastathā /
Ca, Sū., 17, 64.2 hṛdayaṃ tāmyati svalpaceṣṭasyāpi rasakṣaye //
Ca, Sū., 17, 75.2 sarpirvarṇaṃ madhurasaṃ lājagandhi prajāyate //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 21, 24.2 śilājatuprayogaśca sāgnimantharasaḥ paraḥ //
Ca, Sū., 21, 30.1 navānnāni navam madyaṃ grāmyānūpaudakā rasāḥ /
Ca, Sū., 21, 52.1 abhyaṅgotsādanaṃ snānaṃ grāmyānūpaudakā rasāḥ /
Ca, Sū., 22, 27.2 teṣāṃ kravyādamāṃsānāṃ bṛṃhaṇā laghavo rasāḥ //
Ca, Sū., 23, 4.1 gorasairgauḍikaiścānnaiḥ paiṣṭikaiścātimātraśaḥ /
Ca, Sū., 23, 13.1 rasameṣāṃ yathādoṣaṃ prātaḥ prātaḥ pibannaraḥ /
Ca, Sū., 23, 16.1 takreṇa dadhimaṇḍena badarāmlarasena vā /
Ca, Sū., 23, 33.1 hitā māṃsarasāstasmai payāṃsi ca ghṛtāni ca /
Ca, Sū., 24, 25.1 yadā tu raktavāhīni rasasaṃjñāvahāni ca /
Ca, Sū., 24, 49.1 mātuluṅgarasaṃ tadvanmahauṣadhasamāyutam /
Ca, Sū., 25, 13.1 rasajāni tu bhūtāni vyādhayaśca pṛthagvidhāḥ /
Ca, Sū., 25, 14.1 hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 7.2 babhūvārthavidāṃ samyagrasāhāraviniścaye //
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 26, 8.2 dvau rasāv iti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti /
Ca, Sū., 26, 8.3 trayo rasā iti pūrṇākṣo maudgalyaḥ chedanīyopaśamanīyasādhāraṇā iti /
Ca, Sū., 26, 8.4 catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti /
Ca, Sū., 26, 8.5 pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ /
Ca, Sū., 26, 8.6 ṣaḍrasā iti vāyorvido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ /
Ca, Sū., 26, 8.7 sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
Ca, Sū., 26, 8.8 aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ /
Ca, Sū., 26, 8.9 aparisaṃkhyeyā rasā iti kāṅkāyano vāhlīkabhiṣak āśrayaguṇakarmasaṃsvādaviśeṣāṇām aparisaṃkhyeyatvāt //
Ca, Sū., 26, 9.1 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.3 taccaiva kāraṇamapekṣamāṇāḥ ṣaṇṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ lakṣaṇapṛthaktvam upadekṣyāmaḥ //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 15.2 yānti pañcadaśaitāni dravyāṇi dvirasāni tu //
Ca, Sū., 26, 17.1 trirasāni yathāsaṃkhyaṃ dravyāṇyuktāni viṃśatiḥ /
Ca, Sū., 26, 18.2 yogaṃ śeṣaiḥ pṛthagyātaścatuṣkarasasaṃkhyayā //
Ca, Sū., 26, 21.2 ṣaṭ tu pañcarasānyāhurekaikasyāpavarjanāt //
Ca, Sū., 26, 22.1 ṣaṭ caivaikarasāni syur ekaṃ ṣaḍrasameva tu /
Ca, Sū., 26, 22.1 ṣaṭ caivaikarasāni syur ekaṃ ṣaḍrasameva tu /
Ca, Sū., 26, 22.2 iti triṣaṣṭirdravyāṇāṃ nirdiṣṭā rasasaṃkhyayā //
Ca, Sū., 26, 23.1 triṣaṣṭiḥ syāttvasaṃkhyeyā rasānurasakalpanāt /
Ca, Sū., 26, 23.2 rasāstaratamābhyāṃ tāṃ saṃkhyām atipatanti hi //
Ca, Sū., 26, 24.2 rasānāṃ tatra yogyatvāt kalpitā rasacintakaiḥ //
Ca, Sū., 26, 24.2 rasānāṃ tatra yogyatvāt kalpitā rasacintakaiḥ //
Ca, Sū., 26, 25.1 kvacideko rasaḥ kalpyaḥ saṃyuktāś ca rasāḥ kvacit /
Ca, Sū., 26, 25.1 kvacideko rasaḥ kalpyaḥ saṃyuktāś ca rasāḥ kvacit /
Ca, Sū., 26, 26.1 dravyāṇi dvirasādīni saṃyuktāṃśca rasān budhāḥ /
Ca, Sū., 26, 26.1 dravyāṇi dvirasādīni saṃyuktāṃśca rasān budhāḥ /
Ca, Sū., 26, 26.2 rasān ekaikaśo vāpi kalpayanti gadān prati //
Ca, Sū., 26, 27.1 yaḥ syād rasavikalpajñaḥ syācca doṣavikalpavit /
Ca, Sū., 26, 28.1 vyaktaḥ śuṣkasya cādau ca raso dravyasya lakṣyate /
Ca, Sū., 26, 28.2 viparyayeṇānuraso raso nāsti hi saptamaḥ //
Ca, Sū., 26, 31.1 deśakālavayomānapākavīryarasādiṣu /
Ca, Sū., 26, 36.1 guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak /
Ca, Sū., 26, 38.1 ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram /
Ca, Sū., 26, 38.2 ṣaṭ pañcabhūtaprabhavāḥ saṃkhyātāśca yathā rasāḥ //
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 42.0 teṣāṃ ṣaṇṇāṃ rasānāmekaikasya yathādravyaṃ guṇakarmāṇyanuvyākhyāsyāmaḥ //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 45.1 śītaṃ vīryeṇa yad dravyaṃ madhuraṃ rasapākayoḥ /
Ca, Sū., 26, 46.1 teṣāṃ rasopadeśena nirdeśyo guṇasaṃgrahaḥ /
Ca, Sū., 26, 52.1 tasmādrasopadeśena na sarvaṃ dravyam ādiśet /
Ca, Sū., 26, 52.2 dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram //
Ca, Sū., 26, 54.2 madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate //
Ca, Sū., 26, 56.2 kecil laghūnām avaramicchanti lavaṇaṃ rasam //
Ca, Sū., 26, 59.1 madhuro lavaṇāmlau ca snigdhabhāvāt trayo rasāḥ /
Ca, Sū., 26, 60.1 kaṭutiktakaṣāyāstu rūkṣabhāvāt trayo rasāḥ /
Ca, Sū., 26, 66.1 raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā /
Ca, Sū., 26, 67.1 rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate /
Ca, Sū., 26, 71.2 kiṃcidrasena kurute karma vīryeṇa cāparam //
Ca, Sū., 26, 72.2 rasaṃ vipākastau vīryaṃ prabhāvastānapohati //
Ca, Sū., 26, 73.1 balasāmye rasādīnāmiti naisargikaṃ balam /
Ca, Sū., 26, 73.2 ṣaṇṇāṃ rasānāṃ vijñānamupadekṣyāmyataḥ param //
Ca, Sū., 26, 75.2 vidāhāccāsyakaṇṭhasya prāśyaivāmlaṃ rasaṃ vadet //
Ca, Sū., 26, 77.1 saṃvejayedyo rasānāṃ nipāte tudatīva ca /
Ca, Sū., 26, 79.1 vaiśadyastambhajāḍyairyo rasanaṃ yojayedrasaḥ /
Ca, Sū., 26, 100.2 sampadviruddhaṃ tadvidyād asaṃjātarasaṃ tu yat //
Ca, Sū., 26, 101.1 atikrāntarasaṃ vāpi vipannarasameva vā /
Ca, Sū., 26, 101.1 atikrāntarasaṃ vāpi vipannarasameva vā /
Ca, Sū., 26, 107.1 matir āsīnmaharṣīṇāṃ yā yā rasaviniścaye /
Ca, Sū., 26, 107.2 dravyāṇi guṇakarmabhyāṃ dravyasaṃkhyā rasāśrayā //
Ca, Sū., 26, 108.1 kāraṇaṃ rasasaṃkhyāyā rasānurasalakṣaṇam /
Ca, Sū., 26, 108.1 kāraṇaṃ rasasaṃkhyāyā rasānurasalakṣaṇam /
Ca, Sū., 26, 109.1 pañcātmakānāṃ ṣaṭtvaṃ ca rasānāṃ yena hetunā /
Ca, Sū., 26, 109.2 ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ //
Ca, Sū., 26, 110.1 ṣaṇṇāṃ rasānāṃ ṣaṭtve ca savibhaktā vibhaktayaḥ /
Ca, Sū., 26, 111.1 pravarāvaramadhyatvaṃ rasānāṃ gauravādiṣu /
Ca, Sū., 26, 112.1 ṣaṇṇāmāsvādyamānānāṃ rasānāṃ yatsvalakṣaṇam /
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 7.2 rasavīryavipākaiśca prabhāvaiśca pracakṣmahe //
Ca, Sū., 27, 10.1 śītā rase vipāke ca madhurāścālpamārutāḥ /
Ca, Sū., 27, 70.2 godhā vipāke madhurā kaṣāyakaṭukā rase //
Ca, Sū., 27, 104.1 svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ tat praśasyate /
Ca, Sū., 27, 119.1 pauṣkaraṃ tu bhavedbījaṃ madhuraṃ rasapākayoḥ /
Ca, Sū., 27, 147.2 vidyād āmalake sarvān rasāṃllavaṇavarjitān //
Ca, Sū., 27, 148.2 rasāsṛṅmāṃsamedojāndoṣān hanti vibhītakam //
Ca, Sū., 27, 166.2 vātaśleṣmavibandheṣu rasastasyopadiśyate //
Ca, Sū., 28, 4.1 tatrāhāraprasādākhyo rasaḥ kiṭṭaṃ ca malākhyam abhinirvartate /
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Sū., 28, 4.5 evaṃ rasamalau svapramāṇāvasthitāv āśrayasya samadhātor dhātusāmyam anuvartayataḥ /
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.2 tāśca rogaprakṛtayo rasān samyagupayuñjānamapi puruṣam aśubhenopapādayanti tasmāddhitāhāropayogino'pi dṛśyante vyādhimantaḥ /
Ca, Sū., 28, 8.0 tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṃs tān yathāvad anuvyākhyāsyāmaḥ //
Ca, Sū., 28, 11.1 rasapradoṣajā rogā vakṣyante raktadoṣajāḥ /
Ca, Sū., 28, 25.1 rasajānāṃ vikārāṇāṃ sarvaṃ laṅghanam auṣadham /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 10.1 yat sāramādau garbhasya yattadgarbharasādrasaḥ /
Ca, Sū., 30, 10.1 yat sāramādau garbhasya yattadgarbharasādrasaḥ /
Ca, Sū., 30, 11.2 yaccharīrarasasnehaḥ prāṇā yatra pratiṣṭhitāḥ //
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Nid., 4, 7.1 bahvabaddhaṃ medo māṃsaṃ śarīrajakledaḥ śukraṃ śoṇitaṃ vasā majjā lasīkā rasaścaujaḥsaṃkhyāta iti dūṣyaviśeṣāḥ //
Ca, Nid., 4, 14.2 kāṇḍekṣurasasaṅkāśaṃ śleṣmakopāt pramehati //
Ca, Nid., 4, 29.1 gandhavarṇarasasparśairyathā kṣārastathāvidham /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Vim., 1, 1.0 athāto rasavimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 6.1 tatra doṣamekaikaṃ trayastrayo rasā janayanti trayas trayaś copaśamayanti /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 7.2 etadvyavasthāhetoḥ ṣaṭtvam upadiśyate rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ tritvaṃ ca doṣāṇām //
Ca, Vim., 1, 9.0 tatra khalvanekaraseṣu dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvam ekaikaśyenābhisamīkṣya tato dravyavikārayoḥ prabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 9.0 tatra khalvanekaraseṣu dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvam ekaikaśyenābhisamīkṣya tato dravyavikārayoḥ prabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 13.1 tatraiṣa rasaprabhāva upadiṣṭo bhavati /
Ca, Vim., 1, 20.2 tattrividhaṃ pravarāvaramadhyavibhāgena saptavidhaṃ tu rasaikaikatvena sarvarasopayogācca /
Ca, Vim., 1, 20.2 tattrividhaṃ pravarāvaramadhyavibhāgena saptavidhaṃ tu rasaikaikatvena sarvarasopayogācca /
Ca, Vim., 1, 20.3 tatra sarvarasaṃ pravaram avaramekarasaṃ madhyaṃ tu pravarāvaramadhyastham /
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 26.1 rasān dravyāṇi doṣāṃśca vikārāṃśca prabhāvataḥ /
Ca, Vim., 1, 27.1 vimānārtho rasadravyadoṣarogāḥ prabhāvataḥ /
Ca, Vim., 1, 28.2 vimāne rasasaṃkhyāte sarvametatprakāśitam //
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Vim., 3, 4.2 tasmāt prāguddhvaṃsāt prāk ca bhūmer virasībhāvād uddharadhvaṃ saumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi bhavanti /
Ca, Vim., 3, 4.3 vayaṃ caiṣāṃ rasavīryavipākaprabhāvān upayokṣyāmahe ye cāsmān anukāṅkṣanti yāṃśca vayam anukāṅkṣāmaḥ /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 3, 24.8 tatpraṇāśakṛtaśca śasyānāṃ snehavaimalyarasavīryavipākaprabhāvaguṇapādabhraṃśaḥ /
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 6.4 rasavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ daśa ca dhamanyaḥ /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 5, 11.2 rasavāhīni duṣyanti cintyānāṃ cāticintanāt //
Ca, Vim., 5, 25.1 vividhāśitapītīye rasādīnāṃ yadauṣadham /
Ca, Vim., 5, 25.2 rasādisrotasāṃ kuryāttadyathāsvamupakramam //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Vim., 8, 137.2 rasasaṃsargavikalpavistaro hyeṣām aparisaṃkhyeyaḥ samavetānāṃ rasānām aṃśāṃśabalavikalpātibahutvāt /
Ca, Vim., 8, 137.2 rasasaṃsargavikalpavistaro hyeṣām aparisaṃkhyeyaḥ samavetānāṃ rasānām aṃśāṃśabalavikalpātibahutvāt /
Ca, Vim., 8, 137.3 tasmāddravyāṇāṃ caikadeśamudāharaṇārthaṃ raseṣvanuvibhajya rasaikaikaśyena ca nāmalakṣaṇārthaṃ ṣaḍāsthāpanaskandhā rasato 'nuvibhajya vyākhyāsyante //
Ca, Vim., 8, 137.3 tasmāddravyāṇāṃ caikadeśamudāharaṇārthaṃ raseṣvanuvibhajya rasaikaikaśyena ca nāmalakṣaṇārthaṃ ṣaḍāsthāpanaskandhā rasato 'nuvibhajya vyākhyāsyante //
Ca, Vim., 8, 137.3 tasmāddravyāṇāṃ caikadeśamudāharaṇārthaṃ raseṣvanuvibhajya rasaikaikaśyena ca nāmalakṣaṇārthaṃ ṣaḍāsthāpanaskandhā rasato 'nuvibhajya vyākhyāsyante //
Ca, Vim., 8, 138.1 yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṃ saṃsṛṣṭarasabhūyiṣṭhatvāddravyāṇām /
Ca, Vim., 8, 138.1 yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṃ saṃsṛṣṭarasabhūyiṣṭhatvāddravyāṇām /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 145.2 ṣaḍvargāḥ parisaṃkhyātā ya ete rasabhedataḥ /
Ca, Vim., 8, 148.1 ityete ṣaḍāsthāpanaskandhā rasato 'nuvibhajya vyākhyātāḥ //
Ca, Śār., 1, 27.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ //
Ca, Śār., 1, 124.2 rasānāṃ viṣamādānam alpādānaṃ ca dūṣaṇam //
Ca, Śār., 2, 4.2 vāyvagnibhūmyabguṇapādavattat ṣaḍbhyo rasebhyaḥ prabhavaśca tasya //
Ca, Śār., 2, 33.1 rasātmamātāpitṛsaṃbhavāni bhūtāni vidyāddaśa ṣaṭ ca dehe /
Ca, Śār., 2, 34.2 āpyāyyate śukramasṛk ca bhūtair yaistāni bhūtāni rasodbhavāni //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 12.1 rasajaścāyaṃ garbhaḥ /
Ca, Śār., 3, 12.2 na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṃ punargarbhajanma /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 4, 4.1 mātṛtaḥ pitṛta ātmataḥ sātmyato rasataḥ sattvata ityetebhyo bhāvebhyaḥ samuditebhyo garbhaḥ sambhavati /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 4, 15.2 mātṛjaṃ cāsya hṛdayaṃ mātṛhṛdayenābhisaṃbaddhaṃ bhavati rasavāhinībhiḥ saṃvāhinībhiḥ tasmāttayostābhirbhaktiḥ saṃspandate /
Ca, Śār., 4, 24.1 aṣṭame māsi garbhaśca mātṛto garbhataśca mātā rasahāriṇībhiḥ saṃvāhinībhirmuhurmuhurojaḥ parasparata ādadāte garbhasya ā sampūrṇatvāt /
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 6, 7.2 svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum //
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 23.3 striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate svaśarīrapuṣṭaye stanyāya garbhavṛddhaye ca /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 2, 17.0 etāvadgandhavijñānaṃ rasajñānamataḥ param /
Ca, Indr., 2, 18.1 yo rasaḥ prakṛtisthānāṃ narāṇāṃ dehasaṃbhavaḥ /
Ca, Indr., 2, 19.2 svādutvam aparaścāpi vipulaṃ bhajate rasaḥ //
Ca, Indr., 2, 20.2 manuṣyo hi manuṣyasya kathaṃ rasamavāpnuyāt //
Ca, Indr., 2, 23.2 sāmānyena mayoktāni liṅgāni rasagandhayoḥ /
Ca, Indr., 3, 3.1 varṇe svare ca gandhe ca rase coktaṃ pṛthak pṛthak /
Ca, Indr., 4, 22.1 yo rasānna vijānāti na vā jānāti tattvataḥ /
Ca, Indr., 9, 16.2 rasenādyāditi brūyānnāsmai dadyādviśodhanam //
Ca, Indr., 9, 17.2 rasaiścānyair bahuvidhair durlabhaṃ tasya jīvitam //
Ca, Indr., 12, 23.1 raso vā kaṭukastīvro gandho vā kauṇapo mahān /
Ca, Indr., 12, 58.1 śabdaḥ sparśo raso rūpaṃ gandhaśceṣṭā vicintitam /
Ca, Indr., 12, 77.2 gandhaḥ surabhirvarṇaśca suśuklo madhuro rasaḥ //
Ca, Cik., 1, 8.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
Ca, Cik., 1, 39.1 āpūrṇarasavīryāṇi kāle kāle yathāvidhi /
Ca, Cik., 1, 46.1 daśabhāgāvaśeṣaṃ tu pūtaṃ taṃ grāhayedrasam /
Ca, Cik., 1, 66.1 jñātvā gatarasānyetāny auṣadhānyatha taṃ rasam /
Ca, Cik., 1, 66.1 jñātvā gatarasānyetāny auṣadhānyatha taṃ rasam /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 3, 53.2 srotobhirvisṛtā doṣā guravo rasavāhibhiḥ //
Ca, Cik., 3, 57.2 sa śuddhyā vāpyaśuddhyā vā rasādīnām aśeṣataḥ //
Ca, Cik., 3, 76.2 rasasthite bahistāpaḥ sāṅgamardo vijṛmbhaṇam //
Ca, Cik., 3, 83.1 rasaraktāśritaḥ sādhyo medomāṃsagataśca yaḥ /
Ca, Cik., 3, 130.1 rasākhyaṃ dhātumanvetya paktiṃ sthānānnirasya ca /
Ca, Cik., 3, 142.2 laṅghanaṃ svedanaṃ kālo yavāgvastiktako rasaḥ //
Ca, Cik., 3, 156.1 jvarāpahaiḥ phalarasairyuktaṃ samadhuśarkaram /
Ca, Cik., 3, 157.1 tanunā mudgayūṣeṇa jāṅgalānāṃ rasena vā /
Ca, Cik., 3, 158.1 yo 'sya vaktrarasastasmādviparītaṃ priyaṃ ca yat /
Ca, Cik., 3, 159.1 dhatte rasaviśeṣāṇāmabhijñatvaṃ karoti yat /
Ca, Cik., 3, 160.1 mastvikṣurasamadyādyair yathāhāram avāpnuyāt /
Ca, Cik., 3, 163.2 yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ //
Ca, Cik., 3, 166.2 yāvallaghutvādaśanaṃ dadyānmāṃsarasena ca //
Ca, Cik., 3, 229.1 kṣaudrāmbunā rasenekṣorathavā lavaṇāmbunā /
Ca, Cik., 3, 230.1 mṛdvīkāmalakānāṃ vā rasaṃ praskandanaṃ pibet /
Ca, Cik., 3, 230.2 rasamāmalakānāṃ vā ghṛtabhṛṣṭaṃ jvarāpaham //
Ca, Cik., 3, 231.2 pibedvā kṣaudramāvāpya saghṛtaṃ triphalārasam //
Ca, Cik., 3, 232.1 āragvadhaṃ vā payasā mṛdvīkānāṃ rasena vā /
Ca, Cik., 3, 233.2 payo 'nupānamuṣṇaṃ vā pītvā drākṣārasaṃ naraḥ //
Ca, Cik., 3, 248.1 rasaṃ jāṅgalamāṃsasya rasena sahitaṃ bhiṣak /
Ca, Cik., 3, 248.1 rasaṃ jāṅgalamāṃsasya rasena sahitaṃ bhiṣak /
Ca, Cik., 3, 273.1 vikṣipyāmāśayoṣmāṇaṃ yasmādgatvā rasaṃ nṛṇām /
Ca, Cik., 3, 280.2 pāyayitvā kaṣāyaṃ ca bhojayedrasabhojanam //
Ca, Cik., 3, 299.1 triphalāyāḥ kaṣāyaṃ vā guḍūcyā rasameva vā /
Ca, Cik., 3, 315.2 jvare rasasthe vamanamupavāsaṃ ca kārayet //
Ca, Cik., 3, 319.1 raktāvasekairmadyaiśca sātmyairmāṃsarasaudanaiḥ /
Ca, Cik., 3, 319.2 sānāho madyasātmyānāṃ madirārasabhojanaiḥ //
Ca, Cik., 3, 340.2 hitāśca laghavo yūṣā jāṅgalāmiṣajā rasāḥ //
Ca, Cik., 4, 42.1 raktapitte hitān vidyādrasāṃsteṣāṃ prayojayet /
Ca, Cik., 4, 43.1 kaphānuge yūṣaśākaṃ dadyādvātānuge rasam /
Ca, Cik., 4, 44.2 jale sādhyā rase tasmin peyā syādraktapittinām //
Ca, Cik., 4, 45.1 candanośīralodhrāṇāṃ rase tadvat sanāgare /
Ca, Cik., 4, 46.1 dhātakīdhanvayāsāmbubilvānāṃ vā rase śṛtā /
Ca, Cik., 4, 46.2 masūrapṛśniparṇyorvā sthirāmudgarase 'thavā //
Ca, Cik., 4, 47.1 rase hareṇukānāṃ vā saghṛte sabalārase /
Ca, Cik., 4, 47.1 rase hareṇukānāṃ vā saghṛte sabalārase /
Ca, Cik., 4, 47.2 siddhāḥ pārāvatādīnāṃ rase vā syuḥ pṛthakpṛthak //
Ca, Cik., 4, 48.2 yavāgvaḥ kalpanā caiṣā kāryā māṃsaraseṣvapi //
Ca, Cik., 4, 49.2 vātolbaṇe tittiriḥ syādudumbararase śṛtaḥ //
Ca, Cik., 4, 50.2 rase bilvotpalādīnāṃ vartakakrakarau hitau //
Ca, Cik., 4, 58.2 rasaḥ praśasyate teṣāṃ raktapitte viśeṣataḥ //
Ca, Cik., 4, 59.2 saśarkaraṃ vā salilamikṣūṇāṃ rasa eva vā //
Ca, Cik., 4, 68.1 prapauṇḍarīkaṃ madhukaṃ madhu cāśvaśakṛdrase /
Ca, Cik., 4, 68.2 yavāsabhṛṅgarajasormūlaṃ vā gośakṛdrase //
Ca, Cik., 4, 69.2 yuktaṃ vā madhusarpirbhyāṃ lihyād go'śvaśakṛdrasam //
Ca, Cik., 4, 76.1 tugālatāvetasataṇḍulīyaṃ sasārivaṃ mocarasaḥ samaṅgā /
Ca, Cik., 4, 79.2 madhūdakasyekṣurasasya caiva pānācchamaṃ gacchati raktapittam //
Ca, Cik., 4, 86.1 viśeṣato viṭpathasampravṛtte payo mataṃ mocarasena siddham /
Ca, Cik., 4, 99.2 nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ //
Ca, Cik., 4, 99.2 nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ //
Ca, Cik., 4, 100.1 drākṣārasasyekṣurasasya nasyaṃ kṣīrasya dūrvāsvarasasya caiva /
Ca, Cik., 5, 38.1 hṛtadoṣaṃ parimlānaṃ jāṅgalaistarpitaṃ rasaiḥ /
Ca, Cik., 5, 72.1 sakolamūlakarasaṃ sakṣīradadhidāḍimam /
Ca, Cik., 5, 77.2 śūlānāhaharī peyā bījapūrarasena vā //
Ca, Cik., 5, 78.1 cūrṇāni mātuluṅgasya bhāvitāni rasena vā /
Ca, Cik., 5, 84.1 bhāvitaṃ mātuluṅgasya cūrṇametadrasena vā /
Ca, Cik., 5, 85.2 mātuluṅgaraso hiṅgu dāḍimaṃ biḍasaindhave /
Ca, Cik., 5, 88.1 rasena mātuluṅgasya madhuśuktena vā punaḥ /
Ca, Cik., 5, 98.2 vāṭyaṃ pippalīyūṣeṇa mūlakānāṃ rasena vā /
Ca, Cik., 5, 108.2 jīrṇe samyagviriktaṃ ca bhojayedrasabhojanam //
Ca, Cik., 5, 120.1 rasasyāmalakānāṃ ca kṣīrasya ca ghṛtasya ca /
Ca, Cik., 5, 122.2 rasenāmalakekṣūṇāṃ ghṛtapādaṃ vipācayet /
Ca, Cik., 5, 124.1 jalāḍhake pādaśeṣe rasamāmalakasya ca /
Ca, Cik., 5, 124.2 ghṛtamikṣurasaṃ kṣīramabhayākalkapādikam //
Ca, Cik., 5, 130.1 drākṣābhayārasaṃ gulme paittike saguḍaṃ pibet /
Ca, Cik., 5, 144.1 pādaśeṣe rase tasmin pippalīṃ nāgaraṃ vacām /
Ca, Cik., 5, 149.3 jale caturguṇe paktvā caturbhāgasthitaṃ rasam //
Ca, Cik., 5, 155.1 aṣṭabhāgāvaśeṣaṃ tu rasaṃ pūtamadhikṣipet /
Ca, Cik., 5, 160.2 niratyayaḥ kramaścāsyā dravo māṃsarasaudanaḥ //
Ca, Cik., 5, 167.1 pañcamūlīśṛtaṃ toyaṃ purāṇaṃ vāruṇīrasam /
Ca, Cik., 5, 179.1 pravartamāne rudhire dadyānmāṃsarasaudanam /
Ca, Cik., 22, 6.1 rasavāhinīśca nāḍīr jihvāmūlagalatālukaklomnaḥ /
Ca, Cik., 22, 16.1 deho rasajo'mbubhavo rasaśca tasya kṣayācca tṛṣyeddhi /
Ca, Cik., 22, 16.1 deho rasajo'mbubhavo rasaśca tasya kṣayācca tṛṣyeddhi /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 15.1 triphalāyā rase mūtre gavāṃ kṣāre ca lāvaṇe /
Ca, Cik., 1, 3, 17.2 tāni cūrṇāni madhunā rasenāmalakasya ca //
Ca, Cik., 1, 3, 30.1 maṇḍūkaparṇyāḥ svarasaḥ prayojyaḥ kṣīreṇa yaṣṭīmadhukasya cūrṇam /
Ca, Cik., 1, 3, 30.2 raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ //
Ca, Cik., 1, 3, 51.1 prakṣiptoddhṛtam apy enat punas tat prakṣiped rase /
Ca, Cik., 1, 3, 64.1 payāṃsi takrāṇi rasāḥ sayūṣās toyaṃ samūtrā vividhāḥ kaṣāyāḥ /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 17.1 rasāḥ pṛthak pṛthag grāhyāḥ palāśakṣāra eva ca /
Ca, Cik., 1, 4, 19.2 svarasenaiva dātavyaṃ kṣaudrasyābhinavasya ca //
Ca, Cik., 2, 1, 28.2 vidāryāmalakekṣūṇāṃ rasasya ca pṛthak pṛthak //
Ca, Cik., 2, 1, 35.1 rase tasmin ghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ /
Ca, Cik., 2, 1, 35.2 vidārīṇāṃ rasaprasthaṃ prasthamikṣurasasya ca //
Ca, Cik., 2, 1, 39.2 tāṃ nātipakvāṃ mṛditāṃ kaukkuṭe madhure rase //
Ca, Cik., 2, 1, 40.1 sugandhe prakṣiped uṣṇe yathā sāndrībhaved rasaḥ /
Ca, Cik., 2, 1, 40.2 eṣa piṇḍaraso vṛṣyaḥ pauṣṭiko balavardhanaḥ //
Ca, Cik., 2, 1, 41.2 śikhitittirihaṃsānāmevaṃ piṇḍaraso mataḥ /
Ca, Cik., 2, 1, 42.1 ghṛtaṃ māṣān sabastāṇḍān sādhayenmāhiṣe rase /
Ca, Cik., 2, 1, 42.2 bharjayettaṃ rasaṃ pūtaṃ phalāmlaṃ navasarpiṣi //
Ca, Cik., 2, 1, 43.2 eṣa vṛṣyaśca balyaśca bṛṃhaṇaśca rasottamaḥ //
Ca, Cik., 2, 1, 44.1 caṭakāṃstittirirase tittirīn kaukkuṭe rase /
Ca, Cik., 2, 1, 44.1 caṭakāṃstittirirase tittirīn kaukkuṭe rase /
Ca, Cik., 2, 1, 44.2 kukkuṭān bārhiṇarase hāṃse bārhiṇameva ca //
Ca, Cik., 2, 1, 45.1 navasarpiṣi saṃtaptān phalāmlān kārayed rasān /
Ca, Cik., 2, 1, 48.0 niḥsrāvya matsyāṇḍarasaṃ bhṛṣṭaṃ sarpiṣi bhakṣayet //
Ca, Cik., 2, 2, 4.1 gṛhītvā taṃ rasaṃ pūtaṃ gavyena payasā saha /
Ca, Cik., 2, 2, 4.2 bījānāmātmaguptāyā dhānyamāṣarasena ca //
Ca, Cik., 2, 2, 7.2 godhūmānāṃ ca cūrṇāni yaiḥ sa sāndrībhavedrasaḥ //
Ca, Cik., 2, 2, 9.1 tā yathāgni prayuñjānaḥ kṣīramāṃsarasāśanaḥ /
Ca, Cik., 2, 3, 14.1 śvadaṃṣṭrāyā vidāryāśca rase kṣīracaturguṇe /
Ca, Cik., 2, 4, 10.1 ghṛtatailarasakṣīraśarkarāmadhusaṃyutāḥ /
Ca, Cik., 2, 4, 10.2 vastayaḥ saṃvidhātavyāḥ kṣīramāṃsarasāśinām //
Ca, Cik., 2, 4, 12.1 vartanastambhitāstāśca prakṣepyāḥ kaukkuṭe rase /
Ca, Cik., 2, 4, 13.1 yathā na bhindyād gulikās tathā taṃ sādhayed rasam /
Ca, Cik., 2, 4, 15.2 ghṛtāḍhye māhiṣarase dadhidāḍimasārike //
Ca, Cik., 2, 4, 16.2 bhuktaḥ pītaśca sa rasaḥ kurute śukramakṣayam //
Ca, Cik., 2, 4, 18.1 ghṛtabhṛṣṭān rase chāge rohitān phalasārike /
Ca, Cik., 2, 4, 18.2 anupītarasān snigdhānapatyārthī prayojayet //
Ca, Cik., 2, 4, 20.1 māhiṣe ca rase matsyān snigdhāmlalavaṇān pacet /
Ca, Cik., 2, 4, 20.2 rase cānugate māṃsaṃ pothayettatra cāvapet //
Ca, Cik., 2, 4, 30.1 ghṛtapātraṃ śataguṇe vidārīsvarase pacet /
Ca, Cik., 2, 4, 38.1 gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā /
Ca, Cik., 2, 4, 46.1 rasa ikṣau yathā dadhni sarpistailaṃ tile yathā /
Garbhopaniṣat
GarbhOp, 1, 2.5 ṣaḍāśrayam iti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasān vindatīti ṣaḍjaṛṣabhagāndhāramadhyamapañcamadhaivataniṣādāś cetīṣṭāniṣṭaśabdasaṃjñāḥ praṇidhānād daśavidhā bhavanti //
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo vā raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 52.3 na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṃdṛśyante sma /
LalVis, 6, 61.6 na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma /
LalVis, 7, 97.15 rasarasāgravān /
LalVis, 7, 97.15 rasarasāgravān /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 1, 63.56 aśvamedhāmṛtarasas tvāśramasthānasaṃśrayaḥ /
MBh, 1, 1, 63.63 svādumedhyarasopetam acchedyam amarair api //
MBh, 1, 2, 171.8 pūrayitvāñjaliṃ pūrṇāṃ na dadhno hīdṛśo rasaḥ /
MBh, 1, 2, 171.9 anyeṣāṃ ca rasānāṃ tu pratijñādṛḍhaniścayaḥ /
MBh, 1, 16, 25.2 mahādrumāṇāṃ niryāsā bahavaścauṣadhīrasāḥ //
MBh, 1, 16, 26.1 teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca /
MBh, 1, 16, 27.2 rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam /
MBh, 1, 85, 14.2 vāyuḥ samutkarṣati garbhayonim ṛtau retaḥ puṣparasānupṛktam /
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 97, 16.1 tyajecca pṛthivī gandham āpaśca rasam ātmanaḥ /
MBh, 1, 99, 3.28 tyajecca pṛthivī gandham āpaśca rasam uttamam /
MBh, 1, 118, 20.2 kālāguruvimiśreṇa tathā tuṅgarasena ca //
MBh, 1, 119, 38.21 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 38.26 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 38.70 tasmiṃstadā rase jīrṇe so 'prameyabalo balī /
MBh, 1, 119, 38.73 yaste pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ /
MBh, 1, 119, 43.86 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 43.91 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 43.124 tasmiṃstadā rase jīrṇe hyaprameyabalo balī /
MBh, 1, 122, 31.16 pītvā piṣṭarasaṃ bālaḥ kṣīraṃ pītaṃ mayāpi ca /
MBh, 1, 155, 50.2 niṣaṇṇakarṣaṇād bhūme rasācca haviṣo 'bhavat /
MBh, 1, 165, 10.2 ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam //
MBh, 1, 165, 10.2 ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam //
MBh, 1, 171, 18.1 āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat /
MBh, 1, 188, 22.53 sudhāmṛtarasāhāraḥ suraloke cacāra ha /
MBh, 1, 192, 7.62 tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ /
MBh, 1, 213, 32.2 candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam //
MBh, 1, 223, 16.2 sūryo bhūtvā raśmibhir jātavedo bhūmer ambho bhūmijātān rasāṃśca /
MBh, 2, 9, 24.1 mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ /
MBh, 2, 11, 16.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhārata /
MBh, 2, 30, 31.1 sarvakāmāśca kāryantāṃ rasagandhasamanvitāḥ /
MBh, 2, 47, 25.1 rasān gandhāṃśca vividhān ratnāni ca sahasraśaḥ /
MBh, 3, 3, 6.1 gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ /
MBh, 3, 3, 8.2 oṣadhyaḥ ṣaḍrasā medhyās tadannaṃ prāṇināṃ bhuvi //
MBh, 3, 35, 17.1 bhūyo 'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā /
MBh, 3, 54, 31.1 yamastvannarasaṃ prādād dharme ca paramāṃ sthitim /
MBh, 3, 81, 98.2 kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat //
MBh, 3, 81, 99.1 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ /
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 112, 14.1 mayopayuktāni phalāni tāni nemāni tulyāni rasena teṣām /
MBh, 3, 151, 4.1 tatrāmṛtarasaṃ śītaṃ laghu kuntīsutaḥ śubham /
MBh, 3, 155, 51.1 hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ /
MBh, 3, 178, 16.2 śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ /
MBh, 3, 186, 34.3 rasāś ca manujavyāghra na tathā svāduyoginaḥ //
MBh, 3, 201, 16.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhaś ca tadguṇāḥ //
MBh, 3, 202, 5.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 3, 202, 6.1 śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi dvijottama /
MBh, 3, 203, 21.2 rasān dhātūṃś ca doṣāṃś ca vartayan paridhāvati //
MBh, 3, 203, 27.2 vahantyannarasān nāḍyo daśa prāṇapracoditāḥ //
MBh, 3, 209, 22.2 krodhasya tu raso jajñe manyatī cātha putrikā /
MBh, 3, 219, 50.1 upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān /
MBh, 3, 246, 24.2 viṣayānusāriṇī jihvā karṣatyeva rasān prati //
MBh, 3, 253, 5.2 evaṃvidhaṃ me pratibhāti kāmyakaṃ śauṇḍair yathā pītarasaś ca kumbhaḥ //
MBh, 3, 275, 28.2 rasā vai matprasūtā hi bhūtadeheṣu rāghava /
MBh, 4, 2, 1.4 rasānnānāvidhāṃścāpi svāduvanmadhurāṃstathā //
MBh, 4, 2, 3.5 bhakṣyānnarasapānānāṃ bhaviṣyāmi tatheśvaraḥ /
MBh, 4, 27, 20.1 rasāḥ sparśāśca gandhāśca śabdāścāpi guṇānvitāḥ /
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 33, 44.1 ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate /
MBh, 5, 34, 15.2 sa nāpnoti rasaṃ tebhyo bījaṃ cāsya vinaśyati //
MBh, 5, 34, 16.2 phalād rasaṃ sa labhate bījāccaiva phalaṃ punaḥ //
MBh, 5, 100, 2.2 ṣaṇṇāṃ rasānāṃ sāreṇa rasam ekam anuttamam //
MBh, 5, 100, 2.2 ṣaṇṇāṃ rasānāṃ sāreṇa rasam ekam anuttamam //
MBh, 5, 107, 15.1 atrāvṛtto dinakaraḥ kṣarate surasaṃ payaḥ /
MBh, 5, 108, 4.1 atra pītvā samastān vai varuṇasya rasāṃstu ṣaṭ /
MBh, 5, 118, 9.1 sravantīnāṃ ca puṇyānāṃ surasāni śucīni ca /
MBh, 5, 131, 26.2 sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ //
MBh, 5, 149, 79.2 sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ //
MBh, 6, 3, 38.3 sparśā gandhā rasāścaiva viparītā mahīpate //
MBh, 6, 4, 23.1 śabdarūparasasparśagandhāścāviṣkṛtāḥ śubhāḥ /
MBh, 6, 6, 5.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 6, 8, 5.1 ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hyamṛtopamam /
MBh, 6, 8, 17.2 kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ //
MBh, 6, 8, 21.2 pariṇāhastu vṛkṣasya phalānāṃ rasabhedinām //
MBh, 6, 8, 22.2 muñcanti ca rasaṃ rājaṃstasmin rajatasaṃnibham //
MBh, 6, 8, 23.1 tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa /
MBh, 6, 8, 24.1 pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa /
MBh, 6, 8, 24.2 tasmin phalarase pīte na jarā bādhate ca tān //
MBh, 6, BhaGī 2, 59.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 6, BhaGī 2, 59.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 6, BhaGī 7, 8.1 raso 'hamapsu kaunteya prabhāsmi śaśisūryayoḥ /
MBh, 6, BhaGī 15, 13.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
MBh, 6, BhaGī 17, 10.1 yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat /
MBh, 6, 116, 23.2 śītasyāmṛtakalpasya divyagandharasasya ca //
MBh, 7, 92, 12.2 asravad rudhiraṃ bhūri svarasaṃ candano yathā //
MBh, 8, 16, 31.2 kṣarantaḥ svarasaṃ raktaṃ prakṛtāś candanā iva //
MBh, 8, 33, 66.1 lohitasya tu gandhena sparśena ca rasena ca /
MBh, 8, 61, 7.2 divyasya vā toyarasasya pānāt payodadhibhyāṃ mathitāc ca mukhyāt /
MBh, 8, 61, 7.3 sarvebhya evābhyadhiko raso 'yaṃ mato mamādyāhitalohitasya //
MBh, 9, 34, 58.2 nirāsvādarasāḥ sarvā hatavīryāśca sarvaśaḥ //
MBh, 9, 37, 34.2 kṣataḥ kila kare rājaṃstasya śākaraso 'sravat /
MBh, 9, 37, 34.3 sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān //
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 9, 40, 33.2 tatra tatra saricchreṣṭhā sasarja subahūn rasān //
MBh, 11, 6, 11.2 tāṃstu kāmarasān vidyād yatra majjanti mānavāḥ //
MBh, 11, 7, 10.1 śabdarūparasasparśair gandhaiśca vividhair api /
MBh, 12, 28, 20.1 gandhavarṇarasasparśā nivartante svabhāvataḥ /
MBh, 12, 35, 11.2 rasānāṃ vikrayaścāpi tiryagyonivadhastathā //
MBh, 12, 47, 46.1 annapānendhanamayo rasaprāṇavivardhanaḥ /
MBh, 12, 52, 33.2 divākarāpītarasās tathauṣadhīḥ punaḥ svakenaiva guṇena yojayan //
MBh, 12, 58, 28.2 upaiti savitāpyastaṃ rasam āpīya pārthivam //
MBh, 12, 70, 24.1 rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ /
MBh, 12, 73, 24.1 śabde sparśe rase rūpe gandhe ca ramate manaḥ /
MBh, 12, 93, 17.1 atha mānayitur dātuḥ śuklasya rasavedinaḥ /
MBh, 12, 106, 12.1 pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca /
MBh, 12, 122, 45.2 parvatebhyaśca jāgarti raso rasaguṇāt tathā //
MBh, 12, 122, 45.2 parvatebhyaśca jāgarti raso rasaguṇāt tathā //
MBh, 12, 124, 36.1 so 'haṃ vāgagrapiṣṭānāṃ rasānām avalehitā /
MBh, 12, 137, 62.2 rasajñaḥ sarvaduḥkhasya yathātmani tathā pare //
MBh, 12, 138, 56.3 dantāśca parighṛṣyante rasaścāpi na labhyate //
MBh, 12, 139, 65.3 kṣudhārtaścāham agatir nirāśaḥ śvamāṃse cāsmin ṣaḍrasān sādhu manye //
MBh, 12, 152, 9.2 rasavegaśca durvāraḥ śrotravegaśca duḥsahaḥ //
MBh, 12, 161, 35.2 puṣpato madhviva rasaḥ kāmāt saṃjāyate sukham //
MBh, 12, 176, 17.1 rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā /
MBh, 12, 177, 5.2 śrotraṃ ghrāṇaṃ rasaḥ sparśo dṛṣṭiścendriyasaṃjñitāḥ //
MBh, 12, 177, 8.1 na śṛṇvanti na paśyanti na gandharasavedinaḥ /
MBh, 12, 177, 26.1 bhūmer gandhaguṇān vetti rasaṃ cādbhyaḥ śarīravān /
MBh, 12, 177, 29.1 śabdaḥ sparśaśca rūpaṃ ca rasaścāpāṃ guṇāḥ smṛtāḥ /
MBh, 12, 177, 29.2 rasajñānaṃ tu vakṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 177, 30.1 raso bahuvidhaḥ proktaḥ sūribhiḥ prathitātmabhiḥ /
MBh, 12, 177, 30.3 eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 12, 178, 9.2 rasān dhātūṃśca doṣāṃśca vartayann avatiṣṭhati //
MBh, 12, 178, 15.2 vahantyannarasānnāḍyo daśa prāṇapracoditāḥ //
MBh, 12, 180, 17.2 na ca sparśarasau vetti nidrāvaśagataḥ punaḥ //
MBh, 12, 180, 19.3 sa vetti gandhāṃśca rasāñ śrutiṃ ca sparśaṃ ca rūpaṃ ca guṇāśca ye 'nye //
MBh, 12, 187, 9.2 rasaḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ //
MBh, 12, 187, 18.2 jighrati ghrāṇam ityāhū rasaṃ jānāti jihvayā //
MBh, 12, 188, 6.2 rūpaṃ na cakṣuṣā vidyājjihvayā na rasāṃstathā //
MBh, 12, 194, 17.1 śabdāśca rūpāṇi rasāśca puṇyāḥ sparśāśca gandhāśca śubhāstathaiva /
MBh, 12, 194, 23.1 rasair viyuktaṃ vividhaiśca gandhair aśabdam asparśam arūpavacca /
MBh, 12, 195, 4.1 sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān /
MBh, 12, 195, 5.1 nivartayitvā rasanaṃ rasebhyo ghrāṇaṃ ca gandhācchravaṇe ca śabdāt /
MBh, 12, 195, 20.2 jalāśrayaḥ sveda ukto rasaśca vāyvātmakaḥ sparśakṛto guṇaśca //
MBh, 12, 197, 16.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 12, 197, 16.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 12, 199, 5.1 yathā hyekarasā bhūmir oṣadhyātmānusāriṇī /
MBh, 12, 203, 29.1 śabdaḥ sparśo 'tha rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 203, 30.1 rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca /
MBh, 12, 205, 10.1 sparśarūparasādyeṣu saṅgaṃ gacchanti bāliśāḥ /
MBh, 12, 206, 11.1 śukrato rasataścaiva snehājjāyanti jantavaḥ /
MBh, 12, 207, 16.2 majjāṃ caiva sirājālaistarpayanti rasā nṛṇām //
MBh, 12, 207, 18.1 evam etāḥ sirānadyo rasodā dehasāgaram /
MBh, 12, 212, 12.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca mūrtyatha /
MBh, 12, 212, 23.2 tathā sparśe tathā rūpe tathaiva rasagandhayoḥ //
MBh, 12, 212, 33.2 sparśe rūpe rase gandhe tāni ceto manaśca tat //
MBh, 12, 221, 92.2 rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāg vicacāra kasyacit //
MBh, 12, 224, 38.1 jyotiṣo 'pi vikurvāṇād bhavantyāpo rasātmikāḥ /
MBh, 12, 230, 16.2 gavāṃ bhūmeśca ye cāpām oṣadhīnāṃ ca ye rasāḥ //
MBh, 12, 231, 10.1 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam /
MBh, 12, 232, 9.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ /
MBh, 12, 232, 21.2 adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ //
MBh, 12, 234, 25.1 yāṃstu gandhān rasān vāpi brahmacārī na sevate /
MBh, 12, 239, 10.2 raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām //
MBh, 12, 239, 12.1 vāyoḥ sparśo raso 'dbhyaśca jyotiṣo rūpam ucyate /
MBh, 12, 243, 1.2 gandhān rasānnānurundhyāt sukhaṃ vā nālaṃkārāṃścāpnuyāt tasya tasya /
MBh, 12, 244, 6.2 rasanaṃ cendriyaṃ jihvā rasaścāpāṃ guṇo mataḥ //
MBh, 12, 247, 4.1 apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā /
MBh, 12, 254, 2.1 vikrīṇānaḥ sarvarasān sarvagandhāṃśca vāṇija /
MBh, 12, 254, 8.1 rasāṃśca tāṃstān viprarṣe madyavarjān ahaṃ bahūn /
MBh, 12, 255, 20.1 yathā sarvarasaistṛpto nābhinandati kiṃcana /
MBh, 12, 262, 36.3 pakve kaṣāye vamanai rasajñāne na tiṣṭhati //
MBh, 12, 265, 17.1 śabde sparśe tathā rūpe rase gandhe ca bhārata /
MBh, 12, 267, 14.1 rūpaṃ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ /
MBh, 12, 267, 15.1 rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃstu tadguṇān /
MBh, 12, 270, 25.1 gandhān ādāya bhūtānāṃ rasāṃśca vividhān api /
MBh, 12, 271, 22.2 buddhir jñānagatā nityaṃ rasastvapsu pravartate //
MBh, 12, 273, 31.3 bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ //
MBh, 12, 276, 22.1 śabdarūparasasparśān saha gandhena kevalān /
MBh, 12, 290, 18.2 śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca //
MBh, 12, 290, 63.2 hiṃsāśīghramahāvegaṃ nānārasamahākaram //
MBh, 12, 291, 24.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca //
MBh, 12, 298, 13.1 śabdasparśau ca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 298, 20.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 299, 11.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 12, 301, 8.2 rasa evādhibhūtaṃ tu āpastatrādhidaivatam //
MBh, 12, 304, 13.2 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca //
MBh, 12, 305, 19.1 sarvagandhān rasāṃścaiva dhārayeta samāhitaḥ /
MBh, 12, 308, 98.1 śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca /
MBh, 12, 312, 20.1 tatra grāmān bahūn paśyan bahvannarasabhojanān /
MBh, 12, 315, 44.1 yena vegavatā rugṇā rūkṣeṇārujatā rasān /
MBh, 12, 316, 38.1 rūpakūlāṃ manaḥsrotāṃ sparśadvīpāṃ rasāvahām /
MBh, 12, 317, 26.1 śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca /
MBh, 12, 326, 20.2 na ghreyaścaiva gandhena rasena ca vivarjitaḥ //
MBh, 12, 332, 7.1 tasmāccottiṣṭhate devāt sarvabhūtahito rasaḥ /
MBh, 12, 335, 56.2 punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā /
MBh, 12, 335, 61.1 anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt /
MBh, 12, 335, 78.1 apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ /
MBh, 13, 7, 10.1 rasānāṃ pratisaṃhāre saubhāgyam anugacchati /
MBh, 13, 14, 79.2 tataḥ piṣṭarasaṃ tāta na me prītim udāvahat //
MBh, 13, 21, 8.1 sā cāmṛtarasaprakhyam ṛṣer annam upāharat /
MBh, 13, 24, 99.1 rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira /
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 36, 9.1 so 'haṃ vāgagrasṛṣṭānāṃ rasānām avalehakaḥ /
MBh, 13, 53, 17.2 rasānnānāprakārāṃśca vanyaṃ ca munibhojanam //
MBh, 13, 57, 17.1 rasānāṃ pratisaṃhārāt saubhāgyam iha vindati /
MBh, 13, 57, 37.1 bhakṣānnapānīyarasapradātā sarvān avāpnoti rasān prakāmam /
MBh, 13, 57, 37.1 bhakṣānnapānīyarasapradātā sarvān avāpnoti rasān prakāmam /
MBh, 13, 61, 23.2 anugṛhṇāti dātāraṃ tathā sarvarasair mahī //
MBh, 13, 61, 64.1 puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara /
MBh, 13, 61, 68.2 snehān sarvarasāṃścaiva dadāti vasudhāṃ dadat //
MBh, 13, 62, 37.1 ādatte ca rasaṃ bhaumam ādityaḥ svagabhastibhiḥ /
MBh, 13, 62, 37.2 vāyur ādityatastāṃśca rasān devaḥ prajāpatiḥ //
MBh, 13, 64, 8.2 rasānām uttamaṃ caitat phalānāṃ caitad uttamam //
MBh, 13, 70, 48.2 kāmyāṣṭamyāṃ vartitavyaṃ daśāhaṃ rasair gavāṃ śakṛtā prasnavair vā //
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 72, 41.2 vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 75, 19.2 kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair vā goḥ śakṛtā prasnavair vā //
MBh, 13, 77, 21.2 rasaratnamayīṃ dadyānna sa śocet kṛtākṛte //
MBh, 13, 80, 26.2 divyagandharasaiḥ puṣpaiḥ phalaiśca bharatarṣabha //
MBh, 13, 84, 27.2 śaśāpa sa tam āsādya na rasān vetsyasīti vai //
MBh, 13, 84, 30.2 agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ /
MBh, 13, 94, 16.1 varān grāmān vrīhiyavaṃ rasāṃśca ratnaṃ cānyad durlabhaṃ kiṃ dadāni /
MBh, 13, 97, 20.2 rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ //
MBh, 13, 101, 25.2 akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ //
MBh, 13, 101, 51.1 haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ /
MBh, 13, 110, 76.2 tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ //
MBh, 13, 110, 80.2 sudhārasaṃ ca bhuñjīta amṛtopamam uttamam //
MBh, 13, 110, 102.2 sudhārasaṃ copajīvann amṛtopamam uttamam //
MBh, 13, 110, 122.1 sudhārasakṛtāhāraḥ śrīmān sarvamanoharaḥ /
MBh, 13, 115, 11.2 rasaṃ ca prati jihvāyāḥ prajñānaṃ jāyate tathā /
MBh, 13, 115, 14.2 rasaṃ gṛddhyābhibhūtā vai praśaṃsanti phalārthinaḥ /
MBh, 13, 116, 19.1 duṣkaraṃ hi rasajñena māṃsasya parivarjanam /
MBh, 13, 117, 2.2 ṣāḍavān rasayogāṃśca tathecchanti yathāmiṣam //
MBh, 13, 117, 3.2 na manye rasataḥ kiṃcinmāṃsato 'stīha kiṃcana //
MBh, 13, 117, 6.3 na māṃsāt param atrānyad rasato vidyate bhuvi //
MBh, 13, 117, 28.1 garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ /
MBh, 13, 118, 15.1 śabdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃścoccāvacān bahūn /
MBh, 13, 128, 55.1 tilān gandhān rasāṃścaiva na vikrīṇīta vai kvacit /
MBh, 14, 11, 10.1 vyāptāsvathāpsu vṛtreṇa rase ca viṣaye hṛte /
MBh, 14, 17, 12.1 rasātiyuktam annaṃ vā divāsvapnaṃ niṣevate /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 19, 37.2 kathaṃ rasatvaṃ vrajati śoṇitaṃ jāyate katham /
MBh, 14, 20, 13.2 agandham arasasparśam arūpāśabdam avyayam //
MBh, 14, 20, 25.1 tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ /
MBh, 14, 21, 17.1 gaur iva prasravatyeṣā rasam uttamaśālinī /
MBh, 14, 22, 7.2 na rasān adhigacchanti jihvā tān adhigacchati //
MBh, 14, 22, 14.2 na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate /
MBh, 14, 22, 19.2 bhogān bhuṅkṣe rasān bhuṅkṣe yathaitanmanyate tathā //
MBh, 14, 22, 21.2 ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā //
MBh, 14, 24, 5.3 rasāt saṃjāyate cāpi rūpād api ca jāyate //
MBh, 14, 24, 7.1 kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ /
MBh, 14, 25, 5.1 gandho rasaśca rūpaṃ ca śabdaḥ sparśaśca pañcamaḥ /
MBh, 14, 27, 18.2 ūrdhvaṃ rasānāṃ dadate prajābhyaḥ sarvān yathā sarvam anityatāṃ ca //
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
MBh, 14, 28, 19.2 bhūmer gandhaguṇān bhuṅkṣe pibasyāpomayān rasān /
MBh, 14, 30, 12.2 iyaṃ svādūn rasān bhuktvā tān eva pratigṛdhyati /
MBh, 14, 32, 18.1 nāham ātmārtham icchāmi rasān āsye 'pi vartataḥ /
MBh, 14, 42, 2.2 śabdasparśanarūpeṣu rasagandhakriyāsu ca //
MBh, 14, 42, 6.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ /
MBh, 14, 42, 30.2 adhibhūtaṃ rasaścātra somastatrādhidaivatam //
MBh, 14, 43, 21.1 jyotiṣāṃ lakṣaṇaṃ rūpam āpaśca rasalakṣaṇāḥ /
MBh, 14, 43, 28.1 apāṃ dhāturaso nityaṃ jihvayā sa tu gṛhyate /
MBh, 14, 43, 28.2 jihvāsthaśca tathā somo rasajñāne vidhīyate //
MBh, 14, 44, 3.1 bhūmir ādistu gandhānāṃ rasānām āpa eva ca /
MBh, 14, 46, 29.2 nāsvādayīta bhuñjāno rasāṃśca madhurāṃstathā /
MBh, 14, 46, 46.1 agandharasam asparśam arūpāśabdam eva ca /
MBh, 14, 49, 40.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ /
MBh, 14, 49, 43.1 śabdaḥ sparśastathā rūpaṃ rasaścāpāṃ guṇāḥ smṛtāḥ /
MBh, 14, 49, 43.2 rasajñānaṃ tu vakṣyāmi rasastu bahudhā smṛtaḥ //
MBh, 14, 49, 43.2 rasajñānaṃ tu vakṣyāmi rasastu bahudhā smṛtaḥ //
MBh, 14, 49, 44.2 evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 14, 89, 1.3 tanme 'mṛtarasaprakhyaṃ mano hlādayate vibho //
MBh, 15, 19, 13.1 bahvannarasapānāḍhyāḥ sabhā vidura kāraya /
MBh, 15, 20, 11.2 annapānarasaughena plāvayāmāsa pārthivaḥ //
MBh, 15, 20, 16.2 naṭanartakalāsyāḍhyaṃ bahvannarasadakṣiṇam //
Manusmṛti
ManuS, 1, 78.1 jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ /
ManuS, 2, 177.1 varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
ManuS, 3, 159.2 pāparogy abhiśastaś ca dāmbhiko rasavikrayī //
ManuS, 5, 128.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
ManuS, 7, 131.2 gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca //
ManuS, 9, 326.2 gandhānāṃ ca rasānāṃ ca vidyād arghabalābalam //
ManuS, 10, 86.1 sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha /
ManuS, 10, 94.1 rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ /
ManuS, 10, 94.1 rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ /
ManuS, 10, 94.1 rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ /
ManuS, 11, 91.2 payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā //
ManuS, 12, 62.2 madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam //
ManuS, 12, 98.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ /
Nyāyasūtra
NyāSū, 1, 1, 14.0 gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāḥ tadarthāḥ //
NyāSū, 3, 1, 62.0 gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ //
Rāmāyaṇa
Rām, Bā, 4, 8.2 bībhatsādirasair yuktaṃ kāvyam etad agāyatām //
Rām, Bā, 5, 17.2 śālitaṇḍulasampūrṇām ikṣukāṇḍarasodakām //
Rām, Bā, 44, 16.2 kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai //
Rām, Bā, 44, 18.2 apsu nirmathanād eva rasāt tasmād varastriyaḥ /
Rām, Bā, 51, 22.1 yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam /
Rām, Bā, 51, 23.1 rasenānnena pānena lehyacoṣyeṇa saṃyutam /
Rām, Bā, 52, 4.1 nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca /
Rām, Ay, 27, 14.2 dāsyasi svayam āhṛtya tan me 'mṛtarasopamam //
Rām, Ay, 54, 15.1 alaktarasaraktābhāv alaktarasavarjitau /
Rām, Ay, 54, 15.1 alaktarasaraktābhāv alaktarasavarjitau /
Rām, Ay, 57, 11.1 upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ /
Rām, Ay, 85, 13.2 aparāś codakaṃ śītam ikṣukāṇḍarasopamam //
Rām, Ay, 85, 31.2 divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat //
Rām, Ay, 85, 62.2 phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ //
Rām, Ār, 33, 21.1 niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ /
Rām, Ki, 27, 3.2 pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam //
Rām, Ki, 27, 19.1 rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam /
Rām, Ki, 27, 26.2 kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanair madaṃ ṣaṭcaraṇās tyajanti //
Rām, Ki, 27, 27.1 aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāptarasaiḥ samṛddhaiḥ /
Rām, Ki, 42, 44.2 divyagandharasasparśāḥ sarvakāmān sravanti ca //
Rām, Su, 8, 21.2 mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ //
Rām, Su, 9, 29.1 candanasya ca śītasya sīdhor madhurasasya ca /
Rām, Su, 13, 2.2 divyagandharasopetāṃ sarvataḥ samalaṃkṛtām //
Rām, Yu, 57, 55.2 rudhiraṃ prasrutāstatra rasasāram iva drumāḥ //
Rām, Yu, 58, 15.2 lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt //
Rām, Yu, 116, 58.1 sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ /
Rām, Utt, 20, 13.2 samudram amṛtārthaṃ vai mathiṣyāmi rasālayam //
Rām, Utt, 26, 14.1 tavānanarasasyādya padmotpalasugandhinaḥ /
Rām, Utt, 26, 14.2 sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati //
Rām, Utt, 31, 28.2 candanasya raseneva rudhireṇa samukṣitāḥ //
Rām, Utt, 34, 8.1 yad vāmṛtarasaḥ pītastvayā rāvaṇa rākṣasa /
Rām, Utt, 69, 17.2 bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati //
Saundarānanda
SaundĀ, 5, 24.1 śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ /
SaundĀ, 5, 24.1 śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ /
SaundĀ, 9, 31.1 yathekṣuratyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate /
SaundĀ, 9, 48.1 yathopayuktaṃ rasavarṇagandhavad vadhāya kimpākaphalaṃ na puṣṭaye /
SaundĀ, 11, 2.1 so 'niṣṭanaiṣkramyaraso mlānatāmarasopamaḥ /
SaundĀ, 12, 21.2 yasya kāmarasajñasya naiṣkramyāyotsukaṃ manaḥ //
SaundĀ, 14, 50.2 kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva //
SaundĀ, 14, 51.2 tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat //
SaundĀ, 16, 93.1 dravyaṃ yathā syāt kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke /
Saṅghabhedavastu
SBhedaV, 1, 24.1 sa bhavati pṛthivīraso varṇasampanno gandhasampanno rasasampannaḥ evaṃrūpo varṇena tadyathā navanītam evaṃrūpo rasena tadyathā kṣaudramadhv aneḍakam //
SBhedaV, 1, 24.1 sa bhavati pṛthivīraso varṇasampanno gandhasampanno rasasampannaḥ evaṃrūpo varṇena tadyathā navanītam evaṃrūpo rasena tadyathā kṣaudramadhv aneḍakam //
SBhedaV, 1, 24.1 sa bhavati pṛthivīraso varṇasampanno gandhasampanno rasasampannaḥ evaṃrūpo varṇena tadyathā navanītam evaṃrūpo rasena tadyathā kṣaudramadhv aneḍakam //
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 38.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 39.1 antarhite pṛthivīrase te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 40.1 evaṃ cāhur aho rasa aho rasa iti //
SBhedaV, 1, 40.1 evaṃ cāhur aho rasa aho rasa iti //
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
SBhedaV, 1, 42.1 evaṃ te sattvā antarhite gautamā pṛthivīrase saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 43.1 evaṃ cāhur aho rasa aho rasa iti //
SBhedaV, 1, 43.1 evaṃ cāhur aho rasa aho rasa iti //
SBhedaV, 1, 45.1 antarhite pṛthivīrase teṣāṃ sattvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampanna evaṃrūpo varṇena tadyathā karṇikārapuṣpam evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 45.1 antarhite pṛthivīrase teṣāṃ sattvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampanna evaṃrūpo varṇena tadyathā karṇikārapuṣpam evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 45.1 antarhite pṛthivīrase teṣāṃ sattvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampanna evaṃrūpo varṇena tadyathā karṇikārapuṣpam evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 56.0 antarhite pṛthivīparpaṭake teṣāṃ sattvānāṃ vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā evaṃrūpā varṇena tadyathā kadambakāpuṣpam evaṃrūpā rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 56.0 antarhite pṛthivīparpaṭake teṣāṃ sattvānāṃ vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā evaṃrūpā varṇena tadyathā kadambakāpuṣpam evaṃrūpā rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 95.1 teṣām asmākaṃ pṛthivīrasaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 95.1 teṣām asmākaṃ pṛthivīrasaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 100.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 101.1 antarhite pṛthivīrase pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 101.1 antarhite pṛthivīrase pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 103.1 antarhite pṛthivīparpaṭake vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 2, 1, 1.0 rūparasagandhasparśavatī pṛthivī //
VaiśSū, 2, 1, 2.0 rūparasasparśavatya āpo dravāḥ snigdhāśca //
VaiśSū, 4, 1, 10.0 etena rasagandhasparśeṣu jñānaṃ vyākhyātam //
VaiśSū, 6, 2, 6.0 iṣṭarūparasagandhasparśaṃ prokṣitamabhyukṣitaṃ ca tacchuci //
VaiśSū, 7, 1, 4.0 pṛthivyāṃ rūparasagandhasparśā dravyānityatvādanityāḥ //
VaiśSū, 7, 2, 1.1 rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam //
VaiśSū, 8, 1, 17.1 tathāpastejo vāyuśca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāditi //
VaiśSū, 8, 1, 17.1 tathāpastejo vāyuśca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāditi //
Yogasūtra
YS, 2, 9.1 svarasavāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 44.5 āpo jyotī raso 'mṛtaṃ brahma bhūr bhuvaḥ svar oṃ nama iti //
Abhidharmakośa
AbhidhKo, 1, 10.1 rūpaṃ dvidhā viṃśatidhā śabdastvaṣṭavidhaḥ rasaḥ /
AbhidhKo, 1, 30.2 vinā gandharasaghrāṇajihvāvijñānadhātubhiḥ //
Agnipurāṇa
AgniPur, 17, 5.1 rasamātrā āpa ito gandhamātrā mahī smṛtā /
Amarakośa
AKośa, 1, 166.1 rūpaṃ śabdo gandharasasparśāśca viṣayā amī /
AKośa, 1, 168.1 tikto 'mlaśca rasāḥ puṃsi tadvatsu ṣaḍamī triṣu /
AKośa, 1, 221.2 bībhatsaraudrau ca rasāḥ śṛṅgāraḥ śucirujjvalaḥ //
AKośa, 2, 66.2 makarandaḥ puṣparasaḥ parāgaḥ sumanorajaḥ //
AKośa, 2, 635.2 bhissaṭā dagdhikā sarvarasāgre maṇḍamastriyām //
Amaruśataka
AmaruŚ, 1, 36.1 gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā /
AmaruŚ, 1, 58.2 prātarvāti madhau prakāmavikasadrājīvarājīrajo jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ //
AmaruŚ, 1, 68.1 pīto yataḥ prabhṛti kāmapipāsitena tasyā mayādhararasaḥ pracuraḥ priyāyāḥ /
AmaruŚ, 1, 87.1 kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ /
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 13.1 rasāsṛṅmāṃsamedo'sthimajjaśukrāṇi dhātavaḥ /
AHS, Sū., 1, 14.2 rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ //
AHS, Sū., 1, 36.2 annajñānānnasaṃrakṣāmātrādravyarasāśrayāḥ //
AHS, Sū., 3, 4.1 tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt /
AHS, Sū., 3, 6.2 snigdhāś cehāmlalavaṇamadhurā balino rasāḥ //
AHS, Sū., 3, 8.2 ato hime 'smin seveta svādvamlalavaṇān rasān //
AHS, Sū., 3, 12.1 rasān snigdhān palaṃ puṣṭaṃ gauḍam acchasurāṃ surām /
AHS, Sū., 3, 21.1 sahakārarasonmiśrān āsvādya priyayārpitān /
AHS, Sū., 3, 30.2 pibed rasaṃ nātighanaṃ rasālāṃ rāgakhāṇḍavau //
AHS, Sū., 3, 45.1 āsthāpanaṃ śuddhatanur jīrṇaṃ dhānyaṃ rasān kṛtān /
AHS, Sū., 3, 55.2 śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bhajet //
AHS, Sū., 3, 57.2 nityaṃ sarvarasābhyāsaḥ svasvādhikyam ṛtāv ṛtau //
AHS, Sū., 5, 1.4 tanv avyaktarasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam //
AHS, Sū., 5, 20.2 svādupākarasaṃ snigdham ojasyaṃ dhātuvardhanam //
AHS, Sū., 5, 29.2 amlapākarasaṃ grāhi gurūṣṇaṃ dadhi vātajit //
AHS, Sū., 5, 43.1 vṛṣyaḥ śīto 'srapittaghnaḥ svādupākaraso rasaḥ /
AHS, Sū., 5, 43.1 vṛṣyaḥ śīto 'srapittaghnaḥ svādupākaraso rasaḥ /
AHS, Sū., 5, 63.1 sasvādutiktakaṭukam amlapākarasaṃ saram /
AHS, Sū., 5, 75.1 medaḥśophodarārśoghnas tatra pakvaraso varaḥ /
AHS, Sū., 6, 4.1 svādupākarasāḥ snigdhā vṛṣyā baddhālpavarcasaḥ /
AHS, Sū., 6, 32.2 bṛṃhaṇaḥ prīṇano vṛṣyaś cakṣuṣyo vraṇahā rasaḥ //
AHS, Sū., 6, 83.1 taṇḍulīyo himo rūkṣaḥ svādupākaraso laghuḥ /
AHS, Sū., 6, 88.1 bhedi viṣṭambhyabhiṣyandi svādupākarasaṃ guru /
AHS, Sū., 6, 96.1 svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ nātidoṣalam /
AHS, Sū., 6, 102.1 yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam /
AHS, Sū., 6, 104.1 rase pāke ca kaṭukam uṣṇavīryaṃ tridoṣakṛt /
AHS, Sū., 6, 109.2 laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ //
AHS, Sū., 6, 116.1 svādupākarasā snigdhā sakaṣāyā himā guruḥ /
AHS, Sū., 6, 122.1 svādupākarasaṃ snigdhaṃ viṣṭambhi kaphaśukrakṛt /
AHS, Sū., 6, 142.2 asaṃjātarasaṃ tadvacchuṣkaṃ cānyatra mūlakāt //
AHS, Sū., 6, 153.1 kaṭupākarasaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
AHS, Sū., 6, 161.1 rase pāke ca kaṭukaṃ kaphaghnaṃ maricaṃ laghu /
AHS, Sū., 6, 162.1 sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ /
AHS, Sū., 6, 169.1 svādupākarasaṃ nātiśītoṣṇaṃ sarvadoṣajit /
AHS, Sū., 7, 7.1 nīlā rājī rase tāmrā kṣīre dadhni dṛśyate /
AHS, Sū., 7, 21.2 dantaharṣo rasājñatvaṃ hanustambhaś ca vaktrage //
AHS, Sū., 7, 68.1 śīlayen mandanidras tu kṣīramadyarasān dadhi /
AHS, Sū., 8, 29.1 aśraddhā hṛdvyathā śuddhe 'py udgāre rasaśeṣataḥ /
AHS, Sū., 8, 36.1 ṣaḍrasaṃ madhuraprāyaṃ nātidrutavilambitam /
AHS, Sū., 8, 49.2 śoṣe māṃsaraso madyaṃ māṃse svalpe ca pāvake //
AHS, Sū., 9, 1.1 dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tadāśrayāḥ /
AHS, Sū., 9, 3.1 tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt /
AHS, Sū., 9, 3.2 naikadoṣās tato rogās tatra vyakto rasaḥ smṛtaḥ //
AHS, Sū., 9, 4.2 gurvādayo guṇā dravye pṛthivyādau rasāśraye //
AHS, Sū., 9, 5.1 raseṣu vyapadiśyante sāhacaryopacārataḥ /
AHS, Sū., 9, 6.2 dravaśītagurusnigdhamandasāndrarasolbaṇam //
AHS, Sū., 9, 12.1 iti dravyaṃ rasān bhedair uttaratropadekṣyate /
AHS, Sū., 9, 16.2 vivakṣyate rasādyeṣu vīryaṃ gurvādayo hy ataḥ //
AHS, Sū., 9, 20.1 jāṭhareṇāgninā yogād yad udeti rasāntaram /
AHS, Sū., 9, 20.2 rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ //
AHS, Sū., 9, 21.1 svāduḥ paṭuś ca madhuram amlo 'mlaṃ pacyate rasaḥ /
AHS, Sū., 9, 22.1 rasair asau tulyaphalas tatra dravyaṃ śubhāśubham /
AHS, Sū., 9, 22.2 kiṃcid rasena kurute karma pākena cāparam //
AHS, Sū., 9, 23.2 yad yad dravye rasādīnāṃ balavattvena vartate //
AHS, Sū., 9, 25.1 rasaṃ vipākas tau vīryaṃ prabhāvas tāny apohati /
AHS, Sū., 9, 25.2 balasāmye rasādīnām iti naisargikaṃ balam //
AHS, Sū., 9, 26.1 rasādisāmye yat karma viśiṣṭaṃ tat prabhāvajam /
AHS, Sū., 9, 26.2 dantī rasādyais tulyāpi citrakasya virecanī //
AHS, Sū., 10, 1.2 dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
AHS, Sū., 10, 2.1 teṣāṃ vidyād rasaṃ svāduṃ yo vaktram anulimpati /
AHS, Sū., 10, 6.2 rasānām iti rūpāṇi karmāṇi madhuro rasaḥ //
AHS, Sū., 10, 6.2 rasānām iti rūpāṇi karmāṇi madhuro rasaḥ //
AHS, Sū., 10, 36.2 rasāḥ kaṭvamlalavaṇā vīryeṇoṣṇā yathottaram //
AHS, Sū., 10, 40.1 rasānāṃ yaugikatvena yathāsthūlaṃ vibhajyate /
AHS, Sū., 10, 40.2 ekaikahīnās tān pañcadaśa yānti rasā dvike //
AHS, Sū., 10, 42.2 dravyam ekaṃ ṣaḍāsvādam asaṃyuktāś ca ṣaḍ rasāḥ //
AHS, Sū., 10, 43.1 ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś caturdvikau pañcadaśaprakārau /
AHS, Sū., 10, 44.1 te rasānurasato rasabhedās tāratamyaparikalpanayā ca /
AHS, Sū., 10, 44.1 te rasānurasato rasabhedās tāratamyaparikalpanayā ca /
AHS, Sū., 11, 8.2 raso 'pi śleṣmavad raktaṃ visarpaplīhavidradhīn //
AHS, Sū., 11, 17.1 rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdāsahiṣṇutā /
AHS, Sū., 11, 35.2 doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān //
AHS, Sū., 11, 41.1 jīvanīyauṣadhakṣīrarasādyās tatra bheṣajam /
AHS, Sū., 12, 2.1 nābhir āmāśayaḥ svedo lasīkā rudhiraṃ rasaḥ /
AHS, Sū., 12, 3.1 uraḥkaṇṭhaśiraḥklomaparvāṇy āmāśayo rasaḥ /
AHS, Sū., 12, 13.1 āmāśayāśrayaṃ pittaṃ rañjakaṃ rasarañjanāt /
AHS, Sū., 12, 17.1 kledakaḥ so 'nnasaṃghātakledanād rasabodhanāt /
AHS, Sū., 12, 52.2 kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ //
AHS, Sū., 12, 54.1 varṇaḥ śveto rasau svādulavaṇau cirakāritā /
AHS, Sū., 12, 78.2 saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ /
AHS, Sū., 13, 3.2 viśeṣān medyapiśitarasatailānuvāsanam //
AHS, Sū., 13, 25.2 duṣṭam āmāśayagataṃ rasam āmaṃ pracakṣate //
AHS, Sū., 13, 28.2 līnān dhātuṣv anutkliṣṭān phalād āmād rasān iva //
AHS, Sū., 14, 23.2 śilājatuprayogaś ca sāgnimantharaso hitaḥ //
AHS, Sū., 16, 15.2 rasabhedaikakatvābhyāṃ catuḥṣaṣṭirvicāraṇāḥ //
AHS, Sū., 16, 20.1 bṛṃhaṇo rasamadyādyaiḥ sabhakto'lpaḥ hitaḥ sa ca /
AHS, Sū., 18, 14.2 ākaṇṭhaṃ pāyitān madyaṃ kṣīram ikṣurasaṃ rasam //
AHS, Sū., 18, 29.1 peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam /
AHS, Sū., 20, 6.1 bṛṃhaṇaṃ dhanvamāṃsottharasāsṛkkhapurair api /
AHS, Sū., 20, 37.2 rasaiḥ śāliyavān adyān nasyakarmaṇi ṣaḍvidhe //
AHS, Sū., 20, 39.1 tailād rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān /
AHS, Sū., 22, 4.1 śuktaṃ madyaṃ raso mūtraṃ dhānyāmlaṃ ca yathāyatham /
AHS, Sū., 22, 6.1 gaṇḍūṣadhāraṇe nityaṃ tailaṃ māṃsaraso 'thavā /
AHS, Sū., 24, 19.1 pacet pradīptair agnyābhaṃ pakvaṃ niṣpīḍya tadrasam /
AHS, Sū., 27, 19.1 kṛtasvastyayanaḥ snigdharasānnapratibhojitaḥ /
AHS, Sū., 27, 43.1 tatrābhyaṅgarasakṣīraraktapānāni bheṣajam /
AHS, Śār., 1, 2.2 mātuścāhārarasajaiḥ kramāt kukṣau vivardhate //
AHS, Śār., 1, 7.1 māsi māsi rajaḥ strīṇāṃ rasajaṃ sravati tryaham /
AHS, Śār., 1, 18.1 lākṣārasaśaśāsrābhaṃ dhautaṃ yacca virajyate /
AHS, Śār., 1, 67.1 śastaśca navame māsi snigdho māṃsarasaudanaḥ /
AHS, Śār., 2, 6.1 rasair vā jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret /
AHS, Śār., 2, 17.2 ghṛtakṣīrarasais tṛptirāmagarbhāṃśca khādayet //
AHS, Śār., 2, 19.1 rasā bahughṛtā deyā māṣamūlakajā api /
AHS, Śār., 2, 45.2 raso daśāhaṃ ca paraṃ laghupathyālpabhojanā //
AHS, Śār., 2, 50.1 aśvagandhāvarīkṣīraśuklāyaṣṭīvarārasaiḥ /
AHS, Śār., 3, 2.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaḥ kramād guṇāḥ /
AHS, Śār., 3, 4.1 āpyā jihvārasakledā ghrāṇagandhāsthi pārthivam /
AHS, Śār., 3, 6.2 rasajaṃ vapuṣo janma vṛttir vṛddhir alolatā //
AHS, Śār., 3, 19.1 rasātmakaṃ vahanty ojas tannibaddhaṃ hi ceṣṭitam /
AHS, Śār., 3, 28.1 jihvāyāṃ hanuvat tāsām adho dve rasabodhane /
AHS, Śār., 3, 46.2 dvārāṇi srotasāṃ dehe raso yair upacīyate //
AHS, Śār., 3, 54.2 tatrāgnir hetur āhārān na hy apakvād rasādayaḥ //
AHS, Śār., 3, 57.1 ādau ṣaḍrasam apy annaṃ madhurībhūtam īrayet /
AHS, Śār., 3, 62.2 rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca //
AHS, Śār., 3, 69.1 kṣipyamāṇaḥ khavaiguṇyād rasaḥ sajati yatra saḥ /
AHS, Śār., 3, 80.2 raso jalaṃ ca dehe 'sminn ekaikāñjalivardhitam //
AHS, Śār., 3, 98.1 mṛdvaṅgaḥ samasuvibhaktacārudeho bahvojoratirasaśukraputrabhṛtyaḥ /
AHS, Śār., 4, 27.2 svarapraṇāśavaikṛtyaṃ rasājñānaṃ ca tadvyadhe //
AHS, Śār., 5, 35.2 tadvad gandharasasparśān manyate yo viparyayāt //
AHS, Śār., 5, 36.2 vidhinā yasya doṣāya svāsthyāyāvidhinā rasāḥ //
AHS, Śār., 6, 15.1 raso vā kaṭukas tīvro gandho vā kauṇapo mahān /
AHS, Śār., 6, 36.2 gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ //
AHS, Nidānasthāna, 2, 59.1 balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ /
AHS, Nidānasthāna, 2, 60.2 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt //
AHS, Nidānasthāna, 2, 66.2 kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate //
AHS, Nidānasthāna, 2, 67.2 āsannavivṛtāsyatvāt srotasāṃ rasavāhinām //
AHS, Nidānasthāna, 3, 38.1 kāsācchvāsakṣayacchardisvarasādādayo gadāḥ /
AHS, Nidānasthāna, 5, 3.2 rasādiśoṣaṇācchoṣo rogarāṭ teṣu rājanāt //
AHS, Nidānasthāna, 5, 20.1 vidahyamānaḥ svasthāne rasas tāṃs tān upadravān /
AHS, Nidānasthāna, 5, 22.1 raso 'pyasya na raktāya māṃsāya kuta eva tu /
AHS, Nidānasthāna, 5, 45.2 vātāt pittāt kaphāt tṛṣṇā saṃnipātād rasakṣayāt //
AHS, Nidānasthāna, 5, 57.1 tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā /
AHS, Nidānasthāna, 6, 25.1 rasāsṛkcetanāvāhisrotorodhasamudbhavāḥ /
AHS, Nidānasthāna, 8, 23.1 raseṣu gṛddhiḥ sarveṣu kṣut tṛṣṇā parikartikā /
AHS, Nidānasthāna, 10, 4.2 dūṣayitvā vapuḥkledasvedamedorasāmiṣam //
AHS, Nidānasthāna, 10, 9.2 ikṣo rasam ivātyarthaṃ madhuraṃ cekṣumehataḥ //
AHS, Nidānasthāna, 10, 14.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
AHS, Nidānasthāna, 12, 24.1 śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivardhayet /
AHS, Nidānasthāna, 12, 33.2 āma eva gudād eti tato 'lpālpaṃ saviḍrasaḥ //
AHS, Nidānasthāna, 13, 13.2 dūṣayitvā rasādīṃśca raukṣyād bhuktaṃ virūkṣya ca //
AHS, Nidānasthāna, 13, 39.1 rasaiḥ śūkaiśca saṃsparśācchvayathuḥ syād visarpavān /
AHS, Cikitsitasthāna, 1, 8.1 tarpaṇena rasenekṣor madyaiḥ kalpoditāni vā /
AHS, Cikitsitasthāna, 1, 21.2 laṅghanaṃ svedanaṃ kālo yavāgvas tiktako rasaḥ //
AHS, Cikitsitasthāna, 1, 34.2 kuryāt peyauṣadhaireva rasayūṣādikān api //
AHS, Cikitsitasthāna, 1, 36.2 jvarāpahaiḥ phalarasair adbhir vā lājatarpaṇāt //
AHS, Cikitsitasthāna, 1, 38.1 dakalāvaṇikair yūṣai rasair vā mudgalāvajaiḥ /
AHS, Cikitsitasthāna, 1, 59.2 niṣpīḍito ghṛtayutas tadraso jvaradāhajit //
AHS, Cikitsitasthāna, 1, 72.1 rūkṣāṃs tiktarasopetān hṛdyān rucikarān paṭūn /
AHS, Cikitsitasthāna, 1, 76.1 atyantalaghubhir māṃsair jāṅgalaiśca hitā rasāḥ /
AHS, Cikitsitasthāna, 1, 94.1 guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya vā /
AHS, Cikitsitasthāna, 1, 95.1 jīrṇe ghṛte ca bhuñjīta mṛdumāṃsarasaudanam /
AHS, Cikitsitasthāna, 1, 96.1 kaphapittaharā mudgakāravellādijā rasāḥ /
AHS, Cikitsitasthāna, 1, 100.2 drākṣādhātrīrasaṃ tadvat sadrākṣāṃ vā harītakīm //
AHS, Cikitsitasthāna, 1, 101.1 āragvadhaṃ vā payasā mṛdvīkānāṃ rasena vā /
AHS, Cikitsitasthāna, 1, 167.1 sarpiḥpānahimālepasekamāṃsarasāśanam /
AHS, Cikitsitasthāna, 2, 6.2 ūrdhvaṃ pravṛtte śamanau rasau tiktakaṣāyakau //
AHS, Cikitsitasthāna, 2, 7.2 adhoge raktapitte tu bṛṃhaṇo madhuro rasaḥ //
AHS, Cikitsitasthāna, 2, 13.1 kṣīraṃ vā rasam ikṣor vā śuddhasyānantaro vidhiḥ /
AHS, Cikitsitasthāna, 2, 19.2 pṛthak pṛthag jale teṣāṃ yavāgūḥ kalpayed rase //
AHS, Cikitsitasthāna, 2, 20.1 śītāḥ saśarkarākṣaudrās tadvan māṃsarasān api /
AHS, Cikitsitasthāna, 2, 25.1 vāsārasena phalinīmṛllodhrāñjanamākṣikam /
AHS, Cikitsitasthāna, 2, 29.2 lihyād vā madhusarpirbhyāṃ gavāśvaśakṛto rasam //
AHS, Cikitsitasthāna, 2, 48.1 kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān /
AHS, Cikitsitasthāna, 2, 49.1 raso dāḍimapuṣpāṇām āmrāsthnaḥ śādvalasya vā /
AHS, Cikitsitasthāna, 3, 1.4 vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ //
AHS, Cikitsitasthāna, 3, 3.2 guḍūcīkaṇṭakārībhyāṃ pṛthak triṃśatpalād rase //
AHS, Cikitsitasthāna, 3, 18.2 hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ //
AHS, Cikitsitasthāna, 3, 19.2 rasair māṣātmaguptānāṃ yūṣair vā bhojayeddhitān //
AHS, Cikitsitasthāna, 3, 22.1 daśamūlarase tadvat pañcakolaguḍānvitām /
AHS, Cikitsitasthāna, 3, 24.2 snehās tailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ //
AHS, Cikitsitasthāna, 3, 26.2 phalayaṣṭyāhvakalkair vā vidārīkṣurasāplutaiḥ //
AHS, Cikitsitasthāna, 3, 30.2 lehayen madhunā gor vā kṣīrapasya śakṛdrasam //
AHS, Cikitsitasthāna, 3, 32.2 madhurair jāṅgalarasair yavaśyāmākakodravāḥ //
AHS, Cikitsitasthāna, 3, 34.1 śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ /
AHS, Cikitsitasthāna, 3, 35.2 pittakāse rasakṣīrapeyāyūṣān prakalpayet //
AHS, Cikitsitasthāna, 3, 38.1 piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam /
AHS, Cikitsitasthāna, 3, 44.1 dhānvabailarasaiḥ snehais tilasarṣapanimbajaiḥ /
AHS, Cikitsitasthāna, 3, 48.2 pṛthag rasāṃśca madhunā vyāghrīvārtākabhṛṅgajān //
AHS, Cikitsitasthāna, 3, 57.3 ghṛtaṃ rase viḍaṅgānāṃ vyoṣagarbhaṃ ca sādhitam //
AHS, Cikitsitasthāna, 3, 58.1 punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ /
AHS, Cikitsitasthāna, 3, 59.1 samūlaphalapattrāyāḥ kaṇṭakāryā rasāḍhake //
AHS, Cikitsitasthāna, 3, 84.2 raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ //
AHS, Cikitsitasthāna, 3, 97.1 kṣīradhātrīvidārīkṣuchāgamāṃsarasānvitam /
AHS, Cikitsitasthāna, 3, 99.2 sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā //
AHS, Cikitsitasthāna, 3, 99.2 sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā //
AHS, Cikitsitasthāna, 3, 103.1 pālikāni pacet teṣāṃ rase kṣīracaturguṇe /
AHS, Cikitsitasthāna, 3, 108.1 dhātrīphalavidārīkṣujīvanīyarasād ghṛtāt /
AHS, Cikitsitasthāna, 3, 138.1 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ /
AHS, Cikitsitasthāna, 3, 152.2 śamyākena trivṛtayā mṛdvīkārasayuktayā //
AHS, Cikitsitasthāna, 3, 158.2 kaphaṃ śuddhaiśca taiḥ puṣṭiṃ kuryāt samyag vahan rasaḥ //
AHS, Cikitsitasthāna, 3, 163.1 akṣamātrair ghṛtaprasthaṃ kṣīradrākṣārasāḍhake /
AHS, Cikitsitasthāna, 3, 164.2 rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ //
AHS, Cikitsitasthāna, 3, 165.1 dviguṇe dāḍimarase siddhaṃ vā vyoṣasaṃyutam /
AHS, Cikitsitasthāna, 3, 176.1 kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ /
AHS, Cikitsitasthāna, 3, 177.1 vātaghnauṣadhaniḥkvāthe kṣīraṃ yūṣān rasān api /
AHS, Cikitsitasthāna, 4, 3.2 svinnaṃ ca bhojayed annaṃ snigdham ānūpajai rasaiḥ //
AHS, Cikitsitasthāna, 4, 4.2 viśeṣāt kāsavamathuhṛdgrahasvarasādine //
AHS, Cikitsitasthāna, 4, 17.1 snigdhai rasādyair nātyuṣṇairabhyaṅgaiśca śamaṃ nayet /
AHS, Cikitsitasthāna, 4, 20.1 kulatthadaśamūlānāṃ kvāthe syur jāṅgalā rasāḥ /
AHS, Cikitsitasthāna, 4, 35.2 suvarcalārasavyoṣasarpirbhiḥ sahitaṃ payaḥ //
AHS, Cikitsitasthāna, 4, 37.1 pippalīmūlamadhukaguḍago'śvaśakṛdrasān /
AHS, Cikitsitasthāna, 4, 38.1 gogajāśvavarāhoṣṭrakharameṣājaviḍrasam /
AHS, Cikitsitasthāna, 4, 41.1 rasena vā kapitthasya dhātrīsaindhavapippalīḥ /
AHS, Cikitsitasthāna, 4, 43.1 pibed rasāmbumadyāmlair lehauṣadharajāṃsi vā /
AHS, Cikitsitasthāna, 4, 48.1 candanād vā rasaṃ dadyān nārīkṣīreṇa nāvanam /
AHS, Cikitsitasthāna, 4, 48.2 stanyena makṣikāviṣṭhām alaktakarasena vā //
AHS, Cikitsitasthāna, 4, 51.2 sakāyasthair ghṛtaṃ mastudaśamūlarase pacet //
AHS, Cikitsitasthāna, 5, 2.1 payasā phalayuktena madhureṇa rasena vā /
AHS, Cikitsitasthāna, 5, 4.1 drākṣāvidārīkāśmaryamāṃsānāṃ vā rasair yutān /
AHS, Cikitsitasthāna, 5, 8.2 vesavārīkṛtāḥ pathyā rasādiṣu ca kalpitāḥ //
AHS, Cikitsitasthāna, 5, 11.1 sadāḍimaṃ sāmalakaṃ snigdham ājaṃ rasaṃ pibet /
AHS, Cikitsitasthāna, 5, 14.2 daśamūlena payasā siddhaṃ māṃsarasena vā //
AHS, Cikitsitasthāna, 5, 15.1 balāgarbhaṃ ghṛtaṃ yojyaṃ kravyānmāṃsarasena vā /
AHS, Cikitsitasthāna, 5, 21.1 pañcānāṃ pañcamūlānāṃ rase kṣīracaturguṇe /
AHS, Cikitsitasthāna, 5, 27.1 māṃsasarpiridam pītaṃ yuktaṃ māṃsarasena vā /
AHS, Cikitsitasthāna, 5, 62.2 śuṣkāṃśca bhakṣyān sulaghūṃś caṇakādirasānupaḥ //
AHS, Cikitsitasthāna, 5, 65.2 lavaṇāmlakaṭūṣṇāṃśca rasān snehopasaṃhitān //
AHS, Cikitsitasthāna, 6, 4.2 upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ //
AHS, Cikitsitasthāna, 6, 9.1 vyaktasaindhavasarpir vā phalāmlo vaiṣkiro rasaḥ /
AHS, Cikitsitasthāna, 6, 14.1 drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi vā /
AHS, Cikitsitasthāna, 6, 14.1 drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi vā /
AHS, Cikitsitasthāna, 6, 16.1 dhātrīrasena vā śītaṃ piben mudgadalāmbu vā /
AHS, Cikitsitasthāna, 6, 21.2 lihyān maricacocailāgośakṛdrasamākṣikam //
AHS, Cikitsitasthāna, 6, 24.1 sarpirguḍā māṃsarasā ghṛtāni kalyāṇakatryūṣaṇajīvanāni /
AHS, Cikitsitasthāna, 6, 37.2 kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ //
AHS, Cikitsitasthāna, 6, 50.1 kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ /
AHS, Cikitsitasthāna, 6, 65.1 rasaiścānamlalavaṇair jāṅgalair ghṛtabharjitaiḥ /
AHS, Cikitsitasthāna, 6, 65.2 mudgādīnāṃ tathā yūṣair jīvanīyarasānvitaiḥ //
AHS, Cikitsitasthāna, 6, 66.1 nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ /
AHS, Cikitsitasthāna, 6, 68.2 rasāśca bṛṃhaṇāḥ śītā vidāryādigaṇāmbu ca //
AHS, Cikitsitasthāna, 6, 69.1 pittajāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ /
AHS, Cikitsitasthāna, 6, 76.2 tṛṣi śramān māṃsarasaṃ manthaṃ vā sasitaṃ pibet //
AHS, Cikitsitasthāna, 6, 81.2 kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā //
AHS, Cikitsitasthāna, 7, 5.1 madyenānnarasakledo vidagdhaḥ kṣāratāṃ gataḥ /
AHS, Cikitsitasthāna, 7, 14.1 uṣṇasnigdhāmlalavaṇā medyamāṃsarasā hitāḥ /
AHS, Cikitsitasthāna, 7, 20.1 rasair dāḍimakharjūrabhavyadrākṣāparūṣajaiḥ /
AHS, Cikitsitasthāna, 7, 22.1 satīnamudgāmalakapaṭolīdāḍimai rasaiḥ /
AHS, Cikitsitasthāna, 7, 23.1 pītvāmbu śītaṃ madyaṃ vā bhūrīkṣurasasaṃyutam /
AHS, Cikitsitasthāna, 7, 23.2 drākṣārasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 7, 25.2 guḍūcībhadramustānāṃ paṭolasyāthavā rasam //
AHS, Cikitsitasthāna, 7, 27.1 dadyād drākṣārasaṃ pānaṃ śītaṃ doṣānulomanam /
AHS, Cikitsitasthāna, 7, 27.2 jīrṇe 'dyānmadhurāmlena chāgamāṃsarasena ca //
AHS, Cikitsitasthāna, 7, 31.1 koladāḍimavṛkṣāmlacukrīkācukrikārasaḥ /
AHS, Cikitsitasthāna, 7, 33.1 aśāmyati rasais tṛpte rohiṇīṃ vyadhayet sirām /
AHS, Cikitsitasthāna, 7, 37.1 śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām /
AHS, Cikitsitasthāna, 7, 38.2 bījapūrarasādyamlabhṛṣṭanīrasavartitam //
AHS, Cikitsitasthāna, 7, 45.2 sakapittharasaṃ hṛdyaṃ pānakaṃ śaśibodhitam //
AHS, Cikitsitasthāna, 7, 82.1 cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham /
AHS, Cikitsitasthāna, 7, 102.1 siddhaṃ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ /
AHS, Cikitsitasthāna, 7, 107.1 dhātrīphalarase siddhaṃ pathyākvāthena vā ghṛtam /
AHS, Cikitsitasthāna, 8, 40.2 yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā //
AHS, Cikitsitasthāna, 8, 43.1 srotaḥsu takraśuddheṣu raso dhātūn upaiti yaḥ /
AHS, Cikitsitasthāna, 8, 51.1 phalāmlān yamakasnehān peyāyūṣarasādikān /
AHS, Cikitsitasthāna, 8, 58.2 śreṣṭhārasena trivṛtāṃ pathyāṃ takreṇa vā saha //
AHS, Cikitsitasthāna, 8, 79.2 śikhitittirilāvānāṃ rasān amlān susaṃskṛtān //
AHS, Cikitsitasthāna, 8, 84.2 kalpayed raktaśālyannavyañjanaṃ śākavad rasān //
AHS, Cikitsitasthāna, 8, 119.2 anamlo vā kadamlo vā savāstukaraso rasaḥ //
AHS, Cikitsitasthāna, 8, 119.2 anamlo vā kadamlo vā savāstukaraso rasaḥ //
AHS, Cikitsitasthāna, 8, 121.1 peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi vā /
AHS, Cikitsitasthāna, 8, 124.2 rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ //
AHS, Cikitsitasthāna, 8, 149.1 droṇaṃ pīlurasasya vastragalitaṃ nyastaṃ havirbhājane /
AHS, Cikitsitasthāna, 9, 19.1 gāḍhaviḍvihitaiḥ śākair bahusnehais tathā rasaiḥ /
AHS, Cikitsitasthāna, 9, 22.1 suvarcalāyāścuñcor vā loṇikāyā rasairapi /
AHS, Cikitsitasthāna, 9, 27.2 piṣṭaiḥ ṣaḍguṇabilvais tair dadhni mudgarase guḍe //
AHS, Cikitsitasthāna, 9, 33.2 rasaṃ susiddhapūtaṃ vā chāgameṣāntarādhijam //
AHS, Cikitsitasthāna, 9, 49.1 rase kolāmlacāṅgeryor dadhni piṣṭe ca nāgare /
AHS, Cikitsitasthāna, 9, 60.1 palaṃ vatsakabījasya śrapayitvā rasaṃ pibet /
AHS, Cikitsitasthāna, 9, 60.2 yo rasāśī jayecchīghraṃ sa paittaṃ jaṭharāmayam //
AHS, Cikitsitasthāna, 9, 75.2 snāto bhuñjīta payasā jāṅgalena rasena vā //
AHS, Cikitsitasthāna, 9, 79.2 mṛlliptād agninā svinnād rasaṃ niṣpīḍitaṃ himam //
AHS, Cikitsitasthāna, 9, 85.1 tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ /
AHS, Cikitsitasthāna, 9, 86.2 peyā raktātisāraghnī pṛśniparṇīrasānvitā //
AHS, Cikitsitasthāna, 9, 88.2 kapiñjalarasāśī vā lihann ārogyam aśnute //
AHS, Cikitsitasthāna, 10, 15.1 dīpyakaṃ hiṅgu guṭikā bījapūrarase kṛtā /
AHS, Cikitsitasthāna, 10, 18.1 madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ /
AHS, Cikitsitasthāna, 10, 30.2 sabījapūrakarasaṃ siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 10, 54.2 āpothya kvāthayed agnau mṛdāvanugate rase //
AHS, Cikitsitasthāna, 10, 59.2 dagdhvā rasena vārtākād guṭikā bhojanottarāḥ //
AHS, Cikitsitasthāna, 10, 76.2 prasahānāṃ rasaiḥ sāmlair bhojayet piśitāśinām //
AHS, Cikitsitasthāna, 10, 88.2 ānūparasayuktān vā snehāṃs tailavivarjitān //
AHS, Cikitsitasthāna, 11, 10.1 piben madyena sūkṣmailāṃ dhātrīphalarasena vā /
AHS, Cikitsitasthāna, 11, 37.1 rasaṃ vā dhanvayāsasya kaṣāyaṃ kakubhasya vā /
AHS, Cikitsitasthāna, 11, 38.2 kvāthe vīratarāder vā tāmracūḍarase 'pi vā //
AHS, Cikitsitasthāna, 11, 58.2 bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām //
AHS, Cikitsitasthāna, 12, 3.2 nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet //
AHS, Cikitsitasthāna, 12, 5.2 dhātrīrasaplutāṃ prāhṇe haridrāṃ mākṣikānvitām //
AHS, Cikitsitasthāna, 12, 7.1 madhuyuktaṃ guḍūcyā vā rasam āmalakasya vā /
AHS, Cikitsitasthāna, 12, 14.1 madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ /
AHS, Cikitsitasthāna, 12, 17.1 kaphapittaprameheṣu pibeddhātrīrasena vā /
AHS, Cikitsitasthāna, 12, 34.2 sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ //
AHS, Cikitsitasthāna, 13, 14.1 kuḍavaṃ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt /
AHS, Cikitsitasthāna, 13, 31.1 rasena bhojitaṃ yaṣṭītailenānvāsayed anu /
AHS, Cikitsitasthāna, 14, 11.2 sājājīsaindhavair dadhnā dugdhena ca rasena ca //
AHS, Cikitsitasthāna, 14, 30.2 cūrṇāni mātuluṅgasya bhāvitānyasakṛd rase //
AHS, Cikitsitasthāna, 14, 40.1 tat triguṇalaśunarasaṃ gulmodaravardhmaśūlaghnam /
AHS, Cikitsitasthāna, 14, 40.2 mātuluṅgaraso hiṅgu dāḍimaṃ viḍasaindhavam //
AHS, Cikitsitasthāna, 14, 52.2 snigdhaṃ paippalikair yūṣair mūlakānāṃ rasena vā //
AHS, Cikitsitasthāna, 14, 56.1 rase 'ṣṭabhāgaśeṣe tu ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 57.2 jīrṇe samyagviriktaṃ ca bhojayed rasabhojanam //
AHS, Cikitsitasthāna, 14, 61.2 drākṣābhayāguḍarasaṃ kampillaṃ vā madhudrutam //
AHS, Cikitsitasthāna, 14, 65.1 rasenāmalakekṣūṇāṃ ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 72.2 hṛtadoṣaṃ parimlānaṃ jāṅgalais tarpitaṃ rasaiḥ //
AHS, Cikitsitasthāna, 14, 93.1 citrakasya tathā pathyās tāvatīs tadrase srute /
AHS, Cikitsitasthāna, 14, 107.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ rasakṣīraghṛtāśinaḥ //
AHS, Cikitsitasthāna, 14, 128.2 rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā //
AHS, Cikitsitasthāna, 15, 11.1 pibet saṃcūrṇya mūtreṇa peyāpūrvaṃ tato rasaiḥ /
AHS, Cikitsitasthāna, 15, 23.2 dāḍimatriphalāmāṃsarasamūtrasukhodakaiḥ //
AHS, Cikitsitasthāna, 15, 34.2 eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā //
AHS, Cikitsitasthāna, 15, 41.2 tadvad vā gugguluṃ kṣīraṃ tulyārdrakarasaṃ tathā //
AHS, Cikitsitasthāna, 15, 56.1 yūṣai rasair vā mandāmlalavaṇairedhitānalam /
AHS, Cikitsitasthāna, 15, 68.2 bhojanaṃ vyoṣadugdhena kaulatthena rasena vā //
AHS, Cikitsitasthāna, 15, 118.2 trīṃścānyān payasaivādyāt phalāmlena rasena vā //
AHS, Cikitsitasthāna, 15, 124.1 pibed ikṣurasaṃ cānu jaṭharāṇāṃ nivṛttaye /
AHS, Cikitsitasthāna, 16, 6.1 dantīphalarase koṣṇe kāśmaryāñjalim āsutam /
AHS, Cikitsitasthāna, 16, 9.2 jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā //
AHS, Cikitsitasthāna, 16, 24.1 bhāvitāni daśāhāni rasair dvitriguṇāni vā /
AHS, Cikitsitasthāna, 16, 26.2 dāḍimāmbupayaḥpakṣirasatoyasurāsavān //
AHS, Cikitsitasthāna, 16, 30.2 dhātrīphalarasadroṇe tat kṣiptvā lehavat pacet //
AHS, Cikitsitasthāna, 16, 32.2 pāṇḍūnāṃ kāmalārtānāṃ mṛdvīkāmalakād rasaḥ //
AHS, Cikitsitasthāna, 16, 40.2 pathyāśatarase pathyāvṛntārdhaśatakalkitaḥ //
AHS, Cikitsitasthāna, 16, 41.2 āragvadhaṃ rasenekṣor vidāryāmalakasya vā //
AHS, Cikitsitasthāna, 16, 43.1 kumbhasya cūrṇaṃ sakṣaudraṃ traiphalena rasena vā /
AHS, Cikitsitasthāna, 16, 43.2 triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam //
AHS, Cikitsitasthāna, 16, 49.1 rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ /
AHS, Cikitsitasthāna, 16, 50.2 sabījapūrakarasaṃ lihyād vyoṣaṃ tathāśayam //
AHS, Cikitsitasthāna, 16, 54.1 mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu /
AHS, Cikitsitasthāna, 17, 6.2 paraṃ pañcapalaṃ māsaṃ yūṣakṣīrarasāśanaḥ //
AHS, Cikitsitasthāna, 17, 18.2 kṣāravyoṣānvitair maudgaiḥ kaulatthaiḥ sakaṇai rasaiḥ //
AHS, Cikitsitasthāna, 17, 29.1 prāgbhaktaṃ payasā yuktaṃ rasair vā kārayet tathā /
AHS, Cikitsitasthāna, 18, 3.1 rasena yuktaṃ trāyantyā drākṣāyās traiphalena vā /
AHS, Cikitsitasthāna, 18, 22.1 sitāmbhasāmbhodajalaiḥ kṣīreṇekṣurasena vā /
AHS, Cikitsitasthāna, 18, 29.1 sakṣaudrair vāruṇīmaṇḍair mātuluṅgarasānvitaiḥ /
AHS, Cikitsitasthāna, 19, 10.2 tair jale 'ṣṭaguṇe sarpir dviguṇāmalakīrase //
AHS, Cikitsitasthāna, 19, 24.1 yater lelītakavasā kṣaudrajātīrasānvitā /
AHS, Cikitsitasthāna, 19, 29.2 jīrṇe rasair dhanvamṛgadvijānāṃ purāṇaśālyodanam ādadīta //
AHS, Cikitsitasthāna, 19, 41.1 lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam /
AHS, Cikitsitasthāna, 20, 2.2 śvitre sraṃsanam agryaṃ malayūrasa iṣyate saguḍaḥ //
AHS, Cikitsitasthāna, 20, 26.1 rasaṃ śirīṣakiṇihīpāribhadrakakembukāt /
AHS, Cikitsitasthāna, 20, 28.1 kṛmimān madhunā lihyād bhāvitaṃ vā varārasaiḥ /
AHS, Cikitsitasthāna, 20, 35.2 samāsato 'mlān madhurān rasāṃśca kṛmīñ jihāsuḥ parivarjayeta //
AHS, Cikitsitasthāna, 21, 2.2 yūṣair grāmyaudakānūparasair vā snehasaṃyutaiḥ //
AHS, Cikitsitasthāna, 21, 27.1 vidāryādigaṇakvāthadadhikṣīrarasaiḥ śṛtam /
AHS, Cikitsitasthāna, 21, 58.2 aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ //
AHS, Cikitsitasthāna, 21, 70.1 sahacaratulāyās tu rase tailāḍhakaṃ pacet /
AHS, Cikitsitasthāna, 21, 74.1 jalāḍhakaśate paktvā śatabhāgasthite rase /
AHS, Cikitsitasthāna, 21, 77.1 palāśarasakastūrīnalikājātikośakaiḥ /
AHS, Cikitsitasthāna, 22, 12.2 kṣīrānupānaṃ trivṛtācūrṇaṃ drākṣārasena vā //
AHS, Cikitsitasthāna, 22, 19.2 pañcamūlasya dhātryā vā rasair lelītakīṃ vasām //
AHS, Cikitsitasthāna, 22, 26.1 drākṣekṣurasamadyāni dadhimastvamlakāñjikam /
AHS, Cikitsitasthāna, 22, 59.2 svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam //
AHS, Kalpasiddhisthāna, 1, 18.2 vamenmaṇḍarasādīnāṃ tṛpto jighran sukhaṃ sukhī //
AHS, Kalpasiddhisthāna, 1, 33.1 gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet /
AHS, Kalpasiddhisthāna, 1, 34.1 tumbyāḥ phalarasaiḥ śuṣkaiḥ sapuṣpair avacūrṇitam /
AHS, Kalpasiddhisthāna, 1, 39.2 bimbyāḥ punarnavāyā vā kāsamardasya vā rase //
AHS, Kalpasiddhisthāna, 1, 42.2 kośātakyā samaṃ siddhaṃ tadrasaṃ lavaṇaṃ pibet //
AHS, Kalpasiddhisthāna, 1, 43.1 phalādipippalītulyaṃ siddhaṃ kṣveḍarase 'thavā /
AHS, Kalpasiddhisthāna, 1, 43.2 kṣveḍakvāthaṃ pibet siddhaṃ miśram ikṣurasena vā //
AHS, Kalpasiddhisthāna, 2, 8.1 kṣīradrākṣekṣukāśmaryasvāduskandhavarārasaiḥ /
AHS, Kalpasiddhisthāna, 2, 8.2 kaphāmaye pīlurasamūtramadyāmlakāñjikaiḥ //
AHS, Kalpasiddhisthāna, 2, 13.2 cūrṇaṃ phalarasakṣaudrasaktubhistarpaṇaṃ pibet //
AHS, Kalpasiddhisthāna, 2, 19.1 dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān /
AHS, Kalpasiddhisthāna, 2, 24.2 kṣaudradrākṣārasopetaṃ varṣākāle virecanam //
AHS, Kalpasiddhisthāna, 2, 30.1 rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarvadā /
AHS, Kalpasiddhisthāna, 2, 34.2 drākṣārasena taṃ dadyād dāhodāvartapīḍite //
AHS, Kalpasiddhisthāna, 2, 36.1 dadhimaṇḍasurāmaṇḍadhātrīphalarasaiḥ pṛthak /
AHS, Kalpasiddhisthāna, 2, 48.1 saptāhaṃ snukpayaḥpītān rasenājyena vā pibet /
AHS, Kalpasiddhisthāna, 2, 54.1 tat pibenmastumadirātakrapīlurasāsavaiḥ /
AHS, Kalpasiddhisthāna, 2, 55.1 gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagaṃdarī /
AHS, Kalpasiddhisthāna, 2, 55.2 siddhaṃ tat kvāthakalkābhyāṃ daśamūlarasena ca //
AHS, Kalpasiddhisthāna, 3, 9.2 nirūḍhaḥ jāṅgalarasair bhojayitvānuvāsayet //
AHS, Kalpasiddhisthāna, 3, 27.2 pibet phalarasair manthaṃ saghṛtakṣaudraśarkaram //
AHS, Kalpasiddhisthāna, 3, 29.2 snigdhāmlalavaṇā hṛdyā yūṣamāṃsarasā hitāḥ //
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Kalpasiddhisthāna, 4, 5.2 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat //
AHS, Kalpasiddhisthāna, 4, 5.2 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat //
AHS, Kalpasiddhisthāna, 4, 13.1 niṣkvāthya toyena rasena tena śṛtaṃ payo 'rdhāḍhakam ambuhīnam /
AHS, Kalpasiddhisthāna, 4, 15.2 pratyāgate dhanvarasena śālīn kṣīreṇa vādyāt pariṣiktagātraḥ //
AHS, Kalpasiddhisthāna, 4, 17.2 paktvā kulatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ //
AHS, Kalpasiddhisthāna, 4, 29.2 yāpano ghanakalkena madhutailarasājyavān //
AHS, Kalpasiddhisthāna, 4, 39.2 sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ //
AHS, Kalpasiddhisthāna, 5, 45.1 tīkṣṇo vastis tathā tailam arkapattrarase śṛtam /
AHS, Kalpasiddhisthāna, 5, 52.2 dadyān madhurahṛdyāni tato 'mlalavaṇau rasau //
AHS, Kalpasiddhisthāna, 5, 53.2 anyonyapratyanīkānāṃ rasānāṃ snigdharūkṣayoḥ //
AHS, Kalpasiddhisthāna, 6, 3.1 śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ /
AHS, Kalpasiddhisthāna, 6, 8.1 kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ /
AHS, Kalpasiddhisthāna, 6, 8.2 rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā //
AHS, Utt., 1, 18.1 stanyasya sīdhuvarjyāni madyānyānūpajā rasāḥ /
AHS, Utt., 1, 31.2 ghṛtasya niścalaṃ samyag alaktakarasāṅkite //
AHS, Utt., 2, 36.2 lāvatittirivallūrarajaḥ puṣparasadrutam //
AHS, Utt., 2, 45.1 śiśoḥ kaphena ruddheṣu srotaḥsu rasavāhiṣu /
AHS, Utt., 2, 54.2 lākṣārasasamaṃ tailaprasthaṃ mastu caturguṇam //
AHS, Utt., 2, 59.1 dvivārtākīphalarasaṃ pañcakolaṃ ca lehayet /
AHS, Utt., 2, 61.1 khadirārjunatālīśakuṣṭhacandanaje rase /
AHS, Utt., 2, 66.1 tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ /
AHS, Utt., 2, 67.2 rasena limpet tālvāsyaṃ netre ca pariṣecayet //
AHS, Utt., 3, 51.2 daśamūlarasakṣīrayuktaṃ tad grahajit param //
AHS, Utt., 6, 32.2 rase tasmin pacet sarpir gṛṣṭikṣīracaturguṇam //
AHS, Utt., 7, 24.2 brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṃ ghṛtam //
AHS, Utt., 7, 26.2 kaṃse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase //
AHS, Utt., 7, 26.2 kaṃse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase //
AHS, Utt., 7, 34.2 brāhmīrasaṃ kuṣṭharasaṃ vacāṃ vā madhusaṃyutām //
AHS, Utt., 7, 34.2 brāhmīrasaṃ kuṣṭharasaṃ vacāṃ vā madhusaṃyutām //
AHS, Utt., 9, 19.1 grāhayed vā jalaukobhiḥ payasekṣurasena vā /
AHS, Utt., 9, 20.1 saṃcūrṇya puṣpakāsīsaṃ bhāvayet surasārasaiḥ /
AHS, Utt., 9, 31.2 saptalārasasiddhājyaṃ yojyaṃ cobhayaśodhanam //
AHS, Utt., 11, 8.2 bījapūrarasāktaṃ ca vyoṣakaṭphalam añjanam //
AHS, Utt., 11, 14.2 rasena bījapūrasya nimīlyākṣi vimardayet //
AHS, Utt., 11, 26.2 pṛthakśeṣauṣadharasaiḥ pṛthag eva ca bhāvitā //
AHS, Utt., 11, 45.2 dhātrīphaṇijjakarase kṣāro lāṅgalikodbhavaḥ //
AHS, Utt., 13, 12.1 yuktaṃ pibet tat timirī tadyuktaṃ vā varārasam /
AHS, Utt., 13, 21.2 rasaskandhakaṣāyeṣu saptakṛtvaḥ pṛthak pṛthak //
AHS, Utt., 13, 33.2 gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca /
AHS, Utt., 13, 34.1 śreṣṭhājalaṃ bhṛṅgarasaṃ saviṣājyam ajāpayaḥ /
AHS, Utt., 13, 34.2 yaṣṭīrasaṃ ca yat sīsaṃ saptakṛtvaḥ pṛthak pṛthak //
AHS, Utt., 13, 57.1 pratyañjane ca srotojaṃ rasakṣīraghṛte kramāt /
AHS, Utt., 13, 92.1 gośakṛdrasadugdhājyair vipakvaṃ śasyate 'ñjanam /
AHS, Utt., 14, 25.1 sasarṣapāstilāstadvan mātuluṅgarasāplutāḥ /
AHS, Utt., 16, 6.1 āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ /
AHS, Utt., 16, 9.2 śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ //
AHS, Utt., 16, 17.1 nāgaratriphalānimbavāsālodhrarasaḥ kaphe /
AHS, Utt., 16, 25.2 jaladroṇe rase pūte punaḥ pakve ghane kṣipet //
AHS, Utt., 16, 53.2 abhayārasapiṣṭaṃ vā tagaraṃ pillanāśanam //
AHS, Utt., 16, 55.2 puṣpakāsīsacūrṇo vā surasārasabhāvitaḥ /
AHS, Utt., 16, 57.1 lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ saptakṛtvaḥ /
AHS, Utt., 18, 1.3 karṇaśūle pavanaje pibed rātrau rasāśitaḥ /
AHS, Utt., 18, 3.1 rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi /
AHS, Utt., 18, 9.1 yaṣṭīmadhurasaprasthakṣīradviprasthasaṃyutam /
AHS, Utt., 18, 14.1 svedayet puṭapākena sa rasaḥ śūlajit param /
AHS, Utt., 18, 14.2 rasena bījapūrasya kapitthasya ca pūrayet //
AHS, Utt., 18, 21.1 mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca /
AHS, Utt., 18, 23.1 eraṇḍaśigruvaruṇamūlakāt pattraje rase /
AHS, Utt., 18, 28.2 mātuluṅgarasastadvat kadalīsvarasaśca taiḥ //
AHS, Utt., 18, 33.1 saśuktasaindhavamadhor mātuluṅgarasasya vā /
AHS, Utt., 19, 13.2 śleṣmā sacikkaṇaḥ pīto 'jñānaṃ ca rasagandhayoḥ //
AHS, Utt., 20, 17.1 aśvaviḍrasamūtrābhyāṃ hastimūtreṇa caikataḥ /
AHS, Utt., 20, 19.2 nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ //
AHS, Utt., 21, 1.4 māṣasūpadadhikṣīraśuktekṣurasaphāṇitam //
AHS, Utt., 22, 54.1 dhanvamāṃsarasāḥ snigdhāḥ kṣīrasarpiśca nāvanam /
AHS, Utt., 22, 88.1 palaśataṃ bāṇāt toyaghaṭe paktvā rase 'smiṃśca palārdhikaiḥ /
AHS, Utt., 24, 10.2 sthirāraso vā lepe tu prapunnāṭo 'mlakalkitaḥ //
AHS, Utt., 24, 21.2 siktā prabhūtalavaṇair limped aśvaśakṛdrasaiḥ //
AHS, Utt., 24, 29.2 tathā lāṅgalikāmūlaiḥ karavīrarasena vā //
AHS, Utt., 24, 30.1 sakṣaudrakṣudravārtākasvarasena rasena vā /
AHS, Utt., 24, 30.2 dhattūrakasya pattrāṇāṃ bhallātakarasena vā //
AHS, Utt., 24, 37.1 kṣīrāt sāhacarād bhṛṅgarajasaḥ saurasād rasāt /
AHS, Utt., 24, 43.1 sthitam ikṣurase māsaṃ samūlaṃ palitaṃ rajet /
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 25, 62.1 lepaḥ sagomayarasaḥ savarṇakaraṇaḥ param /
AHS, Utt., 26, 39.1 yavakolakulatthānāṃ rasaiḥ snehavivarjitaiḥ /
AHS, Utt., 26, 57.3 vāsayet tailapūrṇāyāṃ droṇyāṃ māṃsarasāśinam //
AHS, Utt., 27, 34.1 śālyājyarasadugdhādyaiḥ pauṣṭikairavidāhibhiḥ /
AHS, Utt., 28, 33.2 lepo vraṇe biḍālāsthi triphalārasakalkitam //
AHS, Utt., 29, 12.1 arūḍhe rūḍhamātre vā vraṇe sarvarasāśinaḥ /
AHS, Utt., 30, 23.2 brāhmīrasārkajakṣīragośakṛdrasasaṃyutam //
AHS, Utt., 30, 23.2 brāhmīrasārkajakṣīragośakṛdrasasaṃyutam //
AHS, Utt., 34, 36.2 rasena kṣīratulyena pācayeta ghṛtāḍhakam //
AHS, Utt., 35, 8.1 vikāṣi sūkṣmam avyaktarasaṃ viṣamapāki ca /
AHS, Utt., 35, 36.2 sthitaṃ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān //
AHS, Utt., 35, 58.2 pibed rasena vāmlena garopahatapāvakaḥ //
AHS, Utt., 36, 82.2 tvaṅ manohvā niśe vakraṃ rasaḥ śārdūlajo nakhaḥ //
AHS, Utt., 37, 34.2 bījapūrarasonmiśraḥ paramo vṛścikāgadaḥ //
AHS, Utt., 37, 35.2 hiṅgunā haritālena mātuluṅgarasena ca //
AHS, Utt., 37, 38.2 sālābuvṛntaṃ vārtākarasapiṣṭaṃ pralepanam //
AHS, Utt., 37, 40.1 nāgaraṃ gṛhakapotapurīṣaṃ bījapūrakaraso haritālam /
AHS, Utt., 38, 24.2 añjanaṃ gomayaraso vyoṣasūkṣmarajo'nvitaḥ //
AHS, Utt., 38, 25.1 kapitthagomayaraso madhumān avalehanam /
AHS, Utt., 39, 2.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
AHS, Utt., 39, 16.1 jale daśaguṇe paktvā daśabhāgasthite rase /
AHS, Utt., 39, 36.1 pādaśeṣaṃ rasaṃ tasmād vyasthīny āmalakāni ca /
AHS, Utt., 39, 44.1 maṇḍūkaparṇyāḥ svarasaṃ yathāgni kṣīreṇa yaṣṭīmadhukasya cūrṇam /
AHS, Utt., 39, 44.2 rasaṃ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ //
AHS, Utt., 39, 47.1 triguṇena rasena śaṅkhapuṣpyāḥ sapayaskaṃ ghṛtanalvaṇaṃ vipakvam /
AHS, Utt., 39, 56.2 subhāvitaḥ svena rasena tasmān mātrāṃ parāṃ prāsṛtikīṃ pibed yaḥ //
AHS, Utt., 39, 59.1 tatkandaślakṣṇacūrṇaṃ vā svarasena subhāvitam /
AHS, Utt., 39, 73.2 tatsvaraso yaś cyavate gṛhṇīyāt taṃ dine 'nyasmin //
AHS, Utt., 39, 74.1 amum upayujya svarasaṃ madhvaṣṭamabhāgikaṃ dviguṇasarpiḥ /
AHS, Utt., 39, 76.2 tadrasaṃ punar api śrapayeta kṣīrakumbhasahitaṃ caraṇasthe //
AHS, Utt., 39, 78.1 tam amṛtarasapākaṃ yaḥ prage prāśam aśnann anupibati yatheṣṭaṃ vāri dugdhaṃ rasaṃ vā /
AHS, Utt., 39, 78.1 tam amṛtarasapākaṃ yaḥ prage prāśam aśnann anupibati yatheṣṭaṃ vāri dugdhaṃ rasaṃ vā /
AHS, Utt., 39, 91.2 pakṣaṃ mudgarasānnāśī sarvakuṣṭhair vimucyate //
AHS, Utt., 39, 94.2 pakṣaṃ māṃsarasāhāraṃ karoti dviśatāyuṣam //
AHS, Utt., 39, 116.1 tatkalkasvarasaṃ prātaḥ śucitāntavapīḍitam /
AHS, Utt., 39, 118.1 tailasarpirvasāmajjakṣīramāṃsarasaiḥ pṛthak /
AHS, Utt., 39, 118.2 kvāthena vā yathāvyādhi rasaṃ kevalam eva vā //
AHS, Utt., 39, 123.2 bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām //
AHS, Utt., 39, 130.2 hemādiṣaḍdhāturasaṃ procyate tacchilājatu //
AHS, Utt., 39, 135.1 tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣiped rase bhūyaḥ /
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 39, 153.1 bījakasya rasam aṅgulihāryaṃ śarkarāṃ madhu ghṛtaṃ triphalāṃ ca /
AHS, Utt., 39, 162.1 ye māsam ekaṃ svarasaṃ pibanti dine dine bhṛṅgarajaḥsamuttham /
AHS, Utt., 39, 165.2 mārkavasvarase ṣaṣṭyā guṭikānāṃ śatatrayam //
AHS, Utt., 40, 7.2 ghṛtatailarasakṣīraśarkarākṣaudrasaṃyutān //
AHS, Utt., 40, 8.1 yogavid yojayet pūrvaṃ kṣīramāṃsarasāśinām /
AHS, Utt., 40, 16.1 rasenāḍhakaśeṣeṇa pacet tena ghṛtāḍhakam /
AHS, Utt., 40, 16.2 dattvā vidārīdhātrīkṣurasānām āḍhakāḍhakam //
AHS, Utt., 40, 20.2 palamātraṃ tataḥ khādet pratyahaṃ rasadugdhabhuk //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 8.4 paraṃ cāto rasavīryādibhedena yathāsthūlamauṣadhaikadeśa upadiśyate //
ASaṃ, 1, 12, 9.1 suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ /
ASaṃ, 1, 12, 11.2 kaṭupākarasaṃ śītaṃ ropaṇaṃ kaphapittajit //
ASaṃ, 1, 22, 2.4 garbhajā jananyapacārāt kaubjyapāṅgulyapaiṅgalyakilāsādayo 'nnarasajā dauhṛdavimānajāśca /
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
ASaṃ, 1, 22, 10.4 tatrāpi rasavarjā viṣayā yathāyathamindriyaṃ bādhante'nugṛhṇanti ca /
ASaṃ, 1, 22, 10.5 śeṣā rasakarmakālāstu sarvaṃ deham /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
Bhallaṭaśataka
BhallŚ, 1, 3.1 baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ /
BhallŚ, 1, 79.1 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī /
Bodhicaryāvatāra
BoCA, 1, 10.2 rasajātam atīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam //
BoCA, 7, 61.1 mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 11, 28.1 vikramaikarasatvāc ca samartho marubhūtikaḥ /
BKŚS, 12, 64.2 viḍambayann aśāstrajñam ity utkaṭarasaṃ naṭam //
BKŚS, 13, 10.1 sābravīd vyaktam adyāpi na jānītha rasaṃ punaḥ /
BKŚS, 18, 41.2 asārasya hi jāyante naṭasyātyutkaṭā rasāḥ //
BKŚS, 18, 42.2 utthitaḥ puruṣaḥ ko 'pi sarasaḥ sarasas tataḥ //
BKŚS, 18, 52.1 āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet /
BKŚS, 18, 53.2 sarvajñair api durjñānā yenāsminn ekaśo rasāḥ //
BKŚS, 18, 54.1 tena manyata evāyaṃ saptamaḥ suraso rasaḥ /
BKŚS, 18, 54.1 tena manyata evāyaṃ saptamaḥ suraso rasaḥ /
BKŚS, 18, 55.1 tatas tadrasagandhena tṛṣā ca gamitatrapaḥ /
BKŚS, 18, 91.1 ahaṃ tu sakṛd āsvādya pramadāmadirārasam /
Daśakumāracarita
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 8.1 so 'pi tasyāstadotpāditabhāvarasānāṃ sāmagryā labdhabalasyeva viṣamaśarasya śaravyāyamāṇamānaso babhūva //
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 200.1 taddṛṣṭivibhramotpalavanasaccāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat //
DKCar, 2, 2, 346.1 hemakaraṇḍakācca vāsatāmbūlavīṭikāṃ karpūrasphuṭikāṃ pārijātakaṃ copayujyālaktakapāṭalena tadrasena sudhābhittau cakravākamithunaṃ niraṣṭhīvam //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 7, 14.0 yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāṃcid ājñāṃ cikīrṣati //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 38.0 tadasahā ca sā satī gararasādinā sadyaḥ saṃtiṣṭheta //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
DKCar, 2, 8, 57.0 tanmukhena cātinṛśaṃsāḥ śastrāgnirasapraṇidhayo 'nuṣṭheyāḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 7, 177.0 tato rājñā prasenajitā kauśalena buddhamukhāya bhikṣusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 99.1 ayatnopanatena phalamūlenāmṛtarasam apy atiśiśayiṣamāṇena ca svādimnā śiśireṇa śoṇavāriṇā śarīrasthitim akarot //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 3, 37.1 akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam /
Kir, 5, 27.2 matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati //
Kir, 8, 46.2 akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ //
Kir, 8, 57.1 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
Kir, 9, 40.2 yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe //
Kir, 9, 51.1 pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni /
Kir, 9, 54.1 bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā /
Kir, 9, 55.2 āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje //
Kir, 9, 58.2 tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena //
Kir, 9, 62.1 kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ /
Kir, 9, 73.2 īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //
Kir, 10, 4.2 pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni //
Kir, 12, 49.2 paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ //
Kir, 18, 11.2 caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ //
Kumārasaṃbhava
KumSaṃ, 1, 7.1 nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ /
KumSaṃ, 1, 29.2 reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye //
KumSaṃ, 3, 35.2 kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ //
KumSaṃ, 3, 37.1 dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ /
KumSaṃ, 5, 22.1 ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ /
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 5, 85.1 taṃ vīkṣya vepathumatī sarasāṅgayaṣṭir nikṣepaṇāya padam uddhṛtam udvahantī /
KumSaṃ, 7, 91.1 tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam /
KumSaṃ, 8, 13.2 jñātamanmatharasā śanaiḥ śanaiḥ sā mumoca ratiduḥkhaśīlatām //
KumSaṃ, 8, 16.2 sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ //
KumSaṃ, 8, 36.1 eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ /
KumSaṃ, 8, 53.2 ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva //
KumSaṃ, 8, 70.1 etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam /
KumSaṃ, 8, 90.1 sa priyāmukharasaṃ divāniśaṃ harṣavṛddhijananaṃ siṣeviṣuḥ /
Kāmasūtra
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 2, 1, 12.1 sā punar ābhimānikena sukhena saṃsṛṣṭā rasāntaraṃ janayati /
KāSū, 2, 1, 18.2 sātatyena rasaprāptāvārambhakāle madhyasthacittatā nātisahiṣṇutā ca /
KāSū, 2, 1, 21.1 tasmāt puruṣavad eva yoṣito 'pi rasavyaktir draṣṭavyā //
KāSū, 2, 1, 28.1 raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ /
KāSū, 2, 2, 31.1 śāstrāṇāṃ viṣayastāvad yāvan mandarasā narāḥ /
KāSū, 2, 8, 2.2 evaṃ ca ratam avicchinnarasaṃ tathā pravṛttam eva syāt /
KāSū, 2, 9, 36.1 rasavīryavipākā hi śvamāṃsasyāpi vaidyake /
KāSū, 6, 2, 5.12 tadiṣṭarasabhāvaśīlānuvartanam /
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
KāSū, 7, 2, 2.0 ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam //
KāSū, 7, 2, 26.0 aśvagandhāśabarakandajalaśūkabṛhatīphalamāhiṣanavanītahastikarṇavajravallīrasair ekaikena parimardanaṃ māsikaṃ vardhanam //
KāSū, 7, 2, 28.0 dāḍimatrapusabījāni vālukaṃ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṃ pariṣeko vā //
KāSū, 7, 2, 31.0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati //
Kātyāyanasmṛti
KātySmṛ, 1, 328.1 yathā kṣīraṃ janayati dadhi kālād rasānvitam /
KātySmṛ, 1, 626.1 prayogaṃ kurvate ye tu hemadhānyarasādinā /
KātySmṛ, 1, 629.1 svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi /
KātySmṛ, 1, 666.2 duḥkheneha nivāryante labdhasvādurasā mṛgāḥ //
Kāvyādarśa
KāvĀ, 1, 18.1 alaṃkṛtam asaṃkṣiptaṃ rasabhāvanirantaram /
KāvĀ, 1, 51.1 madhuraṃ rasavad vāci vastuny api rasasthitiḥ /
KāvĀ, 1, 52.2 tadrūpā hi padāsattiḥ sānuprāsā rasāvahā //
KāvĀ, 1, 62.1 kāmaṃ sarvo 'py alaṃkāro rasam arthe niṣiñcati /
KāvĀ, 1, 64.2 tvayi nirmatsaro diṣṭyety agrāmyo 'rtho rasāvahaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 21.2 yuktaṃ lokasvabhāvena rasaiśca sakalaiḥ pṛthak //
KāvyAl, 3, 6.1 rasavad darśitaspaṣṭaśṛṅgārādirasaṃ yathā /
KāvyAl, 3, 9.2 na bhuñjate dvijāstacca rasadānanivṛttaye //
KāvyAl, 5, 3.1 svādukāvyarasonmiśraṃ śāstramapyupayuñjate /
Kūrmapurāṇa
KūPur, 1, 4, 7.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
KūPur, 1, 4, 27.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
KūPur, 1, 4, 27.2 sambhavanti tato 'mbhāṃsi rasādhārāṇi tāni tu //
KūPur, 1, 4, 31.1 śabdaḥ sparśaśca rūpaṃ ca rasamātraṃ samāviśan /
KūPur, 1, 4, 31.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
KūPur, 1, 4, 32.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan /
KūPur, 1, 11, 248.1 avyāhataiśvaryam ayugmanetraṃ brahmāmṛtānandarasajñamekam /
KūPur, 1, 27, 21.1 kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā /
KūPur, 1, 27, 33.1 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam /
KūPur, 1, 43, 18.1 rasena tasyāḥ prakhyātā tatra jambūnadīti vai /
KūPur, 1, 45, 9.2 daśavarṣasahasrāṇi jīvantīkṣurasāśinaḥ //
KūPur, 1, 45, 19.1 ilāvṛte padmavarṇā jambūphalarasāśinaḥ /
KūPur, 1, 47, 12.2 saṃveṣṭyekṣurasāmbhodhiṃ śālmaliḥ saṃvyavasthitaḥ //
KūPur, 2, 2, 8.2 na rūparasagandhāśca nāhaṃkartā na vāgapi //
KūPur, 2, 2, 46.1 sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ /
KūPur, 2, 7, 24.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
KūPur, 2, 13, 14.1 na varṇarasaduṣṭābhirna caiva pradarodakaiḥ /
KūPur, 2, 14, 16.1 gandhamālyaṃ rasaṃ kalyāṃ śuktaṃ prāṇivihiṃsanam /
KūPur, 2, 18, 36.1 tvameva brahma paramamāpo jyotī raso 'mṛtam /
KūPur, 2, 18, 65.2 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam //
KūPur, 2, 21, 47.1 śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ /
KūPur, 2, 32, 2.1 gomūtram agnivarṇaṃ vā gośakṛdrasameva vā /
KūPur, 2, 32, 58.1 anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ /
KūPur, 2, 43, 36.1 kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
KūPur, 2, 44, 13.1 saṃtyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk /
Laṅkāvatārasūtra
LAS, 2, 83.2 rasānāṃ rasatā kasmātkasmātstrīpuṃnapuṃsakam //
LAS, 2, 83.2 rasānāṃ rasatā kasmātkasmātstrīpuṃnapuṃsakam //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 3, 2.2 gandhavarṇarasairhīnaṃ śabdasparśādivarjitam //
LiPur, 1, 3, 3.2 gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam //
LiPur, 1, 3, 21.1 tasmācca rūpamātraṃ tu tato'gniśca rasastataḥ /
LiPur, 1, 3, 21.2 rasādāpaḥ śubhāstābhyo gandhamātraṃ dharā tataḥ //
LiPur, 1, 3, 23.1 āvṛṇodrasamātraṃ vai devaḥ sākṣādvibhāvasuḥ /
LiPur, 1, 3, 24.1 kṣmā sā pañcaguṇā tasmādekonā rasasambhavāḥ /
LiPur, 1, 8, 112.2 ekībhāvaṃ sametyaivaṃ tatra yadrasasambhavam //
LiPur, 1, 9, 20.2 saṃviddivyarase tasminnāsvādo hyaprayatnataḥ //
LiPur, 1, 9, 27.1 gandho rasas tathā rūpaṃ śabdaḥ sparśastathaiva ca /
LiPur, 1, 9, 34.1 tattadrasānvitaṃ tasya trayāṇāṃ dehadhāraṇam /
LiPur, 1, 18, 9.1 śabdasparśasvarūpāya rasagandhāya gandhine /
LiPur, 1, 21, 12.1 namo rasānāṃ prabhave ratnānāṃ prabhave namaḥ /
LiPur, 1, 39, 14.2 kṛte tu mithunotpattirvṛttiḥ sākṣādrasollasā //
LiPur, 1, 39, 27.2 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam //
LiPur, 1, 41, 29.3 namo bhavāya devāya rasāyāmbumayāya te //
LiPur, 1, 52, 36.1 haraṃ yajanti sarveśaṃ pibantīkṣurasaṃ śubham /
LiPur, 1, 52, 40.1 jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ /
LiPur, 1, 52, 42.1 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān /
LiPur, 1, 70, 4.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
LiPur, 1, 70, 34.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
LiPur, 1, 70, 34.2 sambhavanti tato hyāpas tā vai sarvarasātmikāḥ //
LiPur, 1, 70, 35.1 rasamātrāstu tā hyāpo rūpamātro'gnir āvṛṇot /
LiPur, 1, 70, 45.1 saśabdasparśarūpaṃ ca rasamātraṃ samāviśat /
LiPur, 1, 70, 45.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
LiPur, 1, 70, 46.1 śabdasparśaṃ ca rūpaṃ ca raso vai gandhamāviśat /
LiPur, 1, 82, 44.1 gaganaṃ sparśanaṃ tejo rasaś ca pṛthivī tathā /
LiPur, 1, 84, 39.2 sarvabījarasaiścāpi sampūrṇaṃ sarvaśobhanaiḥ //
LiPur, 1, 84, 52.1 sarvadhānyasamāyuktaṃ sarvabījarasādibhiḥ /
LiPur, 1, 85, 200.1 aṣṭottarasahasreṇa pibedbrāhmīrasaṃ dvijāḥ /
LiPur, 1, 86, 55.1 asparśaṃ tadarūpaṃ ca rasagandhavivarjitam /
LiPur, 1, 86, 134.1 rūpaṃ vāhneyamityuktamāpyaṃ rasamayaṃ dvijāḥ /
LiPur, 1, 88, 23.1 śabdaḥ sparśo raso gandho rūpaṃ caiva manas tathā /
LiPur, 1, 88, 26.1 agandharasarūpastu asparśaḥ śabdavarjitaḥ /
LiPur, 1, 89, 51.1 gandhavarṇarasairduṣṭamaśucisthānasaṃsthitam /
LiPur, 1, 89, 60.2 rasānāmiha sarveṣāṃ śuddhirutplavanaṃ smṛtam //
LiPur, 1, 89, 67.2 avyāptaṃ yadamedhyena gandhavarṇarasānvitam //
LiPur, 1, 89, 97.1 rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā /
LiPur, 1, 98, 159.1 raso rasajñaḥ sarvajñaḥ sarvasattvāvalaṃbanaḥ /
LiPur, 2, 5, 81.2 divyagandharasopetāṃ dhūpitāṃ divyadhūpakaiḥ //
LiPur, 2, 9, 56.2 asamarasaṃ pañcadhā kṛtvā bhavaṃ cātmani yojayet //
LiPur, 2, 11, 28.1 rasajātam umārūpaṃ ghreyajātaṃ ca sarvaśaḥ /
LiPur, 2, 14, 24.1 rasatanmātrarūpatvāt prathitaṃ tattvavedinaḥ /
LiPur, 2, 18, 50.1 śabdaḥ sparśaṃ ca rūpaṃ ca raso gandhastathaiva ca /
LiPur, 2, 20, 49.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvataḥ /
LiPur, 2, 21, 1.2 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 45, 8.1 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 45, 34.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvo namaḥ //
LiPur, 2, 45, 35.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvaḥ svāhā //
LiPur, 2, 45, 36.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ //
LiPur, 2, 45, 37.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya patnyai bhuvaḥ svāhā //
LiPur, 2, 55, 19.1 sarvāvaraṇanirmukto hyacintyaḥ svarasena tu /
Matsyapurāṇa
MPur, 10, 17.1 dogdhā bṛhaspatirabhūt pātraṃ vedas tapo rasaḥ /
MPur, 10, 19.1 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ /
MPur, 15, 34.2 darbhā māṃsaṃ ca pāṭhīnaṃ gokṣīraṃ madhurā rasāḥ //
MPur, 19, 9.2 manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet //
MPur, 23, 14.1 vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam /
MPur, 39, 10.2 asṛgretaḥ puṣparasānuyuktamanveti sadyaḥ puruṣeṇa sṛṣṭam /
MPur, 39, 14.2 vāyuḥ samutkarṣati garbhayonimṛtau retaḥ puṣparasānuyuktam /
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 47, 64.2 mantrāścauṣadhayaścaiva rasā vasu ca yatparam //
MPur, 60, 5.2 rasarūpaṃ tato yāvatprāpnoti vasudhātalam //
MPur, 63, 3.1 snāpayenmadhunā devīṃ tathaivekṣurasena ca /
MPur, 84, 6.1 saubhāgyasaraḥ sambhūto yato'yaṃ lavaṇo rasaḥ /
MPur, 84, 7.1 yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā /
MPur, 85, 6.2 tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ //
MPur, 85, 6.2 tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ //
MPur, 101, 7.2 dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam //
MPur, 113, 51.1 tasya pītvā phalarasaṃ saṃjīvanti samāyutam /
MPur, 113, 55.2 kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ //
MPur, 113, 62.2 tasyāpi te phalarasaṃ pibanto vartayanti hi //
MPur, 113, 67.2 tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ //
MPur, 113, 71.3 ye rakṣanti sadā kṣīraṃ ṣaḍrasaṃ cāmṛtopamam //
MPur, 114, 64.2 tasya kimpuruṣāḥ sarve pibanto rasamuttamam //
MPur, 114, 67.2 harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham //
MPur, 114, 71.2 jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ //
MPur, 114, 76.2 tasya jambūphalaraso nadī bhūtvā prasarpati //
MPur, 114, 77.2 taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte //
MPur, 114, 78.1 jambūphalarasaṃ pītvā na jarā bādhate'pi tān /
MPur, 114, 80.1 sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ /
MPur, 120, 30.2 saviśeṣarasaṃ pānaṃ papau manmathavardhanam //
MPur, 122, 100.2 bhojanaṃ ṣaḍrasaṃ tatra teṣāṃ svayamupasthitam //
MPur, 123, 4.2 samudrekṣurasodena vṛto gomedakaśca saḥ //
MPur, 123, 12.2 samudrekṣurasaṃ caiva gomedāddviguṇaṃ hi saḥ //
MPur, 123, 45.1 ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ /
MPur, 126, 60.1 apāṃ sāramayasyendo rasamātrātmakasya ca /
MPur, 136, 50.1 asminkila pure vāpī pūrṇāmṛtarasāmbhasā /
MPur, 137, 11.1 yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā /
MPur, 138, 22.1 vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca /
MPur, 139, 17.3 bhrājate bhrājayaṁllokān sṛjañjyotsnārasaṃ balāt //
MPur, 148, 8.2 nānādhāturasasrāvacitraṃ nānāguhāgṛham //
MPur, 153, 140.1 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam /
MPur, 154, 128.2 pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ //
MPur, 154, 432.1 rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ /
MPur, 154, 486.2 mumocābhinavānsarvānsasyaśālīnrasauṣadhīḥ //
MPur, 154, 521.2 vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau //
MPur, 154, 563.0 so'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ //
MPur, 161, 47.2 rasayuktaṃ prabhūtaṃ ca bhakṣyabhojyamanantakam //
MPur, 166, 3.2 pātālajalamādāya pibate rasamuttamam //
MPur, 166, 7.1 jihvā rasaśca snehaśca saṃśritāḥ salile guṇāḥ /
MPur, 168, 8.1 ātmatejodbhavāḥ puṇyā āpo'mṛtarasopamāḥ /
MPur, 169, 9.1 ebhyo yatsravate toyaṃ divyāmṛtarasopamam /
MPur, 169, 13.1 teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam /
MPur, 174, 26.1 jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum /
MPur, 174, 26.1 jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum /
MPur, 176, 3.2 tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ //
MPur, 176, 3.2 tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ //
MPur, 176, 7.2 adhikṛt kālayogātmā iṣṭo yajñaraso'vyayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 30.2 nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu //
Megh, Pūrvameghaḥ, 53.1 hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve /
Megh, Uttarameghaḥ, 53.2 snehān āhuḥ kimapi virahe dhvaṃsinas te tv abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti //
Nāradasmṛti
NāSmṛ, 2, 1, 56.1 tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt /
NāSmṛ, 2, 1, 57.2 ghṛtaṃ madhu madhūcchiṣṭaṃ lākṣākṣārarasāsavāḥ //
NāSmṛ, 2, 20, 35.1 śārṅgahaimavataṃ śastaṃ gandhavarṇarasānvitam /
Nāṭyaśāstra
NāṭŚ, 1, 17.2 yajurvedādabhinayān rasānātharvaṇādapi //
NāṭŚ, 1, 44.2 nṛttāṅgahārasampannā rasabhāvakriyātmikā //
NāṭŚ, 1, 45.2 kaiśikī ślakṣṇanaipathyā śṛṅgārarasasambhavā //
NāṭŚ, 1, 63.1 aṃśāṃśair bhāṣitaṃ bhāvān rasān rūpaṃ balaṃ tathā /
NāṭŚ, 1, 114.1 etadraseṣu bhāveṣu sarvakarmakriyāsvatha /
NāṭŚ, 6, 2.1 ye rasā iti paṭhyante nāṭye nāṭyavicakṣaṇaiḥ /
NāṭŚ, 6, 2.2 rasatvaṃ kena vai teṣāmetadākhyātumarhasi //
NāṭŚ, 6, 4.2 pratyuvāca punarvākyaṃ rasabhāvavikalpanam //
NāṭŚ, 6, 8.2 nāṭyasyāsya pravakṣyāmi rasabhāvādisaṅgraham //
NāṭŚ, 6, 10.1 rasā bhāvā hyabhinayāḥ dharmī vṛttipravṛttayaḥ /
NāṭŚ, 6, 15.2 bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ //
NāṭŚ, 6, 16.1 ete hyaṣṭau rasāḥ proktā druhiṇena mahātmanā /
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
NāṭŚ, 6, 32.2 tatra vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ /
NāṭŚ, 6, 32.5 nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā nānābhāvopagamādrasaniṣpattiḥ /
NāṭŚ, 6, 32.5 nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā nānābhāvopagamādrasaniṣpattiḥ /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
NāṭŚ, 6, 32.9 rasa iti kaḥ padārthaḥ /
NāṭŚ, 6, 32.12 kathamāsvādyate rasaḥ /
NāṭŚ, 6, 32.14 tasmānnāṭyarasā ityabhivyākhyātāḥ /
NāṭŚ, 6, 64.7 yadabhihitaṃ rakṣodānavādīnāṃ raudro rasaḥ /
NāṭŚ, 6, 64.10 astyanyeṣāmapi raudro rasaḥ /
NāṭŚ, 6, 64.18 teṣāṃ cānukāriṇo ye puruṣās teṣāmapi saṅgrāmasamprahārakṛto raudro raso 'numantavyaḥ /
NāṭŚ, 6, 66.1 iti raudraraso dṛṣṭo raudravāgaṅgaceṣṭitaḥ /
NāṭŚ, 6, 67.5 atrārye rasavicāramukhe /
NāṭŚ, 6, 67.7 vividhādarthaviśeṣādvīraraso nāma sambhavati //
NāṭŚ, 6, 68.2 vākyaiścākṣepakṛtairvīrarasaḥ samyagabhineyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.3 indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham /
PABh zu PāśupSūtra, 1, 9, 297.1 lavaṇamalavaṇaṃ vā snigdham asnehikaṃ vā saharasavirasaṃ vā śuṣkamannaṃ dravaṃ vā /
PABh zu PāśupSūtra, 1, 13, 3.0 atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate //
PABh zu PāśupSūtra, 2, 5, 25.0 vyāpikā pṛthivī vyāpyāni bhūmyudakarasalakṣaṇāni kāryāṇi //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 24, 4.2 te rasaśca jale jñeyāste ca gandhaḥ kṣitāv api //
PABh zu PāśupSūtra, 2, 24, 5.0 śabdasparśarūparasagandhāḥ //
PABh zu PāśupSūtra, 4, 7.1, 11.0 tathā ṣaḍrasaṃ madhurāmlalavaṇatiktakaṭukaṣāyam iti //
PABh zu PāśupSūtra, 5, 4, 2.0 atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram adhyayanadhyānasmaraṇādayaḥ //
PABh zu PāśupSūtra, 5, 7, 14.1 tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā //
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
PABh zu PāśupSūtra, 5, 34, 16.0 atra doṣāḥ śabdasparśarūparasagandhāḥ //
PABh zu PāśupSūtra, 5, 34, 101.0 tathā rasanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 104.0 yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 137.0 tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante //
Saṃvitsiddhi
SaṃSi, 1, 114.2 kathaṃ vaikarasaṃ brahma sad iti pratipadyate //
SaṃSi, 1, 196.1 ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 28.1 prāṇināṃ punarmūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ /
Su, Sū., 1, 28.1 prāṇināṃ punarmūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ /
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 6, 3.1 kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte /
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 11, 22.2 rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ //
Su, Sū., 11, 24.2 amlena saha saṃyuktaḥ satīkṣṇalavaṇo rasaḥ //
Su, Sū., 12, 18.1 tulyavīrye ubhe hyete rasato dravyatastathā /
Su, Sū., 12, 31.2 tathaiva ca rasān sarvān śrutiścāsyopahanyate //
Su, Sū., 12, 33.1 sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu vā /
Su, Sū., 12, 33.2 madhurāmlau rasau vāpi vamanāya pradāpayet //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Sū., 14, 4.1 sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upaiti //
Su, Sū., 14, 6.1 rasādeva striyā raktaṃ rajaḥsaṃjñaṃ pravartate /
Su, Sū., 14, 10.1 rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate /
Su, Sū., 14, 11.1 tatraiṣāṃ dhātūnām annapānarasaḥ prīṇayitā //
Su, Sū., 14, 12.1 rasajaṃ puruṣaṃ vidyād rasaṃ rakṣetprayatnataḥ /
Su, Sū., 14, 12.1 rasajaṃ puruṣaṃ vidyād rasaṃ rakṣetprayatnataḥ /
Su, Sū., 14, 13.1 tatra rasagatau dhātuḥ aharahar gacchatītyato rasaḥ //
Su, Sū., 14, 13.1 tatra rasagatau dhātuḥ aharahar gacchatītyato rasaḥ //
Su, Sū., 14, 14.1 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati strīṇāṃ cārtavam //
Su, Sū., 14, 19.1 sa evānnaraso vṛddhānāṃ jarāparipakvaśarīratvād aprīṇano bhavati //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 19.2 tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt //
Su, Sū., 15, 32.1 rasanimittam eva sthaulyaṃ kārśyaṃ ca /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 19, 34.2 anyair evaṃguṇair vāpi mudgādīnāṃ rasena vā //
Su, Sū., 20, 12.1 evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu /
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 19.2 viruddharasavīryāṇi bhuñjāno 'nātmavānnaraḥ //
Su, Sū., 20, 20.2 rasādiṣvayathārthaṃ vā tadvikārāya kalpate //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 11.2 uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 28, 8.1 gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ /
Su, Sū., 30, 11.1 viparītena gṛhṇāti rasān yaścopayojitān /
Su, Sū., 30, 11.2 upayuktāḥ kramādyasya rasā doṣābhivṛddhaye //
Su, Sū., 30, 12.2 yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate //
Su, Sū., 34, 7.1 doṣāgantujamṛtyubhyo rasamantraviśāradau /
Su, Sū., 34, 22.2 yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam //
Su, Sū., 35, 27.2 saukṣmyādrasānādadāno vivektuṃ naiva śakyate //
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Sū., 35, 40.1 yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ /
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 12.1 gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate /
Su, Sū., 36, 12.2 tasmād bhūmisvabhāvena bījinaḥ ṣaḍrasāyutāḥ //
Su, Sū., 36, 13.1 avyaktaḥ kila toyasya raso niścayaniścitaḥ /
Su, Sū., 36, 13.2 rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet //
Su, Sū., 36, 13.2 rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet //
Su, Sū., 36, 15.1 vigandhenāparāmṛṣṭam avipannaṃ rasādibhiḥ /
Su, Sū., 39, 5.2 eṣāṃ svarasā iti //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.2 na rasādayaḥ kasmānniravayavatvāt /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.2 rasalakṣaṇamanyatropadekṣyāmaḥ //
Su, Sū., 40, 5.6 etāni vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma kurvanti /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 6.2 ye rasā vātaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 7.1 ye rasāḥ pittaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 8.1 ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 10.3 tatrāhuranye prati rasaṃ pāka iti /
Su, Sū., 40, 14.2 kiṃcidrasavipākābhyāṃ doṣaṃ hanti karoti vā //
Su, Sū., 40, 15.1 pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt /
Su, Sū., 40, 15.2 raso nāsti vinā dravyāddravyaṃ śreṣṭhatamaṃ smṛtam //
Su, Sū., 40, 16.1 janma tu dravyarasayor anyonyāpekṣikaṃ smṛtam /
Su, Sū., 40, 17.2 raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ //
Su, Sū., 40, 18.1 dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 41, 4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tan mārdavaśauṣiryalāghavakaram iti //
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 42, 3.1 ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ /
Su, Sū., 42, 3.1 ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ /
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Su, Sū., 42, 6.1 ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca //
Su, Sū., 42, 7.1 kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāś ca /
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 42, 12.1 tatraiteṣāṃ rasānāṃ saṃyogāstriṣaṣṭirbhavanti /
Su, Sū., 42, 12.2 tadyathā pañcadaśa dvikāḥ viṃśatistrikāḥ pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti /
Su, Sū., 42, 13.2 jagdhāḥ ṣaḍadhigacchanti balino vaśatāṃ rasāḥ /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 44, 5.1 vairecanadravyarasānupītaṃ mūlaṃ mahattraivṛtamastadoṣam /
Su, Sū., 44, 6.1 ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṃ pibecca /
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 44, 7.2 prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam //
Su, Sū., 44, 10.1 virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya /
Su, Sū., 44, 14.1 rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ /
Su, Sū., 44, 20.2 tailabhṛṣṭān rasānamlaphalair āvāpya sādhayet //
Su, Sū., 44, 27.1 cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ /
Su, Sū., 44, 30.1 māsād ūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam /
Su, Sū., 44, 34.1 nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet /
Su, Sū., 44, 44.1 jñātvā jātarasaṃ cāpi tattuṣodakamādiśet /
Su, Sū., 44, 77.1 yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet /
Su, Sū., 44, 90.1 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu /
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Sū., 45, 6.2 tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa /
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 45, 11.2 tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ sambhavanti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 20.1 nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam /
Su, Sū., 45, 48.1 tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru /
Su, Sū., 45, 50.2 raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ //
Su, Sū., 45, 53.2 rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu //
Su, Sū., 45, 57.1 madhurāmlarasaṃ rūkṣaṃ lavaṇānurasaṃ laghu /
Su, Sū., 45, 72.1 rase pāke ca madhuramatyabhiṣyandi doṣalam /
Su, Sū., 45, 85.2 nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase /
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 145.1 tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /
Su, Sū., 45, 156.1 agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ //
Su, Sū., 45, 157.2 vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ //
Su, Sū., 45, 190.2 balyaḥ pittaharo varṇyo hṛdyaścekṣurasāsavaḥ //
Su, Sū., 45, 192.1 nirdiśed rasataścānyān kandamūlaphalāsavān /
Su, Sū., 45, 203.2 cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit //
Su, Sū., 45, 204.2 tasyānekaprakārasya madyasya rasavīryataḥ //
Su, Sū., 45, 212.1 gauḍāni rasaśuktāni madhuśuktāni yāni ca /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 9.1 rase pāke ca madhurāḥ śamanā vātapittayoḥ /
Su, Sū., 46, 37.1 uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ /
Su, Sū., 46, 46.1 yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca /
Su, Sū., 46, 47.1 jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca /
Su, Sū., 46, 49.1 uṣṇātasī svādurasānilaghnī pittolbaṇā syāt kaṭukā vipāke /
Su, Sū., 46, 49.2 pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī /
Su, Sū., 46, 75.2 rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ //
Su, Sū., 46, 86.2 madhurā rasapākābhyāṃ dīpanā balavardhanāḥ //
Su, Sū., 46, 95.1 vātapittaharā vṛṣyā madhurā rasapākayoḥ /
Su, Sū., 46, 106.2 sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ //
Su, Sū., 46, 110.1 śaṅkhakūrmādayaḥ svādurasapākā marunnudaḥ /
Su, Sū., 46, 117.1 sarastaḍāgasambhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ /
Su, Sū., 46, 140.1 amlāni rasataḥ pāke gurūṇyuṣṇāni vīryataḥ /
Su, Sū., 46, 148.1 kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru /
Su, Sū., 46, 152.1 arucau ca viśeṣeṇa rasastasyopadiśyate /
Su, Sū., 46, 178.1 svādupākarasānyāhurvātapittaharāṇi ca /
Su, Sū., 46, 179.1 phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit /
Su, Sū., 46, 181.1 panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru /
Su, Sū., 46, 181.2 maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam /
Su, Sū., 46, 186.1 rase pāke ca madhuraṃ khārjūraṃ raktapittajit /
Su, Sū., 46, 212.2 sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca //
Su, Sū., 46, 217.1 svādutiktarasānyāhuḥ kaphavātakarāṇi ca /
Su, Sū., 46, 235.2 kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ //
Su, Sū., 46, 240.1 kaṭutiktarasā hṛdyā rocanī vahnidīpanī /
Su, Sū., 46, 244.1 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ /
Su, Sū., 46, 258.1 madhuro rasapākābhyāṃ raktapittamadāpahaḥ /
Su, Sū., 46, 259.1 svādupākarasā vṛṣyā vātapittamadāpahā /
Su, Sū., 46, 264.1 kaṣāyā tu hitā pitte svādupākarasā himā /
Su, Sū., 46, 275.1 svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ /
Su, Sū., 46, 277.1 svādupākarasaṃ śākaṃ durjaraṃ harimanthajam /
Su, Sū., 46, 292.1 veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ /
Su, Sū., 46, 309.1 varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ /
Su, Sū., 46, 311.1 svādupākarasānāhū raktapittaharāṃstathā /
Su, Sū., 46, 343.2 pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā //
Su, Sū., 46, 353.1 tadeva gorasādānaṃ surabhidravyasaṃskṛtam /
Su, Sū., 46, 360.1 vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ /
Su, Sū., 46, 363.2 yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham //
Su, Sū., 46, 380.2 yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam //
Su, Sū., 46, 387.1 śarkarekṣurasadrākṣāyuktaḥ pittavikāranut /
Su, Sū., 46, 392.1 vakṣyāmyataḥ paraṃ bhakṣyān rasavīryavipākataḥ /
Su, Sū., 46, 416.2 sudurjaraḥ svāduraso bṛṃhaṇastaṇḍulo navaḥ //
Su, Sū., 46, 420.1 śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām /
Su, Sū., 46, 422.1 lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāśca dṛṣṭāḥ /
Su, Sū., 46, 426.1 payo māṃsaraso vāpi śālimudgādibhojinām /
Su, Sū., 46, 431.1 hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasastathā /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 451.1 pradravāṇi rasāṃścaiva rājateṣūpahārayet /
Su, Sū., 46, 456.1 pradravāṇi rasāṃścaiva pānīyaṃ pānakaṃ payaḥ /
Su, Sū., 46, 459.2 viśiṣṭamiṣṭasaṃskāraiḥ pathyair iṣṭai rasādibhiḥ //
Su, Sū., 46, 460.2 pūrvaṃ madhuramaśnīyānmadhye 'mlalavaṇau rasau //
Su, Sū., 46, 461.1 paścāccheṣān rasān vaidyo bhojaneṣvavacārayet /
Su, Sū., 46, 488.1 śabdarūparasān gandhān sparśāṃśca manasaḥ priyān /
Su, Sū., 46, 489.1 śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ /
Su, Sū., 46, 491.1 na caikarasasevāyāṃ prasajyeta kadācana /
Su, Sū., 46, 492.1 ekaikaśaḥ samastān vā nādhyaśnīyādrasān sadā /
Su, Sū., 46, 499.2 ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ //
Su, Sū., 46, 503.2 rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam //
Su, Sū., 46, 505.2 viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca //
Su, Sū., 46, 528.1 viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ /
Su, Nid., 1, 17.2 kṛtsnadehacaro vyāno rasasaṃvahanodyataḥ //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 6, 12.1 ata ūrdhvaṃ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṃ sarpirmehī mehati vasāprakāśaṃ vasāmehī kṣaudrarasavarṇaṃ kṣaudramehī mattamātaṅgavad anuprabandhaṃ hastimehī mehati //
Su, Nid., 10, 18.1 rasaprasādo madhuraḥ pakvāhāranimittajaḥ /
Su, Nid., 10, 21.2 āhārarasayonitvādevaṃ stanyam api striyāḥ //
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 2, 17.1 śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam /
Su, Śār., 3, 31.1 mātustu khalu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati /
Su, Śār., 3, 31.1 mātustu khalu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati /
Su, Śār., 3, 31.3 asaṃjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnām upasneho jīvayati //
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 21.2 yathā payasi sarpistu gūḍhaścekṣau raso yathā /
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 44.2 bhojanaṃ madhuraṃ snigdhaṃ kṣīramāṃsarasādibhiḥ //
Su, Śār., 4, 45.1 rasair bileśayānāṃ ca viṣkirāṇāṃ tathaiva ca /
Su, Śār., 4, 57.1 garbhasya khalu rasanimittā mārutādhmānanimittā ca parivṛddhirbhavati //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 10.3 dhamanīnāṃ tathā khāni raso yair upacīyate //
Su, Śār., 9, 12.2 tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṃ bahūni eteṣāṃ viśeṣā bahavaḥ /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 27.1 payo 'mṛtarasaṃ pītvā kumāraste śubhānane /
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 61.1 mātuluṅgarasopetāṃ sakṣaudrām atimarditām /
Su, Cik., 1, 103.2 kapittharasapiṣṭāni romasaṃjananaṃ param //
Su, Cik., 2, 53.2 yavakolakulatthānāṃ niḥsnehena rasena ca //
Su, Cik., 2, 78.1 vāsayettailapūrṇāyāṃ droṇyāṃ māṃsarasāśanam /
Su, Cik., 3, 5.1 śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥ satīnajaḥ /
Su, Cik., 4, 13.2 pañcamūlīśṛtaṃ kṣīraṃ phalāmlo rasa eva ca //
Su, Cik., 4, 23.1 rasāḥ kṣīrāṇi māṃsāni snehāḥ snehānvitaṃ ca yat /
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 38.1 śuṣkamūlakayūṣeṇa paṭolasya rasena vā /
Su, Cik., 5, 40.1 sugandhiḥ sulaghuḥ sūkṣmastīkṣṇoṣṇaḥ kaṭuko rase /
Su, Cik., 5, 43.2 jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 13.2 piṣṭo lepo 'yaṃ kapitthādrasena dadrūstūrṇaṃ nāśayatyeṣa yogaḥ //
Su, Cik., 9, 36.2 śakṛdrasadadhikṣīramūtrāṇāṃ pṛthagāḍhakam //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 13.2 khadirasāratulām udakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 12, 17.1 tato jātarasaṃ taṃ tu prātaḥ prātaryathābalam /
Su, Cik., 13, 7.1 tasya lohasya tadvīryaṃ rasaṃ cāpi bibharti tat /
Su, Cik., 13, 11.2 jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhojayet //
Su, Cik., 13, 32.2 pakṣimāṃsarasāhāraṃ karoti dviśatāyuṣam //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 19.3 sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā //
Su, Cik., 15, 27.1 rasaṃ daśāhaṃ śeṣe tu yathāyogamupācaret /
Su, Cik., 16, 11.1 pākyaiḥ śītakaṣāyair vā kṣīrair ikṣurasaistathā /
Su, Cik., 17, 9.2 śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān //
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 18, 9.2 drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām //
Su, Cik., 18, 9.2 drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām //
Su, Cik., 18, 34.1 śyāmāgirihvāñjanakīraseṣu drākṣārase saptalikārase ca /
Su, Cik., 18, 34.1 śyāmāgirihvāñjanakīraseṣu drākṣārase saptalikārase ca /
Su, Cik., 18, 34.1 śyāmāgirihvāñjanakīraseṣu drākṣārase saptalikārase ca /
Su, Cik., 18, 51.1 kaṭutrikakṣaudrayutāḥ samūtrā bhakṣyā yavānnāni rasāśca maudgāḥ /
Su, Cik., 19, 7.1 nirūhayennirūḍhaṃ ca bhuktavantaṃ rasaudanam /
Su, Cik., 19, 60.2 pūtīkarañjapatrāṇāṃ rasaṃ vāpi yathābalam //
Su, Cik., 19, 61.1 anenaiva vidhānena putrañjīvakajaṃ rasam /
Su, Cik., 19, 62.2 rasaṃ dattvātha pūrvoktaṃ peyametadbhiṣagjitam //
Su, Cik., 19, 64.2 tatra dadyāt pratīvāpaṃ kākodumbarikārasam //
Su, Cik., 20, 22.1 lākṣāraso 'bhayā vāpi kāryaṃ syādraktamokṣaṇam /
Su, Cik., 20, 22.2 siddhaṃ rase kaṇṭakāryāstailaṃ vā sārṣapaṃ hitam //
Su, Cik., 20, 28.1 dihyāt saindhavayuktena vājiviṣṭhārasena tu /
Su, Cik., 20, 57.2 paṭolapatratriphalārasāñjanavipācitam //
Su, Cik., 21, 12.2 kṣīrekṣurasasarpirbhiḥ secayecca suśītalaiḥ //
Su, Cik., 22, 35.2 raso rasayavāgvaśca kṣīraṃ saṃtānikā ghṛtam //
Su, Cik., 22, 35.2 raso rasayavāgvaśca kṣīraṃ saṃtānikā ghṛtam //
Su, Cik., 24, 5.2 avekṣyartuṃ ca doṣaṃ ca rasaṃ vīryaṃ ca yojayet //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 102.3 teṣu teṣu pradātavyā rasāste te vijānatā //
Su, Cik., 24, 105.1 śṛtaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pibet /
Su, Cik., 24, 132.1 bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca /
Su, Cik., 25, 26.1 apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham /
Su, Cik., 25, 30.1 anena tailaṃ vipacedvimiśraṃ rasena bhṛṅgatriphalābhavena /
Su, Cik., 26, 17.1 pauṇḍrakekṣurasair ārdraṃ marditaṃ saindhavānvitam /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 29, 12.25 āmalakarasavimiśrāścāsya yūṣasūpavikalpāḥ /
Su, Cik., 30, 12.2 sakṣīrāṃ romaśāṃ mṛdvīṃ rasenekṣurasopamām //
Su, Cik., 30, 12.2 sakṣīrāṃ romaśāṃ mṛdvīṃ rasenekṣurasopamām //
Su, Cik., 30, 13.1 evaṃrūparasāṃ cāpi kṛṣṇakāpotim ādiśet /
Su, Cik., 31, 12.3 gandhavarṇarasādīnāṃ saṃpattau siddhimādiśet //
Su, Cik., 31, 20.2 yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ //
Su, Cik., 31, 35.1 deyau yūṣarasau vāpi sugandhī snehavarjitau /
Su, Cik., 31, 39.1 bhṛṣṭā māṃsarase snigdhā yavāgūḥ sūpakalpitā /
Su, Cik., 32, 5.2 māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ vā kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 33, 11.3 kulatthamudgāḍhakijāṅgalānāṃ yūṣai rasair vāpyupabhojayettu //
Su, Cik., 33, 47.1 snehasvedapracalitā rasaiḥ snigdhair udīritāḥ /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 35, 27.2 pakvāśayastho 'mbarago bhūmerarko rasāniva //
Su, Cik., 37, 13.2 piṣṭaistailaṃ pacet kṣīrapañcamūlarasānvitam //
Su, Cik., 37, 31.2 piṣṭaistailaghṛtaṃ pakvaṃ tṛṇamūlarasena ca //
Su, Cik., 37, 34.2 tailamebhiḥ samaiḥ pakvaṃ surasādirasāplutam //
Su, Cik., 37, 41.2 tailameraṇḍatailaṃ vā muṣkakādirasāplutam //
Su, Cik., 37, 48.1 ahni sthānasthite doṣe vahnau cānnarasānvite /
Su, Cik., 37, 57.1 yūṣakṣīrarasaistasmād yathāvyādhi samīkṣya vā /
Su, Cik., 37, 73.1 rasaṃ caturtho raktaṃ tu pañcamaḥ snehayettathā /
Su, Cik., 37, 113.2 bhojayet payasā mātrāṃ yūṣeṇātha rasena vā //
Su, Cik., 38, 12.1 pittaśleṣmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt /
Su, Cik., 38, 12.2 sarvaṃ vā jāṅgalarasair bhojayedavikāribhiḥ //
Su, Cik., 38, 16.1 rasaudanastena śastastadahaścānuvāsanam /
Su, Cik., 38, 24.1 kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasāstathā /
Su, Cik., 38, 30.2 kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā //
Su, Cik., 38, 36.1 rasakṣīrāmlamūtrāṇāṃ doṣāvasthāmavekṣya tu /
Su, Cik., 38, 69.2 kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ //
Su, Cik., 38, 73.1 rasāñjanarasakṣaudradrākṣāsauvīrasaṃyutaiḥ /
Su, Cik., 38, 80.1 śarkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ /
Su, Cik., 38, 83.2 sarpirmāṃsarasopetā bastayo bṛṃhaṇāḥ smṛtāḥ //
Su, Cik., 38, 102.1 vacāmadhukatailaṃ ca kvāthaḥ sarasasaindhavaḥ /
Su, Cik., 38, 108.2 pādena jāṅgalarasastathā madhughṛtaṃ samam //
Su, Cik., 39, 12.1 lāvaiṇahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ /
Su, Cik., 39, 20.2 snigdharūkṣān rasāṃścaiva vyatyāsāt svasthavattataḥ //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 64.1 evaṃ snehapayaḥkṣaudrarasamūtrāmlasaṃbhṛtāḥ /
Su, Ka., 1, 47.1 gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca /
Su, Ka., 1, 54.2 kapittharasamūtrābhyāṃ pānametacca yujyate //
Su, Ka., 1, 58.1 gomayasvaraso vāpi hito vā mālatīrasaḥ /
Su, Ka., 1, 58.2 raso mūṣikaparṇyā vā dhūmo vāgārasaṃbhavaḥ //
Su, Ka., 1, 68.2 somavalkarasaścāpi suśīto hita iṣyate //
Su, Ka., 1, 81.2 satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibed api //
Su, Ka., 1, 85.1 pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ /
Su, Ka., 2, 29.1 sthitaṃ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān /
Su, Ka., 3, 23.1 yathāvyaktarasaṃ toyamantarīkṣānmahīgatam /
Su, Ka., 3, 23.2 teṣu teṣu pradeśeṣu rasaṃ taṃ taṃ niyacchati //
Su, Ka., 3, 24.2 svabhāvādeva taṃ tasya rasaṃ samanuvartate //
Su, Ka., 5, 37.2 pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi //
Su, Ka., 5, 83.1 kapittharasapiṣṭo 'yaṃ śarkarākṣaudrasaṃyutaḥ /
Su, Ka., 7, 38.2 kapitthagomayarasau lihyānmākṣikasaṃyutau //
Su, Ka., 8, 56.1 nakhāvaghṛṣṭasaṃjāte śophe bhṛṅgaraso hitaḥ /
Su, Utt., 1, 7.1 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca /
Su, Utt., 9, 7.2 grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ //
Su, Utt., 9, 7.2 grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ //
Su, Utt., 9, 19.1 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet /
Su, Utt., 9, 20.2 saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam //
Su, Utt., 10, 8.1 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
Su, Utt., 10, 9.1 cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām /
Su, Utt., 12, 4.2 rasairudārairathavā sirāmokṣeṇa yojayet //
Su, Utt., 12, 12.1 samañjiṣṭhāni madhunā piṣṭānīkṣurasena vā /
Su, Utt., 12, 14.1 trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena tu /
Su, Utt., 12, 16.2 rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ //
Su, Utt., 17, 10.2 āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām //
Su, Utt., 17, 11.2 nalinotpalakiñjalkagairikair gośakṛdrasaiḥ //
Su, Utt., 17, 12.2 rasāñjanarasakṣaudratālīśasvarṇagairikam //
Su, Utt., 17, 13.1 gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye /
Su, Utt., 17, 13.2 śītaṃ sauvīrakaṃ vāpi piṣṭvātha rasabhāvitam //
Su, Utt., 17, 17.2 tālīśapatraṃ kṣaṇade gāṅgeyaṃ ca yakṛdrase //
Su, Utt., 17, 19.2 gomūtrapittamadirāyakṛddhātrīrase pacet //
Su, Utt., 17, 20.1 kṣudrāñjanaṃ rasenānyad yakṛtastraiphale 'pi vā /
Su, Utt., 17, 22.1 rasamāmalakāccāpi pakvaṃ samyaṅnidhāpayet /
Su, Utt., 17, 23.2 yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye //
Su, Utt., 17, 36.1 pratyañjanaṃ srotasi yatsamutthitaṃ kramādrasakṣīraghṛteṣu bhāvitam /
Su, Utt., 17, 41.1 palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ /
Su, Utt., 17, 89.1 mātuluṅgarasopetaiḥ sukhālepas tadarthakṛt /
Su, Utt., 18, 37.1 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ nṛṇām /
Su, Utt., 18, 53.1 tatra pañca rasān vyastānādyaikarasavarjitān /
Su, Utt., 18, 53.1 tatra pañca rasān vyastānādyaikarasavarjitān /
Su, Utt., 18, 58.1 guṭikārasacūrṇāni trividhānyañjanāni tu /
Su, Utt., 18, 87.2 gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike //
Su, Utt., 18, 88.2 drākṣārasekṣutriphalāraseṣu suhimeṣu ca //
Su, Utt., 18, 88.2 drākṣārasekṣutriphalāraseṣu suhimeṣu ca //
Su, Utt., 21, 18.1 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca /
Su, Utt., 21, 24.1 puṭapākakramasvinnān pīḍayed ā rasāgamāt /
Su, Utt., 21, 24.2 sukhoṣṇaṃ tadrasaṃ karṇe dāpayecchūlaśāntaye //
Su, Utt., 21, 25.1 kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ /
Su, Utt., 21, 32.2 mātuluṅgarasaḥ śuktaṃ laśunārdrakayo rasaḥ //
Su, Utt., 21, 32.2 mātuluṅgarasaḥ śuktaṃ laśunārdrakayo rasaḥ //
Su, Utt., 21, 42.2 kvāthaṃ pañcakaṣāyaṃ tu kapittharasayojitam //
Su, Utt., 21, 43.2 sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ //
Su, Utt., 21, 46.2 pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam //
Su, Utt., 21, 47.1 rasamāmrakapitthānāṃ madhūkadhavaśālajam /
Su, Utt., 21, 48.2 mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena vā //
Su, Utt., 22, 6.2 na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena //
Su, Utt., 24, 27.2 śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ //
Su, Utt., 26, 7.2 snigdhasya tailaṃ nasyaṃ syāt kulīrarasasādhitam //
Su, Utt., 26, 11.2 bhojayecca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ //
Su, Utt., 26, 13.1 kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ /
Su, Utt., 26, 17.1 bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanam /
Su, Utt., 26, 23.2 paṭolamudgakaulatthair mātrāvadbhojayedrasaiḥ //
Su, Utt., 26, 34.2 teṣāmante hitaṃ nasyaṃ sarpirmadhurasānvitam //
Su, Utt., 26, 39.1 jāṅgalānāṃ rasaiḥ snigdhairāhāraścātra śasyate /
Su, Utt., 38, 30.1 prātaḥ prātarniṣeveta rasonāduddhṛtaṃ rasam /
Su, Utt., 38, 30.2 kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca //
Su, Utt., 39, 17.1 sahitā rasamāgatya rasasvedapravāhiṇām /
Su, Utt., 39, 17.1 sahitā rasamāgatya rasasvedapravāhiṇām /
Su, Utt., 39, 67.1 satataṃ rasaraktasthaḥ so 'nyedyuḥ piśitāśritaḥ /
Su, Utt., 39, 83.2 rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate //
Su, Utt., 39, 91.1 tathā teṣāṃ bhiṣagbrūyādrasādiṣvapi buddhimān /
Su, Utt., 39, 136.1 sakṣaudramambhasā paścājjīrṇe yūṣarasaudanam /
Su, Utt., 39, 137.1 dīptāgniṃ bhojayet prājño naraṃ māṃsarasaudanam /
Su, Utt., 39, 142.1 yūṣairamlairanamlair vā jāṅgalaiśca rasair hitaiḥ /
Su, Utt., 39, 216.2 pippalīvardhamānaṃ vā pibet kṣīrarasāśanaḥ //
Su, Utt., 39, 228.1 dhātrībhṛṅgarajo'bhīrukākamācīrasair ghṛtam /
Su, Utt., 39, 240.2 gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ //
Su, Utt., 39, 248.2 dhātrīphalarasaiḥ samyagdviguṇaiḥ sādhitaṃ haviḥ //
Su, Utt., 39, 266.1 śramakṣayotthe bhuñjīta ghṛtābhyakto rasaudanam /
Su, Utt., 39, 298.1 tvacaṃ vyāghranakhaṃ caiva mātuluṅgaraso madhu /
Su, Utt., 39, 305.1 kṣīrekṣurasamākṣīkasarpistailoṣṇavāribhiḥ /
Su, Utt., 39, 318.2 pibedikṣurasaṃ tatra śītaṃ vā śarkarodakam //
Su, Utt., 40, 83.1 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ tataḥ /
Su, Utt., 40, 85.2 rasamādāya tasyātha susvinnasya samākṣikam //
Su, Utt., 40, 87.2 pūrvavat kūlitāt tasmād rasamādāya śītalam //
Su, Utt., 40, 115.2 tilakalko hitaścātra maudgo mudgarasastathā //
Su, Utt., 40, 135.2 saṃskṛto yamake māṣayavakolarasaḥ śubhaḥ //
Su, Utt., 40, 142.1 pakvāni samyak puṭapākayogenāpothya tebhyo rasamādadīta /
Su, Utt., 40, 147.2 khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam //
Su, Utt., 40, 155.2 gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni //
Su, Utt., 41, 4.1 saṃśoṣaṇādrasādīnāṃ śoṣa ityabhidhīyate /
Su, Utt., 41, 9.2 kaphapradhānair doṣair hi ruddheṣu rasavartmasu //
Su, Utt., 41, 34.1 yavagodhūmaśālīṃśca rasair bhuñjīta śodhitaḥ /
Su, Utt., 41, 37.1 deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ /
Su, Utt., 41, 44.2 śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ //
Su, Utt., 41, 49.1 go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ /
Su, Utt., 41, 49.1 go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ /
Su, Utt., 42, 30.1 bījapūrarasopetaṃ sarpirdadhicaturguṇam /
Su, Utt., 42, 31.1 rasonasvarase sarpiḥ pañcamūlarasānvitam /
Su, Utt., 42, 44.1 dhānyāmlenoṣṇatoyena kaulatthena rasena vā /
Su, Utt., 42, 53.2 sukhoṣṇā jāṅgalarasāḥ susnigdhā vyaktasaindhavāḥ //
Su, Utt., 42, 54.2 peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtā rasāḥ //
Su, Utt., 42, 63.2 mūtramadyapayodrākṣārasair vīkṣya balābalam //
Su, Utt., 42, 91.1 vaihaṅgāṃśca rasān snigdhān jāṅgalān śūlapīḍitaḥ /
Su, Utt., 42, 97.2 athavaitāni cūrṇāni mātuluṅgarasena vā //
Su, Utt., 42, 101.1 uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṃsarasaistathā /
Su, Utt., 42, 107.1 rasān seveta pittaghnān pittalāni vivarjayet /
Su, Utt., 42, 122.2 eraṇḍatailamathavā madyamastupayorasaiḥ //
Su, Utt., 42, 123.1 bhojayeccāpi payasā jāṅgalena rasena vā /
Su, Utt., 42, 131.2 kaphapittāvaruddhastu māruto rasamūrchitaḥ //
Su, Utt., 42, 132.2 sa hṛcchūla iti khyāto rasamārutasaṃbhavaḥ //
Su, Utt., 43, 4.1 dūṣayitvā rasaṃ doṣā viguṇā hṛdayaṃ gatāḥ /
Su, Utt., 43, 14.1 bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai rasaiḥ /
Su, Utt., 43, 16.2 tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak //
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 36.1 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake hitaṃ ca /
Su, Utt., 44, 37.1 snigdhān rasānāmalakairupetān kolānvitān vāpi hi jāṅgalānām /
Su, Utt., 45, 4.1 nityamabhyasato duṣṭo rasaḥ pittaṃ prakopayet /
Su, Utt., 45, 14.2 rasayūṣau pradātavyau surabhisnehasaṃskṛtau /
Su, Utt., 45, 16.1 payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ /
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Su, Utt., 45, 23.2 udumbaraphalaṃ piṣṭvā pibettadrasam eva vā //
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 46, 15.1 sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni /
Su, Utt., 46, 15.2 kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṃṣi ca jīvanāni //
Su, Utt., 46, 16.1 siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca /
Su, Utt., 47, 6.1 tadamlaṃ rasataḥ proktaṃ laghu rocanadīpanam /
Su, Utt., 47, 6.2 kecil lavaṇavarjyāṃstu rasānatrādiśanti hi //
Su, Utt., 47, 20.2 ādhmānamudgiraṇamamlaraso vidāho 'jīrṇasya pānajanitasya vadanti liṅgam //
Su, Utt., 47, 26.1 seveta vā phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti /
Su, Utt., 47, 26.1 seveta vā phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti /
Su, Utt., 47, 27.1 pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca /
Su, Utt., 47, 27.2 lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān //
Su, Utt., 47, 28.2 seveta tiktakaṭukāṃśca rasānudārān yūṣāṃśca tiktakaṭukopahitān hitāya //
Su, Utt., 47, 31.1 pānaṃ kapittharasavāriparūṣakāḍhyaṃ pānātyayeṣu vidhivatsrutamambarānte /
Su, Utt., 47, 35.1 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti /
Su, Utt., 47, 36.1 sauvarcalāyutamudārarasaṃ phalāmlaṃ bhārgīśṛtena ca jalena hito 'vasekaḥ //
Su, Utt., 47, 39.2 tat pānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi //
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 47, 45.1 pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam /
Su, Utt., 47, 52.1 sarpistailavasāmajjadadhibhṛṅgarasair yutam /
Su, Utt., 47, 61.1 gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye /
Su, Utt., 47, 69.1 apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ /
Su, Utt., 47, 73.1 śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhim /
Su, Utt., 47, 77.2 kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet //
Su, Utt., 48, 13.1 rasakṣayādyā kṣayajā matā sā tayārditaḥ śuṣyati dahyate ca /
Su, Utt., 48, 14.1 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet /
Su, Utt., 48, 17.1 tisraḥ prayogairiha saṃnivāryāḥ śītaiśca samyagrasavīryajātaiḥ /
Su, Utt., 48, 22.2 paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṃ vā //
Su, Utt., 48, 27.2 kṣatodbhavāṃ rugvinivāraṇena jayedrasānāmasṛjaśca pānaiḥ //
Su, Utt., 48, 30.1 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpyathavāpi manthaḥ /
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 48, 33.2 saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca //
Su, Utt., 49, 20.1 pibedvā vyaktasindhūtthaṃ phalāmlaṃ vaiṣkiraṃ rasam /
Su, Utt., 49, 22.1 śodhanaṃ madhuraiścātra drākṣārasasamāyutaiḥ /
Su, Utt., 49, 27.1 dadhittharasasaṃsaktāṃ pippalīṃ mākṣikānvitām /
Su, Utt., 49, 33.1 dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā /
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 50, 21.1 svarjikṣāraṃ bījapūrādrasena kṣaudropetaṃ hanti līḍhvāśu hikkām /
Su, Utt., 50, 23.2 kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena //
Su, Utt., 50, 25.1 rasaṃ kapitthānmadhupippalībhyāṃ śuktipramāṇaṃ prapibet sukhāya //
Su, Utt., 50, 29.1 kapotapārāvatalāvaśakaśvadaṃṣṭragodhāvṛṣadaṃśajān rasān /
Su, Utt., 51, 30.1 tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe /
Su, Utt., 51, 31.1 phalāmlā viṣkirarasāḥ snigdhāḥ pravyaktasaindhavāḥ /
Su, Utt., 51, 43.1 lihyācchvāseṣu kāseṣu vājināṃ vā śakṛdrasam /
Su, Utt., 51, 45.1 pippalīṃ maricaṃ caṇḍāṃ gośakṛdrasam eva ca /
Su, Utt., 51, 46.2 purāṇasarpiḥ pippalyaḥ kaulatthā jāṅgalā rasāḥ //
Su, Utt., 51, 47.1 surā sauvīrakaṃ hiṅgu mātuluṅgaraso madhu /
Su, Utt., 51, 49.2 svinnaṃ jñātvā tataścaiva bhojayitvā rasaudanam //
Su, Utt., 52, 21.1 kolapramāṇaṃ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi /
Su, Utt., 52, 26.2 vidārigandhādikṛtaṃ ghṛtaṃ vā rasena vā vāsakajena pakvam //
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 52, 33.1 ghṛtaṃ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṃ tat /
Su, Utt., 52, 35.2 kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃ cekṣurase vipakvam //
Su, Utt., 52, 38.1 prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya /
Su, Utt., 53, 11.1 pītaṃ ghṛtaṃ hantyanilaṃ siddhamārtagale rase /
Su, Utt., 54, 24.2 tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet //
Su, Utt., 54, 31.1 kṣaudreṇa līḍhvānupibedrasamāmalakodbhavam /
Su, Utt., 54, 31.2 akṣābhayārasaṃ vāpi vidhireṣo 'yasām api //
Su, Utt., 54, 35.1 śakṛdrasaṃ turaṅgasya suśuṣkaṃ bhāvayedati /
Su, Utt., 55, 23.1 rasamaśvapurīṣasya gardabhasyāthavā pibet /
Su, Utt., 55, 26.1 pañcamūlīśṛtaṃ kṣīraṃ drākṣārasam athāpi vā /
Su, Utt., 55, 31.1 surāṃ sauvarcalavatīṃ bījapūrarasānvitām /
Su, Utt., 55, 35.1 bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ /
Su, Utt., 56, 17.2 dantīyutaṃ vā magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena //
Su, Utt., 57, 12.2 adyādrasāṃśca vividhān vividhaiḥ prakārair bhuñjīta cāpi laghurūkṣamanaḥsukhāni //
Su, Utt., 58, 35.2 rasasya kuḍavaṃ tasya pibenmūtrarujāpaham //
Su, Utt., 58, 40.1 prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmitam /
Su, Utt., 58, 41.1 dhātrīphalarasenaivaṃ sūkṣmailāṃ vā pibennaraḥ /
Su, Utt., 58, 42.1 tālasya taruṇaṃ mūlaṃ trapusasya rasaṃ tathā /
Su, Utt., 59, 22.2 hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam //
Su, Utt., 59, 25.1 surekṣurasadarbhāmbupītaṃ kṛcchrarujāpaham /
Su, Utt., 61, 23.3 śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam //
Su, Utt., 61, 36.2 sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ //
Su, Utt., 61, 41.1 jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak /
Su, Utt., 63, 3.2 triṣaṣṭyā rasabhedānāṃ tatprayojanam ucyate //
Su, Utt., 63, 4.2 rasabhedatriṣaṣṭiṃ tu vīkṣya vīkṣyāvacārayet //
Su, Utt., 63, 6.1 yathākramapravṛttānāṃ dvikeṣu madhuro rasaḥ /
Su, Utt., 63, 7.1 trīṃścānugacchati raso lavaṇaḥ kaṭuko dvayam /
Su, Utt., 63, 11.2 catuṣkarasasaṃyogānmadhuro daśa gacchati /
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 16.1 ekaikaś ca ṣaḍ rasā bhavanti madhuraḥ amlaḥ lavaṇaḥ kaṭukaḥ tiktaḥ kaṣāyaḥ iti //
Su, Utt., 63, 17.2 eṣā triṣaṣṭirvyākhyātā rasānāṃ rasacintakaiḥ /
Su, Utt., 63, 17.2 eṣā triṣaṣṭirvyākhyātā rasānāṃ rasacintakaiḥ /
Su, Utt., 64, 5.2 teṣu teṣu pradātavyāḥ rasāste te vijānatā //
Su, Utt., 64, 7.2 kaṣāyatiktakaṭukai rasair yuktam apadravam //
Su, Utt., 64, 23.1 rasamucchoṣayatyāśu tasmāt snigdhaṃ tadā hitam /
Su, Utt., 64, 34.2 lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ //
Su, Utt., 64, 41.1 rasāṃścāgniguṇodriktān nidāghe parivarjayet /
Su, Utt., 64, 46.2 tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ //
Su, Utt., 64, 47.1 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca /
Su, Utt., 65, 8.1 tatra yamarthamadhikṛtyocyate tadadhikaraṇaṃ yathā rasaṃ doṣaṃ vā //
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Su, Utt., 65, 28.2 yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṃcid iti //
Su, Utt., 65, 39.2 yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti //
Su, Utt., 66, 7.1 dehaṃ saṃdhārayantyete hyavyāpannā rasair hitaiḥ /
Su, Utt., 66, 13.2 rogaṃ viditvopacared rasabhedair yatheritaiḥ //
Su, Utt., 66, 14.1 bhiṣak kartātha karaṇaṃ rasā doṣāstu kāraṇam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.20 rasatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 4.2, 1.3 śabdasparśarūparasagandhā eṣāṃ pañcānām pañcaiva viṣayā yathāsaṃkhyam /
SKBh zu SāṃKār, 4.2, 1.4 śabdaṃ śrotraṃ gṛhṇāti tvak sparśaṃ cakṣū rūpaṃ jihvā rasaṃ ghrāṇaṃ gandham iti /
SKBh zu SāṃKār, 10.2, 1.10 āpo rasatanmātreṇa hetumatyaḥ /
SKBh zu SāṃKār, 10.2, 1.32 avayavāḥ śabdasparśarasarūpagandhās taiḥ saha /
SKBh zu SāṃKār, 10.2, 1.56 na hi śabdasparśarasarūpagandhāḥ pradhāne santi /
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 26.2, 1.5 śabdasparśarūparasagandhān pañca viṣayān budhyante 'vagacchantīti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 27.2, 1.18 imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām /
SKBh zu SāṃKār, 28.2, 1.3 tathā cakṣū rūpamātre na rasādiṣvevaṃ śeṣāṇyapi /
SKBh zu SāṃKār, 28.2, 1.4 tad yathā cakṣuṣo rūpaṃ jihvāyā raso ghrāṇasya gandhaḥ śrotrasya śabdas tvacaḥ sparśaḥ /
SKBh zu SāṃKār, 30.2, 1.5 buddhyahaṃkāramanojihvā yugapad rasaṃ gṛhṇanti /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 34.2, 1.9 śabdasparśarūparasagandhāḥ pāṇau santi /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 39.2, 1.4 tat sūkṣmaśarīraṃ punar mātur aśitapītanānāvidharasena nābhīnibandhenāpyāyate /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 50.2, 1.18 śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.20 athābhāvād eva saptamarasavad eteṣām anupalabdhiḥ kasmānna bhavatīti /
STKau zu SāṃKār, 8.2, 1.27 saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ /
Sūryasiddhānta
SūrSiddh, 1, 30.1 indo rasāgnitritrīṣusaptabhūdharamārgaṇāḥ /
SūrSiddh, 1, 30.2 dasratryaṣṭarasāṅkākṣilocanāni kujasya tu //
SūrSiddh, 1, 32.2 śaner bhujaṃgaṣaṭpañcarasavedaniśākarāḥ //
SūrSiddh, 1, 44.1 śanipātasya bhagaṇāḥ kalpe yamarasartavaḥ /
SūrSiddh, 1, 70.1 evam trighanarandhrārkarasārkārkā daśāhatāḥ /
SūrSiddh, 2, 23.1 munayo randhrayamalā rasaṣaṭkā munīśvarāḥ /
SūrSiddh, 2, 36.2 guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ //
Sūryaśataka
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
Tantrākhyāyikā
TAkhy, 1, 143.1 nirviṇṇo 'smy anenaikarasena matsyapiśitena //
TAkhy, 1, 144.1 enam api tāvad rasaviśeṣam āsvādayiṣyāmi //
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 10.1 ihaiva vā rasāyanopayogena yathā māṇḍavyo munī rasopayogād vindhyavāsīti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 1.0 śuklamadhuraśītā eva rūparasasparśāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 5, 1.0 te rūparasagandhasparśā na santyākāśe //
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 3, 1.0 tathā hyuktaṃ rūparasagandhasparśavatī pṛthivī ityādi //
VaiSūVṛ zu VaiśSū, 7, 2, 16, 1.0 guṇe ca rūpaṃ rasa ityādiṣu prayujyate kriyāyāṃ ca na ca guṇakarmaṇāṃ guṇaiḥ sambandhaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 16.2, 3.0 viśeṣeṇa tu kṣaṇikasya viṣayasya tad idānīṃ niruddhameva tadrūpaṃ rasādikaṃ vā //
Viṣṇupurāṇa
ViPur, 1, 2, 41.2 jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha //
ViPur, 1, 2, 42.1 sambhavanti tato 'mbhāṃsi rasādhārāṇi tāni ca /
ViPur, 1, 2, 42.2 rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot //
ViPur, 1, 6, 16.2 rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ //
ViPur, 1, 14, 40.1 anākāśam asaṃsparśam agandham arasaṃ ca yat /
ViPur, 1, 19, 68.2 bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ //
ViPur, 2, 2, 20.1 rasena teṣāṃ prakhyātā tatra jambūnadīti vai /
ViPur, 2, 2, 22.1 tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā /
ViPur, 2, 4, 24.1 śālmalena samudro 'sau dvīpenekṣurasodakaḥ /
ViPur, 2, 4, 92.2 ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi //
ViPur, 2, 6, 20.1 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca /
ViPur, 2, 9, 8.2 vivasvān aṣṭabhirmāsairādāyāpo rasānvitāḥ /
ViPur, 2, 11, 24.1 ādatte raśmibhiryaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ /
ViPur, 2, 12, 23.2 palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ //
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
ViPur, 3, 11, 86.1 aśnīyāttanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam /
ViPur, 5, 10, 19.2 tena saṃcoditā meghā varṣantyambumayaṃ rasam //
ViPur, 5, 13, 23.2 mānayāmāsa govindo rāsārambharasotsukaḥ //
ViPur, 6, 3, 33.1 kecid rāsabhavarṇābhā lākṣārasanibhās tathā /
ViPur, 6, 4, 17.2 naśyanty āpas tatas tāś ca rasatanmātrasaṃkṣayāt //
ViPur, 6, 4, 18.1 tataś cāpo hṛtarasā jyotiṣaṃ prāpnuvanti vai /
ViPur, 6, 4, 25.1 arūpam arasasparśam agandhaṃ na ca mūrtimat /
Viṣṇusmṛti
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 6, 14.1 rasasyāṣṭaguṇā //
ViSmṛ, 22, 83.2 mṛdvīkārasamādhvīke maireyaṃ nārikelajam //
ViSmṛ, 44, 19.1 rasaṃ śvā //
ViSmṛ, 50, 49.1 annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ /
ViSmṛ, 51, 12.1 piśunānṛtavādikṣatadharmātmarasavikrayiṇāṃ ca //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 96, 93.1 śabdasparśarūparasagandhāśca viṣayāḥ //
ViSmṛ, 97, 2.1 nityam atīndriyam aguṇaṃ śabdasparśarūparasagandhātītaṃ sarvajñam atisthūlam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 30.1, 1.3 tatra vyādhir dhāturasakaraṇavaiṣamyam /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 2, 19.1, 1.1 tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 4, 3.1, 5.1 yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum //
Yājñavalkyasmṛti
YāSmṛ, 2, 39.1 saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā /
YāSmṛ, 2, 57.2 vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā //
YāSmṛ, 3, 36.2 tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam //
YāSmṛ, 3, 71.2 tad annaṃ rasarūpeṇa śukratvam adhigacchati //
YāSmṛ, 3, 77.2 rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam //
YāSmṛ, 3, 91.1 gandharūparasasparśaśabdāś ca viṣayāḥ smṛtāḥ /
YāSmṛ, 3, 105.1 rasasya nava vijñeyā jalasyāñjalayo daśa /
YāSmṛ, 3, 121.1 yo dravyadevatātyāgasambhūto rasa uttamaḥ /
YāSmṛ, 3, 121.2 devān saṃtarpya sa raso yajamānaṃ phalena ca //
YāSmṛ, 3, 142.1 kaṭvervārau yathāpakve madhuraḥ san raso 'pi na /
YāSmṛ, 3, 180.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ /
YāSmṛ, 3, 215.2 śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇahārakaḥ //
YāSmṛ, 3, 275.1 phalapuṣpānnarasajasattvaghāte ghṛtāśanam /
Śatakatraya
ŚTr, 1, 9.1 kṛmikulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ nirupamarasaṃ prītyā khādan narāsthi nirāmiṣam /
ŚTr, 1, 24.1 jayanti te sukṛtino rasasiddhāḥ kavīśvarāḥ /
ŚTr, 1, 108.2 vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate yasyāṅge 'khilalokavallabhatamaṃ śīlaṃ samunmīlati //
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 20.1 praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ /
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
ŚTr, 2, 26.1 āmīlitanayanānāṃ yaḥ surataraso 'nu saṃvidaṃ bhāti /
ŚTr, 2, 30.1 śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi pradyumnapriyabāndhave caturavāṅmuktāphalodanvati /
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 2, 58.1 iha hi madhuragītaṃ nṛtyam etadraso 'yaṃ sphurati parimalo 'sau sparśa eṣa stanānām /
ŚTr, 2, 89.1 acchācchacandanarasārdratarā mṛgākṣyo dhārāgṛhāṇi kusumāni ca kaumudī ca /
ŚTr, 2, 95.2 itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyanty ete virahadivasāḥ sambhṛtarasāḥ //
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
ŚTr, 3, 80.2 pibāmaḥ śāstraughān uta vividhakāvyāmṛtarasānna vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 5.1 nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 20.1 hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 24.1 suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam /
ṚtuS, Caturthaḥ sargaḥ, 12.2 parasparāṅgavyatiṣaṅgaśāyī śete janaḥ kāmarasānuviddhaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.1 gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.1 puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 208.1 bībhatsādbhutaśāntāśca rasā bhāvāḥ punastridhā /
AbhCint, 2, 216.2 tṛṣṇākṣayaḥ sthāyino 'mī rasānāṃ kāraṇaṃ kramāt //
AbhCint, 2, 239.1 vyaktaḥ sa tairvibhāvādyaiḥ sthāyī bhāvo bhavedrasaḥ /
Amaraughaśāsana
AmarŚās, 1, 17.1 śabdaḥ sparśaḥ rasaḥ rūpaṃ gandhaś ceti pañca bhūtaguṇāḥ //
AmarŚās, 1, 18.1 śṛṅgārādinavanāṭyarasāḥ iti hāsyādibhāvāḥ śṛṅgārādīnām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 2.0 rasādibhyo dravyameva pradhānam //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 3.0 hi yasmāt te rasādayaḥ tadāśrayāḥ dravyādhiṣṭhānāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 4.0 etenaiva rasādyāśrayo dravyamityuktaṃ bhavati //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 8.1 rase svādau yathā caitat tathānyeṣvapi dṛśyate /
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 10.2 apradhānāḥ pṛthak tasmādrasādyāḥ saṃśritāstu te //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 3.0 rasaśabdo'tra dharmamātropalakṣaṇaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 5.0 rasānāmapi bhūtasamudāyād utpatteḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 6.0 vakṣyati hi dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 16.2 kiṃcid rasena kurute karma pākena cāparam /
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 21.0 teṣvādyo rasākhyaḥ itare trayo 'nurasākhyāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 2.0 gurvādayo guṇā dravya eva na raseṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 5.0 sāhacaryameva kutaḥ ityāha rasāśraya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 6.0 dravyaṃ hi gurvādīnāmiva rasānām apyāśrayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 6.0 yathā atyantānupayukto'pi kharameṣādiviḍraso binduśaḥ śvāsakāsādau atyantāpathyo'pi māṣa iṇḍurīkṛtaḥ sanavanīto 'rditādau //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 1.0 kramaprāptasya rasasyānabhidhāne hetumāha raso bhedair iti //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 1.0 kramaprāptasya rasasyānabhidhāne hetumāha raso bhedair iti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 1.0 nanu evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha gurvādiṣviti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 1.0 etac ca rasādiṣu nāstīti darśayati ataś ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 2.0 sā vīryākhyā rasādiṣu sambhavatyapi vidyamānāpi na vivakṣyate anudarā kanyetivat //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 3.0 kriyānirvartanasāmānyāt satyapi vīryatve rasādayo vīryatvena na vyavahriyanta ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 3.0 rasānāṃ rasavatāṃ dravyāṇāṃ jāṭharāgninā saṃyogād yadrasāntaram utpadyate sa vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 3.0 rasānāṃ rasavatāṃ dravyāṇāṃ jāṭharāgninā saṃyogād yadrasāntaram utpadyate sa vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 4.0 ādau ṣaḍrasam apyannaṃ madhurībhūtam īrayet //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 6.0 te tu pariṇāmātprāgeva utpadyante iti teṣāṃ rasatvam eva //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 5.0 evamamlo raso'mlaṃ pacyate //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.1 parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.2 catvāro'nye madhuraṃ saṃsṛṣṭarasāstu saṃsṛṣṭam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 16.2 yathārasatve pākānāṃ na syādevaṃ viparyayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 1.0 trayāṇāṃ pākānāṃ lakṣaṇam āha rasair iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 3.0 madhurasya rasasya kāryaṃ dṛṣṭvā madhuraḥ pāko lakṣaṇīyaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 6.0 guṇāntareṇa rasād vyatiriktena gurvādinā guṇena //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 7.0 etadeva rasādīnāmapi guṇatvaṃ jñāpayati //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.2 kiṃcid rasavipākābhyāṃ doṣaṃ hanti karoti ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 18.0 rasādisaṃkareṇa tv anyathātvam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 1.0 tatra svābhāvikaṃ balamāha rasamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 7.2 viruddhā api cānyonyaṃ rasādyāḥ kāryasādhane /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 8.1 rasavīryaprabhṛtayo bhūtotkarṣāpakarṣataḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 11.1 rasaṃ vidyān nipātena tenādhivasanena ca /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.2 guṇāsvādvādibhedena rasaṣaṭkaṃ na yujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.1 saṃkhyābhedo yathā nāsti rasānāmapi sa kramaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.1 na ca taddāḍimādyeṣu ṣaḍevāto rasāḥ smṛtāḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 2.0 prabhāvaṃ lakṣayati rasādisāmya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 3.0 dvayor dravyayo rasādisāmye saty apyekasya yadviśiṣṭaṃ karma dṛśyate tat prabhāvajam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.1 rasādaya uktāś carakeṇa kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaś citrako mataḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.2 kaṭupākarasasnigdhagurutvaiḥ kaphavātajit /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.1 rasena vīryeṇa guṇaiśca karma dravyaṃ vipākena ca yad vidadhyāt /
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 13.0 rasaskandhebhya eva yathādoṣaṃ yathāvasthaṃ ca vibhajet //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 23.0 tathā snehāḥ kṣāraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 23.0 tathā snehāḥ kṣāraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 1.0 uktānāṃ prakārāṇāṃ saṃjñāmāha rasabhedaikakatvābhyām iti //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 4.0 tatra bhakṣyādyannena yukto'nnasya madhurādirasabhedais triṣaṣṭibhedatvāt triṣaṣṭidhā //
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 2.0 rasamadyādyairyathāruci yathāsātmyaṃ miśritaḥ eṣa vicāraṇākhyaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 6.1 yathaivekṣurase kᄆptā tena vyāptaiva śarkarā /
Aṣṭāvakragīta, 2, 16.2 dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cidraso 'malaḥ //
Aṣṭāvakragīta, 15, 2.1 mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ /
Aṣṭāvakragīta, 18, 67.1 sa jayaty arthasaṃnyāsī pūrṇasvarasavigrahaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 87.2 sajahviḥ śrīkaraḥ śālo raso niryāsarālakau //
AṣṭNigh, 1, 186.2 jātīraso raso bolaṃ śuktiḥ kararuho nakhaḥ //
AṣṭNigh, 1, 373.1 annasāro raso raktayoniḥ syād dṛḍhadhātukaḥ /
AṣṭNigh, 1, 404.2 makarandaḥ puṣparasaḥ dalottho dalajo rasaḥ //
Bhairavastava
Bhairavastava, 1, 10.1 vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 3.3 pibata bhāgavataṃ rasam ālayam /
BhāgPur, 1, 18, 14.1 ko nāma tṛpyedrasavit kathāyāṃ mahattamaikāntaparāyaṇasya /
BhāgPur, 2, 1, 30.2 tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā //
BhāgPur, 2, 2, 29.1 ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva /
BhāgPur, 2, 5, 28.1 tejasastu vikurvāṇādāsīdambho rasātmakam /
BhāgPur, 2, 5, 29.2 parānvayādrasasparśaśabdarūpaguṇānvitaḥ //
BhāgPur, 2, 6, 1.3 havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca //
BhāgPur, 2, 6, 10.1 avyaktarasasindhūnāṃ bhūtānāṃ nidhanasya ca /
BhāgPur, 2, 6, 24.1 vastūnyoṣadhayaḥ snehā rasalohamṛdo jalam /
BhāgPur, 2, 10, 18.2 tato nānāraso jajñe jihvayā yo 'dhigamyate //
BhāgPur, 3, 3, 28.1 annaṃ corurasaṃ tebhyo dattvā bhagavadarpaṇam /
BhāgPur, 3, 5, 34.2 ādhattāmbho rasamayaṃ kālamāyāṃśayogataḥ //
BhāgPur, 3, 6, 13.2 jihvayāṃśena ca rasaṃ yayāsau pratipadyate //
BhāgPur, 3, 9, 2.1 rūpaṃ yad etad avabodharasodayena śaśvannivṛttatamasaḥ sadanugrahāya /
BhāgPur, 3, 12, 13.1 dhīr dhṛtirasalomā ca niyutsarpir ilāmbikā /
BhāgPur, 3, 26, 41.2 rasamātram abhūt tasmād ambho jihvā rasagrahaḥ //
BhāgPur, 3, 26, 41.2 rasamātram abhūt tasmād ambho jihvā rasagrahaḥ //
BhāgPur, 3, 26, 42.2 bhautikānāṃ vikāreṇa rasa eko vibhidyate //
BhāgPur, 3, 26, 44.1 rasamātrād vikurvāṇād ambhaso daivacoditāt /
BhāgPur, 3, 27, 18.2 apāṃ rasasya ca yathā tathā buddheḥ parasya ca //
BhāgPur, 3, 29, 29.1 tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ /
BhāgPur, 4, 4, 15.1 yatpādapadmaṃ mahatāṃ mano'libhir niṣevitaṃ brahmarasāsavārthibhiḥ /
BhāgPur, 4, 13, 8.2 avabodharasaikātmyamānandamanusaṃtatam //
BhāgPur, 4, 18, 25.1 vaṭavatsā vanaspatayaḥ pṛthagrasamayaṃ payaḥ /
BhāgPur, 4, 19, 8.1 ūhuḥ sarvarasānnadyaḥ kṣīradadhyannagorasān /
BhāgPur, 4, 24, 38.2 tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane //
BhāgPur, 4, 25, 49.2 viṣayau yāti purarāḍ rasajñavipaṇānvitaḥ //
BhāgPur, 11, 3, 13.2 salilaṃ taddhṛtarasaṃ jyotiṣṭvāyopakalpate //
BhāgPur, 11, 8, 19.1 jihvayātipramāthinyā jano rasavimohitaḥ /
BhāgPur, 11, 8, 21.2 na jayed rasanaṃ yāvaj jitaṃ sarvaṃ jite rase //
BhāgPur, 11, 12, 19.1 evaṃ gadiḥ karma gatir visargo ghrāṇo raso dṛk sparśaḥ śrutiś ca /
BhāgPur, 11, 12, 22.1 dve asya bīje śatamūlas trinālaḥ pañcaskandhaḥ pañcarasaprasūtiḥ /
BhāgPur, 11, 14, 14.1 na pārameṣṭhyaṃ na mahendradhiṣṇyaṃ na sārvabhaumaṃ na rasādhipatyam /
BhāgPur, 11, 16, 34.1 apāṃ rasaś ca paramas tejiṣṭhānāṃ vibhāvasuḥ /
BhāgPur, 11, 21, 12.1 dhānyadārvasthitantūnāṃ rasataijasacarmaṇām /
Bhāratamañjarī
BhāMañj, 1, 229.1 sa kadācidvanaṃ dhanvī viveśa mṛgayārasāt /
BhāMañj, 1, 324.1 atrāntare narapatir yayātir mṛgayārasāt /
BhāMañj, 1, 458.2 ambikāmbālikākelirasārdrahṛdayo 'bhavat //
BhāMañj, 1, 669.2 dvandvayuddhasamārambhe babhūvābhinavo rasaḥ //
BhāMañj, 1, 961.1 atrāntare narapatiḥ saudāso mṛgayārasāt /
BhāMañj, 1, 1057.1 taddarśanarasākṛṣṭaiḥ suraiḥ sampūrite 'mbare /
BhāMañj, 1, 1193.2 utkaṇṭhitaṃ mama manastatsaṃgamasudhārase //
BhāMañj, 6, 52.1 kaṣṭaistapobhirviṣayāḥ śuṣyantyeva rasaṃ vinā /
BhāMañj, 7, 501.2 siktā vīraraseneva diśaḥ pallavitā babhuḥ //
BhāMañj, 10, 39.2 nanarta gātrādālokya nijācchākarasaṃ srutam //
BhāMañj, 13, 1044.2 avasannā vinaśyanti kṣudrāḥ kṣaudraraseṣviva //
BhāMañj, 13, 1110.1 vāsanākṣaudrapaṭale nānābhāvarasāhṛte /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1354.1 payaso 'saṃbhavānmātrā dattaṃ piṣṭarasaṃ tataḥ /
BhāMañj, 13, 1412.1 deśakālādirahitaṃ śvāvalīḍhaṃ rasacyutam /
BhāMañj, 13, 1781.1 antaḥ sparśarasāttasya gātrāṇi tyajato bahiḥ /
BhāMañj, 15, 5.1 rājñaḥ ṣaḍrasavaicitryaveśavāravidhāyinaḥ /
BhāMañj, 16, 7.1 vijñāya kaiṭabhārātis tīrthayātrārasād yayau /
BhāMañj, 16, 15.1 gītanṛtyarasāsaktāḥ kalitāḥ kālacakṣuṣā /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 20.1 cinoti rasam uddhṛtya ciñcinoti bhagāśritam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 13.1 mūrvā svādurasā coṣṇā hṛdrogakaphavātajit /
DhanvNigh, 1, 25.1 khadiraḥ syādrase tikto himaḥ pittakaphāsranut /
DhanvNigh, 1, 29.1 nimbastiktarasaḥ śīto laghuḥ śleṣmāsrapittanut /
DhanvNigh, 1, 32.1 mahānimbo rase tiktaḥ śītaḥ pittakaphāpahaḥ /
DhanvNigh, 1, 35.1 kirātako rase tikto 'nuṣṇaśīto laghustathā /
DhanvNigh, 1, 70.2 pāṭhā tiktarasā vṛṣyā viṣaghnī kuṣṭhakaṇḍunut //
DhanvNigh, 1, 77.1 devadāru rase tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
DhanvNigh, 1, 88.1 śāliparṇī rase tiktā gurūṣṇā vātadoṣajit /
DhanvNigh, 1, 91.1 pṛśniparṇī rase svādur laghūṣṇāsratridoṣajit /
DhanvNigh, 1, 115.1 śrīparṇī svarase tiktā gurūṣṇā raktapittajit /
DhanvNigh, 1, 117.1 pāṭalā tu rase tiktā gurūṣṇā pavanāsrajit /
DhanvNigh, 1, 122.1 ṛṣabhastu rase svāduḥ pittaraktasamīrahā /
DhanvNigh, 1, 124.1 medā svādurasā śītā kṣayadāhajvarāpahā /
DhanvNigh, 1, 133.1 māṣaparṇī rase tiktā śītalā raktapittajit /
DhanvNigh, 1, 139.2 madhuyaṣṭī svādurasā śītā pittavināśinī /
DhanvNigh, 1, 148.1 kapikacchūḥ rase svādustiktā śītānilāpahā /
DhanvNigh, 1, 150.2 uṣṇavīryā svādurasā kākāṇḍī māṣavadbhavet //
DhanvNigh, 1, 199.1 śaṇapuṣpī rase tiktā vamanī kaphapittajit /
DhanvNigh, 1, 203.2 kaṣāyāmlā ca kaṭukā tiktā madhurasānvitā /
DhanvNigh, 1, 203.3 iti pañcarasā pathyā lavaṇena vivarjitā //
DhanvNigh, 1, 216.1 āragvadho rase tikto gurūṣṇaḥ kṛmiśūlanut /
DhanvNigh, 1, 222.1 varaṇī tu rase tiktā śūlatvagdoṣanāśinī /
DhanvNigh, 1, 229.1 nīlī tiktā rase coṣṇā kaṭivātakaphāpahā /
DhanvNigh, 1, 231.1 sehuṇḍastu rase tikto gurūṣṇaḥ kaphavātajit /
DhanvNigh, 1, 244.1 indravārudvayaṃ tiktaṃ kaṭu pāke rase laghu /
DhanvNigh, 2, 21.1 svarjikoṣṇā kaṭuḥ kṣārarasā vātakaphau jayet /
DhanvNigh, Candanādivarga, 7.1 svādu pākarase śītaṃ śleṣmalaṃ nātipittalam /
DhanvNigh, Candanādivarga, 10.1 sarvāṇyetāni tulyāni rasato vīryatastathā /
DhanvNigh, Candanādivarga, 28.1 kastūrikā rase tiktā kaṭuḥ śleṣmānilāpahā /
DhanvNigh, Candanādivarga, 61.2 bolaṃ gandharasaṃ piṇḍaṃ nirlohaṃ barbaraṃ rasam /
DhanvNigh, Candanādivarga, 64.1 damanaḥ syādrase tikto viṣaghno bhūtadoṣanut /
DhanvNigh, Candanādivarga, 99.1 mahāgiriṣu cālpīyān pāṣāṇāntaḥ sthito rasaḥ /
DhanvNigh, Candanādivarga, 100.1 tridoṣaśamanaṃ bhedi rasabandhanam agnidam /
DhanvNigh, Candanādivarga, 108.1 ambikā tu rase tiktā tathoṣṇā kaphanāśanī /
DhanvNigh, 6, 46.2 rauhiṇeyaṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase //
Garuḍapurāṇa
GarPur, 1, 15, 42.1 nānārasojjvaladvaktro nānāpuṣpopaśobhitaḥ /
GarPur, 1, 15, 64.1 pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca /
GarPur, 1, 15, 135.2 dṛśyaṃ caiva tu jihvāstho rasajñaśca niyāmakaḥ //
GarPur, 1, 23, 32.1 tejo vāyurvyoma gandho rasarūpe ca śabdakaḥ /
GarPur, 1, 50, 29.2 tvameva brahma paramamāpo jyotī raso 'mṛtam //
GarPur, 1, 50, 46.1 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam /
GarPur, 1, 58, 31.1 palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ /
GarPur, 1, 69, 35.1 ādāya tatsakalameva tato 'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam /
GarPur, 1, 69, 38.2 rasamadhye pradhāryeta mauktikaṃ dehabhūṣaṇam //
GarPur, 1, 70, 8.1 khindurapadmotpalakuṅkumānāṃ lākṣārasasyāpi samānavarṇaḥ /
GarPur, 1, 72, 4.2 nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ //
GarPur, 1, 82, 10.1 mahānadīṃ rasavahāṃ sṛṣṭvā vāpyādikaṃ tathā /
GarPur, 1, 91, 15.1 śabdena varjitaṃ caiva rasena ca vivarjitam /
GarPur, 1, 106, 23.2 tilaudanarasakṣāramadhu lākṣā śṛtaṃ haviḥ //
GarPur, 1, 119, 6.1 śūdrastryādiranenaiva tyajeddhānyaṃ phalaṃ rasam /
GarPur, 1, 147, 7.1 lālāpraseko hṛllāsaḥ kṣunnāśo rasadaṃ mukham /
GarPur, 1, 147, 45.2 balino guravastasyāviśeṣeṇa rasāśritāḥ //
GarPur, 1, 147, 47.1 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt /
GarPur, 1, 147, 53.2 kṣīṇadoṣo jvaraḥ sūkṣmo rasādiṣveva līyate //
GarPur, 1, 147, 54.2 āsannavikṛtāsyatvāt srotasāṃ rasavāhinām //
GarPur, 1, 147, 67.1 kālenāpnoti sadṛśānsa rasādīṃstathātathā /
GarPur, 1, 147, 71.1 arocako vamiḥ śvāsaḥ sarvasminrasage jvare /
GarPur, 1, 147, 84.1 rasaraktāśrayaḥ sādhyo māṃsamedogataśca yaḥ /
GarPur, 1, 152, 4.1 rasādiśoṣaṇācchoṣo rogarāḍiti rājavat /
GarPur, 1, 152, 21.1 pacyate koṣṭha evānnamamlayuktai rasairyutam /
GarPur, 1, 152, 22.1 raso hyasya na raktāya māṃsāya kurute tu tat /
GarPur, 1, 153, 3.1 sarvaṃ vītarasaṃ śokakrodhādiṣu yathā manaḥ /
GarPur, 1, 154, 14.2 kapho rasādvikupitastoyavāhiṣu mārutaḥ //
GarPur, 1, 154, 19.2 tṛṣṇārasakṣayoktena lakṣaṇena kṣayātmikā //
GarPur, 1, 157, 3.1 madyarūkṣātimātrādirasātisnehavibhramāt /
GarPur, 1, 159, 21.2 ikṣo rasamivātyarthaṃ madhuraṃ cekṣumehataḥ //
GarPur, 1, 159, 26.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
GarPur, 1, 161, 14.2 śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā //
GarPur, 1, 161, 24.2 śoṇitādvā rasādibhyo vivṛddho janayedvyathām //
GarPur, 1, 161, 34.1 āma eva gudāheti tato 'lpālpaḥ śakṛdrasaḥ /
GarPur, 1, 162, 3.1 tvagasṛkśleṣmamāṃsāni pradūṣyan rasamāśritam /
GarPur, 1, 162, 37.1 rasaiḥ śuṣkaiśca saṃsparśācchvayathuḥ syādvisarpavān /
GarPur, 1, 167, 60.1 bhṛṅgarājaścāmalakaṃ vāsakastadrasena vā /
GarPur, 1, 168, 20.1 cakṣuṣyo madhuro jñeyo rasadhātuvivardhanaḥ /
GarPur, 1, 168, 22.1 rasavīryavipākānāmāśrayaṃ dravyamuttamam /
GarPur, 1, 168, 22.2 rasapākāntarasthāyi sarvadravyāśrayaṃ drutam //
GarPur, 1, 168, 23.2 rasānāṃ dvividhaḥ pāko kaṭureva ca //
GarPur, 1, 168, 39.2 āmāmlarasaviṣṭambhalakṣaṇaṃ taccaturvidham //
GarPur, 1, 169, 13.1 tiktarasaḥ syāderaṇḍaḥ kākamācī tridoṣahṛt /
Gītagovinda
GītGov, 1, 50.2 rāsarase sahanṛtyaparā hariṇā yuvatiḥ praśaśaṃse /
GītGov, 2, 19.2 cakitavilokitasakaladiśā ratirabhasarasena hasantam //
GītGov, 2, 31.1 ratisukhasamayarasālasayā daramukulitanayanasarojam /
GītGov, 4, 35.2 etāvati atanujvare varatanuḥ jīvet na kim te rasāt svaḥvaidyapratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ //
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
GītGov, 6, 18.2 tava kitava vidhāya amandakandarpacintām rasajaladhinimagnā dhyānalagnā mṛgākṣī //
GītGov, 7, 29.2 bahuvidhakūjitaratirasarasitā //
GītGov, 7, 52.1 iha rasabhaṇane kṛtahariguṇane madhuripupadasevake /
GītGov, 8, 2.2 vahati nayanam anurāgam iva sphuṭam uditarasābhiniveśam //
GītGov, 9, 1.1 tām atha manmathakhinnām ratirasabhinnām viṣādasampannām /
GītGov, 10, 12.2 bhaṇa masṛṇavāṇi karavāṇi padapaṅkajam sarasalasadalaktakarāgam //
GītGov, 11, 28.2 vilasa rasavalitalalitagīte //
GītGov, 11, 30.2 vilasa madanarasasarasabhāve //
GītGov, 12, 10.1 adharasudhārasam upanaya bhāvini jīvaya mṛtam iva dāsam /
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
GītGov, 12, 28.1 mṛgamadarasavalitam lalitam kuru tilakam alikarajanīkare /
Hitopadeśa
Hitop, 2, 146.3 kṣipram akriyamāṇasya kālaḥ pibati tadrasam //
Hitop, 3, 55.1 vistīrṇatātivaiṣamyaṃ rasadhānyedhmasaṅgrahaḥ /
Hitop, 3, 58.2 khyātaḥ sarvarasānāṃ hi lavaṇo rasa uttamaḥ /
Hitop, 3, 58.2 khyātaḥ sarvarasānāṃ hi lavaṇo rasa uttamaḥ /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Hitop, 4, 102.9 kṣipram akriyamāṇasya kālaḥ pibati tadrasam //
Kathāsaritsāgara
KSS, 1, 1, 11.2 kathārasāvighātena kāvyāṃśasya ca yojanā //
KSS, 1, 6, 93.2 kadācicca yayau dūrāmaṭavīṃ mṛgayārasāt //
KSS, 1, 8, 38.1 sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt /
KSS, 2, 1, 47.1 sa cecchāṃ pūrayan rājñyā lākṣādirasanirbharām /
KSS, 2, 2, 2.1 śayanīyagataḥ śrāntastatra sevārasāgatam /
KSS, 2, 3, 49.1 sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ /
KSS, 2, 4, 6.2 gajabandharasāsaktavatsarājopajīvinaḥ //
KSS, 2, 4, 19.1 so 'pi hastī tamutkarṇatālo gītarasādiva /
KSS, 2, 5, 45.2 yathā vindhyāṭavī prāpa sā saṃbādharasajñatām //
KSS, 2, 6, 62.2 niśāntakliṣṭacakrāhvarītihṛdyo rasakramaḥ //
KSS, 2, 6, 90.1 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
KSS, 3, 2, 36.2 āgatya tasthau durvāsā vañcanaikaraso muniḥ //
KSS, 3, 3, 7.1 so 'pi tāṃ vīkṣya lāvaṇyarasanirjhariṇīṃ nṛpaḥ /
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 3, 5, 69.1 śaratpāṇḍupayodāṅkāḥ sadhāturasanirjharāḥ /
KSS, 4, 1, 3.2 vihāraikarasaś cābhūd vasantakasakhaḥ sukhī //
KSS, 4, 1, 16.2 sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase //
KSS, 4, 1, 30.1 tasmād viphalam āyāsaṃ jahīhi mṛgayārasam /
KSS, 4, 1, 146.1 utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ /
KSS, 4, 2, 151.1 sa ca ślathīkṛtātmīyadeśavāsarasastataḥ /
KSS, 4, 2, 201.1 athālabdhāmṛtarasānnāgān vairī harer varāt /
KSS, 5, 2, 230.2 rājā māheśvaro bhaktirasāveśād abhāṣata //
KSS, 6, 1, 136.2 tatsevārasasamprāptakailāsaśikharairiva //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 6.1 ratitantravilāse anirvacanīyarasotpattau sīdhusaṃgrahaṇasya paramakāraṇatvam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 21.1 harītakī pañcarasālavaṇā tuvarotkaṭā /
MPālNigh, Abhayādivarga, 29.2 sambhāvanāvaśāduktā rasāderapi hetutā //
MPālNigh, Abhayādivarga, 55.2 laghūṣṇatiktaṃ rasataḥ kaṣāyam medaḥkaphaśvāsasamīrahāri //
MPālNigh, Abhayādivarga, 104.1 dantīdvayaṃ saram pākarasayoḥ kaṭu dīpanam /
MPālNigh, Abhayādivarga, 194.1 saralaḥ kaṭukaḥ pāke rasato madhuro laghuḥ /
MPālNigh, Abhayādivarga, 214.1 mācikāmlā rase pāke kaṣāyā śītalā laghuḥ /
MPālNigh, Abhayādivarga, 256.1 devadālī rase tiktā kaphārśaḥśophapāṇḍutāḥ /
MPālNigh, Abhayādivarga, 322.1 aphūkaṃ tadrasodbhūtamahiphenamaphenakam /
MPālNigh, 4, 17.2 trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ //
MPālNigh, 4, 22.2 hanti kuṣṭhakṣayaplīhakaphavātarasāmayān //
Mātṛkābhedatantra
MBhT, 5, 22.1 athavā parameśāni mṛtpātre sthāpayed rasam /
MBhT, 5, 22.2 vallīrasena taddravyaṃ śodhayed bahuyatnataḥ //
MBhT, 5, 23.1 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret /
MBhT, 8, 30.2 prastare caiva saṃsthāpya jhiṇṭīpattrarasena ca /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 5.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 43.3 rasopaniṣadāṭopād āptaḥ sa parigṛhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
Narmamālā
KṣNarm, 1, 137.1 sthūlabhūrjaphaḍatkārasphāravādyarasākulaḥ /
KṣNarm, 1, 140.2 skandhavādyarasaḥ ko 'pi tasyābhūnnirjane ciram //
KṣNarm, 2, 51.2 tāsāṃ goṣṭhīrasābhijñaḥ stanau pasparśa pāṇinā //
KṣNarm, 3, 7.2 piṣṭabhṛṣṭarasasvacchabhakṣyarocakamodakam //
KṣNarm, 3, 35.2 vaśe patati dhanyānāṃ raṇḍā rasataraṅgiṇī //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 1.0 stanyadarśanādilakṣaṇena eva śukrārtavayoḥ rasādhīnatvād darśayannāha garbhasya upadiśannāha cikitsārthamāha saptavidhavyādhīnāṃ vyādhibhedaṃ pratipādayannāha yogavāhitāṃ sarvendriyādhiṣṭhānatvena khalvityādi //
NiSaṃ zu Su, Sū., 14, 2.1, 1.0 sarvendriyādhiṣṭhānatvena vedotpattimadhyāyaṃ uttaratantrasya dvaividhyam rasasyopacayakaratvādvṛddhenāpi pāñcabhautikatvaṃ ślokena saumyarasasambhūtayor matāntaram prakṛtiṃ svabhāvaṃ api niruktim niruktiṃ śoṇitamevādhikartumāha yadi nirdiṣṭasya māsena abhedaṃ darśayannāha srāvaṇaviṣayam śarīre ityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Śār., 3, 21.2, 1.0 tridhā darśayannāha svabhāvabhedaṃ indragopakapratīkāśam śukrībhavati rasād ityāha rasavīryavipākaprabhāvāṇām pratyekaṃ sthānasaṃśrayasya kālabalapravṛttā nirdiśannāha ityāha kāle'patyaphalaprado āha tatra nirdiśannāha bhavantītyādi //
NiSaṃ zu Su, Sū., 14, 21.2, 1.0 stutiṃ ca tatra krameṇotpattiṃ rasaḥ eva dhātau ityādi //
NiSaṃ zu Su, Śār., 3, 21.2, 1.0 tridhā darśayannāha svabhāvabhedaṃ indragopakapratīkāśam śukrībhavati rasād ityāha rasavīryavipākaprabhāvāṇām pratyekaṃ sthānasaṃśrayasya kālabalapravṛttā nirdiśannāha ityāha kāle'patyaphalaprado āha tatra nirdiśannāha bhavantītyādi //
NiSaṃ zu Su, Sū., 14, 23.1, 1.0 śiraḥ nirdiśannāha rasagatāv visrāvyāṇītyādi //
NiSaṃ zu Su, Śār., 3, 8.2, 1.0 rasādidhātuvikārān vyādhinānātvakāraṇasya tad pīnetyādi //
NiSaṃ zu Su, Sū., 14, 13.1, 1.0 sa evānnarasa tatraiṣām rasādraktam kālam śarīradhāraṇād ārtavam ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 1.0 evānnarasa vayaḥsthairyaṃkarāṇām aṅgapratyaṅganirvṛttiḥ jijñāsyamāha ityādi //
NiSaṃ zu Su, Sū., 14, 30.1, 2.0 hi iti rasavahāyāṃ prāgabhidhānaṃ atyuṣṇakāle //
NiSaṃ zu Su, Sū., 14, 21.2, 2.0 rasaḥ dhātūnām //
NiSaṃ zu Su, Sū., 14, 18.1, 2.0 parābhidrohalakṣaṇaḥ svasthavṛttavaiṣamyamupalakṣayati katamatsūtramidaṃ āmagandhatā evānnarasa yakṛtplīhasthenaiva yathādṛṣṭāntatāpratipādanārtham //
NiSaṃ zu Su, Sū., 24, 7.5, 2.0 apakva uttamāṅgasthān caturvidhāni tattu saṃtānaśabdaḥ jīvatulyaṃ udbhijjaḥ raso doṣā dhātuṣu bhūmiguṇaḥ iti saṃjñāntarametat prasannena bhede karotītyarthaḥ 'mlabhojananimitto yābhir kuṭīprāveśikaṃ ṣaḍṛtukaḥ //
NiSaṃ zu Su, Śār., 3, 34, 2.0 ātmaprakṛtivikārasaṃmūrchitaṃ rasa yā ityādikam ātmādayo grāhyāṇi //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 24.1, 2.0 aprīṇana pacyamānasthālītaṇḍulavat rasādeva ambuguṇaḥ raktameva tathāpyatra apyārtavaṃ vājīva sa ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 nimittaṃ pākaṃ pratisaṃskartṛsūtram īṣat avyāpannā śoṇitaṃ samartho rajaḥsaṃjñamucyata raktasya na cānekaprakāravarṇaḥ rāgo rasādīnām kāmyaṃ tasyāvakrāntir dehaḥ sa ārtavasyaiva garbhasya jñātavyānītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 2.0 punarasya dehatve mātṛbhuktamāhārarasavīryamabhivahati yacchataṃ nirnimittamanyasya te śiṣyasūtraṃ āpo tu bhavati gamananivṛttiḥ //
NiSaṃ zu Su, Śār., 3, 6.1, 2.0 rasāt ca mukhasya bhavitavyaṃ yāvad hi bhavati //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śoṇitamadhikṛtaṃ raso trīṇi dhātūnāṃ rasāt pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā jīvaccharīre nātyacchaṃ kāraṇādityāha ityāha svaśabdo viśeṣeṇa iti dvādaśād upayogaṃ vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 14, 5.3, 3.0 vākyaśobhārthaḥ rasaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śoṇitamadhikṛtaṃ raso trīṇi dhātūnāṃ rasāt pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā jīvaccharīre nātyacchaṃ kāraṇādityāha ityāha svaśabdo viśeṣeṇa iti dvādaśād upayogaṃ vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 14, 28.2, 3.0 mṛtaśarīre śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena āhārarasavīryam atyantaharṣavaśād sātiśayo'rthābhilāṣaḥ śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena atyantaharṣavaśād āhārarasavīryam śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ dhātugrahaṇāni hyatra paṭhanti //
NiSaṃ zu Su, Sū., 14, 22.1, 3.0 strīlakṣaṇaṃ dinatrayamantimaṃ ṣaḍrasasyeti iyamavayavasaṃkhyā styāyatītyanye //
NiSaṃ zu Su, Sū., 1, 24.1, 3.0 sravati ca nirdiśannāha puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dhātuvāhīni yogavāhitvaṃ tatrāpi natu rajaḥsaṃjñaṃ vraṇaśothā nirdiśannāha madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dharmaḥ //
NiSaṃ zu Su, Sū., 14, 17.1, 3.0 ṣaḍarśāṃsi nānākāmataśca madhye kalpate rasaḥ oja api dhātava 'pi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 12.2, 4.0 sarvadhātuṣu āha yasmād apīṣad oṣadhayaḥ rasaḥ tejasā saumyaṃ sāraḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ heturuktaścikitsakaiḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ abhiprāyārtham anye lakṣaṇaiḥ sūtram rasasaṃcārād ete tābhyām bhūtas yāti vividhavarṇam svabalotkarṣāt śukratāṃ raukṣyālpasnehādayaḥ upacāraḥ tv pittaṃ garbhaviṣaye evaṃ taṃ tat trasaratantujātam //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 yeṣāṃ kramaśabdenaiva suśrutamukhenedam syāt rasādraktavat garbho ityarthaḥ tasmiṃs śreyasā datta prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Śār., 3, 32.2, 5.1 tathā ca bhojaḥ garbho ruṇaddhi srotāṃsi rasaraktavahāni vai /
NiSaṃ zu Su, Śār., 3, 32.2, 5.2 raktājjarāyur bhavati nāḍī caiva rasātmikā //
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 āvasthikakāladoṣaḥ bhāvānāmabhivyaktiriti malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 6.0 rasaḥ avadhārayati ityādi //
NiSaṃ zu Su, Sū., 14, 7.1, 6.0 saṃkhyā rasādagnipakvānmalaḥ iti rasādagnipakvānmalaḥ caiṣāṃ kaphaḥ vyākhyānayanti //
NiSaṃ zu Su, Sū., 24, 12.3, 6.0 caiṣāṃ pṛthak sthūlo pṛthag bhāgo ityatra rasaḥ ityatra sambadhyate //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Sū., 14, 21.2, 7.0 rasasyoktam kathaṃ evam ityanye //
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Sū., 24, 7.5, 8.0 rasasya samudāyasaṃkhyām vamanādibhir vikārasamūhaṃ drohāt //
NiSaṃ zu Su, Sū., 14, 10.2, 8.1 ṣaṭsu vardhate rasādiṣu /
NiSaṃ zu Su, Sū., 14, 10.2, 9.0 vātaviṇmūtrasaṃginām ekāṅgavikāram pūrvapakṣamāśaṅkā mūkā upasargādayo vedotpattim diviti rasasya śabdasaṃtānavattīkṣṇāgnīnāṃ iti //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 10.0 rasaḥ śukramala ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
NiSaṃ zu Su, Cik., 29, 12.32, 14.0 tu ceti śarīramityādi rasāt antargṛhe //
NiSaṃ zu Su, Sū., 14, 3.4, 14.0 satyapyākāśa ye iti āyurvedābhivyaktim ca rasasya //
NiSaṃ zu Su, Śār., 3, 18.1, 15.0 praśnakartṛtayā śabdasparśarūparasagandhāḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 16.0 somarasam cetanācyutiḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 16.0 upasargābhiśāpābhicārābhiṣaṅgajā janmabalapravṛttā pravartate rasakṣaye bheda iti dvihṛdayā pratipāditam //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
NiSaṃ zu Su, Śār., 3, 28.2, 21.0 rasādijo camarānūkaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 21.0 tu rasādisthitavātādidoṣā nibandhakārāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 1.0 eva kramahetum abhidhāya rasaviṣayaṃ lakṣaṇasūtramāha vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 1.0 eva kramahetum abhidhāya rasaviṣayaṃ lakṣaṇasūtramāha vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 2.0 atra bhaṭṭalollaṭaprabhṛtayas tāvad evaṃ vyācakhyuḥ vibhāvādibhiḥ saṃyogo'rthāt sthāyinas tato rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 4.0 anubhāvāśca na rasajanyā atra vivakṣitāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 5.0 teṣāṃ rasakāraṇatvena gaṇanānarhatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 10.0 tena sthāyyeva vibhāvānubhāvādibhirupacito rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 21.0 anukaraṇarūpatvād eva ca nāmāntareṇa vyapadiṣṭo rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 98.0 tasmāt sāmājikapratītyanusāreṇa sthāyyanukaraṇaṃ rasa ityasat //
NŚVi zu NāṭŚ, 6, 32.2, 116.0 na ca munivacanam evaṃvidhamasti kvacitsthāyyanukaraṇaṃ rasā iti //
NŚVi zu NāṭŚ, 6, 32.2, 128.0 tasmādbhāvānukaraṇaṃ rasā ityasat //
NŚVi zu NāṭŚ, 6, 32.2, 130.0 sāṃkhyadṛśā sukhaduḥkhasvabhāvo rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
NŚVi zu NāṭŚ, 6, 32.2, 136.0 bhaṭṭanāyakastvāha raso na pratīyate //
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 32.2, 148.0 tanna pratītiranubhavasmṛtyādirūpā rasasya yuktā //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 158.0 niṣpādanābhivyaktidvayānabhyupagame ca nityo vā asadvā rasa iti na tṛtīyā gatir asyām //
NŚVi zu NāṭŚ, 6, 32.2, 163.0 yāvanto hi rasāstāvanta eva rasanātmānaḥ pratītayo bhogīkaraṇasvabhāvāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
NŚVi zu NāṭŚ, 6, 32.2, 168.3 āsvādanātmānubhavo rasaḥ kāvyārtha ucyate //
NŚVi zu NāṭŚ, 6, 32.2, 172.0 nanvevaṃ kathaṃ rasatattvam āstām //
NŚVi zu NāṭŚ, 6, 66.2, 1.0 adhunā raudrarasaṃ lakṣayati atha raudro nāmeti //
NŚVi zu NāṭŚ, 6, 72.2, 1.0 atha bhayānakarasaprakaraṇam //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
NŚVi zu NāṭŚ, 6, 72.2, 30.0 iha bhayam ityabhineyamiti vīrarasa ityāryātaḥ sambadhyate //
NŚVi zu NāṭŚ, 6, 72.2, 55.0 iti bhayānakarasaprakaraṇam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 2.0 rasāḥ dadhimadhughṛtādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 9.0 tilanyāyo rase 'pi yojanīyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.2 rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.2 rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.2 rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 12.2 annena cānnasya manuṣyāṇāṃ ca manuṣyaiḥ rasānāṃ ca rasaiḥ gandhānāṃ ca gandhairvidyayā ca vidyānām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 12.2 annena cānnasya manuṣyāṇāṃ ca manuṣyaiḥ rasānāṃ ca rasaiḥ gandhānāṃ ca gandhairvidyayā ca vidyānām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 14.1 rasavinimaye viśeṣamāha vasiṣṭhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 14.2 rasā rasairmahato hīnato vā vimātavyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 14.2 rasā rasairmahato hīnato vā vimātavyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 373.2 varjayenmadhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
Rasahṛdayatantra
RHT, 1, 1.2 hṛdayasthaiva galitvā jātā rasarūpiṇī karuṇā //
RHT, 1, 6.1 rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā /
RHT, 1, 6.2 siddhe rase kariṣye mahīmahaṃ nirjarāmaraṇam //
RHT, 1, 30.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
RHT, 2, 2.1 garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /
RHT, 2, 4.2 rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //
RHT, 2, 5.1 malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /
RHT, 2, 21.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //
RHT, 3, 4.1 abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /
RHT, 3, 5.2 sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati //
RHT, 3, 6.2 ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //
RHT, 3, 9.1 gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
RHT, 3, 9.1 gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
RHT, 3, 10.1 ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /
RHT, 3, 15.2 dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //
RHT, 3, 16.1 tailādikataptarase hāṭakatārādigolakamukhena /
RHT, 3, 19.2 pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ //
RHT, 3, 19.2 pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ //
RHT, 3, 20.2 sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ //
RHT, 3, 21.1 dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /
RHT, 3, 22.2 truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //
RHT, 3, 24.1 bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /
RHT, 3, 26.1 itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /
RHT, 4, 4.1 pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu /
RHT, 4, 11.1 sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /
RHT, 4, 13.1 yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /
RHT, 4, 18.2 abhiṣavayogāccarati vrajati raso nātra sandehaḥ //
RHT, 4, 20.2 sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati //
RHT, 4, 21.2 tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //
RHT, 4, 24.1 cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /
RHT, 5, 19.1 rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /
RHT, 5, 20.1 abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /
RHT, 5, 44.2 athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //
RHT, 5, 45.2 yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //
RHT, 6, 11.1 yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /
RHT, 6, 14.2 niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //
RHT, 6, 18.1 svedanato mardanataḥ kacchapayantrasthito raso jarati /
RHT, 6, 19.1 evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /
RHT, 7, 2.2 śigro rasaśatabhāvyaistāmradalānyapi jārayati //
RHT, 7, 7.2 saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //
RHT, 8, 5.1 krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /
RHT, 8, 7.2 ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //
RHT, 8, 11.1 raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /
RHT, 8, 11.2 cāraṇajāraṇamātrātkurute rasamindragopanibham //
RHT, 8, 12.2 triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //
RHT, 9, 2.1 tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /
RHT, 9, 3.1 yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /
RHT, 9, 3.2 avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ //
RHT, 9, 4.2 aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //
RHT, 9, 9.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /
RHT, 9, 9.2 śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti //
RHT, 9, 13.2 dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //
RHT, 9, 14.2 nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca //
RHT, 9, 15.2 śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //
RHT, 10, 1.3 śuddhā api no dvandve milanti na ca tān raso grasati //
RHT, 10, 2.2 rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena //
RHT, 10, 6.2 nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //
RHT, 10, 13.1 kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam /
RHT, 10, 14.1 ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /
RHT, 11, 1.3 praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān //
RHT, 11, 7.1 nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /
RHT, 11, 8.2 nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //
RHT, 11, 10.1 raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /
RHT, 12, 1.3 tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //
RHT, 12, 3.1 guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /
RHT, 12, 5.2 nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //
RHT, 12, 9.1 rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /
RHT, 14, 6.1 utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /
RHT, 14, 7.1 śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ /
RHT, 14, 9.1 evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /
RHT, 14, 11.1 balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /
RHT, 14, 16.2 nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //
RHT, 14, 17.1 vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /
RHT, 14, 18.2 triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //
RHT, 15, 1.2 sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //
RHT, 15, 2.2 paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //
RHT, 15, 3.2 drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //
RHT, 15, 4.1 nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /
RHT, 15, 6.1 gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /
RHT, 15, 7.2 vāpo drute suvarṇe drutamāste tadrasaprakhyam //
RHT, 15, 12.2 soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //
RHT, 15, 12.2 soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //
RHT, 15, 14.1 atha pūrvoktagrāsakramājjarate raso vidhivat /
RHT, 15, 15.1 samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca /
RHT, 16, 4.2 mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //
RHT, 16, 12.1 tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /
RHT, 16, 16.2 antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //
RHT, 16, 27.2 kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //
RHT, 17, 8.2 dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //
RHT, 18, 1.2 asati vedhavidhau na rasaḥ svaguṇānprakāśayati //
RHT, 18, 2.1 rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /
RHT, 18, 7.1 tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /
RHT, 18, 9.1 iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /
RHT, 18, 10.2 ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //
RHT, 18, 12.1 bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /
RHT, 18, 13.1 rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /
RHT, 18, 14.1 tāpībhavanṛpāvartabījapūrarasārditam /
RHT, 18, 19.1 śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /
RHT, 18, 20.2 mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //
RHT, 18, 24.1 vakṣye samprati samyagyad bījaṃ samarase jīrṇam /
RHT, 18, 26.1 ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat /
RHT, 18, 30.1 nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /
RHT, 18, 42.1 kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /
RHT, 18, 49.2 puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //
RHT, 18, 51.2 ekīkṛtvā puṭayetpacen mātārasenaiva //
RHT, 18, 52.2 liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam //
RHT, 18, 53.1 liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /
RHT, 18, 54.1 nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
RHT, 18, 74.1 evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena /
RHT, 19, 8.2 tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati //
RHT, 19, 8.2 tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati //
RHT, 19, 9.1 iti śuddho jātabalaḥ śālyodanayāvakākhyamudgarasaḥ /
RHT, 19, 10.1 suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya /
RHT, 19, 12.1 suradārutailamājyaṃ triphalārasasaṃyutaṃ ca samabhāgam /
RHT, 19, 14.2 guḍasahito madhunā vā kaphajān hantyamaradārurasaḥ //
RHT, 19, 19.2 saṃyuktaṃ rasamādau kṣetrīkaraṇāya yuñjīta //
RHT, 19, 28.1 ādau ghanaloharajastriphalārasabhāvanaiś ca nirghṛṣṭam /
RHT, 19, 35.1 ghanasatvakāntasūtaṃ mṛtahema śatāvarīrasopetam /
RHT, 19, 39.1 viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn /
RHT, 19, 39.2 uparasabaddhe tu rase sphuṭanti bhukte tathāṅgāni //
RHT, 19, 43.1 śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ /
RHT, 19, 45.1 madyāranālapānaṃ tailaṃ dadhi vā rase neṣṭam /
RHT, 19, 49.2 āśvāsayan trivargaṃ vijitya rasānandaparitṛptaḥ //
RHT, 19, 50.1 yastyaktvā śāstravidhiṃ pravartate svecchayā rase mūḍhaḥ /
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
RHT, 19, 53.2 sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe //
RHT, 19, 54.1 piṣṭvātha mātuluṅgīṃ pibati rasaṃ śuṇṭhisaindhavaṃ prātaḥ /
RHT, 19, 54.2 kvathitaṃ gosalilena tu rakṣati samyak rasājīrṇam //
RHT, 19, 55.1 kathamapi yaccājñānāt nāgādikalaṅkito raso bhuktaḥ /
RHT, 19, 57.1 atyamlalavaṇakaṭukai rasasaṃsrāvo jaro bhavati /
RHT, 19, 58.2 tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ //
RHT, 19, 59.2 anayā kriyayā sidhyati sa yatnādrasakriyāyogāt //
RHT, 19, 60.2 piṣṭaṃ bhuñjīta rasaṃ balisahitaṃ siddhido bhavati //
RHT, 19, 63.1 evaṃ rasasaṃsiddho duḥkhajarāmaraṇavarjito guṇavān /
RHT, 19, 66.1 bāhye rasena liptaṃ vadanagataṃ śastravārakaṃ rogān /
RHT, 19, 75.1 dhūmāvalokitarase pañcamahāratnajārite sārite /
RHT, 19, 78.2 sa jayati śrīmadanaśca kirātanātho rasācāryaḥ //
RHT, 19, 79.1 yasya svayamavatīrṇā rasavidyā sakalamaṅgalādhārā /
Rasamañjarī
RMañj, 1, 4.2 anekarasapūrṇeyaṃ kriyate rasamañjarī //
RMañj, 1, 8.1 yo na vetti kṛpārāśiṃ rasahariharātmakam /
RMañj, 1, 12.2 etallakṣaṇasaṃyukto rasavidyāgururbhavet //
RMañj, 1, 14.2 etāni rasanāmāni tathānyāni śive yathā //
RMañj, 1, 16.2 sākṣādamṛtam evaiṣa doṣayukto raso viṣam //
RMañj, 1, 19.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //
RMañj, 1, 20.2 palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam //
RMañj, 1, 22.1 iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /
RMañj, 1, 28.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RMañj, 1, 31.2 pātayetpātanāyantre samyak śuddho bhavedrasaḥ //
RMañj, 1, 34.2 ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ //
RMañj, 2, 1.1 athātaḥ sampravakṣyāmi rasajāraṇamuttamam /
RMañj, 2, 2.2 tasmātsarvaprayatnena jāritaṃ mārayedrasam //
RMañj, 2, 4.1 rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet /
RMañj, 2, 7.1 rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /
RMañj, 2, 16.1 palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /
RMañj, 2, 19.1 gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ /
RMañj, 2, 30.1 bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /
RMañj, 2, 35.1 aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ /
RMañj, 2, 35.2 rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //
RMañj, 2, 36.2 śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam //
RMañj, 2, 38.1 ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /
RMañj, 2, 40.1 bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /
RMañj, 2, 44.1 meghanādavacāhiṅgulaśunair mardayed rasam /
RMañj, 2, 50.2 rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /
RMañj, 2, 54.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RMañj, 2, 56.1 rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam /
RMañj, 2, 58.1 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
RMañj, 2, 61.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
RMañj, 3, 19.1 sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
RMañj, 3, 49.1 tadvatpunarnavānīraiḥ kāsamardarasais tathā /
RMañj, 3, 49.2 nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //
RMañj, 3, 51.1 trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ /
RMañj, 3, 51.2 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //
RMañj, 3, 52.1 rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ /
RMañj, 3, 62.2 ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam //
RMañj, 3, 65.1 yadoparasabhāvo'sti rase tatsattvayojanam /
RMañj, 3, 65.2 kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi //
RMañj, 3, 72.1 palamekaṃ śuddhatālaṃ kaumārīrasamarditam /
RMañj, 3, 74.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RMañj, 3, 79.1 jambīrasya rase svinnā meṣaśṛṅgīrase'thavā /
RMañj, 3, 79.1 jambīrasya rase svinnā meṣaśṛṅgīrase'thavā /
RMañj, 3, 86.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RMañj, 3, 87.1 lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /
RMañj, 3, 90.2 rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ //
RMañj, 3, 94.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
RMañj, 3, 99.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 5, 8.1 rasasya bhasmanā vātha rasairvā lepayeddalam /
RMañj, 5, 8.1 rasasya bhasmanā vātha rasairvā lepayeddalam /
RMañj, 5, 14.2 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //
RMañj, 5, 22.2 dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //
RMañj, 5, 27.1 agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /
RMañj, 5, 34.1 jambīrarasasampiṣṭaṃ rasagandhakalepitam /
RMañj, 5, 34.1 jambīrarasasampiṣṭaṃ rasagandhakalepitam /
RMañj, 5, 40.2 tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //
RMañj, 5, 62.2 matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //
RMañj, 5, 67.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RMañj, 6, 2.1 yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam /
RMañj, 6, 2.2 sa rasaḥ procyate hyatra vyādhināśanahetave //
RMañj, 6, 3.1 muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam /
RMañj, 6, 5.1 mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham /
RMañj, 6, 6.1 rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /
RMañj, 6, 10.1 ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ /
RMañj, 6, 13.1 syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /
RMañj, 6, 13.2 gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam //
RMañj, 6, 28.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
RMañj, 6, 32.2 aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //
RMañj, 6, 36.1 rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /
RMañj, 6, 39.1 raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ /
RMañj, 6, 41.2 parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak //
RMañj, 6, 44.0 imaṃ navajvare dadyānmāṣamātraṃ rasasya tu //
RMañj, 6, 45.2 ayaṃ ratnagirirnāma raso yogasya vāhakaḥ //
RMañj, 6, 50.1 śītabhañjīraso nāma cūrṇayenmaricaiḥ samam /
RMañj, 6, 51.1 rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /
RMañj, 6, 51.2 dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //
RMañj, 6, 52.1 ārdrakasya rasenātha dāpayedraktikādvayam /
RMañj, 6, 53.2 śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /
RMañj, 6, 53.3 śītabhañjīraso nāma sarvajvaravināśakaḥ //
RMañj, 6, 56.2 rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ //
RMañj, 6, 64.1 jambīrakasya majjābhirārdrakasya rasairyutaḥ /
RMañj, 6, 73.2 prāṇeśvaro raso nāma sannipātaprakopanut //
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 88.0 mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare //
RMañj, 6, 89.1 dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /
RMañj, 6, 91.1 tāmragandharasaśvetaspandāmaricapūtanāḥ /
RMañj, 6, 94.2 pañcaguñjāmito bhakṣedārdrakasya rasena ca //
RMañj, 6, 95.2 valkalairmardayitvā ca rasaṃ vastreṇa gālayet //
RMañj, 6, 98.2 rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā //
RMañj, 6, 101.1 kaṭutrayakaṣāyeṇa kanakasya rasena ca /
RMañj, 6, 101.2 phalatrayakaṣāyeṇa munipuṣparasena ca //
RMañj, 6, 102.2 citrakasya kaṣāyeṇa jvālāmukhyā rasena ca //
RMañj, 6, 104.2 guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā //
RMañj, 6, 108.2 evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //
RMañj, 6, 109.1 sacandracandanarasollepanaṃ kuru śītalam /
RMañj, 6, 124.1 rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /
RMañj, 6, 125.1 unmattākhyaraso nāma sannipātanikṛntanaḥ /
RMañj, 6, 131.2 tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //
RMañj, 6, 134.1 kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /
RMañj, 6, 135.1 bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ /
RMañj, 6, 139.2 tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //
RMañj, 6, 142.0 rāmavāṇaraso nāma sarvarogapraṇāśakaḥ //
RMañj, 6, 143.2 tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //
RMañj, 6, 147.1 rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām /
RMañj, 6, 150.1 balārasaiḥ saptadhaivam apāmārgarasais tridhā /
RMañj, 6, 150.1 balārasaiḥ saptadhaivam apāmārgarasais tridhā /
RMañj, 6, 151.2 māṣamātraraso deyo madhunā maricaiḥ saha //
RMañj, 6, 152.2 kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //
RMañj, 6, 153.1 muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /
RMañj, 6, 154.2 susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //
RMañj, 6, 156.0 śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //
RMañj, 6, 161.2 rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā //
RMañj, 6, 161.2 rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā //
RMañj, 6, 163.1 etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /
RMañj, 6, 163.2 rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //
RMañj, 6, 169.1 cūrṇayetsamabhāgena raso hyānandabhairavaḥ /
RMañj, 6, 173.3 anupānena dātavyo raso'yaṃ meghaḍambaraḥ //
RMañj, 6, 177.2 triguṇākhyo raso nāma tripakṣātkampavātanut //
RMañj, 6, 181.2 rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ //
RMañj, 6, 183.3 sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ //
RMañj, 6, 188.2 ayamagnikumārākhyo raso mātrāsya raktikā //
RMañj, 6, 189.1 tāmbūlīrasasaṃyukto hanti rogānamūn ayam /
RMañj, 6, 191.1 ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
RMañj, 6, 197.1 māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ /
RMañj, 6, 198.1 palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /
RMañj, 6, 199.2 jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //
RMañj, 6, 200.1 jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ /
RMañj, 6, 201.2 kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /
RMañj, 6, 207.1 bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /
RMañj, 6, 209.1 rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam /
RMañj, 6, 210.1 droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam /
RMañj, 6, 210.2 cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate //
RMañj, 6, 212.0 rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ //
RMañj, 6, 215.1 ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam /
RMañj, 6, 216.1 trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /
RMañj, 6, 219.1 niṣkamātraṃ lihenmehī mehavajro mahārasaḥ /
RMañj, 6, 223.1 tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam /
RMañj, 6, 231.2 yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //
RMañj, 6, 234.1 rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ /
RMañj, 6, 238.1 dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /
RMañj, 6, 243.1 karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte /
RMañj, 6, 248.2 haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ //
RMañj, 6, 250.2 svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ //
RMañj, 6, 256.2 rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //
RMañj, 6, 263.2 asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī //
RMañj, 6, 269.1 niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ /
RMañj, 6, 270.3 niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ //
RMañj, 6, 272.2 itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //
RMañj, 6, 274.2 vandhyākarkoṭakīdrāvai raso mardyo dināvadhi //
RMañj, 6, 276.2 rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut //
RMañj, 6, 281.1 ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /
RMañj, 6, 285.1 ratikāle ratānte vā punaḥ sevyo rasottamaḥ /
RMañj, 6, 292.2 padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā //
RMañj, 6, 300.1 rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /
RMañj, 6, 305.2 pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ //
RMañj, 6, 310.1 samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam /
RMañj, 6, 320.2 nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //
RMañj, 6, 321.2 lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet //
RMañj, 6, 323.2 māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //
RMañj, 6, 324.1 raso nityodito nāmnā gudodbhavakulāntakaḥ /
RMañj, 6, 329.2 māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ //
RMañj, 6, 332.1 raso vidyādharo nāma godugdhaṃ ca pibedanu /
RMañj, 6, 337.2 ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /
RMañj, 6, 342.2 dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /
RMañj, 6, 343.1 śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam /
RMañj, 7, 7.1 niṣkaṃ khādejjarāmṛtyuṃ hanti gandhāmṛto rasaḥ /
RMañj, 7, 11.1 vākucīcūrṇakarṣaikaṃ dhātrīrasapariplutam /
RMañj, 7, 11.2 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
RMañj, 7, 17.2 khadirāṅgārayogena druto 'yaṃ jāyate rasaḥ //
RMañj, 7, 24.1 kṣiptvā triṃśatpale pācyaṃ tadrasaṃ māṃsapiṇḍakam /
RMañj, 8, 5.1 sūtakaṃ gandhakaḥ petaṃ cāṅgerīrasasaṃmūrchitam /
RMañj, 8, 7.2 rasa eva marīcena andhānāṃ darśanaṃ param //
RMañj, 8, 13.1 saṃyojya madhunā kuryādandhānāṃ sā rasakriyā /
RMañj, 8, 22.1 tailatulye bhṛṅgarase tattailaṃ tu vipācayet /
RMañj, 9, 1.1 karpūraṃ ṭaṅkaṇaṃ sūtaṃ tulyaṃ munirasaṃ madhu /
RMañj, 9, 18.1 eka eva mahādrāvī mālatīsambhavo rasaḥ /
RMañj, 10, 3.1 rasaṃ rasāyanaṃ yogaṃ kālaṃ jñātvā samācaret /
Rasaprakāśasudhākara
RPSudh, 1, 9.1 krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /
RPSudh, 1, 9.2 rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //
RPSudh, 1, 29.2 teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /
RPSudh, 1, 32.2 oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ //
RPSudh, 1, 34.1 guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /
RPSudh, 1, 36.1 atha mardanakaṃ karma yena śuddhatamo rasaḥ /
RPSudh, 1, 45.2 karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //
RPSudh, 1, 47.2 tridhā pātanamityuktaṃ rasadoṣavināśanam //
RPSudh, 1, 53.2 svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam //
RPSudh, 1, 55.2 adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ //
RPSudh, 1, 56.2 tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //
RPSudh, 1, 58.1 adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /
RPSudh, 1, 58.2 yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ //
RPSudh, 1, 60.0 kathitaṃ hi mayā samyak rasāgamanidarśanāt //
RPSudh, 1, 61.1 adhunā kathayiṣyāmi rasarodhanakarma ca /
RPSudh, 1, 70.2 kathayāmi samāsena yathāvadrasaśodhanam //
RPSudh, 1, 71.2 nimbūrasena saṃmardyo vāsaraikamataḥparam //
RPSudh, 1, 74.1 vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi /
RPSudh, 1, 79.1 jalayaṃtrasya yogena viḍena sahito rasaḥ /
RPSudh, 1, 89.1 rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ /
RPSudh, 1, 90.2 biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ //
RPSudh, 1, 96.1 anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /
RPSudh, 1, 97.2 abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi //
RPSudh, 1, 98.1 sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate /
RPSudh, 1, 102.1 abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /
RPSudh, 1, 104.2 bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam //
RPSudh, 1, 105.1 raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ /
RPSudh, 1, 108.2 rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ //
RPSudh, 1, 111.1 uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ /
RPSudh, 1, 111.2 dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //
RPSudh, 1, 112.2 tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ //
RPSudh, 1, 115.1 samābhre jārite samyak daṇḍadhārī bhavedrasaḥ /
RPSudh, 1, 125.2 rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //
RPSudh, 1, 129.2 evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam //
RPSudh, 1, 133.2 śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //
RPSudh, 1, 145.2 drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //
RPSudh, 1, 163.2 raktikā caṇako vātha vallamātro bhavedrasaḥ //
RPSudh, 1, 164.1 eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /
RPSudh, 2, 2.2 tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //
RPSudh, 2, 7.1 kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /
RPSudh, 2, 7.2 śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ //
RPSudh, 2, 12.2 nāgārjunīmūlarasair mardayed dinasaptakam //
RPSudh, 2, 18.2 arkamūlarasenaiva vāsaraikaṃ prayatnataḥ //
RPSudh, 2, 20.1 mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /
RPSudh, 2, 20.2 yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate //
RPSudh, 2, 21.1 svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet /
RPSudh, 2, 24.2 jalakūmbhīrasaiḥ paścānmardayeddinasaptakam //
RPSudh, 2, 30.1 bhṛṃgarājarasenaiva viṣakharparakena ca /
RPSudh, 2, 30.2 pāṭhārasena saṃmardya lajjālusvarasena vai //
RPSudh, 2, 31.2 dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //
RPSudh, 2, 35.2 rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //
RPSudh, 2, 36.2 rasapādasamaṃ hema trayamekatra mardayet //
RPSudh, 2, 37.1 vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet /
RPSudh, 2, 37.2 tathā dhūrtarasenāpi citrakasya rasena vai //
RPSudh, 2, 37.2 tathā dhūrtarasenāpi citrakasya rasena vai //
RPSudh, 2, 38.1 kāmbojīrasakenāpi tathā nāḍīrasena vai /
RPSudh, 2, 38.2 āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //
RPSudh, 2, 44.2 trinemikāvajravallīsahadevīrasena //
RPSudh, 2, 45.2 rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //
RPSudh, 2, 46.1 kākamācīrasenaiva lāṃgalīsvarasena hi /
RPSudh, 2, 46.2 gojihvikārasenaiva saptavāraṃ pralepayet //
RPSudh, 2, 52.1 palāśabījasya tathā tatprasūnarasena hi /
RPSudh, 2, 53.2 tato guñjārasenaiva śvetavṛścīvakasya ca //
RPSudh, 2, 54.0 lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //
RPSudh, 2, 57.2 rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //
RPSudh, 2, 59.2 tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase //
RPSudh, 2, 66.1 jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /
RPSudh, 2, 66.2 pratyahaṃ kṣālayedrātrau rasenoktena vai divā //
RPSudh, 2, 70.1 hemadrutau baddharaso dehalohaprasādhakaḥ /
RPSudh, 2, 75.1 tato dhūrtarasenaiva svedayetsaptavāsarān /
RPSudh, 2, 88.2 rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //
RPSudh, 2, 95.2 kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //
RPSudh, 2, 96.1 bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /
RPSudh, 2, 100.2 devīśāstrānusāreṇa dhātubaddharaso'pyayam //
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 3, 1.1 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /
RPSudh, 3, 2.1 haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /
RPSudh, 3, 2.2 niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ //
RPSudh, 3, 4.1 niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /
RPSudh, 3, 9.3 saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //
RPSudh, 3, 10.1 vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /
RPSudh, 3, 10.1 vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /
RPSudh, 3, 12.1 udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /
RPSudh, 3, 14.1 rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /
RPSudh, 3, 14.1 rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /
RPSudh, 3, 15.1 atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /
RPSudh, 3, 28.1 upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /
RPSudh, 3, 28.2 kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //
RPSudh, 3, 31.2 tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //
RPSudh, 3, 34.1 supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /
RPSudh, 3, 36.1 mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset /
RPSudh, 3, 37.1 rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /
RPSudh, 3, 37.2 kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //
RPSudh, 3, 40.1 tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /
RPSudh, 3, 40.1 tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /
RPSudh, 3, 41.2 bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //
RPSudh, 3, 47.1 vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /
RPSudh, 3, 53.1 śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /
RPSudh, 3, 53.2 eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet //
RPSudh, 3, 55.2 pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
RPSudh, 3, 58.2 gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //
RPSudh, 3, 61.1 rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /
RPSudh, 3, 61.2 tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //
RPSudh, 3, 61.2 tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //
RPSudh, 3, 62.1 yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /
RPSudh, 3, 62.2 bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ //
RPSudh, 3, 63.2 siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram //
RPSudh, 3, 64.2 kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam /
RPSudh, 4, 3.1 pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā /
RPSudh, 4, 5.1 rasajaṃ rasavedhena jāyate hema sundaraṃ /
RPSudh, 4, 12.2 jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam //
RPSudh, 4, 23.1 rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /
RPSudh, 4, 36.2 paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā //
RPSudh, 4, 48.2 sūcīvedhyāni patrāṇi rasenālepitāni ca //
RPSudh, 4, 91.1 hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam /
RPSudh, 4, 96.1 dālayecca rase nāgaṃ sinduvāraharidrayoḥ /
RPSudh, 4, 97.2 śilāṃ vāsārasenāpi mardayed yāmamātrakam //
RPSudh, 4, 108.1 tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /
RPSudh, 4, 109.1 śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /
RPSudh, 5, 2.3 ete mahārasāścāṣṭāvuditā rasavādibhiḥ //
RPSudh, 5, 12.0 maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //
RPSudh, 5, 15.3 mārkavasya rasenāpi doṣaśūnyaṃ prajāyate //
RPSudh, 5, 16.1 sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ /
RPSudh, 5, 17.2 rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam //
RPSudh, 5, 18.2 taṇḍulīyarasenaiva tadvadvāsārasena ca //
RPSudh, 5, 18.2 taṇḍulīyarasenaiva tadvadvāsārasena ca //
RPSudh, 5, 20.1 kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham /
RPSudh, 5, 21.1 evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /
RPSudh, 5, 21.1 evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /
RPSudh, 5, 23.1 nāgavallīdalarasairvaṭamūlatvacā tathā /
RPSudh, 5, 30.1 pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam /
RPSudh, 5, 40.1 matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak /
RPSudh, 5, 50.1 dhātrīpatrarasenāpi tasyāḥ phalarasena vā /
RPSudh, 5, 50.1 dhātrīpatrarasenāpi tasyāḥ phalarasena vā /
RPSudh, 5, 55.2 trivāreṇa viśudhyanti rājāvartādayo rasāḥ //
RPSudh, 5, 56.1 cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /
RPSudh, 5, 59.1 rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /
RPSudh, 5, 62.2 gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //
RPSudh, 5, 64.2 vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //
RPSudh, 5, 94.1 vāsārase mardito hi śuddho'tivimalo bhavet /
RPSudh, 5, 95.1 nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /
RPSudh, 5, 111.1 manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā /
RPSudh, 5, 120.2 nāgārjunena kathitau siddhau śreṣṭharasāvubhau //
RPSudh, 5, 122.1 rasakastāpitaḥ samyak nikṣipto rasapūrake /
RPSudh, 6, 18.2 munipatrarasenāpi śṛṅgaverarasena vā //
RPSudh, 6, 18.2 munipatrarasenāpi śṛṅgaverarasena vā //
RPSudh, 6, 29.1 bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /
RPSudh, 6, 32.2 rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate //
RPSudh, 6, 33.1 lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /
RPSudh, 6, 33.2 dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //
RPSudh, 6, 39.1 āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ /
RPSudh, 6, 51.1 rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet /
RPSudh, 6, 58.1 rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /
RPSudh, 6, 66.1 bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate /
RPSudh, 6, 70.2 lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā //
RPSudh, 6, 74.1 rase rasāyane proktā pariṇāmādiśūlanut /
RPSudh, 6, 86.2 vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ //
RPSudh, 6, 87.1 mahāgirau śilāntastho raktavarṇacyuto rasaḥ /
RPSudh, 6, 88.1 rasabaṃdhakaro bhedī tridoṣaśamanastathā /
RPSudh, 6, 90.2 rasabandhakaraṃ samyak śmaśrurañjanakaṃ param //
RPSudh, 6, 91.1 sādhāraṇarasāḥ sarve bījapūrarasena vai /
RPSudh, 7, 32.1 kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
RPSudh, 7, 36.2 dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //
RPSudh, 7, 56.1 nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /
RPSudh, 7, 56.1 nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /
RPSudh, 7, 67.1 sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
RPSudh, 8, 2.1 sukhaṇḍitaṃ hāriṇajaṃ viṣāṇaṃ rasena pācyaṃ jalajaṃbukasya /
RPSudh, 8, 6.2 mardayecca samamātramekataḥ kāravellajarasairdinaṃ tathā //
RPSudh, 8, 10.1 tālatāmrarasagaṃdhatutthakān śāṇamātratulitān samastakān /
RPSudh, 8, 12.1 māṣamātrarasa eṣa bhakṣitaḥ śāṇamānamaricairyuto yadā /
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 8, 26.1 athātīsāraśamanān rasān saṃkathayāmi vai /
RPSudh, 8, 28.2 dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena //
RPSudh, 9, 1.2 catuḥṣaṣṭimitāḥ samyagrasabandhakarāḥ śubhāḥ /
RPSudh, 9, 10.1 ekaikāyā rasenāpi sūto bandhatvamāpnuyāt /
RPSudh, 9, 22.1 aṣṭaṣaṣṭir mahauṣadhyaḥ procyante rasaśāstrataḥ /
RPSudh, 9, 30.1 athedānīṃ pravakṣyāmi siddhauṣadhyo rasādhikāḥ /
RPSudh, 9, 39.1 aṣṭaṣaṣṭiriti proktāḥ siddhauṣadhyo rasādhikāḥ /
RPSudh, 10, 19.2 lepitā matkuṇasyātha śoṇitena balārasaiḥ //
RPSudh, 10, 24.2 rasaparpaṭikādīnāṃ svedanāya prakīrtitā //
RPSudh, 10, 27.2 mañjūṣākāramūṣā sā kathitā rasamāraṇe //
RPSudh, 10, 48.1 tuṣairvā gomayairvāpi rasabhasmaprasādhanam /
RPSudh, 11, 8.2 carmaraṅgyā rasenaiva mardayeddinasaptakam /
RPSudh, 11, 10.2 sveditā munipuṣpasya rasenaiva tu dolayā //
RPSudh, 11, 12.1 samabhāgāni sarvāṇi mardayennimbukai rasaiḥ /
RPSudh, 11, 12.2 mātaluṃgarasenaiva kumārīsvarasena ca //
RPSudh, 11, 25.2 evaṃ kṛte dvistrivāraṃ tāpyasatvaṃ grasedrasaḥ //
RPSudh, 11, 28.2 tutthakaṃ bījapūrasya rasenāpi pramardayet //
RPSudh, 11, 33.2 cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā //
RPSudh, 11, 39.2 kiṃśupatrarasenaiva rasairvā puṣpasaṃbhavaiḥ //
RPSudh, 11, 51.2 tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai //
RPSudh, 11, 58.2 rase'tha ca cakrikāṃ kuryādrasakasya palonmitām //
RPSudh, 11, 62.1 vṛścikālīrase ghṛṣṭā dinam ekaṃ tu vārtikaiḥ /
RPSudh, 11, 70.2 bhastrayā dhmāpayetsamyak lohaṃ rasanibhaṃ bhavet //
RPSudh, 11, 77.2 gojihvārasasaṃmiśraṃ dinamekaṃ pramardayet //
RPSudh, 11, 78.1 nimbūrasena dhūrtena kākamācīrasena vai /
RPSudh, 11, 78.1 nimbūrasena dhūrtena kākamācīrasena vai /
RPSudh, 11, 78.2 gṛṃjanasya rasenaiva dinamekaṃ pramardayet //
RPSudh, 11, 89.1 vaṃgaṃ tālakamabhrakaṃ śaśirasaṃ tīkṣṇaṃ viṣaṃ ṭaṃkaṇaṃ /
RPSudh, 11, 91.2 nimbūrasena saṃmardya piṣṭīṃ kṛtvā prayatnataḥ //
RPSudh, 11, 100.1 palāṣṭamātraṃ tālaṃ tu dvikarṣapramitaṃ rasam /
RPSudh, 11, 100.2 nimbūrasena saṃmardyaṃ vāsaraikaṃ prayatnataḥ //
RPSudh, 11, 105.2 khalve vimardayettāvadyāvannaṣṭo raso bhavet //
RPSudh, 12, 9.2 rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam //
RPSudh, 12, 18.2 rase tasminghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ //
RPSudh, 12, 19.1 vidārīsvarasaprasthaṃ prasthamikṣurasasya ca /
Rasaratnasamuccaya
RRS, 1, 1.1 yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
RRS, 1, 5.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
RRS, 1, 8.2 rasānāmatha siddhānāṃ cikitsārthopayoginām //
RRS, 1, 9.2 rasoparasalohāni yantrādikaraṇāni ca //
RRS, 1, 22.2 rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ //
RRS, 1, 24.1 vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet /
RRS, 1, 25.2 pañcadhā rasapūjoktā mahāpātakanāśinī //
RRS, 1, 28.1 abhrakaṃ truṭimātraṃ yo rasasya parijārayet /
RRS, 1, 30.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RRS, 1, 31.1 siddhe rase kariṣyāmi nirdāridryagadaṃ jagat /
RRS, 1, 31.2 rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut //
RRS, 1, 32.2 rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam //
RRS, 1, 36.1 rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā /
RRS, 1, 36.2 setsyati rase kariṣye mahīmahaṃ nirjarāmaraṇām //
RRS, 1, 57.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
RRS, 1, 68.1 raso rasendraḥ sūtaśca pārado miśrakastathā /
RRS, 1, 69.1 raso rakto vinirmuktaḥ sarvadoṣai rasāyanaḥ /
RRS, 1, 74.1 mayūracandrikāchāyaḥ sa raso miśrako mataḥ /
RRS, 1, 76.1 etāṃ rasasamutpattiṃ yo jānāti sa dhārmikaḥ /
RRS, 1, 76.2 āyur ārogyasaṃtānaṃ rasasiddhiṃ ca vindati //
RRS, 1, 77.1 rasanātsarvadhātūnāṃ rasa ityabhidhīyate /
RRS, 1, 77.2 jarāruṅmṛtyunāśāya rasyate vā raso mataḥ //
RRS, 1, 78.1 rasoparasarājatvādrasendra iti kīrtitaḥ /
RRS, 1, 84.1 sa tāṃś ca jīvayejjīvāṃstena jīvo rasaḥ smṛtaḥ /
RRS, 1, 87.2 vīkṣamāṇāṃ vadhūṃ dṛṣṭvā jighṛkṣuḥ kūpago rasaḥ //
RRS, 1, 90.1 sa raso bhūtale līnas tattaddeśanivāsinaḥ /
RRS, 2, 1.2 capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //
RRS, 2, 12.1 sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /
RRS, 2, 17.2 tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //
RRS, 2, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RRS, 2, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RRS, 2, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RRS, 2, 22.1 dhānyābhraṃ kāsamardasya rasena parimarditam /
RRS, 2, 22.3 tadvanmustārasenāpi taṇḍulīyarasena ca //
RRS, 2, 22.3 tadvanmustārasenāpi taṇḍulīyarasena ca //
RRS, 2, 26.1 pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /
RRS, 2, 27.2 matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak //
RRS, 2, 35.2 iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //
RRS, 2, 47.2 dhātrīphalarasaistadvaddhātrīpatrarasena vā //
RRS, 2, 47.2 dhātrīphalarasaistadvaddhātrīpatrarasena vā //
RRS, 2, 48.2 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //
RRS, 2, 62.2 viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut //
RRS, 2, 73.1 suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /
RRS, 2, 80.1 eraṇḍasnehagavyājair mātuluṅgarasena vā /
RRS, 2, 80.3 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //
RRS, 2, 82.1 saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
RRS, 2, 87.2 duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //
RRS, 2, 92.2 jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /
RRS, 2, 95.2 sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //
RRS, 2, 96.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RRS, 2, 109.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RRS, 2, 113.1 śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
RRS, 2, 135.2 hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //
RRS, 2, 138.2 tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //
RRS, 2, 144.1 nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau /
RRS, 2, 144.2 śreṣṭhau siddharasau khyātau dehalohakarau param //
RRS, 2, 145.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RRS, 2, 147.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
RRS, 2, 149.2 śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //
RRS, 3, 11.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RRS, 3, 15.2 śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //
RRS, 3, 24.1 gandhako drāvito bhṛṅgarase kṣipto viśudhyati /
RRS, 3, 24.2 tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //
RRS, 3, 77.2 sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
RRS, 3, 90.3 mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane //
RRS, 3, 96.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RRS, 3, 97.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /
RRS, 3, 110.1 gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
RRS, 3, 117.0 rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam //
RRS, 3, 120.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /
RRS, 3, 120.2 śudhyanti rasoparasā dhmātā muñcanti sattvāni //
RRS, 3, 133.0 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
RRS, 3, 133.0 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
RRS, 3, 137.2 rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //
RRS, 3, 143.2 vardhano rasavīryasya dīpano jāraṇastathā //
RRS, 3, 145.1 mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /
RRS, 3, 146.1 tridoṣaśamanam bhedi rasabandhanamagrimam /
RRS, 3, 156.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
RRS, 3, 162.1 śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet //
RRS, 4, 4.3 yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt //
RRS, 4, 8.1 rase rasāyane dāne dhāraṇe devatārcane /
RRS, 4, 27.2 pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ //
RRS, 4, 40.2 dṛṣṭapratyayasaṃyuktamuktavānrasakautukī //
RRS, 4, 41.2 kāsamardarasāpūrṇe lohapātre niveśitam //
RRS, 4, 44.1 madanasya phalodbhūtarasena kṣoṇināgakaiḥ /
RRS, 4, 44.3 vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu //
RRS, 4, 45.3 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RRS, 4, 46.1 triguṇena rasenaiva saṃmardya guṭikīkṛtam /
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 4, 61.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /
RRS, 5, 13.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RRS, 5, 15.1 drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /
RRS, 5, 33.2 itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //
RRS, 5, 48.2 viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //
RRS, 5, 51.2 viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt //
RRS, 5, 53.1 jambīrarasasampiṣṭarasagandhakalepitam /
RRS, 5, 53.1 jambīrarasasampiṣṭarasagandhakalepitam /
RRS, 5, 56.2 kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //
RRS, 5, 58.1 sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /
RRS, 5, 62.3 rase rasāyane tāmraṃ yojayedyuktamātrayā //
RRS, 5, 85.2 raktavarṇaṃ tathā cāpi rasabandhe praśasyate //
RRS, 5, 92.2 rase rasāyane caiva karṣakaṃ drāvakaṃ hitam //
RRS, 5, 108.1 dhātrīphalarasair yadvā triphalākvathitodakaiḥ /
RRS, 5, 126.1 jambīrarasasaṃyukte darade taptamāyasam /
RRS, 5, 130.1 ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /
RRS, 5, 156.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RRS, 5, 158.2 nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca //
RRS, 5, 159.3 mardayitvā caredbhasma tadrasādiṣu śasyate //
RRS, 5, 160.1 pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet /
RRS, 5, 160.3 mardayitvā caredbhasma tadrasādiṣu śasyate //
RRS, 5, 163.2 mardayetkanakāmbhobhirnimbapatrarasairapi //
RRS, 5, 164.1 dāḍimasya mayūrasya rasena ca pṛthak pṛthak /
RRS, 5, 172.2 drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /
RRS, 5, 193.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RRS, 5, 196.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RRS, 5, 197.1 taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /
RRS, 5, 198.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RRS, 5, 203.3 dehalohakarī proktā yuktā rasarasāyane //
RRS, 5, 217.2 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RRS, 6, 1.1 rasaśāstrāṇi sarvāṇi samālocya yathākramam /
RRS, 6, 3.1 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ /
RRS, 6, 4.2 sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi /
RRS, 6, 4.3 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRS, 6, 7.2 kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi //
RRS, 6, 10.2 tadā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye /
RRS, 6, 14.1 tatsamīpe same dīpte kartavyaṃ rasamaṇḍapam /
RRS, 6, 19.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
RRS, 6, 20.2 tatkṣaṇād vilayaṃ yānti rasaliṅgasya darśanāt //
RRS, 6, 22.2 pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet //
RRS, 6, 26.0 eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRS, 6, 27.1 rasavidyā śivenoktā dātavyā sādhakāya vai /
RRS, 6, 29.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRS, 6, 31.2 kālinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //
RRS, 6, 34.3 rasabandhe prayoge ca uttamā sā rasāyane //
RRS, 6, 42.3 pañcāśatpañcaviṃśad vā pūjayed rasaliṅgavat //
RRS, 6, 55.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
RRS, 6, 55.2 vaidyāḥ pūjyāḥ prayatnena tataḥ kuryādrasārcanam //
RRS, 6, 57.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
RRS, 6, 61.1 rasaśāstraṃ pradātavyaṃ viprāṇāṃ dharmahetave /
RRS, 6, 62.1 gurau tuṣṭe śivastuṣyecchive tuṣṭe rasastathā /
RRS, 6, 62.2 rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ //
RRS, 6, 63.1 rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam /
RRS, 7, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RRS, 7, 5.1 padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /
RRS, 7, 22.1 śālāsammārjanādyaṃ hi rasapākāntakarma yat /
RRS, 7, 24.1 rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ /
RRS, 7, 25.0 rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet //
RRS, 7, 27.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
RRS, 7, 35.2 saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā //
RRS, 7, 36.1 daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /
RRS, 7, 36.2 hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //
RRS, 7, 36.2 hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //
RRS, 7, 37.1 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
RRS, 8, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RRS, 8, 5.1 dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /
RRS, 8, 7.1 arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
RRS, 8, 9.1 caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā /
RRS, 8, 9.2 bhavet pātanapiṣṭī sā rasasyottamasiddhidā //
RRS, 8, 10.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RRS, 8, 12.0 svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //
RRS, 8, 17.1 mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /
RRS, 8, 18.1 ā māsakṛtabaddhena rasena saha yojitam /
RRS, 8, 39.2 samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate //
RRS, 8, 47.0 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ //
RRS, 8, 48.1 sa raso dhātuvādeṣu śasyate na rasāyane /
RRS, 8, 49.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RRS, 8, 68.1 jalasaindhavayuktasya rasasya divasatrayam /
RRS, 8, 78.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
RRS, 8, 80.0 rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā //
RRS, 8, 86.2 rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //
RRS, 8, 87.1 susiddhabījadhātvādijāraṇena rasasya hi /
RRS, 8, 89.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
RRS, 8, 94.1 vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /
RRS, 8, 95.1 mukhasthitarasenālpalohasya dhamanāt khalu /
RRS, 8, 98.1 rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /
RRS, 8, 100.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /
RRS, 8, 101.1 bhavetpaṭhitavāro'yamadhyāyo rasavādinām /
RRS, 9, 1.1 atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /
RRS, 9, 4.1 tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /
RRS, 9, 12.1 svedanato mardanataḥ kacchapayantrasthito raso jarati /
RRS, 9, 15.2 yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ //
RRS, 9, 16.3 jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //
RRS, 9, 18.1 mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /
RRS, 9, 19.1 rasonakarasaṃ bhadre yatnato vastragālitam /
RRS, 9, 19.2 dāpayetpracuraṃ yatnādāplāvya rasagandhakau //
RRS, 9, 26.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RRS, 9, 33.1 sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /
RRS, 9, 36.2 pacyate rasagolādyaṃ vālukāyantram īritam //
RRS, 9, 38.1 antaḥkṛtarasālepatāmrapātramukhasya ca /
RRS, 9, 41.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
RRS, 9, 42.2 paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam //
RRS, 9, 45.2 rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ //
RRS, 9, 46.1 dviyāmaṃ svedayedeva rasotthāpanahetave /
RRS, 9, 46.2 etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /
RRS, 9, 46.3 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //
RRS, 9, 47.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RRS, 9, 48.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
RRS, 9, 62.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
RRS, 9, 65.3 sūtendrarandhanārthaṃ hi rasavidbhir udīritam //
RRS, 9, 71.1 rasaścarati vegena drutaṃ garbhe dravanti ca /
RRS, 9, 79.0 khallayantraṃ tridhā proktaṃ rasādisukhamardane //
RRS, 9, 87.3 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RRS, 10, 1.2 pācanī vahnimitrā ca rasavādibhirīryate //
RRS, 10, 26.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
RRS, 10, 47.1 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RRS, 10, 58.2 govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
RRS, 10, 59.2 tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
RRS, 10, 76.1 māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /
RRS, 10, 79.3 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //
RRS, 10, 80.1 koladāḍimavṛkṣāmlacullikācukrikārasaḥ /
RRS, 10, 81.2 rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ //
RRS, 10, 86.2 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu //
RRS, 10, 94.2 kāpālīkaṅguṇadhvaṃsī rasavādibhir ucyate //
RRS, 11, 13.2 rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //
RRS, 11, 20.2 rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt //
RRS, 11, 23.0 dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ //
RRS, 11, 23.0 dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ //
RRS, 11, 28.2 sudine śubhanakṣatre rasaśodhanamārabhet //
RRS, 11, 36.1 asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /
RRS, 11, 39.2 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /
RRS, 11, 41.1 piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /
RRS, 11, 47.0 mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //
RRS, 11, 48.1 sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /
RRS, 11, 51.2 nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //
RRS, 11, 52.2 yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //
RRS, 11, 58.2 vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ //
RRS, 11, 59.1 rasasya bhāvane svede mūṣālepe ca pūjitāḥ /
RRS, 11, 60.1 pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe /
RRS, 11, 65.1 haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /
RRS, 11, 66.1 suśodhito rasaḥ samyagāroṭa iti kathyate /
RRS, 11, 67.1 puṭito yo raso yāti yogaṃ muktvā svabhāvatām /
RRS, 11, 69.2 sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām //
RRS, 11, 70.1 śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /
RRS, 11, 74.1 kajjalī rasagandhotthā suślakṣṇā kajjalopamā /
RRS, 11, 75.1 bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ /
RRS, 11, 77.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RRS, 11, 85.1 yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /
RRS, 11, 86.1 ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
RRS, 11, 91.1 pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 11, 98.1 munipattrarasaṃ caiva śālmalīvṛntavāri ca /
RRS, 11, 101.2 nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //
RRS, 11, 102.2 aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //
RRS, 11, 105.1 rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam /
RRS, 11, 106.1 tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /
RRS, 11, 107.1 karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
RRS, 11, 108.1 ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ /
RRS, 11, 111.1 vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /
RRS, 11, 121.2 pācayettena kāṣṭhena bhasmībhavati tadrasaḥ //
RRS, 11, 122.1 athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /
RRS, 11, 122.2 sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam //
RRS, 11, 125.2 haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ //
RRS, 11, 131.1 yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ /
RRS, 11, 134.2 rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /
RRS, 11, 134.3 śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //
RRS, 12, 13.1 vimarditābhyāṃ rasagandhakābhyāṃ nīreṇa kuryādiha golakaṃ tam /
RRS, 12, 17.2 saṃbhāvya vajripayasā madhunā trivallas trailokyaḍambararaso 'bhinavajvaraghnaḥ //
RRS, 12, 18.2 rasaḥ kramānmāṣamito 'nilādijvareṣu nāmnā kila meghanādaḥ //
RRS, 12, 21.1 jambīrasya rase sarvaṃ mardayecca dinatrayam /
RRS, 12, 21.2 meghanādakumāryośca rase cāpi dinatrayam //
RRS, 12, 24.1 anena vidhinā samyak siddho bhavati tadrasaḥ /
RRS, 12, 24.2 śarkarāghṛtasaṃyuktaṃ dadyādvallatrayaṃ rasam //
RRS, 12, 29.1 śītabhañjī raso nāma cūrṇayenmaricaiḥ samam /
RRS, 12, 30.1 sūtatālaśilāstulyā mardayetkarkaṭīrase /
RRS, 12, 32.2 śītabhañjī rasaḥ so 'yaṃ śītajvaranivāraṇaḥ //
RRS, 12, 36.2 sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām //
RRS, 12, 36.2 sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām //
RRS, 12, 37.1 rasahiṅgulajepālair vṛddhyā dantyambumarditaiḥ /
RRS, 12, 40.1 rasena śṛṅgaverasya jambīrasyāthavā punaḥ /
RRS, 12, 41.2 mahājvarāṅkuśo nāma raso'yaṃ śambhunoditaḥ //
RRS, 12, 42.1 tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam /
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
RRS, 12, 45.2 dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ //
RRS, 12, 51.1 sinduvārarasenāpi laśunasya rasena ca /
RRS, 12, 51.1 sinduvārarasenāpi laśunasya rasena ca /
RRS, 12, 51.2 apāmārgarasenāpi saptarātraṃ vimardayet //
RRS, 12, 53.1 umāprasādano nāma rasaḥ śītajvarāpahaḥ /
RRS, 12, 54.1 ṭaṅkaṇaṃ rasagandhau ca samabhāgānprakalpayet /
RRS, 12, 66.1 bhojanaṃ dadhibhaktaṃ ca rase'smin saṃprayojayet /
RRS, 12, 67.2 cintāmaṇiritikhyāto rasaḥ sarvāṅgasundaraḥ //
RRS, 12, 71.2 tāvadbhasma rasaṃ yāvanmardayed divasatrayam //
RRS, 12, 73.2 mṛtasaṃjīvanākhyo 'yaṃ sūcikābharaṇo rasaḥ //
RRS, 12, 74.2 tāluni vṛścayitvātha rasamenaṃ vinikṣipet //
RRS, 12, 82.2 aṣṭame 'hani samprāpte dardurīmūlajaṃ rasam //
RRS, 12, 83.1 sasitaṃ pāyayed vegam avatārayituṃ rasam /
RRS, 12, 83.2 rase'vatārite paścād yatheṣṭaṃ bhojanaṃ dadhi //
RRS, 12, 89.1 prakāśā naiva kartavyā rasottaraṇamūlikā /
RRS, 12, 92.2 kṛtvā kajjalikāṃ viṣolbaṇaphaṇeḥ pittaiśca saṃbhāvayet kṣiptvā sīsakakūpike rasavaraṃ sūcīmukhaṃ nāmataḥ //
RRS, 12, 94.1 rasagandhakatāmrābhraṃ lāṅgalīvahnirāmaṭham /
RRS, 12, 99.1 kāravallīdalarasair mardayet tatpraharatrayam /
RRS, 12, 99.2 pācito vālukāyantre cāturthikaharo rasaḥ //
RRS, 12, 100.1 syād rasena samāyukto gandhakaḥ sumanoharaḥ /
RRS, 12, 100.2 hiyāvallitriguṇito nirguṇḍīrasamarditaḥ //
RRS, 12, 101.1 saptavārāṇi tad yojyam ārdrakasvarasena tu /
RRS, 12, 102.2 tāmragandhakasūtaṃ ca musalīrasamarditaḥ /
RRS, 12, 105.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
RRS, 12, 106.1 rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
RRS, 12, 106.3 unmattākhyo raso nāmnā nasye syātsaṃnipātajit //
RRS, 12, 111.1 pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
RRS, 12, 113.2 dattvārdrakasya svarasena taṇḍulākṛtiṃ vidadhyādguṭikāṃ bhiṣagvaraḥ //
RRS, 12, 115.1 gandhakābhrasamaḥ sūto vārāhīrasamarditaḥ /
RRS, 12, 116.2 sajīrakaiḥ sendrayavaiḥ pṛthagrasasamairyutaḥ //
RRS, 12, 119.1 rasāyovyoṣakaṅkuṣṭhaśilātālābhrahiṅgulān /
RRS, 12, 122.1 mṛtasaṃjīvanākhyo'yaṃ raso vallamito 'śitaḥ /
RRS, 12, 123.1 rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
RRS, 12, 126.1 jambīrasya raso grāhyaḥ palatrayaparīkṣitaḥ /
RRS, 12, 127.1 rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam /
RRS, 12, 128.2 mṛtasaṃjīvano nāma raso'yaṃvidito bhuvi /
RRS, 12, 129.2 śulbaṃ viṣaṃ samāṃśena rasenārdreṇa mardayet //
RRS, 12, 130.1 punar mardyeta nirguṇḍyāś cāṅgeryā rasamarditaḥ /
RRS, 12, 130.2 vallaprayogeṇa raso'yaṃ saṃnipātanut //
RRS, 12, 131.1 gandhakaṃ ca rasaṃ śuddhaṃ pratyekaṃ karṣasammitam /
RRS, 12, 133.2 navajvare prayuñjīta rasaṃ parpaṭikāhvayam //
RRS, 12, 134.1 ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak /
RRS, 12, 135.2 navajvarārir ityeṣa rasaḥ paramadurlabhaḥ /
RRS, 12, 135.3 vātajvare viśeṣeṇa rasaḥ sādhāraṇo mataḥ //
RRS, 12, 136.1 ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam /
RRS, 12, 137.2 bhāvitaṃ tadrasaṃ siddham ārdrakasvarasaistryaham //
RRS, 12, 138.3 sarvān navajvarān hanti raso'yaṃ jalamañjarī //
RRS, 12, 139.2 tatsamaśca raso gandhaṣṭaṅkaṇo nimbavāriṇā /
RRS, 12, 140.1 rasatulyena matsyasya pittena paribhāvayet /
RRS, 12, 141.1 rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ /
RRS, 12, 142.2 sāmānyaṃ puṭam ādadyāt saptadhā sādhitaṃ rasam //
RRS, 12, 144.3 ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ //
RRS, 12, 145.1 nāgaṃ vaṅgaṃ rasaṃ tāmraṃ gandhakaṃ ṭaṅkaṇaṃ tathā /
RRS, 12, 147.2 ārdrakasya rasenāpi mardayecca punaḥ punaḥ //
RRS, 12, 148.1 caṇapramāṇavaṭakān rasenārdrasya dāpayet /
RRS, 12, 149.2 mardyaṃ karkoṭikāyāśca rasena viniyojayet //
RRS, 12, 150.2 taṇḍulīyarasenānupānaṃ śarkarayāpi vā /
RRS, 13, 2.2 kukkuṭāṇḍarasaṃ bhāgaṃ ṭaṅkaṇakṣāram eva ca //
RRS, 13, 3.2 siddhaṃ rasaṃ samādāya jīratoyena dāpayet //
RRS, 13, 8.1 rāmaśītalikātoyaiḥ śatāvaryā rasena ca /
RRS, 13, 16.1 vṛṣādalānāṃ svarasasya karṣaṃ rasendraguñjāmadhuśarkarāyutam /
RRS, 13, 21.1 vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān /
RRS, 13, 24.1 sārkatīkṣṇābhrako 'gastyakāsamardavarārasaiḥ /
RRS, 13, 38.2 bhakṣayed bolabaddho 'yaṃ rasaḥ saśvāsapāṇḍujit //
RRS, 13, 39.1 rasagandhakapippalyo harītakyakṣavāsakam /
RRS, 13, 41.2 eteṣāṃ samabhāgānāṃ samaḥ pūrvaraso bhavet //
RRS, 13, 44.0 arkairaṇḍasya pattrāṇāṃ rasaṃ pītvā ca kāsajit //
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 13, 56.1 rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
RRS, 13, 61.1 tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
RRS, 13, 61.1 tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
RRS, 13, 63.0 śvāsakāsakarikesarīraso vallayasya parisevayed budhaḥ //
RRS, 13, 64.1 rasagandhakatāmrābhraṃ kaṇāśuṇṭhyūṣaṇaṃ samam /
RRS, 13, 66.5 rasagandhakadhānyābhratālatāpyopalaṃ kramāt /
RRS, 13, 68.0 pakvatāmre rasaḥ piṣṭo balinā hidhmināṃ hitaḥ //
RRS, 13, 70.3 śilāpūto raso nāma hanti hikkāṃ triguñjakaḥ //
RRS, 13, 73.1 māṣamātraṃ lihet kṣaudraiḥ rasaṃ manthānabhairavam /
RRS, 13, 77.2 kaphaṃ hantyatha vā kṣaudraiḥ pañcavaktrarasaḥ khalu //
RRS, 13, 79.1 rasaṃ dviguṇagandhena mardayitvā sabhṛṅgakam /
RRS, 13, 84.1 ārdrakasya rasenāpi saptadhā bhāvayetpunaḥ /
RRS, 13, 84.2 aṅgāraiḥ svedayed īṣat parpaṭarasam uttamam //
RRS, 13, 85.3 svarabhaṅge kaphe śvāse prayojyaḥ sarvadā rasaḥ //
RRS, 13, 89.1 sajīrahiṅgukavyoṣaiḥ śamayed grahaṇīṃ rasaḥ /
RRS, 13, 93.1 stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ /
RRS, 13, 94.1 sajātīphalaśītodaṃ yojayetparpaṭīrasam /
RRS, 14, 2.1 rasasya tulyabhāgena hemabhasma prakalpayet /
RRS, 14, 3.1 rasasāmyena yuñjīta tutthaṃ bhasmīkṛtaṃ nyaset /
RRS, 14, 6.2 mākṣikaṃ sindhusaṃyuktaṃ bījapūrarase pacet //
RRS, 14, 10.1 saptadhā vyoṣaniryāsai rasaḥ kanakasundaraḥ /
RRS, 14, 14.1 rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /
RRS, 14, 17.1 raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ /
RRS, 14, 19.1 gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
RRS, 14, 19.2 ṭaṅkaṇaṃ rasatulyaṃ syānmardyaṃ pācyaṃ mṛgāṅkavat /
RRS, 14, 29.0 pañcāmṛtaraso nāma hyanupānaṃ ca pūrvavat //
RRS, 14, 32.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
RRS, 14, 36.2 aṅgakārśye'gnimāndye ca raso'yaṃ kāsahikkayoḥ //
RRS, 14, 46.2 snāpayedrogiṇaṃ vaidyo lokanāthaṃ rasaṃ smaran //
RRS, 14, 48.1 tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet /
RRS, 14, 49.1 asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
RRS, 14, 51.1 adhyardhaniṣkau rasatutthabhāgau pṛthakpṛthaggandhakaṭaṅkakarṣam /
RRS, 14, 53.2 lokanātharaso nāmnā rogarājanikṛntanaḥ //
RRS, 14, 54.1 ayorajo viṃśatiniṣkamānaṃ vibhāvitaṃ bhṛṅgarasāḍhakena /
RRS, 14, 54.2 dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu //
RRS, 14, 55.2 paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān //
RRS, 14, 57.1 ardhapādo rasādbhakṣyaḥ kevalādrājayakṣmibhiḥ /
RRS, 14, 68.1 niṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt /
RRS, 14, 69.1 agniparṇīharilatābhṛṅgārdrasurasārasaiḥ /
RRS, 14, 71.2 pāṇḍugulmavatāṃ śreṣṭho mahāvīro hito rasaḥ //
RRS, 14, 72.2 na yojayetkṣīrarasānviruddhakramatattvataḥ //
RRS, 14, 75.2 alaktakarasaṃ kṣaudrai raktavāntiharaṃ param //
RRS, 14, 77.1 rājāvarto rasaḥ śulbaṃ mākṣikaṃ ghṛtapācitam /
RRS, 14, 78.1 rājāvartarasaḥ śulbaṃ sūtagarbhe niyojitam /
RRS, 14, 78.2 yaṣṭīmadhurasairghṛṣṭaṃ ghṛtamadhye vipācitam //
RRS, 14, 92.2 viṣatinduphalodbhūtai rasairnirguṇḍikārasaiḥ //
RRS, 14, 92.2 viṣatinduphalodbhūtai rasairnirguṇḍikārasaiḥ //
RRS, 15, 8.2 māṣadvayaṃ sadā khāded raso hyarśaḥkuṭhārakaḥ /
RRS, 15, 16.1 svāṃgaśītalitaṃ kācaghaṭādākṛṣya taṃ rasam /
RRS, 15, 29.2 tatastena vimardyātha piṣṭīṃ kuryādrasena tu //
RRS, 15, 33.1 tataḥ kārtikamāsotthakoraṃṭadalajai rasaiḥ /
RRS, 15, 33.2 rasaṃ saṃmardya saṃmardya gharme saṃsthāpya mārayet //
RRS, 15, 35.1 vajravallī śikhī caiṣāṃ rasaiḥ piṣṭvā viśoṣayet /
RRS, 15, 37.1 rasagrastasamudgīrṇagandhakasya palatrayam /
RRS, 15, 44.1 ayaṃ hi nandīśvarasampradiṣṭo raso viśiṣṭaḥ khalu rogahantā /
RRS, 15, 46.1 syādrasaṃ dhautamākṣīkaṃ kāntābhraṃ nāgahāṭakam /
RRS, 15, 51.1 sevitaḥ pathyayogena rasaḥ kanakasundaraḥ /
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 15, 60.2 tāpyaṃ ca kanyārasamardito'yaṃ pakvaḥ puṭe tīkṣṇamukho'rśasāṃ syāt //
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
RRS, 15, 64.1 caturvāraṃ ca varṣābhūvāsāmatsyākṣikārasaiḥ /
RRS, 15, 65.1 tulyāṃśarasagandhotthakajjalyāṣṭāṃśabhāgayā /
RRS, 15, 67.2 tathā viṃśativārāṇi balinā mīnadṛgrasaiḥ //
RRS, 15, 68.2 ubhayaṃ samabhāgaṃ tat puṭennirguṃḍikārasaiḥ //
RRS, 15, 69.1 rasagandhotthakajjalyā daśavāraṃ puṭetpunaḥ /
RRS, 15, 71.1 guḍūcyāḥ svarasenāpi bhūkadambarasena vā /
RRS, 15, 71.2 bhṛṅgarājarasenāpi citramūlarasena ca //
RRS, 15, 71.2 bhṛṅgarājarasenāpi citramūlarasena ca //
RRS, 15, 73.1 trailokyatilakaḥ so'yaṃ khyātaḥ sarvarasottamaḥ /
RRS, 16, 5.2 kāṃcanārarasairghṛṣṭaṃ sarvātīsāranāśanam //
RRS, 16, 7.2 mardayetsamabhāgaṃ ca raso hyānandabhairavaḥ //
RRS, 16, 12.2 aralutvagrasaiścāpi dugdhinīsvarasaistathā //
RRS, 16, 13.1 puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ /
RRS, 16, 13.2 kṛṣṇakāmbojikāmūlarasaiḥ kuṭajavalkajaiḥ //
RRS, 16, 16.1 itthaṃ siddho rasaḥ piṣṭaḥ karaṇḍe viniveśayet /
RRS, 16, 16.2 sudhāsāra iti khyātaḥ sudhārasasamadyutiḥ //
RRS, 16, 20.1 ākṛṣya tajjalairevaṃ saṃpramardyāhared rasam /
RRS, 16, 20.2 sudhāsārarasaṃ tatra kṣiptvā dhānyakasaṃmitam //
RRS, 16, 25.2 ekameva rasasyāṃśamarkakṣīreṇa mardayet //
RRS, 16, 26.2 ekīkṛtya rasenātha kṣāraṃ dattvā tadardhakam //
RRS, 16, 28.1 lokeśvararaso hyeṣa grahaṇīrogakṛntanaḥ /
RRS, 16, 31.2 lokanātharaso nāmnā kṣaudrairguñjācatuṣṭayam //
RRS, 16, 33.1 nāgabhasmarasavyomagandhair ardhapalonmitaiḥ /
RRS, 16, 36.2 rasair nāgabalāyāśca guḍūcyāśca tridhā tridhā /
RRS, 16, 37.1 hanyādeva hi nāgasundararaso vallonmitaḥ sevitaḥ /
RRS, 16, 38.1 ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
RRS, 16, 42.1 rasasāmye pratiniśā deyā mocarasastathā /
RRS, 16, 42.3 raso vajrakapāṭo'yaṃ niṣkārdhaṃ madhunā lihet //
RRS, 16, 46.2 bhakṣayed grahaṇīṃ hanti rasaḥ kanakasundaraḥ //
RRS, 16, 48.1 rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
RRS, 16, 48.1 rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
RRS, 16, 52.1 samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
RRS, 16, 54.2 vallatulyo raso jīravāriṇā sahitaḥ prage //
RRS, 16, 57.1 rasaṃ palamitaṃ tulyaṃ śuddhanāgena saṃyutam /
RRS, 16, 65.1 jayantyārdrakavāsānāṃ mārkavasya rasaistathā /
RRS, 16, 68.1 rasagaṃdhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ /
RRS, 16, 68.2 drāvayitvāyase pātre rasatulyaṃ vinikṣipet //
RRS, 16, 72.2 sarvaṃ samāṃśikaṃ kṛtvā rase cārdhāṃśikaṃ kṣipet //
RRS, 16, 74.2 itthaṃ siddho rasaḥ so'yaṃ grahaṇīgajakesarī //
RRS, 16, 75.2 vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā //
RRS, 16, 83.1 aralutvagrasenāpi daśavārāṇi bhāvayet /
RRS, 16, 83.2 proktena kramayogena raso niṣpadyate hyayam //
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 16, 85.1 kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
RRS, 16, 87.1 naṣṭapiṣṭau caturmāṣamekaikaṃ rasagaṃdhakau /
RRS, 16, 90.1 dhustūrakākamācībhyāṃ musalyāśca pṛthagrasaiḥ /
RRS, 16, 92.1 rasagaṃdhakatāmrābhraṃ kṣārāṃstrīnvaruṇo vṛṣam /
RRS, 16, 93.1 cāṅgeryā hastiśuṃḍyāśca rasaiḥ piṣṭaṃ pacetpuṭe /
RRS, 16, 95.2 jayā ca jaṃbīrarasena piṣṭaṃ piṇḍīkṛtaṃ syādgrahaṇīkapāṭaḥ //
RRS, 16, 106.1 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām /
RRS, 16, 109.1 rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
RRS, 16, 110.1 haṃsapādīrasaiḥ siddhaṃ rasagaṃdhakayoḥ palam /
RRS, 16, 110.1 haṃsapādīrasaiḥ siddhaṃ rasagaṃdhakayoḥ palam /
RRS, 16, 116.1 kāntaṃ padmarase ghṛṣṭaṃ puṭapakvaṃ varārase /
RRS, 16, 116.1 kāntaṃ padmarase ghṛṣṭaṃ puṭapakvaṃ varārase /
RRS, 16, 127.2 bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā //
RRS, 16, 131.2 pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet //
RRS, 16, 135.2 bhuktvā ca kaṃṭhaparyantaṃ caturvallamitaṃ rasam //
RRS, 16, 137.1 rasaḥ kravyādanāmāyaṃ prokto manthānabhairavaiḥ /
RRS, 16, 138.2 gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ //
RRS, 16, 139.1 bhāgo mṛtarasasyaiko vatsanābhāṃśakadvayam /
RRS, 16, 139.2 rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā //
RRS, 16, 147.2 svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ //
RRS, 16, 147.2 svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ //
RRS, 16, 149.1 rasagaṃdhau sindhukaṇāṭaṅkaṇam abhayāgnihiyāvalīkatakaphalam /
RRS, 16, 149.2 kramaśa uttaraṃ ca vicūrṇitayā bṛhatīrasasaṃyutabhāvanayā //
RRS, 16, 150.1 ārdrakahiṃgupunarnavapūticchinnarasaiḥ kramaśastu bhāvanayā /
RRS, 16, 150.2 tatra kalāṃśaviśaṃ ca vimiśraṃ tadrasamānaṃ mānavidhayā //
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
RRS, 16, 153.2 lakucasya rasaiścaṇakapramitā guṭikā janayatyacirādanalam //
RRS, 17, 2.1 rasaṃ dviguṇagaṃdhena mardayitvā prayatnataḥ /
RRS, 17, 5.1 rasena sitavarṣābhvā rasaṃ dviguṇagaṃdhakam /
RRS, 17, 5.1 rasena sitavarṣābhvā rasaṃ dviguṇagaṃdhakam /
RRS, 17, 6.3 ayaṃ pāṣāṇabhinnāmnā rasaḥ pāṣāṇabhedakaḥ //
RRS, 17, 10.2 rasastrivikramo nāmnā māsaikenāśmarīpraṇut //
RRS, 17, 19.2 piṣṭvā varāṭakaṃ tena rasapādaṃ ca ṭaṃkaṇam //
RRS, 17, 20.2 svāṃgaśītaṃ vicūrṇyātha laghulokeśvaro rasaḥ //
RRS, 17, 21.1 caturguṃjārasaścāyaṃ maricaikonaviṃśatiḥ /
RRS, 22, 6.2 mardayellakṣmaṇātoyairbandhujīvarasairapi //
RRS, 22, 10.2 sevito guñjayā tulyaḥ sitayā ca rasottamaḥ //
RRS, 22, 13.1 rasendraḥ kathitaḥ so'yaṃ campakāraṇyavāsibhiḥ /
RRS, 22, 14.1 sevite'sminrase strīṇāṃ na bhavet sūtikāgadaḥ /
RRS, 22, 18.1 sarvatastriguṇāṃ tulyāṃ rasagandhakakajjalīm /
RRS, 22, 20.2 evaṃ raso viniṣpanno ratnabhāgottarābhidhaḥ //
RRS, 22, 27.1 raso'yaṃ cakrikābandhas tattadrogaharauṣadhaiḥ /
Rasaratnākara
RRĀ, R.kh., 1, 2.1 rasoparasalohānāṃ tailamūlaphalaiḥ saha /
RRĀ, R.kh., 1, 2.2 asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //
RRĀ, R.kh., 1, 6.1 mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate /
RRĀ, R.kh., 1, 10.2 rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet //
RRĀ, R.kh., 1, 11.2 baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //
RRĀ, R.kh., 1, 12.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
RRĀ, R.kh., 1, 15.2 kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //
RRĀ, R.kh., 1, 16.2 rasasya vandanārthe ca dīpikā rasamaṅgale //
RRĀ, R.kh., 1, 18.1 anekarasaśāstreṣu saṃhitāsvāgameṣu ca /
RRĀ, R.kh., 1, 21.2 tena siddhirna tatrāsti rase vātha rasāyane //
RRĀ, R.kh., 1, 25.3 tataḥ kuryāt prayatnena rasasaṃskāram uttamam //
RRĀ, R.kh., 1, 30.1 sākṣādamṛtamapyeṣa doṣayukto raso viṣam /
RRĀ, R.kh., 1, 30.2 tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //
RRĀ, R.kh., 1, 31.1 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /
RRĀ, R.kh., 1, 32.1 palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /
RRĀ, R.kh., 1, 32.2 aghoreṇa ca mantreṇa rasasaṃskārapūjanam //
RRĀ, R.kh., 2, 3.2 iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //
RRĀ, R.kh., 2, 10.3 tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam //
RRĀ, R.kh., 2, 12.2 pātayet pātanāyantre samyak śuddho bhavedrasaḥ //
RRĀ, R.kh., 2, 13.1 pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /
RRĀ, R.kh., 2, 26.1 rasaṃ gandhakatailena dviguṇena vimardayet /
RRĀ, R.kh., 2, 27.2 ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //
RRĀ, R.kh., 3, 2.2 tasmātsarvaprayatnena jāritaṃ mārayedrasam //
RRĀ, R.kh., 3, 3.2 tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet //
RRĀ, R.kh., 3, 4.1 kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /
RRĀ, R.kh., 3, 27.1 piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /
RRĀ, R.kh., 3, 27.2 marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //
RRĀ, R.kh., 3, 29.1 rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /
RRĀ, R.kh., 3, 33.1 evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /
RRĀ, R.kh., 3, 41.2 māraṇe mūrcchane bandhe rasasyaitāni yojayet //
RRĀ, R.kh., 4, 1.2 meghanādo vacā hiṃgu śūraṇairmardayedrasam //
RRĀ, R.kh., 4, 7.1 adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /
RRĀ, R.kh., 4, 9.2 tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //
RRĀ, R.kh., 4, 9.2 tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //
RRĀ, R.kh., 4, 10.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
RRĀ, R.kh., 4, 27.2 kuraṇṭakarasairbhāvyam ātape mardayedrasam //
RRĀ, R.kh., 4, 27.2 kuraṇṭakarasairbhāvyam ātape mardayedrasam //
RRĀ, R.kh., 4, 30.2 puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ //
RRĀ, R.kh., 4, 33.1 yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /
RRĀ, R.kh., 4, 44.2 dattvā dattvā pacettadvad dhusturādikramād rasam //
RRĀ, R.kh., 4, 45.1 bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ /
RRĀ, R.kh., 4, 46.2 mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //
RRĀ, R.kh., 4, 50.2 rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //
RRĀ, R.kh., 4, 51.2 dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
RRĀ, R.kh., 5, 13.2 piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //
RRĀ, R.kh., 6, 27.1 agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /
RRĀ, R.kh., 6, 27.2 piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //
RRĀ, R.kh., 7, 3.2 saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 6.2 dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 11.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /
RRĀ, R.kh., 7, 38.2 āsāmekarasenaiva trikṣārairlavaṇair yutam //
RRĀ, R.kh., 7, 43.1 gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ /
RRĀ, R.kh., 8, 11.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /
RRĀ, R.kh., 8, 41.2 rasagandhau samau kṛtvā kākatuṇḍasya mūlakam //
RRĀ, R.kh., 8, 47.2 pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ //
RRĀ, R.kh., 8, 53.2 mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet //
RRĀ, R.kh., 8, 89.1 dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /
RRĀ, R.kh., 9, 52.0 triphalārasasaṃyuktaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 10, 10.1 nistuṣaṃ taṃ vicūrṇyātha bhṛṅgarājarasaiḥ saha /
RRĀ, R.kh., 10, 12.2 dhātrīphalarasair bhāvyaṃ cūrṇaṃ pāṣāṇabījakam //
RRĀ, R.kh., 10, 22.2 apakvabhānupatrāṇāṃ rasamādāya bhāvayet //
RRĀ, R.kh., 10, 74.0 dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt //
RRĀ, R.kh., 10, 75.2 śītoṣaṇe śiśire ca guggulurasaṃ muñcanti te pañcadhā //
RRĀ, R.kh., 10, 83.1 varāṭīṃ takracāṅgerījambīrāṇāṃ rase śubhe /
RRĀ, Ras.kh., 1, 13.1 maithunena vinā tasya hy ajīrṇo jāyate rasaḥ /
RRĀ, Ras.kh., 1, 22.2 apathyaśīlinām etat kathitaṃ rasasevinām //
RRĀ, Ras.kh., 1, 24.2 khādet tāmbūlasaṃyuktaṃ rasasaṃkrāmaṇe hitam //
RRĀ, Ras.kh., 2, 3.1 yasmād abhraṃ rasakṣetraṃ tataḥ kuryād rasāyanam /
RRĀ, Ras.kh., 2, 7.1 śaraṇyaḥ sādhakānāṃ tu raso 'yaṃ vajrapañjaraḥ /
RRĀ, Ras.kh., 2, 11.2 raso vajreśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 13.1 palaikaṃ madhunā lehyaṃ krāmakaṃ paramaṃ rase /
RRĀ, Ras.kh., 2, 14.1 tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasair dṛḍham /
RRĀ, Ras.kh., 2, 15.2 māṣaikaṃ madhusarpirbhyāṃ vajradhārārasaṃ lihet //
RRĀ, Ras.kh., 2, 19.2 bhāvitaṃ madhusarpirbhyāṃ bhakṣayed bhairavaṃ rasam //
RRĀ, Ras.kh., 2, 23.2 palārdhaṃ musalīcūrṇaṃ bhṛṅgarājarasaiḥ pibet //
RRĀ, Ras.kh., 2, 24.1 dhātrīphalarasair vātha krāmakaṃ hy anupānakam /
RRĀ, Ras.kh., 2, 28.1 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet /
RRĀ, Ras.kh., 2, 29.1 muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 2, 33.1 raso 'yam udayādityo jarāmṛtyuharaḥ paraḥ /
RRĀ, Ras.kh., 2, 37.2 jīved brahmadinaṃ vīraḥ syād raso gaganeśvaraḥ //
RRĀ, Ras.kh., 2, 38.1 vaṭakṣīrais tryahaṃ mardyaṃ gandhaṃ śuddharasaṃ samam /
RRĀ, Ras.kh., 2, 42.2 raso vaṭeśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 45.2 sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ //
RRĀ, Ras.kh., 2, 46.1 rasaṃ vajraṃ svarṇakānte muṇḍaṃ ca māritaṃ samam /
RRĀ, Ras.kh., 2, 49.2 bhakṣayed vā sitā sārdhaṃ krāmakaṃ parame rase //
RRĀ, Ras.kh., 2, 51.2 gandhāmṛto raso nāma vatsarān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 55.1 māṣamātraṃ tu varṣaikaṃ raso 'yaṃ kālakaṇṭakaḥ /
RRĀ, Ras.kh., 2, 67.1 jarāṃ mṛtyuṃ nihanty āśu satyaṃ kāñcāyano rasaḥ /
RRĀ, Ras.kh., 2, 70.1 parānando raso nāma ghṛtair niṣkaṃ sadā lihet /
RRĀ, Ras.kh., 2, 75.2 mahākālo raso nāma jarākālabhayaṃkaraḥ //
RRĀ, Ras.kh., 2, 77.2 marditaṃ taddinaṃ ruddhvā dhmāto baddho bhavedrasaḥ //
RRĀ, Ras.kh., 2, 79.2 jarāmṛtyuṃ nihantyāśu hemaparpaṭako rasaḥ //
RRĀ, Ras.kh., 2, 80.1 aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam /
RRĀ, Ras.kh., 2, 85.1 rasaḥ śrīkaṇṭhanāmāyaṃ khecaratvaṃ prayacchati /
RRĀ, Ras.kh., 2, 87.1 śuddhatāmrasya bhāgaikaṃ dviṣaṭ śuddharasasya ca /
RRĀ, Ras.kh., 2, 89.1 kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca /
RRĀ, Ras.kh., 2, 91.1 amlavetasasaṃtulyaṃ marditaṃ dāpayedrase /
RRĀ, Ras.kh., 2, 96.2 ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai //
RRĀ, Ras.kh., 2, 99.2 rasaḥ khecarabaddho'yaṃ ṣaṇmāsān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 113.2 rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet //
RRĀ, Ras.kh., 2, 114.2 varṣaikena na saṃdeho rasakāyo bhaven naraḥ //
RRĀ, Ras.kh., 2, 125.2 māṣaikaikaṃ sadā khādedraso'yaṃ nāṭakeśvaraḥ //
RRĀ, Ras.kh., 2, 130.1 vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ /
RRĀ, Ras.kh., 2, 133.2 jīvedbrahmadinaṃ vīro raso'yaṃ brahmapañjaraḥ //
RRĀ, Ras.kh., 2, 139.2 śivāmṛto raso nāma jarāmṛtyuharo nṛṇām /
RRĀ, Ras.kh., 3, 10.1 anena tv anupānena dehe saṃkramate rasaḥ /
RRĀ, Ras.kh., 3, 36.2 tadrasaṃ niṣkacatvāri niṣkārdhaṃ tāmracūrṇakam //
RRĀ, Ras.kh., 3, 45.1 rasaniṣkatrayaṃ śuddhaṃ niṣkaikaṃ tāmracūrṇakam /
RRĀ, Ras.kh., 3, 55.2 kumāryāḥ svarasaṃ grāhyaṃ guḍena saha loḍayet //
RRĀ, Ras.kh., 3, 64.2 utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ //
RRĀ, Ras.kh., 3, 71.2 vajramūṣāgataṃ ruddhvā dhmāte khoṭo bhavedrasaḥ //
RRĀ, Ras.kh., 3, 77.2 ruddhvā saṃdhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, Ras.kh., 3, 93.2 dhmāto mūṣāśatenāyaṃ tejaḥpuñjo bhavedrasaḥ //
RRĀ, Ras.kh., 3, 98.1 mardayettaptakhalve tu taṃ rasaṃ palamātrakam /
RRĀ, Ras.kh., 3, 108.2 tadrasaṃ vyomasattvaṃ ca kāñcanaṃ ca samaṃ samam //
RRĀ, Ras.kh., 3, 131.2 svarṇaṃ vaikrāntasattvaṃ ca dvaṃdvitaṃ jārayedrase //
RRĀ, Ras.kh., 3, 145.1 andhamūṣāgataṃ dhāmyaṃ khoṭo bhavati tadrasaḥ /
RRĀ, Ras.kh., 3, 146.1 drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam /
RRĀ, Ras.kh., 3, 158.1 rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ /
RRĀ, Ras.kh., 3, 183.1 ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam /
RRĀ, Ras.kh., 3, 193.2 palārdhaṃ bhakṣayen nityaṃ rasasaṃkrāmaṇe hitam //
RRĀ, Ras.kh., 3, 194.2 raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RRĀ, Ras.kh., 3, 195.2 kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam //
RRĀ, Ras.kh., 3, 197.1 rasamantraprayogeṇa śīghraṃ siddhimavāpnuyāt /
RRĀ, Ras.kh., 3, 197.2 kālāntarasasiddhiryā proktā manthānabhairave //
RRĀ, Ras.kh., 3, 201.1 rasasevakadehotthavīryaṃ jīvastu kathyate /
RRĀ, Ras.kh., 3, 201.2 tatpratyekaṃ koṭivedhaṃ karṣaikaṃ rasasaṃyutam //
RRĀ, Ras.kh., 3, 208.2 sudrutaṃ taṃ vijānīyān nikṣipetpārthivaṃ rasam //
RRĀ, Ras.kh., 3, 209.2 aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat //
RRĀ, Ras.kh., 3, 210.1 vāyuyuktaṃ rasaṃ kṣiptvā śubhravarṇaṃ prajāyate /
RRĀ, Ras.kh., 3, 210.2 tejoyuktaṃ rasaṃ kṣipyād ghanībhūtaṃ bhavettu tat //
RRĀ, Ras.kh., 3, 211.1 tata ākāśasaṃyuktaṃ rasaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 3, 212.1 jīvayuktaṃ rasaṃ divyaṃ tato huṃkāramuccaret /
RRĀ, Ras.kh., 3, 216.2 kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām //
RRĀ, Ras.kh., 4, 40.3 āsvādayet svādumustānāṃ svarasaṃ dantapīḍitam //
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 5, 3.2 yavacūrṇaṃ tilāścaiva pratyekaṃ rasatulyakam //
RRĀ, Ras.kh., 5, 24.2 bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam //
RRĀ, Ras.kh., 5, 29.2 nīlīpattrāṇi kāsīsaṃ bhṛṅgarājarasaṃ dadhi //
RRĀ, Ras.kh., 5, 38.2 tattulyena ca tailena bhṛṅgarājarasena ca //
RRĀ, Ras.kh., 6, 6.3 sevanāddṛḍhakāyaḥ syādraso'yaṃ makaradhvajaḥ //
RRĀ, Ras.kh., 6, 8.1 pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ /
RRĀ, Ras.kh., 6, 11.2 anantaṃ vardhate vīryaṃ raso'yaṃ madanodayaḥ //
RRĀ, Ras.kh., 6, 15.1 niṣkaikaṃ bhakṣayennityaṃ raso'yaṃ madaneśvaraḥ /
RRĀ, Ras.kh., 6, 21.2 rasaḥ kāmakalākhyo'yaṃ mahāvīryakaro nṛṇām //
RRĀ, Ras.kh., 6, 25.1 tatsarvaṃ dinamekaṃ tu kāmadevo raso bhavet /
RRĀ, Ras.kh., 6, 28.1 ratikāmaraso nāma kāminīramaṇe hitaḥ /
RRĀ, Ras.kh., 6, 32.1 niṣkamātraṃ sadā khādedraso'yaṃ madavardhanaḥ /
RRĀ, Ras.kh., 6, 41.2 niṣkamātraṃ sadā khādedraso'yaṃ kāmanāyakaḥ //
RRĀ, Ras.kh., 6, 49.1 rasaḥ pūrṇendunāmāyaṃ khādenmāṃsaṃ sitāyutam /
RRĀ, Ras.kh., 6, 59.1 raso madanakāmo'yaṃ balavīryavivardhanaḥ /
RRĀ, Ras.kh., 7, 40.1 śālmalyāścaiva pañcāṅgarasaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 7, 47.1 munipattrarasairnīlīmūladrāvaiśca mardayet /
RRĀ, Ras.kh., 7, 50.1 rasādaṣṭamabhāgaṃ tu suvarṇaṃ nāgameva vā /
RRĀ, Ras.kh., 8, 32.2 tatphalānāṃ rasaṃ pītvā mūrchā saṃjāyate kṣaṇam //
RRĀ, Ras.kh., 8, 77.2 svabhāvaśītalaṃ grāhyaṃ tadrasaṃ madhusarpiṣā //
RRĀ, Ras.kh., 8, 134.1 gate tu dṛśyate kuṇḍaṃ raso lākṣārasaprabhaḥ /
RRĀ, Ras.kh., 8, 148.2 indragopakasaṃkāśas tanmadhye vidyate rasaḥ //
RRĀ, Ras.kh., 8, 177.2 gacchetkrośārdhamātraṃ tu dṛśyate rasakuṇḍakam //
RRĀ, Ras.kh., 8, 178.1 gṛhītvālābupātre tu koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 1, 4.2 etāni rasanāmāni tathānyāni śive yathā //
RRĀ, V.kh., 1, 7.2 rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //
RRĀ, V.kh., 1, 8.1 rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /
RRĀ, V.kh., 1, 8.2 raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate //
RRĀ, V.kh., 1, 10.2 rasaśāstrāṇi sarvāṇi samālokya yathākramam //
RRĀ, V.kh., 1, 12.2 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ //
RRĀ, V.kh., 1, 14.2 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRĀ, V.kh., 1, 17.1 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /
RRĀ, V.kh., 1, 21.2 tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //
RRĀ, V.kh., 1, 25.2 tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam //
RRĀ, V.kh., 1, 38.2 evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRĀ, V.kh., 1, 39.1 rasadīkṣā śivenoktā dātavyā sādhakāya vai /
RRĀ, V.kh., 1, 43.2 kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //
RRĀ, V.kh., 1, 47.1 rasabandhe prayoge ca uttamā rasasādhane /
RRĀ, V.kh., 1, 47.1 rasabandhe prayoge ca uttamā rasasādhane /
RRĀ, V.kh., 1, 66.1 sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā /
RRĀ, V.kh., 1, 70.2 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ //
RRĀ, V.kh., 1, 73.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
RRĀ, V.kh., 2, 2.1 rasādilohaparyantaṃ śodhane māraṇe hitam /
RRĀ, V.kh., 2, 41.2 pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 42.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RRĀ, V.kh., 2, 44.3 ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 52.2 ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //
RRĀ, V.kh., 3, 5.1 sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
RRĀ, V.kh., 3, 17.1 tīvragandharasasparśairvividhaistu vanodbhavaiḥ /
RRĀ, V.kh., 3, 19.1 mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām /
RRĀ, V.kh., 3, 80.1 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
RRĀ, V.kh., 3, 94.1 āsāmekarasenaiva trikṣārapaṭupañcakam /
RRĀ, V.kh., 4, 16.1 tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam /
RRĀ, V.kh., 4, 74.3 śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //
RRĀ, V.kh., 5, 18.2 rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //
RRĀ, V.kh., 5, 18.2 rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //
RRĀ, V.kh., 5, 49.2 nirguṇḍikārasenaiva pañcāśadvāraḍhālanam //
RRĀ, V.kh., 5, 50.1 kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 6, 26.1 śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /
RRĀ, V.kh., 6, 29.1 palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /
RRĀ, V.kh., 6, 30.2 kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //
RRĀ, V.kh., 6, 38.1 rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /
RRĀ, V.kh., 6, 67.2 rasagandhaśilā bhāgānkramavṛddhyā vimardayet //
RRĀ, V.kh., 6, 72.1 jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /
RRĀ, V.kh., 6, 74.1 evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /
RRĀ, V.kh., 6, 74.2 tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt //
RRĀ, V.kh., 6, 75.2 gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ //
RRĀ, V.kh., 6, 84.1 snigdhakhalve vinikṣipya devadālīrasaplutam /
RRĀ, V.kh., 6, 88.1 ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /
RRĀ, V.kh., 6, 109.2 pūrvavatkramayogena vedhayedrasagarbhakaḥ //
RRĀ, V.kh., 6, 114.2 tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //
RRĀ, V.kh., 6, 116.2 tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //
RRĀ, V.kh., 7, 21.2 chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //
RRĀ, V.kh., 7, 23.2 pūrvavatkramayogena khoṭo bhavati tadrasaḥ //
RRĀ, V.kh., 7, 42.1 eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /
RRĀ, V.kh., 7, 47.1 bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /
RRĀ, V.kh., 7, 73.4 ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 7, 81.1 tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /
RRĀ, V.kh., 7, 82.1 amlavetasametaistu tadrasaṃ mardayeddinam /
RRĀ, V.kh., 7, 83.1 kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /
RRĀ, V.kh., 7, 83.2 tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham //
RRĀ, V.kh., 8, 29.2 raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam //
RRĀ, V.kh., 8, 46.2 taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ //
RRĀ, V.kh., 8, 54.1 aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /
RRĀ, V.kh., 9, 34.1 āroṭarasatastulyaṃ jambīrairmardayet dinam /
RRĀ, V.kh., 9, 49.2 somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ //
RRĀ, V.kh., 9, 70.2 tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //
RRĀ, V.kh., 9, 101.2 devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam //
RRĀ, V.kh., 9, 111.1 mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /
RRĀ, V.kh., 9, 115.1 drutasūtena vajreṇa vajraiḥ śuddharasena vā /
RRĀ, V.kh., 9, 115.2 mṛtasūtena vajreṇa vajraiḥ śuddharasena vā //
RRĀ, V.kh., 9, 122.2 tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //
RRĀ, V.kh., 9, 125.1 vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /
RRĀ, V.kh., 9, 125.2 kārayedvajrabījena śabdavedhī bhavedrasaḥ //
RRĀ, V.kh., 9, 127.1 etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /
RRĀ, V.kh., 9, 129.1 tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
RRĀ, V.kh., 9, 131.2 kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //
RRĀ, V.kh., 10, 24.1 sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
RRĀ, V.kh., 10, 36.1 rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /
RRĀ, V.kh., 10, 45.2 krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 46.2 tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase //
RRĀ, V.kh., 10, 48.2 samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 50.1 rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam /
RRĀ, V.kh., 10, 52.1 kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /
RRĀ, V.kh., 10, 79.1 kośātakīdalarasairbhāvayeddinasaptakam /
RRĀ, V.kh., 10, 86.2 anena biḍayogena gaganaṃ grasate rasaḥ //
RRĀ, V.kh., 11, 10.3 dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //
RRĀ, V.kh., 11, 13.2 kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /
RRĀ, V.kh., 11, 18.2 ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //
RRĀ, V.kh., 11, 28.2 dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ //
RRĀ, V.kh., 11, 30.1 lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /
RRĀ, V.kh., 11, 30.3 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //
RRĀ, V.kh., 11, 33.2 peṣayedamlavargeṇa taddravairmardayedrasam //
RRĀ, V.kh., 11, 34.2 pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //
RRĀ, V.kh., 11, 35.1 dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /
RRĀ, V.kh., 12, 2.2 bhāvayedvātha vṛntākarasenaiva tu saptadhā //
RRĀ, V.kh., 12, 5.2 evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase //
RRĀ, V.kh., 12, 7.2 iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //
RRĀ, V.kh., 12, 10.1 taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam /
RRĀ, V.kh., 12, 11.1 taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam /
RRĀ, V.kh., 12, 11.2 taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ //
RRĀ, V.kh., 12, 13.2 drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam //
RRĀ, V.kh., 12, 14.1 tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /
RRĀ, V.kh., 12, 17.1 tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /
RRĀ, V.kh., 12, 19.1 taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /
RRĀ, V.kh., 12, 19.1 taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /
RRĀ, V.kh., 12, 21.1 khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /
RRĀ, V.kh., 12, 22.0 tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //
RRĀ, V.kh., 12, 23.1 tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /
RRĀ, V.kh., 12, 30.2 svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam /
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 32.2 khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //
RRĀ, V.kh., 12, 33.1 nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam /
RRĀ, V.kh., 12, 35.1 yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /
RRĀ, V.kh., 12, 57.1 tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam /
RRĀ, V.kh., 12, 61.1 sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /
RRĀ, V.kh., 12, 61.2 tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 12, 67.2 mukhabandhādivedhāntaṃ kārayetpūrvavadrase //
RRĀ, V.kh., 12, 69.2 pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //
RRĀ, V.kh., 12, 72.1 kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham /
RRĀ, V.kh., 12, 73.1 athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /
RRĀ, V.kh., 12, 81.1 mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /
RRĀ, V.kh., 13, 5.1 guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /
RRĀ, V.kh., 13, 37.4 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RRĀ, V.kh., 13, 50.2 kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /
RRĀ, V.kh., 13, 57.2 puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //
RRĀ, V.kh., 13, 66.2 tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam //
RRĀ, V.kh., 13, 100.2 yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /
RRĀ, V.kh., 14, 2.2 taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet //
RRĀ, V.kh., 14, 11.2 saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //
RRĀ, V.kh., 14, 12.3 jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 31.2 rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //
RRĀ, V.kh., 14, 35.2 pūrvavaccārayedetadvāsanāmukhite rase //
RRĀ, V.kh., 14, 37.3 sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //
RRĀ, V.kh., 14, 43.2 pūrvavat kramayogena rase cāryaṃ ca jārayet //
RRĀ, V.kh., 14, 45.2 rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam //
RRĀ, V.kh., 14, 46.2 dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //
RRĀ, V.kh., 14, 51.2 mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //
RRĀ, V.kh., 14, 67.1 yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase /
RRĀ, V.kh., 14, 75.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RRĀ, V.kh., 14, 79.2 sahasraguṇitaṃ yāvattadbījaṃ jārayedrase //
RRĀ, V.kh., 14, 86.2 svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase //
RRĀ, V.kh., 14, 88.2 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 14, 88.2 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 14, 99.2 pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 14, 106.1 itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /
RRĀ, V.kh., 15, 4.3 etad bījaṃ dravatyeva rasagarbhe tu mardanāt //
RRĀ, V.kh., 15, 12.1 rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
RRĀ, V.kh., 15, 21.3 ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 22.3 saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 25.0 daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //
RRĀ, V.kh., 15, 26.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
RRĀ, V.kh., 15, 34.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase /
RRĀ, V.kh., 15, 37.2 mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet /
RRĀ, V.kh., 15, 46.1 gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet /
RRĀ, V.kh., 15, 48.2 dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu //
RRĀ, V.kh., 15, 65.1 taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /
RRĀ, V.kh., 15, 83.2 athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //
RRĀ, V.kh., 15, 86.1 tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase /
RRĀ, V.kh., 15, 86.2 tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //
RRĀ, V.kh., 15, 91.2 anena kramayogena bhavellākṣānibho rasaḥ //
RRĀ, V.kh., 15, 98.1 ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /
RRĀ, V.kh., 15, 100.1 tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /
RRĀ, V.kh., 15, 104.3 dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai //
RRĀ, V.kh., 15, 105.2 samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //
RRĀ, V.kh., 15, 111.2 krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 15, 128.1 evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
RRĀ, V.kh., 16, 10.2 vyomavatkramayogena rasabandhakaraṃ bhavet //
RRĀ, V.kh., 16, 19.1 māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /
RRĀ, V.kh., 16, 40.1 tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /
RRĀ, V.kh., 16, 47.2 etatsvarṇaṃ sābhiṣiktaṃ satvavatsamukhe rase //
RRĀ, V.kh., 16, 48.2 tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //
RRĀ, V.kh., 16, 51.1 saptadhā tatprayatnena tadraso mriyate dhruvam /
RRĀ, V.kh., 16, 63.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ //
RRĀ, V.kh., 16, 63.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ //
RRĀ, V.kh., 16, 73.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 73.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 82.1 tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase /
RRĀ, V.kh., 16, 83.1 tadrasaṃ pakvabījena sārayetpūrvavattridhā /
RRĀ, V.kh., 16, 88.3 koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ //
RRĀ, V.kh., 16, 90.2 vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ //
RRĀ, V.kh., 16, 110.2 vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet //
RRĀ, V.kh., 16, 111.2 pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ //
RRĀ, V.kh., 16, 117.2 jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 118.2 lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 120.1 mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 16, 121.1 bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /
RRĀ, V.kh., 17, 9.0 saptāhānnātra saṃdeho rasarūpā drutirbhavet //
RRĀ, V.kh., 17, 17.1 maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
RRĀ, V.kh., 17, 21.1 ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /
RRĀ, V.kh., 17, 21.2 ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //
RRĀ, V.kh., 17, 50.0 jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //
RRĀ, V.kh., 17, 52.2 tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //
RRĀ, V.kh., 17, 59.2 tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā //
RRĀ, V.kh., 17, 65.1 vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /
RRĀ, V.kh., 18, 3.1 eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /
RRĀ, V.kh., 18, 9.2 pūrvavanmardanenaiva milanti drutayo rase //
RRĀ, V.kh., 18, 12.1 drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /
RRĀ, V.kh., 18, 58.1 hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase /
RRĀ, V.kh., 18, 58.2 ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet //
RRĀ, V.kh., 18, 63.1 hemābhraśulbadrutayo dviguṇaṃ jārayedrase /
RRĀ, V.kh., 18, 64.2 mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /
RRĀ, V.kh., 18, 65.1 kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase /
RRĀ, V.kh., 18, 67.1 jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet /
RRĀ, V.kh., 18, 70.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 70.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 71.1 ā ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase /
RRĀ, V.kh., 18, 72.2 mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet /
RRĀ, V.kh., 18, 75.2 evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 75.2 evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 78.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /
RRĀ, V.kh., 18, 79.1 śvetābhratāraghoṣāradrutayaḥ samukhe rase /
RRĀ, V.kh., 18, 80.1 kāṃtatārāradrutayo dviguṇāḥ samukhe rase /
RRĀ, V.kh., 18, 81.2 mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet //
RRĀ, V.kh., 18, 83.1 tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /
RRĀ, V.kh., 18, 85.1 tārā kāṃtadrutayo jāryā saptaguṇā rase /
RRĀ, V.kh., 18, 86.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 86.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 96.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 18, 96.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 18, 97.2 samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //
RRĀ, V.kh., 18, 111.2 trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 113.1 vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /
RRĀ, V.kh., 18, 118.1 daśakoṭyādyarbudānte ca jārite vedhake rase /
RRĀ, V.kh., 18, 121.2 mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //
RRĀ, V.kh., 18, 122.2 ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //
RRĀ, V.kh., 18, 124.1 dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet /
RRĀ, V.kh., 18, 126.1 sparśavedhī raso yo'sau guṭikāṃ tena kārayet /
RRĀ, V.kh., 18, 127.1 śabdavedhī raso yo'sau guṭikāṃ tena kārayet /
RRĀ, V.kh., 18, 132.2 rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //
RRĀ, V.kh., 18, 135.2 vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam //
RRĀ, V.kh., 18, 140.2 pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //
RRĀ, V.kh., 18, 142.3 śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //
RRĀ, V.kh., 18, 167.1 sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /
RRĀ, V.kh., 18, 179.1 mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
RRĀ, V.kh., 19, 13.1 piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /
RRĀ, V.kh., 19, 81.1 nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam /
RRĀ, V.kh., 19, 120.2 nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā //
RRĀ, V.kh., 19, 125.1 lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /
RRĀ, V.kh., 20, 4.2 raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //
RRĀ, V.kh., 20, 5.2 dravairhariṇakhuryā vā naramūtrayutaṃ rasam //
RRĀ, V.kh., 20, 8.2 markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam //
RRĀ, V.kh., 20, 14.0 tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 15.3 tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 15.3 tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 17.2 tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 17.2 tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 30.2 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 31.3 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 36.2 mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //
RRĀ, V.kh., 20, 39.2 taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //
RRĀ, V.kh., 20, 41.3 koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 42.1 bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam /
RRĀ, V.kh., 20, 43.0 ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 46.2 khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //
RRĀ, V.kh., 20, 47.1 rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /
RRĀ, V.kh., 20, 50.2 vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet //
RRĀ, V.kh., 20, 56.2 rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet //
RRĀ, V.kh., 20, 91.0 daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 92.1 vasubhaṭṭarasenātha tridhā siñcet sutāpitam /
RRĀ, V.kh., 20, 99.1 bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /
RRĀ, V.kh., 20, 112.1 vasubhadrarasenātha tridhā siñcya sutāpitam /
RRĀ, V.kh., 20, 115.1 tṛṇajyotīyamūlena mātuliṃgarasena ca /
RRĀ, V.kh., 20, 126.0 tad bhavedrasatulyaṃ tu samādāyātha tatsamam //
RRĀ, V.kh., 20, 130.2 samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet //
RRĀ, V.kh., 20, 136.1 rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /
RRĀ, V.kh., 20, 142.1 tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /
RRĀ, V.kh., 20, 143.1 siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /
Rasendracintāmaṇi
RCint, 1, 3.0 laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ //
RCint, 1, 11.2 jñānayogaḥ pavanayogo rasayogaśceti //
RCint, 1, 15.2 manasaśca samādhānaṃ rasayogādavāpyate //
RCint, 1, 18.1 yāvanna harabījaṃ tu bhakṣayetpāradaṃ rasam /
RCint, 1, 19.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RCint, 1, 20.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RCint, 1, 21.2 pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam //
RCint, 1, 22.2 tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RCint, 1, 23.1 candanāgurukarpūrakuṅkumāntargato rasaḥ /
RCint, 1, 24.1 bhakṣaṇātparameśāni hanti tāpatrayaṃ rasaḥ /
RCint, 1, 27.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RCint, 1, 28.1 rasavidyā parā vidyā trailokye'pi ca durlabhā /
RCint, 1, 29.1 brahmajñānena so'yukto yaḥ pāpī rasanindakaḥ /
RCint, 1, 30.1 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryādrasanindakaiḥ /
RCint, 1, 34.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 2, 5.1 rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 10.0 kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //
RCint, 2, 13.1 kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
RCint, 2, 15.2 rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //
RCint, 2, 21.2 tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //
RCint, 2, 22.2 raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //
RCint, 2, 27.2 sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //
RCint, 2, 28.2 sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //
RCint, 2, 28.2 sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //
RCint, 3, 14.1 rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /
RCint, 3, 19.2 bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /
RCint, 3, 23.2 rasasya mānāniyamāt kathituṃ naiva śakyate //
RCint, 3, 25.1 naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /
RCint, 3, 27.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RCint, 3, 28.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RCint, 3, 29.1 miśritau cedrase nāgavaṅgau vikrayahetunā /
RCint, 3, 33.1 lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /
RCint, 3, 34.1 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /
RCint, 3, 34.2 kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /
RCint, 3, 39.1 dīpitaṃ rasarājastu jambīrarasasaṃyutam /
RCint, 3, 42.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
RCint, 3, 44.2 yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //
RCint, 3, 47.1 tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /
RCint, 3, 49.1 gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /
RCint, 3, 49.2 ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /
RCint, 3, 54.2 yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //
RCint, 3, 56.1 tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 59.1 viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /
RCint, 3, 79.2 viliptaṃ taptakhalvasthe rase dattvā vimardayet /
RCint, 3, 85.1 tato vimardya jambīrarase vā kāñjike'thavā /
RCint, 3, 86.2 pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //
RCint, 3, 91.1 vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /
RCint, 3, 98.2 sākalyena careddevi garbhadrāvī bhavedrasaḥ //
RCint, 3, 100.2 vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //
RCint, 3, 104.1 uṣṇenaivāranālena kṣālayejjāritaṃ rasam /
RCint, 3, 104.2 taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //
RCint, 3, 105.1 malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
RCint, 3, 105.1 malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
RCint, 3, 106.2 tataḥ kacchapayantreṇa jvalane jārayedrasam //
RCint, 3, 110.1 catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /
RCint, 3, 116.3 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RCint, 3, 116.3 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RCint, 3, 117.2 etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //
RCint, 3, 123.2 etadbīje same jīrṇe śatavedhī bhavedrasaḥ //
RCint, 3, 129.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RCint, 3, 131.2 pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak //
RCint, 3, 136.2 rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //
RCint, 3, 140.1 krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ /
RCint, 3, 145.2 ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam //
RCint, 3, 150.2 badhyate rasamātaṅgo yuktyā śrīgurudattayā //
RCint, 3, 159.3 saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /
RCint, 3, 168.1 rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /
RCint, 3, 175.1 viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 3, 182.2 etatkṣetraṃ samāsena rasabījārpaṇakṣayam //
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 3, 187.2 tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //
RCint, 3, 189.1 iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /
RCint, 3, 191.2 kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //
RCint, 3, 192.2 śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //
RCint, 3, 194.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RCint, 3, 210.1 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
RCint, 3, 220.1 etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /
RCint, 3, 220.2 evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //
RCint, 3, 221.1 kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /
RCint, 3, 222.1 sindhukarkoṭigomūtraṃ kāravellīrasaplutam /
RCint, 3, 222.2 sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //
RCint, 3, 224.1 kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /
RCint, 3, 225.1 niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /
RCint, 4, 2.1 tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /
RCint, 4, 2.2 sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //
RCint, 4, 4.2 tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 4, 13.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
RCint, 4, 24.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
RCint, 4, 25.1 nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /
RCint, 4, 26.1 dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /
RCint, 4, 26.2 trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ //
RCint, 4, 27.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RCint, 4, 27.2 rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //
RCint, 4, 37.2 pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //
RCint, 4, 38.1 nijarasabahuparibhāvitasuradālīcūrṇavāpena /
RCint, 4, 39.1 nijarasaśataparibhāvitakañcukikandotthaparivāpāt /
RCint, 4, 40.2 soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //
RCint, 4, 43.2 ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //
RCint, 5, 7.2 tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //
RCint, 5, 12.2 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //
RCint, 5, 18.2 svinnakhalve vinikṣipya devadālīrasaplutam /
RCint, 6, 2.2 vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //
RCint, 6, 10.2 liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /
RCint, 6, 13.2 nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //
RCint, 6, 21.1 rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /
RCint, 6, 23.1 samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /
RCint, 6, 29.3 dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //
RCint, 6, 33.1 mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /
RCint, 6, 35.1 tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /
RCint, 6, 38.1 na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
RCint, 6, 38.1 na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
RCint, 6, 40.1 vastutastu prāśastyāya rasayogo rasābhrayogaśca /
RCint, 6, 40.1 vastutastu prāśastyāya rasayogo rasābhrayogaśca /
RCint, 6, 44.1 rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /
RCint, 6, 46.2 iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //
RCint, 7, 43.1 viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /
RCint, 7, 54.1 sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
RCint, 7, 61.1 rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
RCint, 7, 61.1 rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
RCint, 7, 65.3 etāni navaratnāni sadṛśāni sudhārasaiḥ //
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
RCint, 7, 75.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
RCint, 7, 81.2 lauhapattryā bahirlepo bhaktāṅgārarasena ca //
RCint, 7, 94.1 yatroparasabhāgo'sti rase tatsattvayojanam /
RCint, 7, 94.2 kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //
RCint, 7, 95.2 dinamekamajāmūtre bhṛṅgarājarase'pi vā //
RCint, 7, 104.2 mātuluṅgarasairvāpi jambīrotthadraveṇa vā //
RCint, 7, 109.1 jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /
RCint, 7, 109.1 jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /
RCint, 7, 111.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RCint, 7, 112.1 lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /
RCint, 7, 113.2 kāntapāṣāṇaśuddhau tu rasakarma samācaret //
RCint, 7, 118.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /
RCint, 7, 121.2 vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //
RCint, 7, 123.1 supakvabhānupatrāṇāṃ rasamādāya dhārayet /
RCint, 8, 3.2 tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //
RCint, 8, 6.2 yojyāni hi prayoge rasoparasalohacūrṇāni //
RCint, 8, 13.0 vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //
RCint, 8, 16.1 niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /
RCint, 8, 19.2 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /
RCint, 8, 19.3 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
RCint, 8, 21.2 pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //
RCint, 8, 25.1 ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /
RCint, 8, 28.3 gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
RCint, 8, 29.1 baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
RCint, 8, 32.1 śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /
RCint, 8, 34.1 ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /
RCint, 8, 37.2 rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //
RCint, 8, 38.2 rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //
RCint, 8, 39.2 rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //
RCint, 8, 46.2 rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /
RCint, 8, 49.1 rasagandhakatāmrāṇi sindhuvārarasaudanam /
RCint, 8, 49.1 rasagandhakatāmrāṇi sindhuvārarasaudanam /
RCint, 8, 51.2 raso'yaṃ hematārābhyām api sidhyati kanyayā //
RCint, 8, 55.1 brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /
RCint, 8, 64.1 jvālā ca tasya roddhavyā triphalāyā rasena ca /
RCint, 8, 65.1 triphalāyā rase pūte tadākṛṣya tu nirvapet /
RCint, 8, 66.1 dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /
RCint, 8, 69.1 rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /
RCint, 8, 72.2 aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //
RCint, 8, 96.1 munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /
RCint, 8, 96.1 munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /
RCint, 8, 135.1 gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /
RCint, 8, 138.1 triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
RCint, 8, 162.2 maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //
RCint, 8, 163.1 uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /
RCint, 8, 164.1 maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /
RCint, 8, 172.5 kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed gilenna tu tat //
RCint, 8, 182.2 mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān //
RCint, 8, 197.1 rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /
RCint, 8, 201.1 recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
RCint, 8, 204.1 palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /
RCint, 8, 217.1 raso lakṣmīvilāsastu vāsudevo jagadgurau /
RCint, 8, 228.1 prakṣipyoddhṛtamāvānaṃ punastatprakṣipedrase /
RCint, 8, 229.3 tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
RCint, 8, 236.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /
RCint, 8, 262.2 miśrayitvā palāśasya sarvāṅgarasabhāvitam //
RCint, 8, 269.1 rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /
RCint, 8, 270.1 triphalātulasībrāhmīrasaiścānu vimardayet /
Rasendracūḍāmaṇi
RCūM, 3, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RCūM, 3, 5.2 padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ //
RCūM, 3, 14.1 śālāsammārjanārthaṃ hi rasapākāntakarma yat /
RCūM, 3, 24.1 rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /
RCūM, 3, 25.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
RCūM, 3, 28.1 rasapākāvasāne hi sadāghoraṃ ca jāpayet /
RCūM, 3, 34.1 sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /
RCūM, 3, 34.2 daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //
RCūM, 3, 35.1 mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 4, 6.1 dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ /
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 10.1 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /
RCūM, 4, 10.2 bhavetpātanapiṣṭī sā rasasyottamasiddhidā //
RCūM, 4, 11.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RCūM, 4, 12.2 svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //
RCūM, 4, 16.1 mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /
RCūM, 4, 17.1 ābhāsakṛtabaddhena rasena saha yojitam /
RCūM, 4, 20.2 rasena sāraṇāyantre tadīyā guṭikā kṛtā //
RCūM, 4, 42.2 samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //
RCūM, 4, 50.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /
RCūM, 4, 57.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
RCūM, 4, 57.2 sa raso dhātuvādeṣu śasyate na rasāyane //
RCūM, 4, 58.2 bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam //
RCūM, 4, 63.2 palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //
RCūM, 4, 69.2 anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //
RCūM, 4, 71.2 jīrṇagrāso raso hyeṣa dehalohakaro bhavet /
RCūM, 4, 72.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RCūM, 4, 75.2 rañjitaśca rasāllohād dhmānādvā cirakālataḥ /
RCūM, 4, 88.1 jalasaindhavayuktasya rasasya divasatrayam /
RCūM, 4, 95.2 evaṃ kṛte raso grāsalolupo mukhavānbhavet //
RCūM, 4, 98.1 rasasya vadane grāsakṣepaṇaṃ cāraṇā matā /
RCūM, 4, 103.2 rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //
RCūM, 4, 104.1 susiddhabījadhātvādijāraṇena rasasya hi /
RCūM, 4, 106.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
RCūM, 4, 110.1 vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /
RCūM, 4, 111.1 mukhasthitarasenālpalohasya dhamanātkhalu /
RCūM, 4, 114.1 rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /
RCūM, 4, 116.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣā nāma ratnāni hṛtvā /
RCūM, 4, 117.1 paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /
RCūM, 5, 1.1 atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /
RCūM, 5, 3.2 rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
RCūM, 5, 6.2 vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //
RCūM, 5, 15.2 rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //
RCūM, 5, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
RCūM, 5, 16.2 etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam //
RCūM, 5, 17.1 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
RCūM, 5, 20.1 pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /
RCūM, 5, 24.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RCūM, 5, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
RCūM, 5, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
RCūM, 5, 42.1 lohābhrakādikaṃ sarvaṃ rasasya parijārayet /
RCūM, 5, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
RCūM, 5, 43.1 sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /
RCūM, 5, 53.2 yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //
RCūM, 5, 60.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
RCūM, 5, 63.1 sūtendrabandhanārthaṃ hi rasavidbhirudīritam /
RCūM, 5, 75.2 pidhānalagnadhūmo 'sau galitvā nipatedrase //
RCūM, 5, 78.1 pacyate rasagolādyaṃ vālukāyantramīritam /
RCūM, 5, 83.1 rasaścarati vegena drutiṃ garbhadrutiṃ tathā /
RCūM, 5, 85.1 dhūpayecca yathāyogyai rasairuparasairapi /
RCūM, 5, 91.1 uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /
RCūM, 5, 92.2 jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //
RCūM, 5, 93.1 ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /
RCūM, 5, 96.2 pātanī vahnimitrā ca rasavādibhir īryate //
RCūM, 5, 121.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
RCūM, 5, 142.2 koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //
RCūM, 5, 144.1 rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /
RCūM, 5, 156.2 govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
RCūM, 5, 157.2 tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
RCūM, 7, 1.1 kathyante somadevena sāmprataṃ darśino rasāḥ /
RCūM, 7, 1.2 śrīkaṇṭhāgamanirdiṣṭā viśiṣṭā rasasādhane //
RCūM, 8, 8.1 rasādisvedane mūṣānayane śodhane tathā /
RCūM, 8, 20.1 vyāghrikādigaṇaḥ so'yaṃ rasabhasmakaraḥ paraḥ /
RCūM, 8, 27.2 rasabandhe vadhe śuddhau vihitaḥ śambhunā svayam //
RCūM, 8, 28.1 dravyaiśca sthāvarair upasparśagandharasānvitaiḥ /
RCūM, 8, 30.2 drāvaṇaḥ sarvalohānāṃ rasādīnāṃ ca niścitam //
RCūM, 8, 33.2 krāmaṇāya vinirdiṣṭā dehe lohe rasasya hi //
RCūM, 8, 34.2 caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane //
RCūM, 8, 36.2 ekavīreti sā proktā rasabandhakarī param //
RCūM, 8, 46.1 bhūpāṭalyādivargo'yaṃ rasabandhavidhāyakaḥ /
RCūM, 9, 3.1 rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ /
RCūM, 9, 8.2 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //
RCūM, 9, 12.1 rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /
RCūM, 9, 14.1 dīpanaḥ pācano bhedī rase kvāpi ca yujyate /
RCūM, 9, 16.1 madhūkasya ca tailaiśca tailavargo rase hitaḥ /
RCūM, 9, 18.1 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /
RCūM, 9, 28.3 kāpālikāgaṇadhvaṃsī rasavādibhirucyate //
RCūM, 10, 12.1 sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /
RCūM, 10, 17.2 tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //
RCūM, 10, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RCūM, 10, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 21.2 pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //
RCūM, 10, 29.1 dhānyābhraṃ kāsamardasya rasena parimarditam /
RCūM, 10, 30.1 tadvanmustārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 30.1 tadvanmustārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 35.2 bhavantyatīva tīvrāṇi rasādapyadhikāni ca //
RCūM, 10, 37.2 matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak //
RCūM, 10, 46.1 iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena vā /
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena vā /
RCūM, 10, 51.1 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /
RCūM, 10, 59.3 āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /
RCūM, 10, 90.2 sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //
RCūM, 10, 102.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RCūM, 10, 104.1 śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
RCūM, 10, 113.1 nāgārjunena nirdiṣṭau rasaśca rasakāvubhau /
RCūM, 10, 113.2 śreṣṭhau siddharasau syātāṃ dehalohakarau parau //
RCūM, 10, 114.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RCūM, 10, 115.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
RCūM, 10, 117.2 śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //
RCūM, 10, 134.2 eraṇḍatailagavyājyairmātuluṅgarasena ca //
RCūM, 10, 135.2 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //
RCūM, 10, 137.1 saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
RCūM, 10, 139.1 mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 11, 3.2 śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //
RCūM, 11, 11.2 gandhako drāvito bhṛṅgarase kṣipto viśudhyati //
RCūM, 11, 12.1 tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /
RCūM, 11, 40.2 rasoparasaloheṣu tadevātra nigadyate //
RCūM, 11, 48.2 mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //
RCūM, 11, 58.2 śṛṅgaverarasairvāpi viśudhyati manaḥśilā //
RCūM, 11, 73.1 rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /
RCūM, 11, 91.2 rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //
RCūM, 11, 94.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
RCūM, 11, 94.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
RCūM, 11, 98.2 rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //
RCūM, 11, 104.3 vardhano rasavīryasya dīpano jāraṇastathā //
RCūM, 11, 105.1 mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /
RCūM, 11, 106.1 tridoṣaśamanaṃ bhedi rasabandhanamagrimam /
RCūM, 11, 112.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
RCūM, 12, 3.1 rase rasāyane dāne dhāraṇe ca devatārcane /
RCūM, 12, 20.2 pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //
RCūM, 12, 35.2 dṛṣṭapratyayasaṃyuktamuktavān rasakautukī //
RCūM, 12, 36.2 kāsamardarasāpūrṇalohapātre niveśitam //
RCūM, 12, 39.1 madanasya phalodbhūtarasena kṣoṇināgakaiḥ /
RCūM, 12, 41.2 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RCūM, 12, 42.1 triguṇena rasenaiva vimardya guṭikīkṛtam /
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 12, 55.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /
RCūM, 12, 65.1 durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam /
RCūM, 12, 68.2 rase rasāyane dāne dhāraṇe cānyathānyathā //
RCūM, 13, 5.2 athārdrakarasaistāṃ tu mardayitvātha kajjalīm //
RCūM, 13, 9.1 jayantīrasaniṣpiṣṭaṃ śukapicchena māritam /
RCūM, 13, 9.2 mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam //
RCūM, 13, 11.2 sarvatulyena balinā rasena kṛtakajjalīm //
RCūM, 13, 25.1 vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /
RCūM, 13, 29.2 raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /
RCūM, 13, 33.2 citrakārdrakarasopetaṃ pītaṃ rājikayā mitam //
RCūM, 13, 55.1 śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam /
RCūM, 13, 72.1 dantabandhe tu saṃjāte vallamātramamuṃ rasam /
RCūM, 14, 14.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RCūM, 14, 16.2 drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam //
RCūM, 14, 20.1 kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /
RCūM, 14, 21.2 rase rasāyane loharañjane cātiśasyate //
RCūM, 14, 33.2 svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //
RCūM, 14, 44.2 viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //
RCūM, 14, 48.1 viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt /
RCūM, 14, 66.1 barbūratvagrasaḥ peyo vireke takrasaṃyutam /
RCūM, 14, 76.1 pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /
RCūM, 14, 100.2 dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //
RCūM, 14, 125.1 tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /
RCūM, 14, 134.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RCūM, 14, 137.1 mardayitvā caredbhasma tadrasādiṣu śasyate /
RCūM, 14, 137.2 pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet //
RCūM, 14, 138.2 mardayitvā caredbhasma tadrasādiṣu kīrtitam //
RCūM, 14, 139.2 mardayetkanyakāmbhobhir nimbapatrarasair api //
RCūM, 14, 147.2 drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //
RCūM, 14, 163.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RCūM, 14, 164.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RCūM, 14, 166.1 taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /
RCūM, 14, 167.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RCūM, 14, 170.1 dehalohakarī proktā yuktā rasarasāyane /
RCūM, 14, 183.3 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RCūM, 14, 186.1 dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /
RCūM, 14, 198.1 kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /
RCūM, 14, 209.1 bindumātreṇa tailena śuddho guñjāmito rasaḥ /
RCūM, 15, 1.1 rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /
RCūM, 15, 11.1 pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /
RCūM, 15, 17.1 rasendraśca rasaścaiva syātāṃ siddharasāvubhau /
RCūM, 15, 18.1 jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ /
RCūM, 15, 18.2 rasāsvādana ityasya dhātorarthatayā khalu //
RCūM, 15, 22.1 indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /
RCūM, 15, 27.1 dvādaśaitān mahādoṣān apanīya rasaṃ dadet /
RCūM, 15, 36.1 mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /
RCūM, 15, 36.2 sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //
RCūM, 15, 37.2 mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //
RCūM, 15, 38.1 jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu /
RCūM, 15, 41.1 sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ /
RCūM, 15, 42.2 rasasya kurute vīryaśaityaṃ tadvīryanāśanam //
RCūM, 15, 44.1 girikarṇyā jayantyāśca svarasairbhāvito rasaḥ /
RCūM, 15, 47.1 kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /
RCūM, 15, 47.1 kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /
RCūM, 15, 55.1 aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /
RCūM, 15, 57.2 caturthādhyāyanirdiṣṭaprakāreṇa rase khalu //
RCūM, 15, 60.2 rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //
RCūM, 15, 65.1 aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 15, 69.2 pātanā śodhayedyasmānmahāśuddharaso mataḥ //
RCūM, 15, 70.2 gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //
RCūM, 15, 71.2 mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //
RCūM, 16, 1.1 athāto jāraṇā puṇyā rasasiddhividhāyinī /
RCūM, 16, 2.1 iha niṣpattrakagrāsaṃ yo rasāya prayacchati /
RCūM, 16, 3.1 pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /
RCūM, 16, 4.2 kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ //
RCūM, 16, 6.2 tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //
RCūM, 16, 7.1 yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi /
RCūM, 16, 12.1 kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /
RCūM, 16, 15.2 tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //
RCūM, 16, 16.1 evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /
RCūM, 16, 20.2 tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ //
RCūM, 16, 23.2 viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //
RCūM, 16, 24.1 vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ /
RCūM, 16, 29.1 tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe /
RCūM, 16, 30.2 sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
RCūM, 16, 34.2 ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ //
RCūM, 16, 40.1 ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
RCūM, 16, 50.2 raso'sau bandhamāyāto modayatyeva niścitam //
RCūM, 16, 55.1 guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /
RCūM, 16, 55.1 guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /
RCūM, 16, 60.1 samartho na rasasyāsya guṇān vaktuṃ mahītale /
RCūM, 16, 72.2 koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /
RCūM, 16, 79.2 ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //
RCūM, 16, 83.2 jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //
RCūM, 16, 84.3 grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet //
RCūM, 16, 86.2 rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //
RCūM, 16, 87.2 śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //
RCūM, 16, 89.1 tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /
RCūM, 16, 89.2 sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /
RCūM, 16, 90.2 hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet //
RCūM, 16, 92.3 kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //
RCūM, 16, 93.1 dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /
Rasendrasārasaṃgraha
RSS, 1, 4.2 kṣipram ārogyadāyitvād auṣadhebhyo'dhiko rasaḥ //
RSS, 1, 5.2 asādhyeṣvapi dātavyo raso'taḥ śreṣṭha ucyate //
RSS, 1, 7.2 śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu //
RSS, 1, 7.2 śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu //
RSS, 1, 8.1 śivabījaṃ rasaḥ sūtaḥ pāradaśca rasendrakaḥ /
RSS, 1, 8.2 etāni rasanāmāni tathānyāni yathā śive //
RSS, 1, 9.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhau //
RSS, 1, 12.1 tasmādrasasya saṃśuddhiṃ vidadhyādbhiṣajāṃ varaḥ /
RSS, 1, 12.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
RSS, 1, 13.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
RSS, 1, 14.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //
RSS, 1, 15.2 palāddhīno na kartavyo rasasaṃskāra uttamaḥ //
RSS, 1, 17.1 karṣānnyūno na kartavyo rasasaṃskāra uttamaḥ /
RSS, 1, 19.2 ananyacittaḥ śivabhaktiyuktaḥ samācaretkarma rasasya tajjñaḥ //
RSS, 1, 23.1 ṣoḍaśāṃśair bhiṣakcūrṇair ekatra mardayed rasam /
RSS, 1, 24.2 marditaḥ kāñjikair dhauto nāgadoṣaṃ rasastyajet //
RSS, 1, 29.2 pātayetpātanāyantre samyakśuddho bhaved rasaḥ //
RSS, 1, 30.1 rasasya dvādaśāṃśena gandhaṃ dattvā vimardayet /
RSS, 1, 31.1 jayantyā vardhamānasya cārdrakasya rasena ca /
RSS, 1, 31.2 vāyasyāścānupūrvyaivaṃ mardanaṃ rasaśodhanam //
RSS, 1, 35.3 kākamācīrasaiḥ sārddhaṃ dinamekaṃ tu mardayet //
RSS, 1, 36.2 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ //
RSS, 1, 38.1 bhāgastrayo rasasyārkabhāgamekaṃ vimardayet /
RSS, 1, 41.1 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhāṇḍake /
RSS, 1, 43.1 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RSS, 1, 44.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RSS, 1, 49.1 ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ /
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā //
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā //
RSS, 1, 52.1 tataśca jambīravāriṇā cāṅgeryāśca rasena pariplutam /
RSS, 1, 54.1 pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam /
RSS, 1, 54.2 jambīrāṇāṃ rasairvātha pacetpātanayantrake //
RSS, 1, 56.1 gandhakena rasaṃ prājñaḥ sudṛḍhaṃ mardayed bhiṣak /
RSS, 1, 57.1 dṛśyate'sau tadā jñeyo mūrchito rasakovidaiḥ /
RSS, 1, 62.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
RSS, 1, 65.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /
RSS, 1, 69.1 nimbūrasena saṃmardya kācakūpyāṃ niveśayet /
RSS, 1, 73.1 ṭaṅkaṇaṃ madhu lākṣā ca ūrṇāguñjāyuto rasaḥ /
RSS, 1, 76.1 mardayedrasagandhau ca hastiśuṇḍīdravair dṛḍham /
RSS, 1, 76.2 bhūdhātrikārasair vāpi paryantaṃ dinasaptataḥ //
RSS, 1, 81.2 etasmānnāparaḥ sūto rasātsarvāṅgasundarāt //
RSS, 1, 82.1 dhānyābhrakaṃ rasaṃ tulyaṃ mārayenmārakadravaiḥ /
RSS, 1, 88.1 śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃnirodhayet /
RSS, 1, 101.2 rasamāraṇamūrcchādau yuktijñairvidhivad upayojyam //
RSS, 1, 110.1 buddhismṛtiprabhākāntibalaṃ caiva rasastathā /
RSS, 1, 110.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
RSS, 1, 113.3 kakārāṣṭakametaddhi varjayed rasabhakṣakaḥ //
RSS, 1, 145.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RSS, 1, 151.2 goṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
RSS, 1, 154.2 tadvat punarnavānīraiḥ kāsamardarasaistathā //
RSS, 1, 155.1 nāgavallīrasaiḥ saryyakṣīrair deyaṃ pṛthak pṛthak /
RSS, 1, 156.2 trirgokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ //
RSS, 1, 157.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RSS, 1, 157.2 rasaiḥ puṭellodhrakaistu kṣīrādekaṃ puṭetpunaḥ //
RSS, 1, 172.2 saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
RSS, 1, 173.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
RSS, 1, 191.1 jayantībhṛṅgarājotthai raktāgastyarasaiḥ śilā /
RSS, 1, 192.1 mātuluṅgarasaiḥ piṣṭā jayānīrair manaḥśilā /
RSS, 1, 192.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RSS, 1, 194.1 puṣpāṇāṃ raktapītānāṃ rasaiḥ piṣṭvā ca bhāvayet /
RSS, 1, 195.2 nimbubījarase cāntarnirmalatvam avāpnuyāt //
RSS, 1, 202.1 mūtrāranālataileṣu godugdhe kadalīrase /
RSS, 1, 204.1 jambīrasya rasaiḥ svinno meṣaśṛṅgīrasaistathā /
RSS, 1, 204.1 jambīrasya rasaiḥ svinno meṣaśṛṅgīrasaistathā /
RSS, 1, 215.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RSS, 1, 218.1 lavaṇe ca tathā kṣāre śobhāñjanarase kṣipet /
RSS, 1, 221.2 rasavaidyair vinirdiṣṭā sā varāṭakasaṃjñikā //
RSS, 1, 226.2 rasagandhakasambhūto hiṅgulo daityaraktakaḥ //
RSS, 1, 231.1 bimbyābhaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
RSS, 1, 251.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena ca /
RSS, 1, 263.2 pātayantre raso grāhyo rajataṃ mṛtamucyate //
RSS, 1, 264.2 tripuṭaiśca bhavedbhasma yojyametadrasādiṣu //
RSS, 1, 270.2 agnau saṃtāpya nirguṇḍīrase siñcetpunaḥ punaḥ //
RSS, 1, 285.1 tribhiḥ kumbhīpuṭairnāgo vāsārasavimarditaḥ /
RSS, 1, 318.1 rasābhāve tu sarveṣāṃ kvātho grāhyo manīṣibhiḥ /
RSS, 1, 349.2 madyam amlarasaṃ caiva tyajellauhasya sevakaḥ //
RSS, 1, 373.1 ciñcāpatrarase karṣe vastrapūte paladvayam /
RSS, 1, 383.0 dhātrīphalarasenaiva mahākālasya śodhanam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.2 yatraikāṅganavīnavibhramarasād ekāṅgagupter anāsvādāt sambhavadadbhutaikaparamā jāgarti hemādrijā //
RasPr zu GītGov, 1, 1.2, 17.1 śṛṅgāre saprapañce rasa iha ruciraucityayuktau prakṛṣṭe 'laṃkāre nāyikāyā guṇagaṇagaṇane varṇane nāyakasya /
Rasādhyāya
RAdhy, 1, 8.1 rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /
RAdhy, 1, 8.2 tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam //
RAdhy, 1, 12.2 vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ //
RAdhy, 1, 13.2 rasānāṃ phalamutpattiṃ dehaloharasāyanam //
RAdhy, 1, 18.1 unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase /
RAdhy, 1, 25.1 doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ /
RAdhy, 1, 27.1 mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ /
RAdhy, 1, 27.2 rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //
RAdhy, 1, 35.2 tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //
RAdhy, 1, 36.2 vajrakandarasenaiva piṣṭād vaṅgajakālikā //
RAdhy, 1, 39.2 aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati //
RAdhy, 1, 40.1 nāhyārasena sampiṣṭād darpadoṣo vinaśyati /
RAdhy, 1, 40.2 piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate //
RAdhy, 1, 41.2 itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //
RAdhy, 1, 43.1 kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam /
RAdhy, 1, 43.2 rasenāsannadūdhilyās tathārdrāyā rasena ca //
RAdhy, 1, 43.2 rasenāsannadūdhilyās tathārdrāyā rasena ca //
RAdhy, 1, 44.1 kākamācīrasenaivaṃ devadālīrasena ca /
RAdhy, 1, 44.1 kākamācīrasenaivaṃ devadālīrasena ca /
RAdhy, 1, 50.1 āranālamṛte sūtam utthāpyaṃ rasadhīmatā /
RAdhy, 1, 51.2 nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam //
RAdhy, 1, 54.2 jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //
RAdhy, 1, 55.1 saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /
RAdhy, 1, 64.1 pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /
RAdhy, 1, 65.1 tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /
RAdhy, 1, 69.2 vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ //
RAdhy, 1, 72.1 āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /
RAdhy, 1, 75.2 dolāyantreṇa kartavyā rasasya svedane vidhiḥ //
RAdhy, 1, 76.1 svedanair vahnir utpanno raso jāto bubhukṣitaḥ /
RAdhy, 1, 76.2 sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane //
RAdhy, 1, 82.2 rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //
RAdhy, 1, 84.2 rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ //
RAdhy, 1, 88.2 pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam //
RAdhy, 1, 90.1 kācakumpe mṛdā limpen madhye niyāmakaṃ rasam /
RAdhy, 1, 92.1 kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /
RAdhy, 1, 105.1 māraṇe mūrchane bandhe rasasyaitā niyojayet /
RAdhy, 1, 108.1 kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā /
RAdhy, 1, 114.2 śigrurasena saṃbhāvya mardayec ca dinatrayam //
RAdhy, 1, 117.1 vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam /
RAdhy, 1, 120.1 sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā /
RAdhy, 1, 122.1 agastipuṣpatoye ca kumudānāṃ rasena ca /
RAdhy, 1, 125.1 evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām /
RAdhy, 1, 131.2 sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //
RAdhy, 1, 132.1 evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ /
RAdhy, 1, 137.2 daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //
RAdhy, 1, 138.2 karpāsīrasatoyena marditāni dinatrayam //
RAdhy, 1, 140.2 rasaiḥ pūrvoditair bhūyo yāvat tad gilate sphuṭam //
RAdhy, 1, 141.2 śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //
RAdhy, 1, 145.2 taptena lohacūrṇena piṣṭiḥ syānmardane rase //
RAdhy, 1, 146.2 catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt //
RAdhy, 1, 147.2 tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //
RAdhy, 1, 151.1 lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /
RAdhy, 1, 161.1 kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet /
RAdhy, 1, 168.2 jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //
RAdhy, 1, 169.1 jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /
RAdhy, 1, 172.2 hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //
RAdhy, 1, 173.2 yatkiṃciddīyate tasya rasoparasavātakaḥ //
RAdhy, 1, 175.2 tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //
RAdhy, 1, 177.1 tasmāt sarvaprayatnena jāritaṃ mārayedrasam /
RAdhy, 1, 178.1 tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /
RAdhy, 1, 178.2 kākamācīraso deyastailatulyastataḥ punaḥ //
RAdhy, 1, 187.2 kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //
RAdhy, 1, 202.2 sa hi siddharasānāṃ hi dehaloho nibadhyati //
RAdhy, 1, 203.2 rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati //
RAdhy, 1, 204.2 raso vaktre sthito yasya tadgatiḥ khe na hanyate //
RAdhy, 1, 206.2 mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ //
RAdhy, 1, 209.1 tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /
RAdhy, 1, 209.2 hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam //
RAdhy, 1, 225.1 nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /
RAdhy, 1, 230.2 catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt //
RAdhy, 1, 242.2 tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //
RAdhy, 1, 265.2 tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //
RAdhy, 1, 273.1 kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave /
RAdhy, 1, 287.2 thūthāviḍena sampiṣya rase jārayate sudhīḥ //
RAdhy, 1, 309.2 vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //
RAdhy, 1, 310.1 rasenānena sūkṣmā ca vartanīyā manaḥśilā /
RAdhy, 1, 325.1 nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /
RAdhy, 1, 325.2 kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet //
RAdhy, 1, 327.1 gandhakāmalasārasya tathā śuddharasasya ca /
RAdhy, 1, 328.2 hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā //
RAdhy, 1, 353.2 yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //
RAdhy, 1, 359.1 prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /
RAdhy, 1, 380.2 kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca //
RAdhy, 1, 381.2 susūkṣmāścandanākārāḥ svedayettadrasena ca //
RAdhy, 1, 393.2 yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //
RAdhy, 1, 394.1 vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /
RAdhy, 1, 429.2 niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ //
RAdhy, 1, 449.1 ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram /
RAdhy, 1, 463.1 tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /
RAdhy, 1, 478.2 rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān //
RAdhy, 1, 481.2 paropakāraikarasaḥ kalāvān manāgajākau kila yasya bandhū //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 13.0 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti //
RAdhyṬ zu RAdhy, 12.2, 2.0 yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti //
RAdhyṬ zu RAdhy, 12.2, 4.0 pūrvaṃ rasasya śodhanam //
RAdhyṬ zu RAdhy, 12.2, 5.0 tataḥ śodhitarasasya mūrchitotthāpanam //
RAdhyṬ zu RAdhy, 12.2, 27.0 evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam //
RAdhyṬ zu RAdhy, 13.2, 3.0 tataḥ saṃskṛtānāṃ rasānāṃ tārādiniṣpattirūpaṃ phalam //
RAdhyṬ zu RAdhy, 16.2, 7.0 rase'pi tādṛśī vaṅgajā //
RAdhyṬ zu RAdhy, 16.2, 10.0 atha rasasya pañca doṣān āha //
RAdhyṬ zu RAdhy, 34.2, 1.0 snuhīdugdhena khalve rasaḥ kṣiptvā sapta dināni mṛdyate //
RAdhyṬ zu RAdhy, 35.2, 1.0 palāśasya parpaṭān jalena kledayitvā tato vartayitvā vastreṇa niścotya raso grāhyaḥ //
RAdhyṬ zu RAdhy, 35.2, 2.0 tena rasena sapta dināni raso mṛdyate //
RAdhyṬ zu RAdhy, 35.2, 2.0 tena rasena sapta dināni raso mṛdyate //
RAdhyṬ zu RAdhy, 38.1, 2.0 kevalaṃ vajraḥ snuhikandaś ca śūraṇas tayo rasena //
RAdhyṬ zu RAdhy, 38.1, 4.0 sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti //
RAdhyṬ zu RAdhy, 42.2, 2.0 khalve rasopari yathoktauṣadharasaḥ kṣipyate //
RAdhyṬ zu RAdhy, 42.2, 2.0 khalve rasopari yathoktauṣadharasaḥ kṣipyate //
RAdhyṬ zu RAdhy, 42.2, 4.0 śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ //
RAdhyṬ zu RAdhy, 46.2, 3.0 evaṃ bhūmidūdhelyā rasena tata ārdrarasena //
RAdhyṬ zu RAdhy, 46.2, 3.0 evaṃ bhūmidūdhelyā rasena tata ārdrarasena //
RAdhyṬ zu RAdhy, 46.2, 4.0 tadanu karmāīrasena //
RAdhyṬ zu RAdhy, 46.2, 5.0 paścād devadālīrasena //
RAdhyṬ zu RAdhy, 52.1, 2.0 sarvasarve ekīkṛtya nimbukarasena saṃmṛdya mṛkṣaṇopamā pīṭhī kāryā //
RAdhyṬ zu RAdhy, 52.1, 4.0 yāvanmātro rasastasya caturthe bhāge tāmracūrṇaṃ dvātriṃśattamabhāge lavaṇam //
RAdhyṬ zu RAdhy, 52.1, 5.0 nimbukarasaś ca tathā kṣepyo yathā sarvamauṣadhaṃ majjati //
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
RAdhyṬ zu RAdhy, 55.2, 6.0 tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate //
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
RAdhyṬ zu RAdhy, 69.2, 4.0 rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate //
RAdhyṬ zu RAdhy, 69.2, 9.0 evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati //
RAdhyṬ zu RAdhy, 69.2, 11.0 iti pātitarasasyotthāpanasaṃskāraḥ ṣaṣṭhaḥ //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 3.0 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ //
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 76.2, 6.0 ityutthāpitarasasya svedanasaṃskāraḥ saptamaḥ //
RAdhyṬ zu RAdhy, 89.2, 2.0 tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 89.2, 2.0 tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 13.0 sarveṣāmupari nimbukarasaḥ kṣepya eva //
RAdhyṬ zu RAdhy, 89.2, 14.0 evaṃ kṛte'sau niyāmako raso'tīvāgniṃ sahate //
RAdhyṬ zu RAdhy, 89.2, 16.0 iti sveditarasasya niyāmakasaṃskāro'ṣṭamaḥ //
RAdhyṬ zu RAdhy, 92.2, 1.0 kācakumpikāyāṃ cikkaṇāṃ mṛdaṃ dattvā madhye niyāmakaṃ rasaṃ kṣiptvā mukhe koḍīyakam //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 110.2, 4.0 iti nirodhakarasasya mukhaprasāraṇasaṃskāro daśamaḥ //
RAdhyṬ zu RAdhy, 120.2, 1.0 kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet //
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 137.2, 6.0 tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti //
RAdhyṬ zu RAdhy, 137.2, 12.0 tato mahāgnisahena tena rasena rūpyagadyāṇakapattram abhyañjya gālyate //
RAdhyṬ zu RAdhy, 137.2, 14.0 iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 150.2, 8.0 ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati //
RAdhyṬ zu RAdhy, 153.2, 1.0 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā //
RAdhyṬ zu RAdhy, 153.2, 5.0 evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati //
RAdhyṬ zu RAdhy, 161.2, 9.0 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati //
RAdhyṬ zu RAdhy, 161.2, 10.0 tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti //
RAdhyṬ zu RAdhy, 166.2, 15.0 śuddharūpyarasaśca yadi bhrāntas tiṣṭhati tadā jñeyaṃ śuddho rūpyarasaḥ //
RAdhyṬ zu RAdhy, 166.2, 15.0 śuddharūpyarasaśca yadi bhrāntas tiṣṭhati tadā jñeyaṃ śuddho rūpyarasaḥ //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 166.2, 26.0 etāvadbhiḥ saṃskāraiḥ saṃskṛto raso lohasādhaka eva //
RAdhyṬ zu RAdhy, 169.2, 3.0 evaṃ punaḥ punaḥ kṣiptvā rasādaṣṭaguṇaṃ khāparasattvaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 172.2, 4.0 tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati //
RAdhyṬ zu RAdhy, 195.2, 2.0 ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ //
RAdhyṬ zu RAdhy, 195.2, 4.0 tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 9.0 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate //
RAdhyṬ zu RAdhy, 195.2, 11.0 rasenauṣadhasarvathājīrṇa ityarthaḥ //
RAdhyṬ zu RAdhy, 202.2, 2.0 tatra kṣiptauṣadharaso galatītyarthaḥ //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 206.2, 1.0 mṛgasya netre akṛṣṇarasenābhyete //
RAdhyṬ zu RAdhy, 206.2, 10.0 asau mṛtajīvano nāma rasabandhaḥ kathitaḥ //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 214.2, 2.0 yadi ca jvalitā svayaṃ śītalaṃ bhavati tadā kūpīmadhyāt sa raso grāhyaḥ //
RAdhyṬ zu RAdhy, 216.2, 1.0 iha mṛtasīsakena kāñcanaṃ sārayitvā tasya mṛtakāñcanasya cūrṇaṃ yat pratisāritarase kṣipyate //
RAdhyṬ zu RAdhy, 218.2, 1.0 iha prathamaṃ śuddhanāgasyaikena patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet //
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 218.2, 5.0 eṣa sahasravedhako rasaḥ //
RAdhyṬ zu RAdhy, 223.2, 4.0 yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 223.2, 6.0 na punarviddharasasya //
RAdhyṬ zu RAdhy, 223.2, 9.0 paścātsarvatra catuḥṣaṣṭipalāni rasasya proktāni //
RAdhyṬ zu RAdhy, 223.2, 10.0 tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam //
RAdhyṬ zu RAdhy, 223.2, 10.0 tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam //
RAdhyṬ zu RAdhy, 230.2, 3.0 tato manaḥśilāyāṃ nimbukarasaiśca nāgaṃ mārayitvā jatupattram ubhayapārśvayos tena māritanāgena lepanīyam //
RAdhyṬ zu RAdhy, 230.2, 7.0 tasya catuḥṣaṣṭitamo bhāgaḥ pūrvoktayuktyā pūrvaproktasya rasasya dātavyaḥ //
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 242.2, 5.0 rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ //
RAdhyṬ zu RAdhy, 242.2, 5.0 rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 267.2, 1.0 pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 7.1 thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ /
RAdhyṬ zu RAdhy, 294.2, 5.0 annavatpakvā bhavanti rase ca jīryante //
RAdhyṬ zu RAdhy, 312.2, 1.0 ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ //
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
RAdhyṬ zu RAdhy, 357.2, 4.0 tathā yāvanmātraḥ mūṣāyāmasti tāvanmātrāṃ hemarājiṃ mūṣāyāṃ gālayitvā vajramūṣāstharasamadhye kṣipet //
RAdhyṬ zu RAdhy, 374.2, 5.0 tathā śuddharasaṃ karpare kṣiptvādho mṛdvagniṃ jvālayet //
RAdhyṬ zu RAdhy, 383.2, 5.0 tato jalena prakṣālyātape śoṣayitvā kuṣmāṇḍaphalaṃ khaṇḍaśaḥ kṛtvā tadrasena pūrvavatpraharadvayaṃ svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 6.0 tataḥ payasā prakṣālyātape śoṣayitvā vaḍavāīkā nisāhāyāṃ vartayitvā tadrasena yāmadvayaṃ pūrvavat svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 438.2, 1.0 śuddharasasya daśa gadyāṇān vajramūṣāmadhye prakṣipya tāṃ mūṣāṃ vālukāyantre caṭāyya dinamekaṃ mṛdvagniṃ jvālayet //
RAdhyṬ zu RAdhy, 438.2, 3.0 tato rasasya mukhaṃ jāyate //
RAdhyṬ zu RAdhy, 438.2, 5.0 tato nisāhāmatisūkṣmāṃ cilhāṃ prapiṣya vastreṇa niścotya raso grāhyaḥ //
RAdhyṬ zu RAdhy, 438.2, 11.0 asau vaṃge śatamadhye vedhako rasaḥ tathā yaḥ sadā prabhāte ratimātraṃ ṣoṭaṃ karoti //
RAdhyṬ zu RAdhy, 458.2, 18.0 triṣu dhātuṣu śatavedhako 'yaṃ rasaḥ //
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
RAdhyṬ zu RAdhy, 478.2, 28.0 yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
RAdhyṬ zu RAdhy, 478.2, 34.0 tadyathā prathamam 1 aṣṭādaśasaṃskārasaṃskṛtaḥ śṛṅkhalārasaḥ //
RAdhyṬ zu RAdhy, 478.2, 48.0 tataḥ gandhakatailenaiva sahasravedharasavidhiḥ //
Rasārṇava
RArṇ, 1, 11.1 tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ /
RArṇ, 1, 18.3 rasaśca pavanaśceti karmayogo dvidhā mataḥ //
RArṇ, 1, 19.2 baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi //
RArṇ, 1, 20.2 tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ //
RArṇ, 1, 21.2 manasaśca yathā dhyānaṃ rasayogādavāpyate //
RArṇ, 1, 24.2 teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //
RArṇ, 1, 25.2 na sidhyati raso devi pibanti mṛgatṛṣṇikām //
RArṇ, 1, 26.2 kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ //
RArṇ, 1, 27.1 na garbhaḥ sampradāyārthe raso garbho vidhīyate /
RArṇ, 1, 28.1 yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam /
RArṇ, 1, 31.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RArṇ, 1, 34.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RArṇ, 1, 36.2 mama deharaso yasmāt rasastenāyamucyate //
RArṇ, 1, 36.2 mama deharaso yasmāt rasastenāyamucyate //
RArṇ, 1, 38.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RArṇ, 1, 39.1 candanāgurukarpūrakuṅkumāntargato rasaḥ /
RArṇ, 1, 40.1 bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ /
RArṇ, 1, 45.1 mantratantraparijñāne rasayogasya dūṣakāḥ /
RArṇ, 1, 46.1 rasavidyā parā vidyā trailokye 'pi sudurlabhā /
RArṇ, 1, 49.1 brahmajñānena mukto'sau pāpī yo rasanindakaḥ /
RArṇ, 1, 50.2 trikoṭijanmalakṣāṇi mārjāro jāyate rasāt /
RArṇ, 1, 51.2 gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ //
RArṇ, 1, 52.1 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ /
RArṇ, 1, 53.1 rasavīryavipāke ca sūtakastvamṛtopamaḥ /
RArṇ, 1, 60.1 evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /
RArṇ, 2, 1.2 rasopadeśadātā ca kathaṃ syādvada me prabho /
RArṇ, 2, 1.3 śiṣyaścaiva kathaṃ deva rasānuṣṭhānatatparaḥ //
RArṇ, 2, 4.1 anekarasaśāstrajño rasamaṇḍapakovidaḥ /
RArṇ, 2, 4.1 anekarasaśāstrajño rasamaṇḍapakovidaḥ /
RArṇ, 2, 4.2 rasadīkṣāvidhānajño yantrauṣadhimahārasān //
RArṇ, 2, 14.1 rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ /
RArṇ, 2, 15.3 rasanindākarī yā ca tāṃ nārīṃ parivarjayet //
RArṇ, 2, 16.2 na tādṛśī bhavennārī yādṛśī rasabandhakī //
RArṇ, 2, 25.2 ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā //
RArṇ, 2, 27.1 tasya hi nirmalā buddhirniścitā rasasādhane /
RArṇ, 2, 32.1 tāsāṃ buddhirbhaveddevi nirmalā rasasādhane /
RArṇ, 2, 36.3 rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai //
RArṇ, 2, 37.3 rasadīkṣāvidhānaṃ tu tasmānnigaditaṃ śṛṇu //
RArṇ, 2, 39.1 tatredaṃ kārayet karma rasabandhaṃ rasāyanam /
RArṇ, 2, 72.1 pūjayedrasasiddhyarthaṃ vidyayā pañcabījayā /
RArṇ, 2, 82.1 vidyāmupadiśeddevi pāṭhayedrasasādhakam /
RArṇ, 2, 89.1 asyā ājñāprasādena jāyate khecaro rasaḥ /
RArṇ, 2, 91.2 rasaprayogajātaṃ tu sarvataḥ siddhimicchatā //
RArṇ, 2, 98.2 avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi /
RArṇ, 2, 104.2 saptajanma mṛto jāto na tyajed rasabhāvanam //
RArṇ, 2, 107.1 oṣadhyo maṇḍape prācyāṃ rasasvedo 'gnigocare /
RArṇ, 2, 108.2 varṇotkarṣastu kauberyām aiśānyāṃ rasavedhanam //
RArṇ, 2, 118.0 yadā ca calati dhyānaṃ raso vahnau na tiṣṭhati //
RArṇ, 2, 123.1 pramādādutthito vighno rasabandhe kṛte sati /
RArṇ, 2, 123.2 rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet //
RArṇ, 2, 123.2 rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet //
RArṇ, 2, 124.1 rasaṃ na darśayeddevi nārīhaste na pātayet /
RArṇ, 2, 127.3 rasotsavaṃ prakurvīta yathāvittānusārataḥ //
RArṇ, 2, 128.1 evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ /
RArṇ, 2, 130.1 evaṃvidhāṃ rase pūjāṃ pratiṣṭhāpya yathāvidhi /
RArṇ, 2, 133.1 dīkṣito rasakarmāṇi mantranyāsavidācaret /
RArṇ, 3, 21.2 guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam //
RArṇ, 4, 2.2 rasoparasalohāni vasanaṃ kāñjikam viḍam /
RArṇ, 4, 7.2 mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /
RArṇ, 4, 9.1 mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /
RArṇ, 4, 10.1 rasonakarasaṃ bhadre yatnato vastragālitam /
RArṇ, 4, 10.2 dāpayetpracuraṃ yatnāt āplāvya rasagandhakau //
RArṇ, 4, 15.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RArṇ, 4, 23.2 mantro'ghoro'tra japtavyo japānte pūjayedrasam //
RArṇ, 4, 25.1 gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /
RArṇ, 4, 26.1 vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /
RArṇ, 4, 63.1 rasaṃ viśodhayettena vinyaset divase śubhe /
RArṇ, 4, 64.2 deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //
RArṇ, 5, 13.3 tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ //
RArṇ, 5, 20.3 indurī devadeveśi rasabandhakarāḥ priye //
RArṇ, 5, 21.1 tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /
RArṇ, 5, 21.2 mriyate badhyate caiva rasaḥ svedanamardanāt //
RArṇ, 5, 28.3 pañcaratnamidaṃ devi rasaśodhanajāraṇe //
RArṇ, 5, 29.1 rasasya bandhane śastamekaikaṃ suravandite /
RArṇ, 5, 44.1 ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /
RArṇ, 6, 8.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RArṇ, 6, 10.2 agastyapuṣpatoyena kumudānāṃ rasena ca //
RArṇ, 6, 12.2 meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ //
RArṇ, 6, 20.1 śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam /
RArṇ, 6, 21.2 sthitaṃ taddravatāṃ yāti nirleparasasannibham //
RArṇ, 6, 22.2 koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
RArṇ, 6, 26.2 śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam //
RArṇ, 6, 28.1 ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet /
RArṇ, 6, 28.2 dārvīmaricasaṃmiśraṃ maurvīrasapariplutam //
RArṇ, 6, 29.1 sauvarcalayuto megho vajravallīrasaplutaḥ /
RArṇ, 6, 31.1 vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 6, 35.1 kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā /
RArṇ, 6, 35.1 kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā /
RArṇ, 6, 43.2 raktavarṇaṃ mahābhāge rasabandhe praśasyate //
RArṇ, 6, 48.2 rase rasāyane caiva karṣakaṃ drāvakaṃ hitam //
RArṇ, 6, 53.2 pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
RArṇ, 6, 71.2 rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite //
RArṇ, 6, 80.1 meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /
RArṇ, 6, 81.2 snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca //
RArṇ, 6, 118.2 kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca //
RArṇ, 6, 119.2 dolāyāṃ svedayeddevi jāyate rasavad yathā //
RArṇ, 6, 137.2 svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //
RArṇ, 6, 140.0 iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //
RArṇ, 7, 1.3 anyacca tādṛśaṃ deva rasavidyopakārakam //
RArṇ, 7, 6.1 tailāranālatakreṣu gomūtre kadalīrase /
RArṇ, 7, 11.1 devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam /
RArṇ, 7, 12.1 kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /
RArṇ, 7, 16.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RArṇ, 7, 23.2 haimābhaścaiva tārābho viśeṣād rasabandhakaḥ //
RArṇ, 7, 26.2 dehabandhaṃ karotyeva viśeṣād rasabandhanam //
RArṇ, 7, 31.1 kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam /
RArṇ, 7, 34.0 puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //
RArṇ, 7, 51.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
RArṇ, 7, 54.1 gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
RArṇ, 7, 65.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RArṇ, 7, 72.1 gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /
RArṇ, 7, 72.2 gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā //
RArṇ, 7, 73.1 rase ca bhṛṅgarājasya nimbukasya rase tathā /
RArṇ, 7, 73.1 rase ca bhṛṅgarājasya nimbukasya rase tathā /
RArṇ, 7, 75.1 snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak /
RArṇ, 7, 78.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RArṇ, 7, 82.1 kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca /
RArṇ, 7, 83.2 raktavargarasakvāthapittaistadbhāvayet pṛthak //
RArṇ, 7, 89.1 sūryāvartodakakaṇāvahniśigruśiphārasaiḥ /
RArṇ, 7, 89.2 kadalīkandasāreṇa vandhyākośātakīrasaiḥ //
RArṇ, 7, 90.1 kākamācīdevadālīvajrakandarasaistathā /
RArṇ, 7, 99.1 rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /
RArṇ, 7, 106.2 tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //
RArṇ, 7, 109.2 eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //
RArṇ, 7, 123.2 ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //
RArṇ, 7, 124.1 pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /
RArṇ, 7, 125.2 tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //
RArṇ, 7, 128.1 bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca /
RArṇ, 7, 130.1 punarlepaṃ tato dadyāt paricchinnārasena tu /
RArṇ, 7, 136.1 rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ /
RArṇ, 7, 146.1 milanti ca rasenāśu vahnisthānyakṣayāṇi ca /
RArṇ, 7, 151.2 haranti rogān sakalān rasayuktāni kiṃ punaḥ /
RArṇ, 8, 6.2 rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //
RArṇ, 8, 14.1 rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /
RArṇ, 8, 19.1 rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /
RArṇ, 8, 20.3 pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //
RArṇ, 8, 22.2 rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ //
RArṇ, 8, 23.3 bhavet samarasaṃ garbhe rasarājasya ca dravet //
RArṇ, 8, 29.1 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
RArṇ, 8, 29.2 kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam /
RArṇ, 8, 40.1 rasoparasalohāni sarvāṇyekatra dhāmayet /
RArṇ, 8, 45.2 kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //
RArṇ, 8, 56.1 sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /
RArṇ, 8, 60.1 rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ /
RArṇ, 8, 80.1 mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam /
RArṇ, 8, 81.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RArṇ, 8, 83.2 pāṭalīpippalīkāmakākatuṇḍīrasānvitam //
RArṇ, 8, 86.1 rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /
RArṇ, 9, 2.4 śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //
RArṇ, 9, 16.1 koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /
RArṇ, 10, 1.2 rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /
RArṇ, 10, 2.2 prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //
RArṇ, 10, 4.0 raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ //
RArṇ, 10, 5.1 rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /
RArṇ, 10, 5.1 rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /
RArṇ, 10, 8.2 dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate /
RArṇ, 10, 9.0 evaṃ pañcavidhā devi rasabhedā nirūpitāḥ //
RArṇ, 10, 14.2 sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ //
RArṇ, 10, 17.2 akampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 10, 19.2 niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet //
RArṇ, 10, 24.1 akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ /
RArṇ, 10, 25.1 rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /
RArṇ, 10, 25.2 taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam //
RArṇ, 10, 27.2 sāraṇāyantrayogena badhyate sārito rasaḥ //
RArṇ, 10, 29.2 baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //
RArṇ, 10, 44.2 tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //
RArṇ, 10, 45.1 triphalāvahnimūlatvāt gṛhakanyārasānvitam /
RArṇ, 10, 49.2 pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //
RArṇ, 10, 50.0 kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //
RArṇ, 10, 51.2 saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //
RArṇ, 10, 54.2 tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //
RArṇ, 10, 57.1 sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ /
RArṇ, 10, 58.1 rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /
RArṇ, 10, 59.3 svedanāddīpito devi grāsārthī jāyate rasaḥ //
RArṇ, 10, 60.1 vyomasattvādibījāni rasajāraṇaśodhane /
RArṇ, 11, 2.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
RArṇ, 11, 5.1 yāvaddināni vahnistho jāryate dhāryate rasaḥ /
RArṇ, 11, 11.0 oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //
RArṇ, 11, 16.2 nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //
RArṇ, 11, 23.2 carejjaredvā puṭitaṃ yavaciñcārasena ca //
RArṇ, 11, 24.2 śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt //
RArṇ, 11, 26.2 tumburustiktaśākaṃ vāpyeṣām ekarasena tu /
RArṇ, 11, 31.1 kadalīkandaniryāsairmūlakandarasena ca /
RArṇ, 11, 36.1 rasena saha deveśi caṇakāmlena kāñjikam /
RArṇ, 11, 37.1 somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 11, 38.1 somavallīrasenaiva saptavāraṃ ca dāpayet /
RArṇ, 11, 38.2 pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam //
RArṇ, 11, 41.1 tilaparṇīrasenaiva gaganaṃ bhāvayet priye /
RArṇ, 11, 44.1 nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam /
RArṇ, 11, 44.2 ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //
RArṇ, 11, 47.2 sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //
RArṇ, 11, 48.2 tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet //
RArṇ, 11, 51.2 grāso rasasya dātavyaḥ sasattvasyābhrakasya ca //
RArṇ, 11, 52.1 catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ /
RArṇ, 11, 56.1 hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset /
RArṇ, 11, 56.2 kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //
RArṇ, 11, 57.1 hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet /
RArṇ, 11, 58.1 tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet /
RArṇ, 11, 60.1 cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /
RArṇ, 11, 62.2 yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //
RArṇ, 11, 65.2 sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ //
RArṇ, 11, 71.2 caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //
RArṇ, 11, 72.1 jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /
RArṇ, 11, 72.2 āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //
RArṇ, 11, 73.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /
RArṇ, 11, 75.2 sakampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 11, 79.1 kumārastu raso devi na samartho rasāyane /
RArṇ, 11, 79.2 yauvanastho raso devi kṣamo dehasya rakṣaṇe //
RArṇ, 11, 80.1 jarāvastho raso yaśca dehe lohena saṃkramet /
RArṇ, 11, 82.2 gandhakāt parato nāsti raseṣūparaseṣu vā //
RArṇ, 11, 93.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /
RArṇ, 11, 95.2 baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ //
RArṇ, 11, 97.2 saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //
RArṇ, 11, 99.1 hīramukhyāni ratnāni rasocchiṣṭāni kārayet /
RArṇ, 11, 100.2 vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //
RArṇ, 11, 101.2 padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet //
RArṇ, 11, 102.2 rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //
RArṇ, 11, 109.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
RArṇ, 11, 116.2 tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //
RArṇ, 11, 124.2 tataḥ śalākayā grāsān agnistho grasate rasaḥ //
RArṇ, 11, 126.2 rasānuparasān dattvā mahājāraṇasaṃyutān //
RArṇ, 11, 132.1 sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ /
RArṇ, 11, 134.2 rase kalpenmahārāgān hīnarāgān parityajet //
RArṇ, 11, 135.2 sadratnaṃ lepayettena pradravet rasamadhyataḥ //
RArṇ, 11, 147.2 anena kramayogena koṭivedhī bhavedrasaḥ //
RArṇ, 11, 151.2 iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //
RArṇ, 11, 152.2 dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //
RArṇ, 11, 154.1 sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /
RArṇ, 11, 155.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
RArṇ, 11, 157.2 tadvādameti deveśi koṭivedhī bhavedrasaḥ //
RArṇ, 11, 172.1 kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam /
RArṇ, 11, 174.1 dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu /
RArṇ, 11, 182.1 bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /
RArṇ, 11, 185.2 mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet //
RArṇ, 11, 195.2 tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //
RArṇ, 11, 197.2 sahadevīvahniśikhākalkena kramate rasaḥ //
RArṇ, 11, 198.3 bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ //
RArṇ, 11, 206.2 āvartate rasastadvat khoṭakasya ca lakṣaṇam //
RArṇ, 12, 1.2 oṣadhī kīdṛśī nātha rasamūrchākarī śubhā /
RArṇ, 12, 2.2 śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam /
RArṇ, 12, 4.2 adho niṣpīḍitaṃ devi raso bhavati cottamaḥ //
RArṇ, 12, 5.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /
RArṇ, 12, 6.1 tena pattrarasenaiva sādhayedgaganaṃ punaḥ /
RArṇ, 12, 7.2 samajīrṇe rase devi śatavedhī bhavedrasaḥ //
RArṇ, 12, 7.2 samajīrṇe rase devi śatavedhī bhavedrasaḥ //
RArṇ, 12, 8.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RArṇ, 12, 8.2 bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //
RArṇ, 12, 9.2 gandhake samajīrṇe 'smin śatavedhī raso bhavet //
RArṇ, 12, 13.1 niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
RArṇ, 12, 16.2 palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //
RArṇ, 12, 21.2 tena tailena deveśi rasaṃ saṃkocayed budhaḥ //
RArṇ, 12, 24.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RArṇ, 12, 27.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 29.1 saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /
RArṇ, 12, 30.1 dvisaptāhaṃ rase tasyā mardanādvaravarṇini /
RArṇ, 12, 30.2 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam //
RArṇ, 12, 32.1 svedatāpananighṛṣṭo mahauṣadhyā rasena tu /
RArṇ, 12, 33.2 naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ //
RArṇ, 12, 34.1 mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet /
RArṇ, 12, 36.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RArṇ, 12, 36.2 narasārarasenaiva kṣaṇād badhyeta sūtakaḥ //
RArṇ, 12, 37.1 narasārarasaṃ dattvā dvipadīrajasā saha /
RArṇ, 12, 38.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 40.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 40.2 tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //
RArṇ, 12, 41.1 narasārarasastanye bhāvanāḥ saptadhā pṛthak /
RArṇ, 12, 42.2 narasārarasenaiva kīṭamārīrasena ca /
RArṇ, 12, 42.2 narasārarasenaiva kīṭamārīrasena ca /
RArṇ, 12, 43.1 narasārarasenaiva hanūmatyā rasena ca /
RArṇ, 12, 43.1 narasārarasenaiva hanūmatyā rasena ca /
RArṇ, 12, 44.1 narasārarase dattvā mañjiṣṭhāraktacandanam /
RArṇ, 12, 47.1 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /
RArṇ, 12, 50.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
RArṇ, 12, 50.2 taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam /
RArṇ, 12, 50.3 narasārarasenaiva tenaivaikatra mardayet /
RArṇ, 12, 50.4 tatkṣaṇājjāyate bandho rasasya rasakasya ca //
RArṇ, 12, 52.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 57.2 koṭivedhī raso devi lohānyaṣṭau ca vidhyati //
RArṇ, 12, 58.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 60.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RArṇ, 12, 61.2 rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //
RArṇ, 12, 65.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 68.2 harīṃdarīrase nyasya gośṛṅge tu varānane /
RArṇ, 12, 69.1 divyauṣadhyā rasenaiva rasendraḥ suravandite /
RArṇ, 12, 71.2 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate //
RArṇ, 12, 75.1 tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana /
RArṇ, 12, 77.2 na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //
RArṇ, 12, 81.1 parasya harate kālaṃ kālikārahito rasaḥ /
RArṇ, 12, 82.2 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ //
RArṇ, 12, 84.0 punaranyaṃ pravakṣyāmi rasabandhanam īśvari //
RArṇ, 12, 86.1 niśācararase jāryaṃ narajīvena jārayet /
RArṇ, 12, 87.1 bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /
RArṇ, 12, 91.1 vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /
RArṇ, 12, 92.3 karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //
RArṇ, 12, 97.2 nāmnā caṭulaparṇīti śasyate rasabandhane //
RArṇ, 12, 98.1 ekavīrākandarase mūkamūṣāgataṃ rasam /
RArṇ, 12, 98.1 ekavīrākandarase mūkamūṣāgataṃ rasam /
RArṇ, 12, 99.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RArṇ, 12, 101.1 vajrakandaṃ samādāya rasamadhye vinikṣipet /
RArṇ, 12, 102.0 bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //
RArṇ, 12, 103.2 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //
RArṇ, 12, 106.1 haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet /
RArṇ, 12, 107.1 haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam /
RArṇ, 12, 110.1 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /
RArṇ, 12, 111.2 mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt //
RArṇ, 12, 112.1 athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 115.1 rasatālakatutthāni mardayeduccaṭīrasaiḥ /
RArṇ, 12, 115.1 rasatālakatutthāni mardayeduccaṭīrasaiḥ /
RArṇ, 12, 115.2 ātape mriyate tapto raso divyauṣadhībalāt //
RArṇ, 12, 119.3 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
RArṇ, 12, 142.0 raktacitrakasaṃyukto raso'pi sarvado bhavet //
RArṇ, 12, 149.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 153.1 tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 159.2 rasaṃ mūrchāpayet tena cakramardena mardayet //
RArṇ, 12, 162.2 yuktaṃ lohamanenaiva jambīrarasasaṃyutam /
RArṇ, 12, 170.2 mardayet pāradaṃ prājño rasabandho bhaviṣyati //
RArṇ, 12, 172.1 śākavṛkṣasya deveśi niṣpīḍya rasamuttamam /
RArṇ, 12, 174.2 rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //
RArṇ, 12, 175.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RArṇ, 12, 177.2 tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //
RArṇ, 12, 178.1 tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /
RArṇ, 12, 182.1 devadālīphalaṃ mūlamīśvarīrasa eva ca /
RArṇ, 12, 189.0 candrodakena deveśi vakṣyāmi rasabandhanam //
RArṇ, 12, 191.1 kānicinmṛttivarṇāni rasena lavaṇāni tu /
RArṇ, 12, 197.1 candrodakena gaganaṃ rasaṃ hema ca mardayet /
RArṇ, 12, 199.1 tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /
RArṇ, 12, 199.1 tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /
RArṇ, 12, 200.1 daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /
RArṇ, 12, 201.3 athātaḥ sampravakṣyāmi kartarīrasabandhanam //
RArṇ, 12, 203.2 te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //
RArṇ, 12, 207.2 rasarūpā mahāghorā asiddhānāṃ tu chedinī //
RArṇ, 12, 212.0 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
RArṇ, 12, 213.2 sitapītādivarṇāḍhyaṃ tacca devi rasottamam //
RArṇ, 12, 230.1 gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /
RArṇ, 12, 249.0 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
RArṇ, 12, 250.1 athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
RArṇ, 12, 271.1 rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /
RArṇ, 12, 304.1 athavā taṃ rasaṃ hemnā hemabhasma tato balī /
RArṇ, 12, 313.1 athavā rasakarṣaikaṃ tajjalena tu mardayet /
RArṇ, 12, 316.1 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
RArṇ, 12, 319.1 mardayet khallapāṣāṇe mātuluṅgarasena ca /
RArṇ, 12, 338.1 nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /
RArṇ, 12, 351.2 kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā /
RArṇ, 12, 359.2 vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam /
RArṇ, 12, 359.3 meghanādarasopetaṃ mūkamūṣāgataṃ puṭet //
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
RArṇ, 12, 371.2 śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //
RArṇ, 12, 379.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
RArṇ, 12, 380.1 kardamaṃ ca kumāryāśca rasena kṛtagolakam /
RArṇ, 12, 382.2 rasenaiva tu kāle tu kuryādeva rasāyanam //
RArṇ, 13, 13.2 mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ //
RArṇ, 13, 17.3 soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //
RArṇ, 13, 20.2 ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet //
RArṇ, 13, 26.1 śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ /
RArṇ, 13, 26.2 jīvettena pramāṇena vajravallī yathā rasaḥ //
RArṇ, 13, 31.2 anena drutiyogena dehalohakaro rasaḥ //
RArṇ, 14, 3.1 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /
RArṇ, 14, 5.1 vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam /
RArṇ, 14, 22.2 hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RArṇ, 14, 25.1 śatavedhena yā baddhā rasena guṭikā priye /
RArṇ, 14, 38.2 mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ //
RArṇ, 14, 41.2 puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //
RArṇ, 14, 42.2 yāvacchakrodayaprakhyo jāyate sa rasaḥ priye //
RArṇ, 14, 43.1 vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet /
RArṇ, 14, 44.1 jārayitvā rasaṃ taddhi punastenaiva jārayet /
RArṇ, 14, 70.1 ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet /
RArṇ, 14, 74.1 tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā /
RArṇ, 14, 82.1 devadālīśaṅkhapuṣpīrasena marditaṃ kramāt /
RArṇ, 14, 98.2 mardayettaptakhallena kuṣṭhachallīrasena ca //
RArṇ, 14, 111.1 pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /
RArṇ, 14, 128.1 devadālī śaṅkhapuṣpī tadrasena tu mardayet /
RArṇ, 14, 131.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 14, 140.2 tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet //
RArṇ, 14, 141.1 tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /
RArṇ, 14, 144.1 tattulyaṃ mārayeddhema kāñcanārarase puṭet /
RArṇ, 14, 144.2 tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca //
RArṇ, 14, 146.2 tadbhasma mardayet paścāt svarṇapattrarasena tu //
RArṇ, 14, 148.1 vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam /
RArṇ, 14, 148.2 rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //
RArṇ, 14, 149.1 kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /
RArṇ, 14, 169.1 kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /
RArṇ, 14, 170.1 oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /
RArṇ, 14, 170.2 yāmamātraṃ ca gharme tu drutirmilati vai rasam //
RArṇ, 14, 172.2 drutābhrasya rasenaiva melanaṃ paramaṃ matam //
RArṇ, 14, 173.1 vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam /
RArṇ, 15, 2.3 kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //
RArṇ, 15, 8.2 eṣa devi raso divyo dehadravyakaro bhavet //
RArṇ, 15, 9.1 vaikrāntakāstu ye kecit triphalāyā rasena ca /
RArṇ, 15, 9.2 bhūmyāmalakasāreṇa vasuhaṭṭarasena ca //
RArṇ, 15, 15.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
RArṇ, 15, 18.1 palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca /
RArṇ, 15, 26.1 taccūrṇam abhrakaṃ caiva rasena saha mardayet /
RArṇ, 15, 28.2 taccūrṇam abhrakaṃ caiva rasena saha mardayet //
RArṇ, 15, 29.2 sa rasaḥ sāritaścaiva sarvalohāni vidhyati //
RArṇ, 15, 31.3 svedito marditaścaiva māsādagnisaho rasaḥ //
RArṇ, 15, 34.0 nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ //
RArṇ, 15, 36.2 melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam //
RArṇ, 15, 38.6 vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam /
RArṇ, 15, 39.1 sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam /
RArṇ, 15, 39.2 baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati //
RArṇ, 15, 43.1 kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet /
RArṇ, 15, 44.0 baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //
RArṇ, 15, 48.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
RArṇ, 15, 55.2 aṣṭau kanakabhāgāstu nava bhāgā rasasya tu //
RArṇ, 15, 63.5 ekīkṛtyātha saṃmardya dhuttūrasya rasena ca /
RArṇ, 15, 65.2 mardayet snigdhakhalle tu devadālīrasaplutam /
RArṇ, 15, 66.1 jambīrārdrarasenaiva dinamekaṃ tu mardayet /
RArṇ, 15, 72.1 rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
RArṇ, 15, 83.1 sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca /
RArṇ, 15, 84.1 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /
RArṇ, 15, 85.1 dīpayenmṛnmaye pātre rasena saha saṃyutam /
RArṇ, 15, 85.2 tāpayed ravitāpena markaṭīrasasaṃyutam /
RArṇ, 15, 86.1 tilaparṇīrasenaiva gandhakaṃ bhāvayet priye /
RArṇ, 15, 87.2 mūṣāmadhye vinikṣipya narendrarasasaṃyutam /
RArṇ, 15, 89.1 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /
RArṇ, 15, 89.3 ātape sthāpayeddevi kanakasya rasena tat //
RArṇ, 15, 102.2 vāsakasya rasenaiva praharaikaṃ tu mardayet /
RArṇ, 15, 107.2 ekīkṛtyātha saṃmardya unmattakarasena ca /
RArṇ, 15, 108.2 vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ //
RArṇ, 15, 109.2 dvipalaṃ tālakaṃ caiva unmattarasamarditam /
RArṇ, 15, 111.1 ekīkṛtyātha saṃmardya unmattakarasena ca /
RArṇ, 15, 113.2 ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
RArṇ, 15, 117.1 unmattakarasenaiva mardayet praharadvayam /
RArṇ, 15, 120.2 anena kramayogeṇa koṭivedhī bhavedrasaḥ //
RArṇ, 15, 124.1 palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /
RArṇ, 15, 131.1 cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ /
RArṇ, 15, 133.1 cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /
RArṇ, 15, 139.3 divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam //
RArṇ, 15, 140.1 etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ /
RArṇ, 15, 142.2 mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //
RArṇ, 15, 145.2 vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //
RArṇ, 15, 146.1 samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ /
RArṇ, 15, 150.2 mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ //
RArṇ, 15, 153.1 mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam /
RArṇ, 15, 157.1 śūlinīrasasūtaṃ ca srotoñjanasamanvitam /
RArṇ, 15, 158.1 srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /
RArṇ, 15, 167.1 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet /
RArṇ, 15, 171.1 evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet /
RArṇ, 15, 175.2 śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam //
RArṇ, 15, 177.2 rasasya pariṇāmāya mahadagnisthito bhavet //
RArṇ, 15, 195.2 saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ //
RArṇ, 15, 201.1 dhmāto mūṣāgataścaiva raso'yaṃ suravandite /
RArṇ, 15, 201.2 rasāṃścoparasān lohān ratnāni ca maṇīṃstathā /
RArṇ, 16, 4.1 kalkenānena saṃchannamāroṭarasasaṃyutam /
RArṇ, 16, 4.2 taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ //
RArṇ, 16, 7.2 dravate nātra saṃdeho drutaṃ jārayate rasam //
RArṇ, 16, 10.2 kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam //
RArṇ, 16, 13.1 vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase /
RArṇ, 16, 27.1 bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ /
RArṇ, 16, 29.2 ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm //
RArṇ, 16, 61.2 ekīkṛtyātha saṃmardya kanakasya rasena ca /
RArṇ, 16, 64.1 yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /
RArṇ, 16, 68.1 mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam /
RArṇ, 16, 78.2 kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam //
RArṇ, 16, 86.1 rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /
RArṇ, 16, 96.1 piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam /
RArṇ, 16, 103.2 dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet //
RArṇ, 17, 2.3 tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //
RArṇ, 17, 11.2 rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param //
RArṇ, 17, 12.2 strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //
RArṇ, 17, 13.2 goghṛtena samāyukto lohe tu kramate rasaḥ //
RArṇ, 17, 15.2 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param //
RArṇ, 17, 18.2 dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ //
RArṇ, 17, 57.1 śatārdhaṃ sindhuvārasya rasamadhye tu ḍhālayet /
RArṇ, 17, 57.2 kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //
RArṇ, 17, 60.1 daradaṃ kiṃśukarasaṃ raktacitrakameva ca /
RArṇ, 17, 71.1 prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /
RArṇ, 17, 73.1 tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /
RArṇ, 17, 78.1 śākapattrarasenaiva saptavāraṃ niṣecayet /
RArṇ, 17, 85.2 bhāvayet saptavārāṃśca cāmīkararasena tu //
RArṇ, 17, 87.2 mañjiṣṭhākiṃśukarase śāke caiva niṣecayet //
RArṇ, 17, 92.1 rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /
RArṇ, 17, 92.2 ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //
RArṇ, 17, 115.1 ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā /
RArṇ, 17, 119.1 plutaṃ citrarasenaiva lepayeddhema pāṇḍuram /
RArṇ, 17, 121.1 khoṭasya bhāgamekaṃ tu rasahemasamanvitam /
RArṇ, 17, 133.1 śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /
RArṇ, 17, 148.1 rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ /
RArṇ, 17, 150.1 hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate /
RArṇ, 17, 153.1 ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ /
RArṇ, 17, 155.1 krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet /
RArṇ, 17, 155.2 dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //
RArṇ, 17, 157.2 rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /
RArṇ, 17, 158.0 punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //
RArṇ, 17, 162.0 udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam //
RArṇ, 18, 2.3 anyathā na bhavet siddhiḥ rase caiva rasāyane //
RArṇ, 18, 9.1 dhātrīrasaghṛtakṣaudraiḥ kṣīraiḥ suratarūdbhavaiḥ /
RArṇ, 18, 12.2 taṇḍulīyakabhṛṅgāhvapeṣitaṃ vāpitaṃ rasam /
RArṇ, 18, 15.1 bakakanyārasakṣaudradviniśātriphalāguḍaiḥ /
RArṇ, 18, 15.2 kalkīkṛtaṃ rasaṃ vyomakāntamadhvājyasaṃyutam /
RArṇ, 18, 17.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
RArṇ, 18, 18.1 puṭitaṃ rasasaṃyuktaṃ madhughṛtasamanvitam /
RArṇ, 18, 20.1 rasasiddheḥ purā hema guñjāmātraṃ dine dine /
RArṇ, 18, 20.2 bhakṣayeddehasiddhyarthaṃ rasasiddhiḥ prajāyate //
RArṇ, 18, 23.1 vajrajīrṇo raso devi hyuttamaḥ parikīrtitaḥ /
RArṇ, 18, 33.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 35.1 nāgaṃ vaṅgaṃ rasaṃ bhasma viṣopaviṣasaṃyutam /
RArṇ, 18, 37.2 etairjīrṇair yathālābhaṃ rasaḥ śasto rasāyane //
RArṇ, 18, 51.2 yasyāḥ sparśanamātreṇa rasaḥ krāmyati vigrahe //
RArṇ, 18, 60.1 rasavīryasya rakṣārthaṃ baliṃ dadyāddine dine /
RArṇ, 18, 60.2 japenmṛtyuñjayaṃ mantraṃ rasasiddhiḥ prajāyate //
RArṇ, 18, 61.1 same tu vimale jīrṇe yo rasaṃ bhakṣayennaraḥ /
RArṇ, 18, 63.1 jīrṇe caturguṇe devi rasaḥ khecaratāṃ nayet /
RArṇ, 18, 63.2 tataḥ pañcaguṇe jīrṇe sparśavedhī mahārasaḥ //
RArṇ, 18, 85.1 kāntacūrṇapalānyaṣṭau palānyaṣṭau rasasya ca /
RArṇ, 18, 90.1 tat khoṭasūkṣmacūrṇaṃ tu āroṭarasasaṃyutam /
RArṇ, 18, 91.2 ekīkṛtyātha saṃmardya meghanādarasena ca /
RArṇ, 18, 91.3 munipuṣparasenaiva dinamekaṃ ca mardayet //
RArṇ, 18, 97.1 vajrabaddhastu yo devi raso'yaṃ vajratāṃ nayet /
RArṇ, 18, 98.1 tilamātraṃ rasaṃ devi brahmāyur daśa jīvati /
RArṇ, 18, 98.2 yavamātraṃ rasaṃ devi viṣṇukoṭiṃ sa jīvati //
RArṇ, 18, 103.2 tenaiva retomārgeṇa harante bhakṣitaṃ rasam //
RArṇ, 18, 108.1 vajrāṇāṃ māraṇe ye tu lohānāṃ vā rasasya tu /
RArṇ, 18, 112.2 khadiraṃ samatoyena marditaṃ bhakṣayedrasam //
RArṇ, 18, 120.3 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ //
RArṇ, 18, 136.1 etāṃstu samayān bhadre na laṅghedrasabhakṣaṇe /
RArṇ, 18, 140.0 anyāṃścaiva mahāvyādhīn rasājīrṇe tu lakṣayet //
RArṇ, 18, 141.1 kāñjikaṃ sarjikākṣāraṃ kāravallīrasaplutam /
RArṇ, 18, 142.1 mokṣakasya rasaṃ devi rājakoṣātakīrasam /
RArṇ, 18, 142.1 mokṣakasya rasaṃ devi rājakoṣātakīrasam /
RArṇ, 18, 142.2 sindhukaṃ kṛṣṇagomūtraṃ kāravallīrasaplutam /
RArṇ, 18, 142.3 sauvarcalasamopetaṃ rasājīrṇe pibennaraḥ //
RArṇ, 18, 143.1 rasājīrṇe na jīvettu mriyate nātra saṃśayaḥ /
RArṇ, 18, 156.1 ārdrakasya raso devi tathā pūgaphalāni ca /
RArṇ, 18, 156.2 mardanaṃ navanītena rasasya krāmaṇaṃ param //
RArṇ, 18, 172.1 sādhusajjanasārajñā rasajīrṇakriyāparāḥ /
RArṇ, 18, 172.2 rasavādīti samproktā itare dveṣavādinaḥ //
RArṇ, 18, 173.0 punaranyāṃ pravakṣyāmi guṭikāṃ rasadurlabhām //
RArṇ, 18, 174.2 vajrāyasādibhiryuktaḥ kriyate vādikaiḥ rasaḥ //
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
RArṇ, 18, 180.1 kṣīrakañcukitoyena suradālīrasena ca /
RArṇ, 18, 187.1 hriyamāṇaṃ rasaṃ taistu mūḍhabuddhirna paśyati /
RArṇ, 18, 188.1 manasā rasasiddhistu tathā kleśo mayā kṛtaḥ /
RArṇ, 18, 190.1 vidhihīno raso devi naiva sidhyetkadācana /
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
RArṇ, 18, 199.2 rasāyane varṇakaro rasasiddhipradāyakaḥ //
RArṇ, 18, 211.2 koṭivedhi rasaṃ grāhyaṃ piṇḍaṣaṭkena saṃyutam //
Ratnadīpikā
Ratnadīpikā, 1, 12.2 sarveṣāṃ puruṣāḥ śreṣṭhāḥ te'dhikā rasabandhakāḥ //
Ratnadīpikā, 3, 8.1 japālākṣārasaprāye vaiśyaṃ saugandhikaṃ matam /
Rājanighaṇṭu
RājNigh, Gr., 4.1 nānāvidhauṣadhirasāhvayavīryapākaprastāvanistaraṇapaṇḍitacetano 'pi /
RājNigh, Gr., 8.2 prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā //
RājNigh, Guḍ, 29.2 rasavīryavipākeṣu kākolyā sadṛśī ca sā //
RājNigh, Guḍ, 33.1 māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā /
RājNigh, Guḍ, 41.1 evam eva bṛhatpūrvā rasavīryabalānvitā /
RājNigh, Guḍ, 41.2 bhūtavidrāvaṇī jñeyā vegād rasaniyāmikā //
RājNigh, Guḍ, 47.2 sarvasiddhikarī divyā vaśyā rasaniyāminī //
RājNigh, Guḍ, 53.1 kapikacchūḥ svādurasā vṛṣyā vātakṣayāpahā /
RājNigh, Guḍ, 75.2 rase vīrye vipāke ca kiṃcid eṣā guṇādhikā //
RājNigh, Guḍ, 81.1 jaṭā kaṭurasā śvāsakāsahṛdroganāśinī /
RājNigh, Guḍ, 86.1 jyotiṣmatī tiktarasā ca rūkṣā kiṃcit kaṭur vātakaphāpahā ca /
RājNigh, Guḍ, 97.1 vastāntrī syāt kaṭurasā kāsadoṣavināśinī /
RājNigh, Guḍ, 100.3 rasavīryavipāke ca somavallīsamā smṛtā //
RājNigh, Parp., 35.1 dhūmrapattrā rase tiktā śophaghnī krimināśinī /
RājNigh, Parp., 51.1 barhicūḍā rase svādur mūtrakṛcchravināśinī /
RājNigh, Parp., 67.2 brāhmī tiktarasoṣṇā ca sarā vātāmaśophajit //
RājNigh, Parp., 102.1 kṣudrāmlī ca rase sāmlā soṣṇā sā vahnivardhanī /
RājNigh, Parp., 108.2 raso niyāmako 'tyantanānāvijñānakārakaḥ //
RājNigh, Parp., 136.1 dravantī madhurā śītā rasabandhakarī parā /
RājNigh, Parp., 143.2 sarvavaśyakarī caiva rase siddhiguṇapradā //
RājNigh, Pipp., 47.2 rase niyāmako lohe vedhakaś ca rasāyanaḥ //
RājNigh, Pipp., 90.2 rasavīryavipākeṣu guṇāḍhyaṃ nūtanaṃ śivam //
RājNigh, Pipp., 136.2 rasavīryavipākeṣu nirviśeṣaguṇā ca sā //
RājNigh, Pipp., 169.1 raktā trivṛd rase tiktā kaṭūṣṇā recanī ca sā /
RājNigh, Pipp., 228.1 śaṭī satiktāmlarasā laghūṣṇā rucipradā ca jvarahāriṇī ca /
RājNigh, Śat., 20.1 śāliparṇī rase tiktā gurūṣṇā vātadoṣanut /
RājNigh, Śat., 36.2 cakṣuṣyā dīpanī jñeyā proktā rasaniyāmikā //
RājNigh, Śat., 67.1 śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit /
RājNigh, Śat., 68.3 śaṇapuṣpī kṣudratiktā vamyā rasaniyāmikā //
RājNigh, Śat., 70.1 mahāśvetā kaṣāyoṣṇā śastā rasaniyāmikā /
RājNigh, Śat., 107.2 vraṇakīṭādidoṣaghnī rasadoṣanibarhaṇī //
RājNigh, Śat., 134.1 kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī /
RājNigh, Śat., 157.2 bheṇḍā tv amlarasā soṣṇā grāhikā rucikārikā //
RājNigh, Śat., 169.2 āhulyaṃ tiktarasaṃ jvarakuṣṭhāmasidhmanut //
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 50.1 rasono 'mlarasonaḥ syāt gurūṣṇaḥ kaphavātanut /
RājNigh, Mūl., 51.1 rasona uṣṇaḥ kaṭupicchilaś ca snigdho guruḥ svāduraso 'tibalyaḥ /
RājNigh, Mūl., 111.2 śophaghnaḥ syād bandhakārī rasasya drāg evāsau dehasiddhiṃ vidhatte //
RājNigh, Mūl., 121.2 karajoḍir iti khyāto rasabandhādivaśyakṛt //
RājNigh, Mūl., 138.2 rasavīryavipākeṣu sadṛśī pūrvayā svayam //
RājNigh, Mūl., 193.1 niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau /
RājNigh, Śālm., 11.1 tadrasas tadguṇo grāhī kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Śālm., 23.1 khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ /
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Śālm., 59.2 sthūlairaṇḍo guṇāḍhyaḥ syād rasavīryavipaktiṣu //
RājNigh, Śālm., 70.1 anyau ca madanau śreṣṭhau kaṭutiktarasānvitau /
RājNigh, Śālm., 78.2 rase cāmlakaṣāyaś ca pittakṛt kaphavātahṛt //
RājNigh, Śālm., 120.2 badhiraś cātigandhaś ca śṛṅgarohaḥ rasendukaḥ //
RājNigh, Śālm., 140.2 rasavīryavipāke ca madhyamā guṇadāyikā //
RājNigh, Prabh, 25.1 agnimanthadvayaṃ caiva tulyaṃ vīryarasādiṣu /
RājNigh, Prabh, 43.1 karṇikāro rase tiktaḥ kaṭūṣṇaḥ kaphaśūlahṛt /
RājNigh, Prabh, 134.2 nīladrumo nīlasāro nīlaniryāsako rasaiḥ //
RājNigh, Prabh, 152.1 lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Kar., 33.2 dīrghapuṣpaḥ sitālarko dīrghātyarkaḥ rasāhvayaḥ //
RājNigh, Kar., 50.1 pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit /
RājNigh, Kar., 99.1 sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā /
RājNigh, Āmr, 5.1 āmalakyau dvidhā caiva ciñcā ciñcārasas tathā /
RājNigh, Āmr, 12.1 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
RājNigh, Āmr, 21.1 rājāmreṣu triṣu proktaṃ sāmyam eva rasādhikam /
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Āmr, 131.2 rasavīryavipākeṣu kiṃcin nyūnā ca pūrvataḥ //
RājNigh, Āmr, 165.1 pakvaciñcāphalaraso madhurāmlo rucipradaḥ /
RājNigh, Āmr, 174.1 nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri /
RājNigh, Āmr, 176.1 jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam /
RājNigh, Āmr, 182.2 doṣatrayaharaṃ pakvaṃ madhurāmlarasaṃ guru //
RājNigh, Āmr, 216.1 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
RājNigh, Āmr, 240.2 śleṣmāpahaṃ dīpanapācanaṃ ca balapradaṃ puṣṭikaraṃ rasāḍhyam //
RājNigh, Āmr, 242.3 āndhradeśodbhavaṃ pūgaṃ kaṣāyaṃ madhuraṃ rase /
RājNigh, Āmr, 248.2 rasāḍhyā surasā rucyā vipāke śiśirā smṛtā //
RājNigh, Āmr, 251.1 guhāgare saptaśirā prasiddhā sāparṇajūrṇātirasātirucyā /
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, Āmr, 257.1 śirā parṇasya śaithilyaṃ kuryāt tasyāsrahṛd rasaḥ /
RājNigh, 12, 27.1 candanāni samānāni rasato vīryatas tathā /
RājNigh, 12, 61.2 paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ //
RājNigh, 13, 13.1 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
RājNigh, 13, 26.1 sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /
RājNigh, 13, 30.1 rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase /
RājNigh, 13, 40.1 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
RājNigh, 13, 55.2 rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //
RājNigh, 13, 71.2 pīto rasaprayogārho nīlo varṇāntarocitaḥ //
RājNigh, 13, 84.2 bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak //
RājNigh, 13, 97.2 rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param //
RājNigh, 13, 105.2 rasaścaiva mahatejā rasaloho rasottamaḥ //
RājNigh, 13, 109.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /
RājNigh, 13, 122.1 śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /
RājNigh, 13, 123.2 kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //
RājNigh, 13, 140.2 rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //
RājNigh, 13, 164.1 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
RājNigh, 13, 174.1 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /
RājNigh, 13, 207.1 vajrābhāve ca vaikrāntaṃ rasavīryādike samam /
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, 13, 219.1 iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /
RājNigh, 13, 220.1 kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni /
RājNigh, Pānīyādivarga, 2.2 ghanarasanimnagameghaprasavarasāś ceti vahnimitāḥ //
RājNigh, Pānīyādivarga, 76.2 svasvāśrayavaśād gacched anyad anyad rasādikam //
RājNigh, Pānīyādivarga, 86.2 dāhaśramaharo rucyo rase saṃtarpaṇaḥ paraḥ //
RājNigh, Pānīyādivarga, 90.1 kṛṣṇekṣur ukto madhuraś ca pāke svāduḥ suhṛdyaḥ kaṭuko rasāḍhyaḥ /
RājNigh, Pānīyādivarga, 98.2 vṛṣyaṃ vātakaphaghnaṃ ca yāvanālaśarāt rasam //
RājNigh, Pānīyādivarga, 99.1 pakvekṣurasaḥ snigdhaḥ syāt kaphavātanāśano'tiguruḥ /
RājNigh, Pānīyādivarga, 102.1 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
RājNigh, Pānīyādivarga, 116.1 nānāpuṣparasāhārāḥ kapilā vanamakṣikāḥ /
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Pānīyādivarga, 144.1 tālādirasaniryāsaiḥ saindhīṃ hālāṃ surāṃ jaguḥ /
RājNigh, Pānīyādivarga, 158.2 teṣāṃ rasānāṃ vasatiḥ kilāyaṃ vargaḥ prasiddho rasavarganāmnā //
RājNigh, Pānīyādivarga, 158.2 teṣāṃ rasānāṃ vasatiḥ kilāyaṃ vargaḥ prasiddho rasavarganāmnā //
RājNigh, Pānīyādivarga, 159.1 nisyandaṃ dugdhasindhāv amṛtamatha samastauṣadhīnāṃ na dohaṃ tāpāhaṃ no cikitsāmabhilaṣati rasaṃ nāpi doṣākarasya /
RājNigh, Kṣīrādivarga, 17.2 madhurāmlarasaṃ rūkṣaṃ dīpanaṃ pathyadaṃ smṛtam //
RājNigh, Kṣīrādivarga, 30.2 śākajāmbavarasaistu sevitaṃ mārayatyabudham āśu sarpavat //
RājNigh, Kṣīrādivarga, 46.2 madhurāmlarasaṃ rucyaṃ vātadoṣavināśanam //
RājNigh, Kṣīrādivarga, 47.2 nihanti kaṭukaṃ svādu kiṃcid amlarasaṃ dadhi //
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Kṣīrādivarga, 65.1 māhiṣaṃ navanītaṃ tu kaṣāyaṃ madhuraṃ rase /
RājNigh, Kṣīrādivarga, 95.1 sauvīrakaṃ cāmlarasaṃ keśyaṃ mastakadoṣajit /
RājNigh, Kṣīrādivarga, 97.1 annodajaḥ śivarasas tryahāt paryuṣite rase /
RājNigh, Śālyādivarga, 10.1 rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ /
RājNigh, Śālyādivarga, 78.1 tadvacca dhūsaro mudgo rasavīryādiṣu smṛtaḥ /
RājNigh, Māṃsādivarga, 31.0 eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam //
RājNigh, Māṃsādivarga, 86.0 rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ //
RājNigh, Manuṣyādivargaḥ, 95.1 rasāsṛṅmāṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ /
RājNigh, Manuṣyādivargaḥ, 96.1 rasastu rasikā proktā svedamātā vapuḥsravaḥ /
RājNigh, Manuṣyādivargaḥ, 103.1 rasādasraṃ tato māṃsaṃ māṃsānmedo'sthi tadbhavam /
RājNigh, Manuṣyādivargaḥ, 120.1 śabdaḥ sparśo raso rūpaṃ gandhaś ca viṣayā amī /
RājNigh, Rogādivarga, 37.2 rasaścūrṇaṃ kaṣāyaścāvalehaḥ kalka ityapi //
RājNigh, Rogādivarga, 38.1 raso dṛṣadi saṃbhinno divyadravyasamanvitaḥ /
RājNigh, Rogādivarga, 43.1 jñeyaṃ rasādikathanādanantaraṃ kilānupānaṃ kathayanti sūrayaḥ /
RājNigh, Rogādivarga, 76.2 santīti rasanīyatvādannādye ṣaḍamī rasāḥ //
RājNigh, Rogādivarga, 79.0 tiktaśca picumandādau vyaktamāsvādyate rasaḥ //
RājNigh, Rogādivarga, 83.1 madhuraśca rasaścinoti keśān vapuṣaḥ sthairyabalaujovīryadāyī /
RājNigh, Rogādivarga, 84.1 lavaṇo rucikṛdraso 'gnidāyī pacanaḥ svādukaraśca sārakaśca /
RājNigh, Rogādivarga, 89.2 paṭvamlasaṃjñau ca rasau maruddharau itthaṃ dviśo'mī sakalāmayāpahāḥ //
RājNigh, Rogādivarga, 90.1 anyonyaṃ madhurāmlau lavaṇāmlau kaṭutiktakau ca rasau /
RājNigh, Rogādivarga, 90.2 kaṭulavaṇau ca syātāṃ miśrarasau tiktalavaṇau ca //
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Rogādivarga, 93.2 kramād anyonyasaṃkīrṇā nānātvaṃ yānti ṣaḍrasāḥ //
RājNigh, Rogādivarga, 100.1 evaṃ triṣaṣṭirākhyātā rasabhedāḥ samāsataḥ /
RājNigh, Sattvādivarga, 18.1 pittaṃ ca tiktāmlarasaṃ ca sārakaṃ coṣṇaṃ dravaṃ tīkṣṇam idaṃ madhau bahu /
RājNigh, Sattvādivarga, 88.1 pūrvastu madhuro vātaḥ snigdhaḥ kaṭurasānvitaḥ /
RājNigh, Sattvādivarga, 89.1 dakṣiṇaḥ ṣaḍraso vāyuścakṣuṣyo balavardhanaḥ /
RājNigh, Sattvādivarga, 91.2 sakaṣāyarasaḥ śīto doṣāṇāṃ ca prakopaṇaḥ //
RājNigh, Miśrakādivarga, 52.1 rasāsṛṅmāṃsamedo'sthimajjāśukrasamāhvayaiḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 38.1 sarjāntare cāśvakarṇo gokarṇī samadhau rase /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 52.2 rasaṃ tu pārade bole rasaḥ pāradacarmaṇoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 52.2 rasaṃ tu pārade bole rasaḥ pāradacarmaṇoḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 3.4 mama deharaso yasmād rasastenāyam ucyate /
SDS, Rāseśvaradarśana, 3.4 mama deharaso yasmād rasastenāyam ucyate /
SDS, Rāseśvaradarśana, 5.4 tasmāt taṃ rakṣayetpiṇḍaṃ rasaiścaiva rasāyanairiti //
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 8.3 vandyāste rasasiddhā mantragaṇaḥ kiṃkaro yeṣāmiti //
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
SDS, Rāseśvaradarśana, 12.6 tanuṃ rasamayīmāpya tadātmakakathācaṇāḥ /
SDS, Rāseśvaradarśana, 13.3 rasaśca pavanaśceti karmayogo dvidhā smṛtaḥ //
SDS, Rāseśvaradarśana, 14.2 baddhaḥ khecaratāṃ kuryādraso vāyuśca bhairavīti //
SDS, Rāseśvaradarśana, 23.0 na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehavedhadvārā muktereva paramaprayojanatvāt //
SDS, Rāseśvaradarśana, 29.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
SDS, Rāseśvaradarśana, 40.0 kiṃ varṇyate rasasya māhātmyaṃ darśanasparśanādināpi mahatphalaṃ bhavati //
SDS, Rāseśvaradarśana, 41.3 pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam //
SDS, Rāseśvaradarśana, 42.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanādityādinā //
SDS, Rāseśvaradarśana, 43.2 kāśyādisarvaliṅgebhyo rasaliṅgārcanaṃ śivamiti /
SDS, Rāseśvaradarśana, 44.1 rasanindāyāḥ pratyavāyo'pi darśitaḥ /
SDS, Rāseśvaradarśana, 44.2 pramādādrasanindāyāḥ śrutāv enaṃ smaret sudhīḥ /
SDS, Rāseśvaradarśana, 49.2 raso vai saḥ rasaṃ hyevāyaṃ labdhvānandībhavatīti //
SDS, Rāseśvaradarśana, 49.2 raso vai saḥ rasaṃ hyevāyaṃ labdhvānandībhavatīti //
SDS, Rāseśvaradarśana, 50.0 taditthaṃ bhavedanyaduḥkhabharataraṇopāyo rasa eveti siddham //
SDS, Rāseśvaradarśana, 51.1 tathāca rasasya parabrahmaṇā sāmyamiti pratipādakaḥ ślokaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 1.0 rasādīnāmiti nirdhāraṇe ṣaṣṭhī //
SarvSund zu AHS, Sū., 9, 1.1, 2.0 rasavīryādīnāṃ madhye dravyameva pradhānam //
SarvSund zu AHS, Sū., 9, 1.1, 3.0 kutaḥ te rasādayo hi yasmāt tadāśrayāḥ tadeva dravyamāśrayo yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 1.1, 4.0 ata eva kevalā rasādayo nopalabhyante //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 71.0 apāṃ sparśo rūparasābhyāṃsamavetaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 72.0 pṛthivyāḥ sparśo rūparasagandhasamavetaḥ //
SarvSund zu AHS, Sū., 9, 2.2, 3.0 munināpyuktam rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 3.1, 1.0 tasmād bhūtasaṃghātasambhavāt kāraṇāddravyaṃ naikarasam api tv anekarasam //
SarvSund zu AHS, Sū., 9, 3.1, 2.0 evaṃ dravyavad rasasyāpi bhūtasaṃghātasambhavatvam //
SarvSund zu AHS, Sū., 9, 3.1, 3.0 ata eva prati dravyaṃ madhurādirasasya nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 3.1, 12.2 ṣaṇṇām api rasānāṃ yonirudakam //
SarvSund zu AHS, Sū., 9, 3.1, 13.0 tataścaikasyaiva mahābhūtasyodakasaṃjñasya rasakāraṇatvaṃ prāptaṃ nānyeṣām nīrasatvāt //
SarvSund zu AHS, Sū., 9, 3.1, 14.0 iti kṛtvā na bhūtasaṃghātasambhavatvaṃ rasasya //
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 16.2 muniścāta eva rasasya bhūtasaṃghātasambhavatvaṃ spaṣṭaṃ kṛtvovāca //
SarvSund zu AHS, Sū., 9, 3.1, 17.0 yathā rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 3.1, 20.0 evaṃ bhūtasaṃghāto rasānāṃ dravyāśritānāmapi sambhavakāraṇam //
SarvSund zu AHS, Sū., 9, 4.1, 1.0 yataḥ sarvaṃ dravyam anekarasam //
SarvSund zu AHS, Sū., 9, 4.1, 8.0 atha ko raso 'nuraso vetyāha tatretyādi //
SarvSund zu AHS, Sū., 9, 4.1, 9.0 tatra tasmin dravye yo vyaktaḥ sphuṭa upalabhyate sa rasaḥ smṛtas tantrakṛdbhiḥ //
SarvSund zu AHS, Sū., 9, 4.1, 11.0 hīnārtho 'trānuśabdaḥ alpo rasa ityarthaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 15.0 tayorhi rasasyaivopalambhaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 2.1 yattu raseṣu vyapadiśyante tat sāhacaryopacārataḥ //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 5.1, 6.0 yathā gururmadhuro raso laghuramla ityādi //
SarvSund zu AHS, Sū., 9, 5.1, 7.0 na punaḥ paramārthato raseṣu gurvādayaḥ santi //
SarvSund zu AHS, Sū., 9, 12.1, 1.0 bahuvaktavyatvād uttaratra anantare 'dhyāye rasān bhedaiḥ triṣaṣṭisaṃkhyāvacchinnaiḥ upadekṣyate tantrakṛt //
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 15.2, 6.0 tathā ca jāṭharāgnisaṃyogenāpi na madhurādirasavat svabhāvamete jahati //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 11.0 tathā ca gurvādayo guṇā dravye pṛthivyādau rasāśraye //
SarvSund zu AHS, Sū., 9, 15.2, 13.0 tasmāt gurvādīnāṃ guṇānāṃ vyavahāramukhyatvaṃ rasādibhyaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 15.2, 15.0 tathā cāyurvedaśāstreṣu rasādibhyo gurvādīnām agre grahaṇaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 15.2, 16.0 yathā vātādidoṣaguṇanirūpaṇāyāṃ gurvādīnāmeva pūrvagrahaṇam na rasādīnām //
SarvSund zu AHS, Sū., 9, 16.2, 1.0 ato 'smācca kāraṇakadambakāt viparītatvāt vaiparītyena sthitatvāt na rasādayo vīryam //
SarvSund zu AHS, Sū., 9, 16.2, 2.0 tathā hi rasasya sāratvaṃ nāsti jāṭharānalasaṃyogavaśena rasāntarotpatteḥ //
SarvSund zu AHS, Sū., 9, 16.2, 2.0 tathā hi rasasya sāratvaṃ nāsti jāṭharānalasaṃyogavaśena rasāntarotpatteḥ //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 8.0 tasmāt rasādyeṣu sambhavatyapi vidyamānāpi asadrūpeva sā vīryasaṃjñā na vivakṣyate norarīkriyate //
SarvSund zu AHS, Sū., 9, 16.2, 11.0 rasa ādyo yeṣāṃ prabhāvādīnāṃ ta evaṃ teṣu //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 4.0 amlo raso dadhikāñjikādiḥ amlaṃ pacyate amlavipāko bhavati //
SarvSund zu AHS, Sū., 9, 21.2, 7.0 tena vrīhistho madhuro raso'mlaṃ pacyata ityupapannam //
SarvSund zu AHS, Sū., 9, 21.2, 9.0 tathā harītakyā bhūyastvena yaḥ kaṣāyo rasaḥ sa madhuram eva pacyate //
SarvSund zu AHS, Sū., 9, 21.2, 10.0 tathā kaṭuko rasaḥ śuṇṭhyārdrakapippalyādistho madhuraṃ pacyate //
SarvSund zu AHS, Sū., 9, 21.2, 18.0 vīryaṃ hi rasavipākau vijayate //
SarvSund zu AHS, Sū., 9, 21.2, 19.0 vakṣyati hi rasaṃ vipākas tau vīryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 23.1, 7.0 yathā madhu madhurakaṣāyarasatvena pittaṃ śamayati //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 4.0 guṇaśabdena cātra rasādayo gṛhyante na pāribhāṣikā gurvādayo 'prakṛtatvāt //
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 25.2, 1.0 rasaṃ madhurādiṣaḍvidham vipākaḥ kartā apohati kāryakaraṇe kuṇṭhayati //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 3.0 tau rasavipākau vīryaṃ kartṛbhūtam apohati //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 25.2, 5.0 prabhāvas tu trīṇyapi rasādīni vijayate //
SarvSund zu AHS, Sū., 9, 25.2, 6.0 yathā amlarasavipākoṣṇavīryā surā kṣīraṃ janayati //
SarvSund zu AHS, Sū., 9, 25.2, 7.0 balasāmye itīdṛśam rasādīnāṃ naisargikaṃ balaṃ svābhāvikī śaktiḥ //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 26.1, 4.0 rasavīryavipākādiguṇātiśāyī dravyasya svabhāvo yaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 5.2 rasavīryavipākādiguṇātiśayavān alam /
SarvSund zu AHS, Sū., 9, 27.1, 1.0 citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt //
SarvSund zu AHS, Sū., 9, 27.1, 1.0 citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt //
SarvSund zu AHS, Sū., 9, 27.1, 2.0 madhukasya ca mṛdvīkā tulyāpi rasādibhyo 'tiśāyidravyasvabhāvayogāt mṛdvīkā virecanī na madhukam //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
SarvSund zu AHS, Sū., 9, 28.1, 1.0 itiprakāre anena prakāreṇa dravyarasavīryādīnāṃ sāmānyena karma vyākhyātam na viśeṣeṇa //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 5.0 tatsāmānyoktaṃ karma dravyarasādīnāṃ sambandhi punarbhidyate viśiṣyate //
SarvSund zu AHS, Sū., 9, 28.1, 9.0 dravyāśritatvād rasādīnāmapi yatkarma tadapi dravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 18.0 yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi tad dravyaṃ vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 28.1, 21.0 tāni rasādisamānapratyayārabdhāny ucyante //
SarvSund zu AHS, Sū., 9, 28.1, 22.0 tāni ca yathāyathaṃ tatkarma rasādyanuguṇaṃ sāmānyāt kurvate //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 28.1, 26.0 tāni ca yathāyathaṃ rasādyanuguṇaṃ karma na kurvanti bhinnatvāddhetubhāvasya //
SarvSund zu AHS, Sū., 9, 28.1, 27.0 tathā hi rasādīnām ārambhe 'nyo heturanyaśca tadāśrayadravyārambha iti //
SarvSund zu AHS, Sū., 9, 28.1, 30.0 itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 30.0 itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 31.0 ata eva hetoḥ ṣaṇṇāṃ rasānāṃ yo guṇanirdeśaḥ tasya sārthakatvam //
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 4.0 kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 4.0 kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 7.0 evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti //
SarvSund zu AHS, Sū., 9, 29, 8.2 śītaṃ vīryeṇa yaddravyaṃ madhuraṃ rasapākayoḥ /
SarvSund zu AHS, Sū., 9, 29, 9.1 teṣāṃ rasopadeśena nirdiṣṭo guṇasaṃgrahaḥ /
SarvSund zu AHS, Sū., 9, 29, 12.1 bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvācāryo 'vocat /
SarvSund zu AHS, Sū., 9, 29, 12.2 yathā gurvādayo guṇā dravye pṛthivyādau rasāśraye /
SarvSund zu AHS, Sū., 9, 29, 12.3 raseṣu vyapadiśyante sāhacaryopacārataḥ //
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 18.1 kiṃcid amlarasaṃ grāhi kiṃcid amlaṃ bhinatti ca /
SarvSund zu AHS, Sū., 9, 29, 20.0 tasmādrasopadeśena na sarvaṃ dravyamādiśet //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 23.0 yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 24.0 ato rasopadeśavyāptyā tair dravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante //
SarvSund zu AHS, Sū., 9, 29, 24.0 ato rasopadeśavyāptyā tair dravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante //
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 9, 29, 26.0 na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante teṣāṃ svarūpaṃ katham apyavadhārayituṃ śakyate //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 31.0 tasya rasavīryavipākānāṃ niścayasya kartumaśakyatvāt //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 16, 15.1, 12.2 odanaśca vilepī ca raso māṃsaṃ payo dadhi /
SarvSund zu AHS, Sū., 16, 16.1, 1.0 rasabhedaścaikakatvaṃ ca tābhyāṃ rasabhedaikakatvābhyāṃ snehasyāvacāryamāṇasya catuḥṣaṣṭir vicāraṇā bhavati //
SarvSund zu AHS, Sū., 16, 16.1, 1.0 rasabhedaścaikakatvaṃ ca tābhyāṃ rasabhedaikakatvābhyāṃ snehasyāvacāryamāṇasya catuḥṣaṣṭir vicāraṇā bhavati //
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 3.0 yā etā bhakṣyādyannena tathā rasabhedena mūrdhakarṇākṣitarpaṇena ca //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 20.1, 1.0 bṛṃhaṇaḥ sneho rasamadyādyaiḥ saha śasyate //
SarvSund zu AHS, Sū., 16, 20.1, 2.1 rasa ityaviśeṣoktau jñeyo māṃsabhavo rasaḥ /
SarvSund zu AHS, Sū., 16, 20.1, 2.1 rasa ityaviśeṣoktau jñeyo māṃsabhavo rasaḥ /
SarvSund zu AHS, Sū., 16, 20.1, 2.2 iti tantrāntaroktyā rasaśabdena māṃsaraso'tra bodhyaḥ //
SarvSund zu AHS, Sū., 16, 20.1, 2.2 iti tantrāntaroktyā rasaśabdena māṃsaraso'tra bodhyaḥ //
SarvSund zu AHS, Utt., 39, 2.2, 3.0 yasmāt śreṣṭhānāṃ rasarudhirādīnāṃ yo lābhopāyaḥ sa rasāyanamucyate //
SarvSund zu AHS, Utt., 39, 23.2, 2.0 tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet //
SarvSund zu AHS, Utt., 39, 23.2, 23.0 vallīpalāśakarase dviguṇe kṣīre'ṣṭaguṇe ca vipacet //
SarvSund zu AHS, Utt., 39, 41.3, 2.0 tasmāccaturthāṃśaṃ rasaṃ vigatāsthīni cāmalakāny ādāya tailaghṛtayoḥ pratyekaṃ dvādaśabhiḥ palair bharjayet //
SarvSund zu AHS, Utt., 39, 45.2, 1.0 maṇḍūkaparṇīsvarasaṃ prayuñjīta agnibalāpekṣayā //
SarvSund zu AHS, Utt., 39, 45.2, 3.0 tathā guḍūcyā rasaṃ prayuñjīta //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 59.2, 1.0 tasyā varāhyā mūlaṃ ślakṣṇacūrṇaṃ vā svarasena suṣṭhu bhāvitaṃ ghṛtamākṣikāplutaṃ lihyāt //
SarvSund zu AHS, Utt., 39, 74.2, 3.0 tatsvaraso yastatra dharānikhāte kumbhe patet tam anyasminn ahani gṛhṇīyāt //
SarvSund zu AHS, Utt., 39, 74.2, 4.0 amuṃ pūrvoktaṃ svarasaṃ mākṣikāṣṭamabhāgaṃ dviguṇaghṛtaṃ pūrvavidhinā yantritātmā sann upayujya tānevapūrvoktān guṇān prāpnoti //
SarvSund zu AHS, Utt., 39, 78.2, 2.0 pādaśeṣadhṛtagālitaṃ śītaṃ ca tadrasaṃ punarapi kṣīradroṇasahitaṃ pacet //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 91.2, 13.0 pakṣaṃ mudgarasānnabhojanaḥ sarvakuṣṭhair vimucyate //
SarvSund zu AHS, Utt., 39, 93.2, 2.0 tena ca tailenābhyaktaśarīro bhojanaṃ pūrvoktaṃ mudgarasānnaṃ vidadhyāt //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 6, 10.1 devaśchāyāṃ tato vīkṣya kapālasthe tadā rase /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.1 ato bindur ato nādo rūpam asmād ato rasaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.1 parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 10.0 śirasi mastake natirnamaskārastatra rasastenābaddho viracitaḥ saṃdhyāñjaliryaiste tathoktāsteṣām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 4.0 ye dharitryā bhuvo rasaṃ jalaṃ dhayanti pibanti //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 2.0 na hi sa raso mukhyaḥ tatkāryavyādhiśamanādyadṛṣṭeḥ //
TantraS, 6, 61.0 samāno hārdīṣu daśasu nāḍīṣu saṃcaran samaste dehe sāmyena rasādīn vāhayati //
TantraS, 8, 88.0 rasaḥ kṣubhita āpaḥ pūrve trayaḥ pūrvavat //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
TantraS, Viṃśam āhnikam, 14.0 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 31.2 raṇaraṇakarasān nijarasabharitabahirbhāvacarvaṇarasena //
TantraS, Dvāviṃśam āhnikam, 31.2 raṇaraṇakarasān nijarasabharitabahirbhāvacarvaṇarasena //
TantraS, Dvāviṃśam āhnikam, 31.2 raṇaraṇakarasān nijarasabharitabahirbhāvacarvaṇarasena //
TantraS, Dvāviṃśam āhnikam, 44.1 śūlaṃ samarasīkṛtya rase rasam iva sthitam /
TantraS, Dvāviṃśam āhnikam, 44.1 śūlaṃ samarasīkṛtya rase rasam iva sthitam /
Tantrāloka
TĀ, 1, 77.1 rasādyanadhyakṣatve 'pi rūpādeva yathā tarum /
TĀ, 1, 119.2 ye ca svabhāvato varṇā rasaniḥṣyandino yathā //
TĀ, 1, 121.1 puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti /
TĀ, 3, 16.1 rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ /
TĀ, 3, 38.1 evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ //
TĀ, 3, 39.2 tathā rasasparśanasaurabhādikaṃ na lakṣyate 'kṣeṇa vinā sthitaṃ tvapi //
TĀ, 3, 45.1 yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ /
TĀ, 3, 209.1 tata evasamasto 'yamānandarasavibhramaḥ /
TĀ, 3, 228.2 bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam //
TĀ, 3, 261.1 alaṃ grāsarasākhyena satataṃ jvalanātmanā /
TĀ, 4, 99.1 deha utplutisaṃpātadharmojjigamiṣārasāt /
TĀ, 4, 115.2 viśvametat svasaṃvittirasanirbharitaṃ rasāt //
TĀ, 4, 115.2 viśvametat svasaṃvittirasanirbharitaṃ rasāt //
TĀ, 4, 150.1 sthitireṣaiva bhāvasya tāmantarmukhatārasāt /
TĀ, 4, 151.1 tato 'pi saṃhārarase pūrṇe vighnakarīṃ svayam /
TĀ, 4, 197.2 anyākṛtyapahānena ghaṭamarthayate rasāt //
TĀ, 6, 124.1 kharasāstithya ekasmin ekasmin aṅgule kramāt /
TĀ, 6, 148.1 brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ /
TĀ, 7, 5.2 khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake //
TĀ, 8, 201.2 abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt //
TĀ, 8, 217.1 evaṃ rasādimātrāṇāṃ maṇḍalāni svavarṇataḥ /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 11, 29.2 gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu //
TĀ, 11, 32.1 ato bindurato nādo rūpamasmādato rasaḥ /
TĀ, 11, 51.3 tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā //
TĀ, 16, 40.2 unmūlayeta saṃrambhātkarmabaddhamamuṃ rasāt //
TĀ, 16, 45.2 anena vidhinā sarvānrasaraktādikāṃstathā //
TĀ, 16, 100.1 lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake /
TĀ, 16, 102.2 rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule //
TĀ, 16, 128.1 ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ /
TĀ, 16, 128.2 vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ //
TĀ, 16, 130.1 iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne /
TĀ, 16, 141.2 mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ //
TĀ, 16, 147.2 caturṣu rasavede dvāviṃśatau dvādaśasvatha //
TĀ, 16, 228.2 dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane //
TĀ, 21, 27.1 ciravighaṭite senāyugme yathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //
TĀ, 26, 61.2 śivābhedabharādbhāvavargaḥ cyotati yaṃ rasam //
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Vetālapañcaviṃśatikā
VetPV, Intro, 4.2 kecit kathāṃ rasasphītām ataḥ sarvaṃ vidhīyate //
Vātūlanāthasūtras
VNSūtra, 1, 8.1 rasatritayāsvādanenānicchocchalitaṃ vigatabandhaṃ paraṃ brahma //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 3.0 aptattvasya ca rasapradhānatayopastharasanārūpeṇa dvaividhyam //
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 8.1, 1.0 rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 8.1, 8.0 evaṃ niravakāśabhaṅgyā rasatritayacarcāsampradāyaṃ nirūpya idānīṃ devīcatuṣṭayakathāsākṣātkāraḥ prakāśyate //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 1, 14.2 anyacchuddharaso jāto hyāpadaṃbudhipāradaḥ //
ĀK, 1, 2, 1.2 rasopadeśadātāraṃ tacchiṣyaṃ kākinīstriyam /
ĀK, 1, 2, 1.3 rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me //
ĀK, 1, 2, 3.1 dharmajñaḥ satyasaṃdhaśca rasaśāstraviśāradaḥ /
ĀK, 1, 2, 4.1 devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ /
ĀK, 1, 2, 5.1 rasadīkṣāvidhānajño mantrauṣadhamahārasān /
ĀK, 1, 2, 20.2 nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ //
ĀK, 1, 2, 22.1 rasaśālāṃ pravakṣyāmi rasendrasya varānane /
ĀK, 1, 2, 31.2 citrodyāne'tirucire rasaśālāṃ prakalpayet //
ĀK, 1, 2, 35.2 vāstulakṣaṇasaṃyuktāṃ rasaśālāṃ prakalpayet //
ĀK, 1, 2, 39.2 rasaliṅgaṃ nyasedyantre puṣpādyaiśca samarcayet //
ĀK, 1, 2, 40.2 praviśedrasaśālāṃ ca snātaḥ śuddho'nulepitaḥ //
ĀK, 1, 2, 44.1 rasabhairavagāyatrīṃ śṛṇu bhairavi tattvataḥ /
ĀK, 1, 2, 47.2 varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām //
ĀK, 1, 2, 58.2 saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ //
ĀK, 1, 2, 62.1 samarpayecca sūtāya rasasandhyeyamīśvari /
ĀK, 1, 2, 71.2 rasāṃkuśāyāḥ skandasyārdraṃ bījaṃ kīlakaṃ rasaḥ //
ĀK, 1, 2, 72.2 rasaliṅgārcanaṃ vakṣye bhairavi śṛṇu tattvataḥ //
ĀK, 1, 2, 93.1 saptadhā rasapātraṃ ca mūlamantreṇa mantrayet /
ĀK, 1, 2, 93.2 rasapātrodakenaiva pūjādravyāṇi cātmanaḥ //
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 110.2 hṛtpadmakarṇikāyāṃ ca rasamūrtiṃ ca cintayet //
ĀK, 1, 2, 131.2 sacaturthyā yajedetānrasāvaraṇasaṃsthitān //
ĀK, 1, 2, 137.2 pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ //
ĀK, 1, 2, 164.1 madhurādirasā gandhāḥ sarvadhānyāni pārvati /
ĀK, 1, 2, 174.2 kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ //
ĀK, 1, 2, 181.2 saṣaḍrasāni śākāni śuddhagandhottamānvitam //
ĀK, 1, 2, 195.7 tataścāṣṭottaraśataṃ japenmūlaṃ rasāgrataḥ //
ĀK, 1, 2, 198.2 rasasya smaraṇaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā //
ĀK, 1, 2, 203.1 aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam /
ĀK, 1, 2, 208.1 brahmahatyāsahasrāṇi naśyanti rasadarśanāt /
ĀK, 1, 2, 209.2 rasasya sparśanaṃ hanyādagamyāgamanaṃ priye //
ĀK, 1, 2, 211.1 yānyarcayati liṅgāni tatpuṇyaṃ rasapūjayā /
ĀK, 1, 2, 213.2 kuṃkumāgarukastūrīkarpūrāntargataṃ rasam //
ĀK, 1, 2, 217.1 brahmarūpī śuddharaso viṣṇurūpī sa mūrchitaḥ /
ĀK, 1, 2, 222.2 sudhārūpa tridoṣaghna namaste ṣaḍrasātmane //
ĀK, 1, 2, 224.1 sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe /
ĀK, 1, 2, 233.2 rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ //
ĀK, 1, 2, 253.1 yaḥ paṭhet śṛṇuyādbhaktyā trisandhyaṃ rasasiddhaye /
ĀK, 1, 2, 256.2 raso dātā raso bhoktā rasaḥ kartā ca kāraṇam //
ĀK, 1, 2, 256.2 raso dātā raso bhoktā rasaḥ kartā ca kāraṇam //
ĀK, 1, 2, 256.2 raso dātā raso bhoktā rasaḥ kartā ca kāraṇam //
ĀK, 1, 2, 257.1 raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā /
ĀK, 1, 2, 257.1 raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā /
ĀK, 1, 2, 259.2 śivo'hamiti sadbhāvaṃ cintayedrasadeśikaḥ //
ĀK, 1, 3, 8.2 āditya iti vāreṣu rasadīkṣā suśobhanā //
ĀK, 1, 3, 11.1 rasaśālāṃ praviśyātha sarvopakaraṇojjvalām /
ĀK, 1, 3, 64.1 rasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām /
ĀK, 1, 3, 67.2 pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam //
ĀK, 1, 3, 68.2 dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam //
ĀK, 1, 3, 79.2 rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ //
ĀK, 1, 3, 96.1 rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit /
ĀK, 1, 3, 105.2 rasamantramimaṃ viddhi cāgnīṣomātmakaṃ bhaja //
ĀK, 1, 3, 107.2 raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ //
ĀK, 1, 3, 109.1 śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam /
ĀK, 1, 3, 110.1 tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ /
ĀK, 1, 4, 1.2 rasasaṃskāramīśa tvaṃ yathāvatkathayasva me /
ĀK, 1, 4, 1.4 aṣṭādaśa syuḥ saṃskārā rasasya parameśvari //
ĀK, 1, 4, 19.1 samyak soṣṇāranālena rasaṃ prakṣālayetpriye /
ĀK, 1, 4, 21.2 yāvadaṅgulimātraṃ ca tasminpūrvarasaṃ kṣipet //
ĀK, 1, 4, 26.1 sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet /
ĀK, 1, 4, 32.2 vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi //
ĀK, 1, 4, 33.1 mardayettaptakhalve ca mūṣāyāṃ taṃ rasaṃ kṣipet /
ĀK, 1, 4, 34.1 rājikādyauṣadhabhavai rasais triḥ saptavāsaram /
ĀK, 1, 4, 34.2 mardanaṃ bhūdhare pākaṃ kuryātsaṃmūrchito rasaḥ //
ĀK, 1, 4, 36.2 pātanāyantrayoge vā rasasyotthāpanaṃ bhavet //
ĀK, 1, 4, 38.1 rasasya pātanaṃ vakṣye pāṭhā brāhmī ca citrakam /
ĀK, 1, 4, 41.1 eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam /
ĀK, 1, 4, 41.1 eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam /
ĀK, 1, 4, 42.2 ūrdhvalagnaṃ rasaṃ śuddhaṃ tamādāyātha mardayet //
ĀK, 1, 4, 43.1 pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam /
ĀK, 1, 4, 45.2 mardayettaptakhalve ca rasaṃ dhānyāmlakena ca //
ĀK, 1, 4, 51.2 pāṭhādikarasaiḥ kuryānmardanaṃ pātanaṃ kramāt //
ĀK, 1, 4, 52.2 pātane tāmrayogena nāgavaṅgau tyajedrasaḥ //
ĀK, 1, 4, 53.1 athavā dīpikāyantre śuddhaḥ syātpātito rasaḥ /
ĀK, 1, 4, 55.1 sthālīmadhye rasaṃ kṣiptvā tadūrdhvaṃ lavaṇaṃ kṣipet /
ĀK, 1, 4, 64.2 mardanaṃ pācanaṃ kuryāt grāsārthī dīpito rasaḥ //
ĀK, 1, 4, 65.2 athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam //
ĀK, 1, 4, 70.1 samukhe vā nirmukhe vā rase vā vāsanāmukhe /
ĀK, 1, 4, 73.2 nirundhyātsvacchavastreṇa rasasya daśamāṃśakam //
ĀK, 1, 4, 81.1 iṣṭakāṃ svāṅgaśītāṃ tām avatārya haredrasam /
ĀK, 1, 4, 86.1 triṃśadvāraṃ punaḥ kuryāditthaṃ vahnimukho rasaḥ /
ĀK, 1, 4, 87.2 gomūtrapūrite bhāṇḍe ḍolāyantre pacedrasam //
ĀK, 1, 4, 94.1 divyauṣadhiprabhāvena rasaścarati nirmukhaḥ /
ĀK, 1, 4, 96.1 sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret /
ĀK, 1, 4, 97.1 yantre ca ṣoḍaśaguṇaṃ rasaḥ syādvāsanāmukhaḥ /
ĀK, 1, 4, 100.2 sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye //
ĀK, 1, 4, 112.2 gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam //
ĀK, 1, 4, 118.1 prāguktamuṇḍīsvarasair bījapūrarasena ca /
ĀK, 1, 4, 118.2 stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ //
ĀK, 1, 4, 121.1 tilaparṇīrasaiḥ piṣṭvā dhānyābhraṃ puṭayet tridhā /
ĀK, 1, 4, 136.1 śigrukā meghanādaśca rasaireṣāṃ vibhāvayet /
ĀK, 1, 4, 139.1 ekenaiṣāṃ rasenaiva vyoṣasarṣapasaṃyutam /
ĀK, 1, 4, 143.2 apāmārgas tv arūpūgaścaiteṣāṃ tu rasena ca //
ĀK, 1, 4, 147.2 puṭedevaṃ tridhā paścāt somavallyā rasena ca //
ĀK, 1, 4, 148.1 bhāvayetsaptadhā devi rasaścarati tadghanam /
ĀK, 1, 4, 162.1 taṃ rasaṃ pūrvavatpiṣṭiṃ kuryādveṣṭanavarjitām /
ĀK, 1, 4, 163.1 taṃ rasaṃ taptakhalve tu catuḥṣaṣṭiguṇaṃ kṣipet /
ĀK, 1, 4, 164.1 tatkṣipeccāraṇāyantre jambīrarasasaṃyute /
ĀK, 1, 4, 166.2 rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam //
ĀK, 1, 4, 177.1 evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe /
ĀK, 1, 4, 180.1 evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 182.1 kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 199.1 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
ĀK, 1, 4, 210.2 rasoparasalohāni sarvāṇyekatra melayet //
ĀK, 1, 4, 267.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 271.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 273.1 mardyaṃ divyauṣadhirasaiḥ saṃpuṭe rodhayeddṛḍham /
ĀK, 1, 4, 294.1 rasatālakaśuddhaciṃcākṣāraistathā trapu /
ĀK, 1, 4, 318.2 tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu //
ĀK, 1, 4, 323.2 nāgabījaṃ pravakṣyāmi śreṣṭhaṃ tadrasajāraṇe //
ĀK, 1, 4, 330.2 śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 333.1 śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā /
ĀK, 1, 4, 334.1 palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye /
ĀK, 1, 4, 339.1 kṣāradvayaṃ pūrvarase kṣiptvā sthāpyaṃ tryahaṃ khare /
ĀK, 1, 4, 343.2 jambīrāmlena śatadhā vanaśigrurasena ca //
ĀK, 1, 4, 357.2 tāmravallīdalarasaiḥ plāvayed gandhasaindhavam //
ĀK, 1, 4, 363.1 paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ /
ĀK, 1, 4, 365.1 caṇḍātape piṇḍitaṃ tadrase baddhvātha poṭalam /
ĀK, 1, 4, 371.1 abhrake samajīrṇe tu śatavedhī bhavedrasaḥ /
ĀK, 1, 4, 374.2 abhrake samajīrṇe tu raso doṣānvimuñcati //
ĀK, 1, 4, 376.2 vipruṣo muñcate devi chinnapakṣo bhavedrasaḥ //
ĀK, 1, 4, 377.2 vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ //
ĀK, 1, 4, 384.1 dvandvabījarasasyātha pakvabījāni jārayet /
ĀK, 1, 4, 385.2 kṣīyamāṇe pātakaughe sulabhā rasajāraṇā //
ĀK, 1, 4, 387.2 jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate //
ĀK, 1, 4, 388.2 dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam //
ĀK, 1, 4, 389.2 suvarṇaretaso mitraṃ svarṇadehastathā rasaḥ //
ĀK, 1, 4, 391.2 sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ //
ĀK, 1, 4, 392.2 garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca /
ĀK, 1, 4, 413.1 vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye /
ĀK, 1, 4, 417.2 rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet //
ĀK, 1, 4, 427.1 tathā jvālāmukhīkṣāraṃ sthalakumbhīrasena ca /
ĀK, 1, 4, 433.1 eteṣāṃ grāhayetsvacchaṃ rasaṃ vastreṇa gālitam /
ĀK, 1, 4, 448.2 rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane //
ĀK, 1, 4, 451.1 raktavargasya gomūtre peṣitasya rase priye /
ĀK, 1, 4, 453.2 secayet saptadhā tvevaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 455.2 kṣiptvā kṣiptvā ca daradaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 458.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
ĀK, 1, 4, 465.1 nānābhūruhasambhūtaśvetapuṣparase priye /
ĀK, 1, 4, 467.1 bījāni rañjitānyevaṃ bhaveyū rasarañjane /
ĀK, 1, 4, 488.2 ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ //
ĀK, 1, 4, 489.2 tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ //
ĀK, 1, 4, 495.1 sa rasaḥ khoṭabaddhaḥ syāt tatkhoṭaṃ kācaṭaṅkaṇaiḥ /
ĀK, 1, 4, 496.1 taṃ rasaṃ yojayed dehe lohe roge ca pārvati /
ĀK, 1, 4, 499.1 śatavedhirasaṃ pūrvaṃ tataḥ sāhasravedhakam /
ĀK, 1, 4, 499.2 daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam //
ĀK, 1, 4, 501.1 sa rasaḥ kramate dehe siddhayaḥ sambhavanti hi /
ĀK, 1, 4, 508.1 tārakṛṣṭyaṣṭanavatiḥ svarṇamekaṃ tathā rasaḥ /
ĀK, 1, 4, 512.2 rudhireṇa samāyuktaṃ rasasaṃkrāmaṇe hitam //
ĀK, 1, 4, 513.2 sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam //
ĀK, 1, 4, 516.2 goghṛtena samāyukto lohe saṃkrāmate rasaḥ //
ĀK, 1, 4, 518.1 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param /
ĀK, 1, 5, 4.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ //
ĀK, 1, 5, 7.1 baddharāgaṃ vijānīyāddhemābho jāyate rasaḥ /
ĀK, 1, 5, 9.1 saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ /
ĀK, 1, 5, 10.1 hīnarāgāni ratnāni rasocchiṣṭāni kārayet /
ĀK, 1, 5, 11.2 vajramūṣāmukhe caiva tanmadhye sthāpayed rasam //
ĀK, 1, 5, 12.2 padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet //
ĀK, 1, 5, 17.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
ĀK, 1, 5, 24.1 samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ /
ĀK, 1, 5, 33.1 tataḥ śalākayā grāsamagnistho grasate rasaḥ /
ĀK, 1, 5, 34.2 rasānuparasāndattvā mahājārasamanvitam //
ĀK, 1, 5, 40.1 saṃdagdhā śaṅkhanābhiśca mātuluṅgarasaplutā /
ĀK, 1, 5, 42.2 rasaḥ pibenmahārāgān hīnarāgān parityajet //
ĀK, 1, 5, 43.2 sadratnaṃ lepayet tena prakṣiped rasamadhyataḥ //
ĀK, 1, 5, 55.2 anena kramayogena koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 59.2 aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam //
ĀK, 1, 5, 62.1 samaṃ ca jārayed vajraṃ tadāsau khecaro rasaḥ /
ĀK, 1, 5, 63.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
ĀK, 1, 5, 65.2 dattvā krameṇa deveśi koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 66.2 rogahartā rasaḥ syāttu samukhe tavadā bhavet //
ĀK, 1, 5, 68.1 rugjarā maraṇaṃ jitvā śatavedhī raso bhavet /
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 5, 70.1 brahmāyuḥ ṣoḍaśaguṇe koṭivedhī bhaved rasaḥ /
ĀK, 1, 5, 72.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu /
ĀK, 1, 5, 74.1 sakampaśca vikampaśca pañcāvasthā rasasya tu /
ĀK, 1, 5, 78.2 śatāṃśe saptamo jñeyo grāsamānaṃ rasasya tu //
ĀK, 1, 5, 79.1 catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhaved rasaḥ /
ĀK, 1, 5, 80.1 grāse rasāt tṛtīye ca kākaviṣṭhāsamo bhavet /
ĀK, 1, 6, 4.2 tato jīrṇarasaṃ cādyāt kramād evaṃ sureśvari //
ĀK, 1, 6, 7.2 ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā //
ĀK, 1, 6, 8.1 ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 6, 27.2 kṣīrājyāmalakarasakṣaudraiḥ suratarūdbhavam //
ĀK, 1, 6, 31.1 athāroṭarasaḥ sevyaḥ krameṇa parameśvari /
ĀK, 1, 6, 32.1 ayamāroṭakaraso dehasiddhikaraḥ paraḥ /
ĀK, 1, 6, 32.2 svedanādyaiśca saṃskāraiḥ saptabhiḥ saṃskṛto rasaḥ //
ĀK, 1, 6, 36.1 āroṭakarase cetthaṃ kuryānmatprāṇavallabhe /
ĀK, 1, 6, 37.1 kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā /
ĀK, 1, 6, 41.2 kāntābhrasvarṇavajrāṇi rasasya krāmaṇaṃ param //
ĀK, 1, 6, 43.2 māsaṣoḍaśaparyantaṃ yathāroṭarasastathā //
ĀK, 1, 6, 50.1 etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet /
ĀK, 1, 6, 62.2 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet //
ĀK, 1, 6, 67.1 etairjīrṇo yathālābhaṃ rasaḥ śasto rasāyane /
ĀK, 1, 6, 79.2 yasyāḥ sparśanamātreṇa rasaḥ krāmati vigrahe //
ĀK, 1, 6, 84.1 saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam /
ĀK, 1, 6, 85.2 ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam //
ĀK, 1, 6, 93.2 ahitaṃ rasasevāyāḥ kathayāmi śṛṇu priye //
ĀK, 1, 6, 107.1 rasājīrṇe bhavetkānte śoṣo mūrcchā bhramo jvaraḥ /
ĀK, 1, 6, 110.1 rasājīrṇapraśāntyarthaṃ yogo'yaṃ kathyate mayā /
ĀK, 1, 6, 112.2 nikṣipet tat pibet kvāthaṃ rasājīrṇe hitaṃkaram //
ĀK, 1, 6, 113.1 sukhībhavet tridivase rasasya krāmaṇaṃ bhavet /
ĀK, 1, 6, 113.2 raso vyathayate tattadaṅgaṃ saṃparimardayet //
ĀK, 1, 6, 114.1 vā stanena ca tanvaṅgyā nirvyathaḥ kramate rasaḥ /
ĀK, 1, 6, 117.1 rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ /
ĀK, 1, 6, 120.1 hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye /
ĀK, 1, 6, 121.1 śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ /
ĀK, 1, 7, 9.1 rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ /
ĀK, 1, 7, 18.2 hayamūtrasnuhīkṣīrakulatthakarasaistathā //
ĀK, 1, 7, 24.1 evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam /
ĀK, 1, 7, 37.1 tīkṣṇakāntānanarasaiḥ punas tat pariveṣṭayet /
ĀK, 1, 7, 40.2 jvālāmukhī cekṣurakaṃ sthalakumbhīrasena ca //
ĀK, 1, 7, 43.2 dravanti rasaratnāni mauktikaṃ cāmlavetasam //
ĀK, 1, 7, 47.1 ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam /
ĀK, 1, 7, 50.2 rasavedhād bhaveccaikam itaratkṣetrasambhavam //
ĀK, 1, 7, 64.2 evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet //
ĀK, 1, 7, 90.1 rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham /
ĀK, 1, 7, 95.1 karṣakaṃ drāvakaṃ śreṣṭhaṃ rasayoge rasāyane /
ĀK, 1, 7, 95.2 rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye //
ĀK, 1, 7, 110.1 kṣaudrārkakṣīrajambīrakulatthakaraseṣvapi /
ĀK, 1, 7, 116.3 ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ //
ĀK, 1, 7, 124.1 lohadarvyā pracalayan yāvacchuṣyati tadrasaḥ /
ĀK, 1, 7, 150.1 caturvidhaṃ tadālokya rasabandhanakāraṇam /
ĀK, 1, 7, 161.2 arkakṣīrāranāle ca gomūtre triphalārase //
ĀK, 1, 7, 162.1 meghanādarase cetthaṃ nikṣipetteṣu tattridhā /
ĀK, 1, 7, 171.2 peṭārī vākucī kanyā caikaikasya rasaiḥ pṛthak //
ĀK, 1, 7, 173.1 satvaṣoḍaśabhāgena yojyaṃ peṣyaṃ varārasaiḥ /
ĀK, 1, 7, 185.2 ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ //
ĀK, 1, 8, 2.2 ahaṃ raso rasaścāhamāvayorantaraṃ na hi //
ĀK, 1, 8, 2.2 ahaṃ raso rasaścāhamāvayorantaraṃ na hi //
ĀK, 1, 8, 3.2 puruṣaṃ rasasevārhaṃ vadāmi śṛṇu pārvati //
ĀK, 1, 8, 12.1 tathābhrarasayogaṃ syāttataḥ kāntarasaṃ bhavet /
ĀK, 1, 8, 12.2 ghanakāntarasaṃ devi paścāddhemarasaṃ bhavet //
ĀK, 1, 8, 13.1 ghanahemarasaṃ paścātkāntahemarasaṃ tataḥ /
ĀK, 1, 8, 13.1 ghanahemarasaṃ paścātkāntahemarasaṃ tataḥ /
ĀK, 1, 8, 13.2 ghanakāntaṃ hemasūtamato vajrarasaṃ bhavet //
ĀK, 1, 8, 14.1 ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ /
ĀK, 1, 8, 14.1 ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ /
ĀK, 1, 8, 14.2 ghanakāntaṃ vajrasūtaṃ hemavajrarasaṃ tataḥ //
ĀK, 1, 8, 15.1 ghanahemapavīsūtaṃ kāntahemapavīrasam /
ĀK, 1, 8, 15.2 ghanakāntasvarṇavajrarasam asmātparaṃ na hi //
ĀK, 1, 8, 17.1 rasā dvidvyauṣadhabhavāstritryauṣadhabhavā daśa /
ĀK, 1, 8, 19.2 rasasya krāmaṇaṃ vajraṃ hemakāntaghanaṃ bhavet //
ĀK, 1, 9, 2.1 punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam /
ĀK, 1, 9, 2.2 taptakhalve dinaṃ devi vajramūṣāgataṃ rasam //
ĀK, 1, 9, 5.1 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet /
ĀK, 1, 9, 14.2 guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet //
ĀK, 1, 9, 15.2 ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet //
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena vā /
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena vā /
ĀK, 1, 9, 16.2 rasena kīṭamāriṇyāḥ śvetāṅkolarasena vā //
ĀK, 1, 9, 16.2 rasena kīṭamāriṇyāḥ śvetāṅkolarasena vā //
ĀK, 1, 9, 18.2 haṃsapādīrasair mardyaṃ bījairdivyauṣadhodbhavaiḥ //
ĀK, 1, 9, 19.1 lepayedvajramūṣāyāṃ tatra pūrvaṃ rasaṃ kṣipet /
ĀK, 1, 9, 21.1 atha vakṣyāmi deveśi jāritaṃ rasamāraṇam /
ĀK, 1, 9, 22.1 ajāritaṃ rasaṃ mūḍhaḥ pramādānmārayedyadi /
ĀK, 1, 9, 26.1 kākamācīraso deyastailatulyo varānane /
ĀK, 1, 9, 29.2 jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ //
ĀK, 1, 9, 30.1 dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ /
ĀK, 1, 9, 32.1 jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam /
ĀK, 1, 9, 32.1 jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam /
ĀK, 1, 9, 32.2 pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ //
ĀK, 1, 9, 35.1 dinamekaṃ tadrasena mardayetpāradaṃ sudhīḥ /
ĀK, 1, 9, 36.1 cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ /
ĀK, 1, 9, 37.2 mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ //
ĀK, 1, 9, 38.2 pacedbhūdharayantre ca punarādāya taṃ rasam //
ĀK, 1, 9, 40.2 etāni rasabhasmāni śastāni ca rasāyane //
ĀK, 1, 9, 42.2 pūrvavadbhasmayedvyomasatvaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 46.1 rasaistrisaptavārāṇi mardayedbhāvayetkramāt /
ĀK, 1, 9, 69.2 ghṛtakṣaudrayutaṃ cānupibeddhātrīrasaṃ palam //
ĀK, 1, 9, 72.1 ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 75.2 kāntaṃ trisaptadhā bhāvyamaśvagandhāvarārasaiḥ //
ĀK, 1, 9, 80.1 rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye /
ĀK, 1, 9, 83.2 suvarṇavajraṃ varṣābhūrasairbhāvyaṃ trisaptadhā //
ĀK, 1, 9, 91.2 dhātrībhṛṅgarasairmardyamekaviṃśativārakam //
ĀK, 1, 9, 95.1 jyotiṣmatīrasair bhāvyamekaviṃśativārakam /
ĀK, 1, 9, 97.2 etasya sevayā devi rasaṃ sevitum arhati //
ĀK, 1, 9, 102.2 rasabhasma bhavecchubhraṃ yojyaṃ yoge rasāyane //
ĀK, 1, 9, 103.1 atha cāroṭakarasaṃ dehasiddhyekakāraṇam /
ĀK, 1, 9, 106.1 mukhīkṛte rase devi catuḥṣaṣṭikaniṣkake /
ĀK, 1, 9, 122.2 mukhīkṛtarase kuryātpūrvavadvyomajāraṇam //
ĀK, 1, 9, 124.2 sa rasaḥ pakṣahīnaḥ syāccāñcalyarahitaḥ śivaḥ //
ĀK, 1, 9, 125.1 taṃ rasaṃ pūrvavad divyair auṣadhair māritaṃ rasam /
ĀK, 1, 9, 125.1 taṃ rasaṃ pūrvavad divyair auṣadhair māritaṃ rasam /
ĀK, 1, 9, 126.2 bhṛṅgadhātrīphalarase tato laghupuṭe pacet //
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 130.2 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā //
ĀK, 1, 9, 132.1 māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam /
ĀK, 1, 9, 133.2 sevayā svarṇasūtasya ghanahemarasārhakaḥ //
ĀK, 1, 9, 134.1 mukhīkṛtarase cābhrasatvaṃ jāryaṃ samaṃ purā /
ĀK, 1, 9, 136.1 nīlīpatrarase mardyaṃ varākvāthe dinaṃ priye /
ĀK, 1, 9, 137.1 nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā /
ĀK, 1, 9, 141.1 taṃ rasaṃ palamekaṃ ca hemabhasma paladvayam /
ĀK, 1, 9, 142.2 ruddhvā taṃ kukkuṭapuṭe pacedādāya taṃ rasam //
ĀK, 1, 9, 143.1 triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ /
ĀK, 1, 9, 143.1 triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ /
ĀK, 1, 9, 144.1 śatāvarīrasaḥ peyaḥ palamātraṃ sureśvari /
ĀK, 1, 9, 145.2 etasya sevayā svarṇakāntābhrarasabhug bhavet //
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 9, 153.1 vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat /
ĀK, 1, 9, 153.2 bhasmībhūtarasād vajrabhasma ca dviguṇaṃ priye //
ĀK, 1, 9, 157.2 ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ //
ĀK, 1, 9, 158.1 bhasmībhūtād rasādvajraṃ dviguṇaṃ vyomabhasma ca /
ĀK, 1, 9, 159.1 varākvāthe rasairdinaṃ saṃpuṭake pacet /
ĀK, 1, 9, 159.2 kṛte laghupuṭe paścādbhāvyaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 167.1 etasya sevayā vajrarasakāntābhrakārhakaḥ /
ĀK, 1, 9, 168.1 samāni jārayetpaścājjīrṇaṃ taṃ mārayedrasam /
ĀK, 1, 9, 169.2 triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet //
ĀK, 1, 9, 170.2 varābhṛṅgarasair ekaviṃśatiṃ vāramātape //
ĀK, 1, 9, 173.2 taṃ rasaṃ bhasmayeddevi rasaṃ vajraṃ samaṃ samam //
ĀK, 1, 9, 173.2 taṃ rasaṃ bhasmayeddevi rasaṃ vajraṃ samaṃ samam //
ĀK, 1, 9, 177.1 etasya sevayā vyomahemavajrarasārhakaḥ /
ĀK, 1, 9, 178.2 rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam //
ĀK, 1, 9, 179.1 sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ /
ĀK, 1, 9, 180.2 taṃ rasaṃ māṣamātraṃ ca tailaṃ brahmadrubījakam //
ĀK, 1, 9, 182.1 etasya sevayā kāntahemavajrarasārhakaḥ /
ĀK, 1, 9, 184.1 varābhṛṅgarase piṣṭvā bhūdhare saṃpuṭe pacet /
ĀK, 1, 9, 185.1 varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ /
ĀK, 1, 9, 186.2 etasya sevayā vyomakāntahemapavīrasam //
ĀK, 1, 9, 187.2 ghanakāntasvarṇavajraṃ jārayet samukhe rase //
ĀK, 1, 9, 188.2 tatastaṃ mārayedyuktyā rasatulyaṃ mṛtaṃ pavim //
ĀK, 1, 9, 190.2 guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ //
ĀK, 1, 9, 195.2 saccidānandarūpo'yaṃ rasasevī bhaveddhruvam //
ĀK, 1, 10, 3.1 kāntābhrahemakuliśarasabhasma rasāyanam /
ĀK, 1, 10, 13.2 tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu //
ĀK, 1, 10, 31.1 pūrvavatkrāmaṇaṃ kāryaṃ dehe saṃkramate rasaḥ /
ĀK, 1, 10, 32.2 catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase //
ĀK, 1, 10, 39.2 hemabījam idaṃ khyātaṃ śreṣṭhaṃ rasarasāyane //
ĀK, 1, 10, 40.1 samukhe pārade devi bījaṃ rasasamaṃ kramāt /
ĀK, 1, 10, 41.1 etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite /
ĀK, 1, 10, 41.2 mardayed amlavargeṇa tryahāt piṣṭir bhavedrasaḥ //
ĀK, 1, 10, 45.2 mukhīkṛte rase vyomabījaṃ hāṭakabījakam //
ĀK, 1, 10, 51.1 pūrvavat krāmaṇaṃ kāryaṃ kāyam ākrāmate rasaḥ /
ĀK, 1, 10, 51.2 mukhīkṛte rase kāntahemabījaṃ samaṃ samam //
ĀK, 1, 10, 52.1 rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 52.2 itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam //
ĀK, 1, 10, 52.2 itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam //
ĀK, 1, 10, 55.1 tena saṃkramate dehaṃ ghuṭikāntargato rasaḥ /
ĀK, 1, 10, 66.2 vajrabījamidaṃ śreṣṭhaṃ jāryaṃ rasarasāyane //
ĀK, 1, 10, 67.1 samukhe pārade jāryaṃ vajrabījaṃ rasonmitam /
ĀK, 1, 10, 71.1 vaktrasthā krāmaṇaṃ kāryaṃ pūrvavat krāmate rasaḥ /
ĀK, 1, 10, 71.2 mukhīkṛte rase vyomavajrabījaṃ rasonmitam //
ĀK, 1, 10, 71.2 mukhīkṛte rase vyomavajrabījaṃ rasonmitam //
ĀK, 1, 10, 73.2 sa raso jāyate piṣṭistāṃ punaḥ pūrvavatpriye //
ĀK, 1, 10, 76.1 mukhīkṛte rase kāntavajrabījaṃ rasonmitam /
ĀK, 1, 10, 76.1 mukhīkṛte rase kāntavajrabījaṃ rasonmitam /
ĀK, 1, 10, 81.2 rasasya tasya sadṛśaṃ vajrabījābhrabījakam //
ĀK, 1, 10, 86.1 taptakhalve'mlavargeṇa tryahāt piṣṭir bhavedrasaḥ /
ĀK, 1, 10, 93.2 mukhīkṛte rase kāntavajrahāṭakabījakam //
ĀK, 1, 10, 98.1 mukhīkṛte rase kāntavajrābhrasvarṇabījakam /
ĀK, 1, 10, 105.1 palāśaḥ kukkurūṭaśca dhātrīphalarasaḥ payaḥ /
ĀK, 1, 10, 107.2 rasabhasmaprayoge ca ghuṭikānāṃ rasāyane //
ĀK, 1, 10, 108.2 abhrabījena racitaghuṭikā rasasaṃyutā //
ĀK, 1, 10, 110.1 kāntabījena racitā ghuṭikā rasasaṃyutā /
ĀK, 1, 10, 111.2 kāntābhrabījaracitā rasayugghuṭikā śubhā //
ĀK, 1, 10, 117.2 kāntābhrahemaghaṭitā ghuṭikā rasasaṃyutā //
ĀK, 1, 10, 119.1 nirmuktavajrabījena rasayugghuṭikā śubhā /
ĀK, 1, 10, 121.1 vajrābhrabījaracitā ghuṭikā rasagarbhitā /
ĀK, 1, 10, 121.2 ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā //
ĀK, 1, 10, 133.2 kāntābhrahemavajrāṇāṃ kṛtā bījai rasātmikā //
ĀK, 1, 11, 12.2 teṣāṃ ca golakānkṛtvā ṣaḍrasaṃ sthāpayetpṛthak //
ĀK, 1, 11, 21.2 jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet //
ĀK, 1, 11, 23.1 tejastattvarasaṃ paścātkṣipettanmāṃsatāṃ vrajet /
ĀK, 1, 11, 23.2 nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet //
ĀK, 1, 11, 24.2 nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati //
ĀK, 1, 11, 25.1 rasaṃ kṣipettvandhritasya svarṇasya tatsamaṃ bhavet /
ĀK, 1, 11, 30.1 caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam /
ĀK, 1, 11, 41.1 bhūtakālāntako nāma rasasyāsya prabhāvataḥ /
ĀK, 1, 11, 42.2 vakṣyate mantrarājo'yaṃ rasasiddhipradāyakaḥ //
ĀK, 1, 12, 42.2 tatphalānāṃ rasaṃ pītvā tena mūrcchā bhavetkṣaṇam //
ĀK, 1, 12, 149.2 gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam //
ĀK, 1, 12, 193.1 krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate /
ĀK, 1, 12, 196.1 tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret /
ĀK, 1, 13, 12.2 samartho'yaṃ gandhakastu rasabandhe ca jāraṇe //
ĀK, 1, 13, 18.1 eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam /
ĀK, 1, 13, 25.1 rase rasāyane yoge yojyaṃ sukhakaraṃ bhavet /
ĀK, 1, 13, 35.1 rasādi puṇyamamalaṃ yaḥ seveta rasāyanam /
ĀK, 1, 14, 25.2 rasābhrahemakāntānāṃ vīryeṇa sadṛśaṃ viṣam //
ĀK, 1, 14, 31.2 sevyā svādurasadravyā nocedvikṛtikāraṇam //
ĀK, 1, 15, 1.3 tvatprasādena viditaṃ rasādīnāṃ rasāyanam //
ĀK, 1, 15, 77.2 dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam //
ĀK, 1, 15, 77.2 dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam //
ĀK, 1, 15, 81.1 tadraso gandhakopetaḥ sarvalohaṃ vilāpayet /
ĀK, 1, 15, 81.2 badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt //
ĀK, 1, 15, 82.1 gandharvalajjāgāndhārīdevadālīrasastathā /
ĀK, 1, 15, 84.1 rasena devadālyāśca nayanaṃ tvañjayennaraḥ /
ĀK, 1, 15, 85.1 ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu /
ĀK, 1, 15, 85.1 ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu /
ĀK, 1, 15, 85.2 rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet //
ĀK, 1, 15, 86.2 devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet //
ĀK, 1, 15, 95.1 śvetārkaparṇasvarasaṃ bhṛṅgarājarasaṃ samam /
ĀK, 1, 15, 144.1 harītakyāṃ rasāḥ pañca vidyante lavaṇojjhitāḥ /
ĀK, 1, 15, 145.1 syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ /
ĀK, 1, 15, 173.1 viḍaṅgabhṛṅgakhadirabrahmavṛkṣarasaiḥ pṛthak /
ĀK, 1, 15, 174.2 triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā //
ĀK, 1, 15, 210.2 rase rasāyane śvetā roge raktā praśasyate //
ĀK, 1, 15, 225.2 ekīkṛtyaiva bhṛṅgasya rasena paribhāvayet //
ĀK, 1, 15, 233.2 snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā //
ĀK, 1, 15, 336.2 yogavāhā tiktarasā sā kaṭuś cūgragandhinī //
ĀK, 1, 15, 364.1 guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ /
ĀK, 1, 15, 391.1 rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca /
ĀK, 1, 15, 391.2 jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet //
ĀK, 1, 15, 435.2 jihvāpūtimalān hanyād yathārthā syādrasajñatā //
ĀK, 1, 15, 456.1 vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ /
ĀK, 1, 15, 477.1 rasenottamakanyāyāḥ kāṃsyapātre pralepayet /
ĀK, 1, 15, 493.2 vireko'mlarasaḥ śīrṣasnānaṃ śītāmbunā tataḥ //
ĀK, 1, 15, 498.2 śayīta śarkarākṣīraghṛtamāṃsarasādikam //
ĀK, 1, 15, 578.1 somavallīrasaṃ tadvanmelayitvā pibettataḥ /
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 15, 611.2 godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam //
ĀK, 1, 15, 618.2 samavellarikāmūlaphalajaiśca rasaistathā //
ĀK, 1, 15, 628.2 juhuyācchāradāmantraistadrasaiśca sahasrakam //
ĀK, 1, 15, 629.2 palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam //
ĀK, 1, 15, 632.1 dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet /
ĀK, 1, 15, 633.1 evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ /
ĀK, 1, 16, 18.1 bhṛṅgīrasaṃ kṛṣṇajīraṃ prasthaṃ prasthaṃ prakalpayet /
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 16, 36.1 rasābhralohayogena sadyaḥ siddhimavāpnuyāt /
ĀK, 1, 16, 37.1 tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
ĀK, 1, 16, 37.2 tasmādrasena sahitāḥ sadyaḥ siddhipradāyakāḥ //
ĀK, 1, 16, 38.1 mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye /
ĀK, 1, 16, 38.1 mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye /
ĀK, 1, 16, 38.2 dhātrīphalarasaṃ prasthaṃ kākatuṇḍīphalodbhavam //
ĀK, 1, 16, 67.2 samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye //
ĀK, 1, 16, 70.1 kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam /
ĀK, 1, 16, 75.2 nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam //
ĀK, 1, 16, 76.2 rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet //
ĀK, 1, 16, 77.2 kāsīsaṃ nīlikāpatraṃ dadhibhṛṅgarasastathā //
ĀK, 1, 16, 82.2 karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret //
ĀK, 1, 16, 83.2 bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam //
ĀK, 1, 16, 84.1 tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
ĀK, 1, 16, 87.2 śriyālīkākatuṇḍyāśca bījaṃ nirguṇḍikārasaiḥ //
ĀK, 1, 16, 88.1 japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam /
ĀK, 1, 16, 93.1 varābhṛṅgarasaiḥ piṣṭvā kāntapātre vilepayet /
ĀK, 1, 16, 93.2 avāṅmukhaṃ viniṣṭhāpya prātastaṃ bhṛṅgarāḍrasaiḥ //
ĀK, 1, 16, 100.1 tailāccaturguṇaṃ bhṛṅgarasas tasmāccaturguṇaḥ /
ĀK, 1, 16, 106.2 ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam //
ĀK, 1, 17, 7.1 tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam /
ĀK, 1, 17, 7.2 ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam //
ĀK, 1, 17, 36.1 patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau /
ĀK, 1, 17, 52.1 sarvakṣīrayutānsarvānrasānamadhurānapi /
ĀK, 1, 17, 78.2 drākṣārasena vā peyaṃ karkaṭībījakāni ca //
ĀK, 1, 17, 80.1 yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 17, 85.1 alābośca rasairvāpi pibedelāṃ saśarkarām /
ĀK, 1, 19, 24.1 saṃtāpitamahīdikkaḥ śoṣitāśeṣabhūrasaḥ /
ĀK, 1, 19, 38.2 jyotsnāmṛtarasāsiktamoditākhilajantavaḥ //
ĀK, 1, 19, 48.1 sūryānilau svabhāvena bhūmisaumyarasāpahau /
ĀK, 1, 19, 53.1 atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi /
ĀK, 1, 19, 54.2 rasasya balinaḥ śītasaṃvṛtatvāddhimāgame //
ĀK, 1, 19, 56.1 vāyunā dīpyate vahniḥ paceddhātūn rasādikān /
ĀK, 1, 19, 64.1 snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
ĀK, 1, 19, 83.1 śīthur ikṣurasājjātaḥ sevyāḥ pañca mayā matāḥ /
ĀK, 1, 19, 85.2 suhṛdbhiḥ saha jaṃbīrarasārdrakapalāṇḍukam //
ĀK, 1, 19, 86.1 jāṅgalaṃ palalaṃ śūlyaṃ tadrasaṃ ca kṛtaṃ navam /
ĀK, 1, 19, 97.1 grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān /
ĀK, 1, 19, 112.1 ameduraṃ māṃsarasaṃ rasālāṃ pānakaṃ pibet /
ĀK, 1, 19, 154.1 snigdhajāṅgalamāṃsāni saṃskṛtāṃstadrasān api /
ĀK, 1, 19, 179.1 tattadṛtūktān adhikān rasān seveta cānvaham /
ĀK, 1, 19, 179.2 anyānapi rasānsarvānalpamātraṃ yathāruci //
ĀK, 1, 19, 186.2 bhuktamātreṇa tatsarvaṃ ṣaḍrasaṃ madhurāyate //
ĀK, 1, 19, 193.2 dhātugāstu tato devi rasādraktaṃ bhavettataḥ //
ĀK, 1, 19, 195.1 prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
ĀK, 1, 19, 196.2 rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca //
ĀK, 1, 19, 199.2 āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ //
ĀK, 1, 19, 200.1 tasmādrasastu dhātūnāṃ raktādīnāṃ ca vardhanaḥ /
ĀK, 1, 20, 35.1 rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate /
ĀK, 1, 20, 39.1 śabdarūpasparśarasātmakaṃ bhūmirviśeṣataḥ /
ĀK, 1, 20, 39.2 śabdarūparasasparśagandharūpā bhavet priye //
ĀK, 1, 20, 106.1 tasya pathyamapathyaṃ ca ṣaḍrasā nīrasā api /
ĀK, 1, 20, 181.1 śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ paraṃ tathā /
ĀK, 1, 21, 55.2 ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ //
ĀK, 1, 21, 106.2 ātmatoyena dhuttūrarasena pariloḍayet //
ĀK, 1, 23, 6.1 rasādisaṃskāravidhiṃ sarvaroganibarhaṇam /
ĀK, 1, 23, 7.1 rasendro rasarājaśca rasaḥ sūtaśca pāradaḥ /
ĀK, 1, 23, 11.2 doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ //
ĀK, 1, 23, 12.2 rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit //
ĀK, 1, 23, 19.2 tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ //
ĀK, 1, 23, 20.1 mardayitvā rasaṃ paścātkṣālayeduṣṇakāṃjikaiḥ /
ĀK, 1, 23, 21.1 vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā /
ĀK, 1, 23, 22.1 kumārīmusalīvandhyākarkoṭīrasasaṃyutam /
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 25.2 athavā jambīrarasairmardayitvā tu pācayet //
ĀK, 1, 23, 26.2 punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam //
ĀK, 1, 23, 27.1 taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam /
ĀK, 1, 23, 29.2 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet //
ĀK, 1, 23, 36.2 dinaṃ jambīrakarasairātape cātitīvrake //
ĀK, 1, 23, 39.2 jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak //
ĀK, 1, 23, 50.2 pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam //
ĀK, 1, 23, 51.1 tadrasaṃ liptamūṣāyāṃ kṣiptvā ruddhvā ca bhūdhare /
ĀK, 1, 23, 53.1 niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham /
ĀK, 1, 23, 54.1 yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam /
ĀK, 1, 23, 58.1 bhasmīkṛte mūlikābhirjāraṇārahito rasaḥ /
ĀK, 1, 23, 60.1 viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet /
ĀK, 1, 23, 61.2 śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ //
ĀK, 1, 23, 61.2 śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ //
ĀK, 1, 23, 63.2 tatkalkena raso mardyaḥ saptadhā mūrchitotthitaḥ //
ĀK, 1, 23, 64.1 taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ /
ĀK, 1, 23, 64.1 taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ /
ĀK, 1, 23, 67.1 tadgolake rasaṃ kṣiptvā mūṣāyāṃ taṃ ca rodhayet /
ĀK, 1, 23, 71.1 rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ /
ĀK, 1, 23, 72.1 evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt /
ĀK, 1, 23, 74.1 sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ /
ĀK, 1, 23, 82.2 divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam //
ĀK, 1, 23, 89.2 raso bhasma bhaveddevi nirutthaḥ syādrasāyanam //
ĀK, 1, 23, 95.2 pūrvakrameṇa vipacedrasabhasma bhavecchubham //
ĀK, 1, 23, 97.1 sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet /
ĀK, 1, 23, 98.2 rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham //
ĀK, 1, 23, 101.2 rasabhasma bhaveddivyaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 102.2 pakvamūṣodare tulyagandhakāntaritaṃ rasam //
ĀK, 1, 23, 103.1 tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ /
ĀK, 1, 23, 104.2 tataśca sarvarogaghnaṃ rasabhasma bhavecchubham //
ĀK, 1, 23, 105.2 amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam //
ĀK, 1, 23, 105.2 amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam //
ĀK, 1, 23, 106.2 mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet //
ĀK, 1, 23, 107.1 guñjāphalaṃ rasasamaṃ madhuṭaṅkaṇayāvakaiḥ /
ĀK, 1, 23, 107.2 bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet //
ĀK, 1, 23, 108.2 ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ //
ĀK, 1, 23, 109.1 samaṃ gandharasaṃ śuddhaṃ kīṭamāriṇikādravaiḥ /
ĀK, 1, 23, 109.2 ajamāryahimāryorvā śvetāṅkolarasena vā //
ĀK, 1, 23, 113.1 tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet /
ĀK, 1, 23, 114.1 haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ /
ĀK, 1, 23, 114.2 pūrvavattaṃ pacetso'yaṃ raso bhasmati niścayaḥ //
ĀK, 1, 23, 116.1 mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ /
ĀK, 1, 23, 117.1 paced bhūdharayantre ca punarādāya taṃ rasam /
ĀK, 1, 23, 122.1 divārātraṃ karīṣāgnau pacedbhasma bhavedrasaḥ /
ĀK, 1, 23, 122.2 mukhīkṛtarasaṃ cābhrasatvaṃ svarṇaṃ trayaṃ samam //
ĀK, 1, 23, 124.2 khajīrṇasūtaṃ vimalāṃ samaṃ nirguṇḍikārasaiḥ //
ĀK, 1, 23, 127.2 pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā //
ĀK, 1, 23, 128.2 mārakatvaṃ ca lohānāṃ lakṣayed rasabhasmataḥ //
ĀK, 1, 23, 129.1 saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca /
ĀK, 1, 23, 130.2 palamekaṃ śuddharasaṃ karpare cātape nyaset //
ĀK, 1, 23, 132.1 gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca /
ĀK, 1, 23, 138.1 kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam /
ĀK, 1, 23, 140.2 jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca //
ĀK, 1, 23, 159.2 divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam //
ĀK, 1, 23, 163.2 gandhapiṣṭikramāj jātarasabhasmāni bhairavi //
ĀK, 1, 23, 164.2 vakṣyāmi rasabandhāni śṛṇu bhairavi samprati //
ĀK, 1, 23, 174.2 evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ //
ĀK, 1, 23, 179.1 rasena nāgavallyāśca pūraṇīyā punaḥ priye /
ĀK, 1, 23, 179.2 unmattakarasaiḥ pūryā śanairmandāgninā pacet //
ĀK, 1, 23, 194.2 markaṭīmūlaje piṇḍe kṣipettaṃ marditaṃ rasam //
ĀK, 1, 23, 198.1 jalakumbhīrasaiḥ sūtaṃ mardayeddivasatrayam /
ĀK, 1, 23, 198.2 jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam //
ĀK, 1, 23, 200.1 tato gajapuṭe deyaṃ samyagbaddho bhavedrasaḥ /
ĀK, 1, 23, 201.2 tasyāṃ pūrvarasaṃ kṣiptvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 201.2 tasyāṃ pūrvarasaṃ kṣiptvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 203.2 tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 203.2 tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 205.2 pūrayitvā rasairmūṣāṃ nirundhyāt tanmukhaṃ dṛḍham //
ĀK, 1, 23, 212.2 meghanādavacāhiṅgulaśunair mardayedrasam //
ĀK, 1, 23, 218.1 adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet /
ĀK, 1, 23, 220.2 tasmādrasaṃ samuddhṛtya trikandarasabhāvitam //
ĀK, 1, 23, 220.2 tasmādrasaṃ samuddhṛtya trikandarasabhāvitam //
ĀK, 1, 23, 221.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
ĀK, 1, 23, 234.2 kuraṇḍakarasaiḥ sāndramātape mardayedrasam //
ĀK, 1, 23, 234.2 kuraṇḍakarasaiḥ sāndramātape mardayedrasam //
ĀK, 1, 23, 240.2 dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ //
ĀK, 1, 23, 241.1 śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ /
ĀK, 1, 23, 242.2 kīdṛśī oṣadhī nātha rasamūrcchākarī śubhā /
ĀK, 1, 23, 243.2 śṛṇu bhairavi tattvena rahasyaṃ rasabandhanam /
ĀK, 1, 23, 245.2 tato nipīḍyate devi raso bhavati cottamaḥ //
ĀK, 1, 23, 246.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārtikaḥ /
ĀK, 1, 23, 247.1 tena patrarasenaiva sādhayedgandhakaṃ punaḥ /
ĀK, 1, 23, 249.1 samajīrṇe tu gagane śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 249.2 niśācararase devi gandhakaṃ bhāvayettataḥ //
ĀK, 1, 23, 250.1 bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu /
ĀK, 1, 23, 251.1 gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 251.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
ĀK, 1, 23, 254.2 palāni daśacūrṇasya rasairdhātryāstu bhāvayet //
ĀK, 1, 23, 259.1 tena tailena deveśi rasaṃ saṃkocayed budhaḥ /
ĀK, 1, 23, 261.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
ĀK, 1, 23, 262.2 saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ //
ĀK, 1, 23, 262.2 saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ //
ĀK, 1, 23, 263.2 triḥ saptāhaṃ rase tasyā mardanādvaravarṇini //
ĀK, 1, 23, 264.1 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati /
ĀK, 1, 23, 265.1 caturthe caiva saptāhe koṭivedhī bhavedrasaḥ /
ĀK, 1, 23, 265.2 svedatāpanigharṣeṇa mahauṣadhyā rasena tu //
ĀK, 1, 23, 267.2 mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet //
ĀK, 1, 23, 269.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 270.2 narasārarasaṃ dattvā dvipadīrajasā rase //
ĀK, 1, 23, 270.2 narasārarasaṃ dattvā dvipadīrajasā rase //
ĀK, 1, 23, 271.2 narasārarasenaiva bhāvayettu manaḥśilām //
ĀK, 1, 23, 273.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
ĀK, 1, 23, 273.2 tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 23, 274.1 narasārarase stanye bhāvitaṃ saptadhā pṛthak /
ĀK, 1, 23, 274.2 rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye //
ĀK, 1, 23, 275.2 narasāraraseneśi kīṭanārīrasena ca //
ĀK, 1, 23, 275.2 narasāraraseneśi kīṭanārīrasena ca //
ĀK, 1, 23, 276.2 narasāraraseneśi hanumatyā rasena ca //
ĀK, 1, 23, 276.2 narasāraraseneśi hanumatyā rasena ca //
ĀK, 1, 23, 277.2 narasārarase dattvā mañjiṣṭhāṃ raktacandanam //
ĀK, 1, 23, 279.2 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam //
ĀK, 1, 23, 282.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
ĀK, 1, 23, 282.2 narasārarasenaiva rasendraṃ saptavārataḥ //
ĀK, 1, 23, 283.1 taṃ rasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam /
ĀK, 1, 23, 283.2 narasārarasenaiva tenaikatra vimardayet //
ĀK, 1, 23, 284.1 tatkṣaṇājjāyate baddho rasasya rasakasya ca /
ĀK, 1, 23, 285.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 290.1 tasya tailasya madhye tu prakṣipetkhecarīrasam /
ĀK, 1, 23, 291.2 rase māsaṃ tato dattvā mardanād golakaṃ kuru //
ĀK, 1, 23, 294.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 298.1 irindirīrase nyasya gośṛṅge tu varānane /
ĀK, 1, 23, 299.1 divyauṣadhyā rasenaiva rasendraḥ suravandite /
ĀK, 1, 23, 302.1 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
ĀK, 1, 23, 304.2 tṛṇauṣadhyā rase sūto naiva baddhaḥ kadācana //
ĀK, 1, 23, 306.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 1, 23, 308.1 na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 1, 23, 311.2 parasya harate kālaṃ kālikārahito rasaḥ //
ĀK, 1, 23, 313.1 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ /
ĀK, 1, 23, 314.1 punaranyaṃ pravakṣyāmi rasabandhanamīśvari /
ĀK, 1, 23, 315.2 niśācararase jāryaṃ narajīvena jārayet //
ĀK, 1, 23, 316.2 bhakṣitaḥ sa raso yena so'pi sākṣātsadāśivaḥ //
ĀK, 1, 23, 320.1 turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye /
ĀK, 1, 23, 322.1 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet /
ĀK, 1, 23, 326.2 nāmnā vartulapattrāṇi śasyate rasabandhane //
ĀK, 1, 23, 327.1 ekavāraṃ kandakalke mūkamūṣāgataṃ rasam /
ĀK, 1, 23, 330.1 vajrakandaṃ samādāya rasaṃ madhye vinikṣipet /
ĀK, 1, 23, 331.1 bhakṣayettaṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet /
ĀK, 1, 23, 332.1 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ /
ĀK, 1, 23, 334.1 haṃsapādīrasaṃ sūtaṃ śuṣkakandodare kṣipet /
ĀK, 1, 23, 335.2 haṃsāṅghriṃ śukacañcuṃ ca gṛhītvā mardayedrasam //
ĀK, 1, 23, 338.2 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ //
ĀK, 1, 23, 340.1 mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt /
ĀK, 1, 23, 340.2 athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye //
ĀK, 1, 23, 344.1 rasatālakatutthāni mardayeduccaṭārasaiḥ /
ĀK, 1, 23, 344.1 rasatālakatutthāni mardayeduccaṭārasaiḥ /
ĀK, 1, 23, 344.2 ātape mriyate tapto raso divyauṣadhībalāt //
ĀK, 1, 23, 346.1 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
ĀK, 1, 23, 370.1 dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 1, 23, 374.1 tasyāḥ kandarasaṃ divye kṛṣṇarājīsamanvitam /
ĀK, 1, 23, 377.2 ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca //
ĀK, 1, 23, 379.1 rasaṃ mūrchāpayettena cakramardena mardayet /
ĀK, 1, 23, 382.1 yuktaṃ lohakulenaiva jambīrarasasaṃyutam /
ĀK, 1, 23, 390.2 mardayetpāradaṃ prājño rasabandho bhaviṣyati //
ĀK, 1, 23, 391.2 śākavṛkṣasya deveśi niṣpīḍya rasamuttamam //
ĀK, 1, 23, 393.2 rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //
ĀK, 1, 23, 394.2 śigrumūlasya cūrṇaṃ tu tadrasena tu mardayet //
ĀK, 1, 23, 396.2 tadrasena tu samprājñaḥ saptarātraṃ tu bhāvayet //
ĀK, 1, 23, 397.1 tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /
ĀK, 1, 23, 401.1 devadālīphalaṃ mūlamīśvarīrasameva ca /
ĀK, 1, 23, 408.1 athātaḥ sampravakṣyāmi kartarīrasabandhanam /
ĀK, 1, 23, 410.1 te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ /
ĀK, 1, 23, 413.1 rasarūpā mahāghorā sā siddhānāṃ tu vedinī /
ĀK, 1, 23, 416.2 atha candrodakeneśi vakṣyāmi rasabandhanam //
ĀK, 1, 23, 424.1 candrodakena gaganaṃ rasaṃ hema ca mardayet /
ĀK, 1, 23, 425.2 tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam //
ĀK, 1, 23, 425.2 tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam //
ĀK, 1, 23, 426.2 daśasaṅkalikābaddhaṃ guñjāmātraṃ rasaṃ tataḥ //
ĀK, 1, 23, 427.6 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
ĀK, 1, 23, 428.1 sitapītādivarṇāḍhyaṃ tatra devi rasottamam /
ĀK, 1, 23, 460.2 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
ĀK, 1, 23, 461.1 athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
ĀK, 1, 23, 473.1 rasagandhāśmarasakatutthaṃ daradamākṣikam /
ĀK, 1, 23, 505.2 athavā taṃ rasaṃ hemnā dhāmayetkhadirāgninā //
ĀK, 1, 23, 513.2 athavā rasakarṣaikaṃ tajjalena tu marditam //
ĀK, 1, 23, 517.1 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
ĀK, 1, 23, 520.1 mardayet khalvapāṣāṇe mātuluṅgarasena tu /
ĀK, 1, 23, 550.2 kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā //
ĀK, 1, 23, 557.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
ĀK, 1, 23, 558.2 vākucīsamabhāgāni kṣīriṇīrasapeṣitam //
ĀK, 1, 23, 559.1 meghanādarasopetaṃ mūkamūṣāgataṃ pacet /
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 1, 23, 565.1 giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ /
ĀK, 1, 23, 569.1 kāntahemaravicandram abhrakaṃ vajraratnarasamahirājagolakam /
ĀK, 1, 23, 571.1 śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate //
ĀK, 1, 23, 579.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
ĀK, 1, 23, 580.1 kardamaṃ tu kumāryāśca rasena kṛtapiṇḍikam /
ĀK, 1, 23, 594.2 mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ //
ĀK, 1, 23, 598.2 soṣṇairmilanti mṛditā drutayaḥ sakalā rase //
ĀK, 1, 23, 600.2 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ //
ĀK, 1, 23, 602.1 somavallīrasaṃ kāntaṃ ṭaṅkaṇālaṃ sucūrṇitam /
ĀK, 1, 23, 617.2 hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me /
ĀK, 1, 23, 619.1 śatavedhena yā baddhā rasena ghuṭikā priye /
ĀK, 1, 23, 629.2 mṛtavajraṃ kalāṃśena mardayed dvipadīrasaiḥ //
ĀK, 1, 23, 632.1 puṭitvā mārayettatra punastulyaṃ rasaṃ kṣipet /
ĀK, 1, 23, 633.1 yāvacchukrodayaprakhyo jāyate ca rasaḥ priye /
ĀK, 1, 23, 633.2 vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet //
ĀK, 1, 23, 634.2 jārayitvā rasaṃ taddhi punastenaiva jārayet //
ĀK, 1, 23, 645.2 varṣairdvādaśabhiḥ sākṣājjāyate rasapūruṣaḥ //
ĀK, 1, 23, 664.2 devadālīśaṅkhapuṣpīrasena mṛditaṃ kramāt //
ĀK, 1, 23, 679.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tadrasaḥ /
ĀK, 1, 23, 681.1 mardayettaptakhalvena ṭeṭañcilvīrasena ca /
ĀK, 1, 23, 708.1 devadālīśaṅkhapuṣpaṃ tadrasena tu mardayet /
ĀK, 1, 23, 711.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 23, 719.2 tattulyaṃ mardayetsūtaṃ devadālyā rasaiḥ puṭet //
ĀK, 1, 23, 720.1 tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu /
ĀK, 1, 23, 723.1 tattulyaṃ mārayeddhema kāñcanārarase puṭet /
ĀK, 1, 23, 723.2 tattulyaṃ mārayecchulbaṃ gṛhakanyārasena ca //
ĀK, 1, 23, 725.2 tadbhasma mardayetpaścāt svarṇapatrarasena ca //
ĀK, 1, 23, 726.2 vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam //
ĀK, 1, 23, 727.1 rasena dvaṃdvayeddehaṃ sa deho hyajarāmaraḥ /
ĀK, 1, 23, 727.2 kadalīṭaṅkasauvīraṃ kaṇṭakārīrasaplutam //
ĀK, 1, 23, 744.2 kaṃsapātre rasaścaiva ratnānāṃ drutayastathā //
ĀK, 1, 23, 745.2 oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ //
ĀK, 1, 23, 746.1 yāmamātraṃ tu gharme ca drutirmilati vai rasam /
ĀK, 1, 23, 747.2 drutābhrasya rasenaiva melanaṃ paramaṃ matam //
ĀK, 1, 23, 748.1 vajradvandvānam īśāni vajreṇa rasamāraṇam /
ĀK, 1, 24, 2.2 kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //
ĀK, 1, 24, 8.1 eṣa devi raso divyo dehadravyakaro bhavet /
ĀK, 1, 24, 8.2 vaikrāntakāstu ye kecit triphalāyā rasena ca //
ĀK, 1, 24, 14.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
ĀK, 1, 24, 16.2 palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca //
ĀK, 1, 24, 24.2 taccūrṇamabhrakaṃ caiva rasena saha mardayet //
ĀK, 1, 24, 25.2 sa rasaś cāritaścaiva sarvalohāni vidhyati //
ĀK, 1, 24, 28.1 nīlavarṇaṃ tu vaikrāntaṃ mriyate rasasaṃyutam /
ĀK, 1, 24, 30.1 melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam /
ĀK, 1, 24, 31.1 vaikrāntasatvasaṃyuktaṃ luṅgāmle mardayedrasam /
ĀK, 1, 24, 32.1 sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam /
ĀK, 1, 24, 32.2 baddhaṃ rasaṃ mukhe kṣiptvā bhūmicchidrāṇi paśyati //
ĀK, 1, 24, 33.1 niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet /
ĀK, 1, 24, 37.2 pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 24, 38.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
ĀK, 1, 24, 46.1 aṣṭau kanakabhāgāstu nava bhāgā rasasya ca /
ĀK, 1, 24, 55.1 ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
ĀK, 1, 24, 57.2 mardayetsnigdhakhalvena devadālīrasaplutam //
ĀK, 1, 24, 58.2 jambīrasya rasenaiva dinamekaṃ tu mardayet //
ĀK, 1, 24, 64.1 rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
ĀK, 1, 24, 73.2 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam //
ĀK, 1, 24, 74.2 dāpayenmṛṇmaye pātre rasena saha saṃyutam //
ĀK, 1, 24, 75.1 tāpayedravitāpena markaṭīrasasaṃyutam /
ĀK, 1, 24, 76.1 tilaparṇīrasenaiva gandhakaṃ bhāvayettataḥ /
ĀK, 1, 24, 77.2 mūṣāmadhye vinikṣipya narendrīrasasaṃyutam //
ĀK, 1, 24, 79.2 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu //
ĀK, 1, 24, 83.1 drutasūtakamadhye tu karpūraṃ gandhakaṃ rasam /
ĀK, 1, 24, 90.1 vāsakasya rasenaiva praharaikaṃ tu mardayet /
ĀK, 1, 24, 96.2 ekīkṛtyātha saṃmardya unmattakarasena ca //
ĀK, 1, 24, 98.1 vaṅgaṃ tāraṃ ca śulbaṃ ca kramaśo vedhayedrasaḥ /
ĀK, 1, 24, 99.1 dve pale tālakaṃ caitad unmattarasamarditam /
ĀK, 1, 24, 104.2 ekīkṛtyātha saṃmardya dhuttūrakarasena ca //
ĀK, 1, 24, 109.2 unmattakarasenaiva mardayetpraharadvayam //
ĀK, 1, 24, 113.1 anena kramayogena koṭivedhī bhavedrasaḥ /
ĀK, 1, 24, 132.2 mahārasānpiṣṭikārdhaṃ mardayed oṣadhīrasaiḥ //
ĀK, 1, 24, 136.2 vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ //
ĀK, 1, 24, 137.1 samāṃśabhakṣaṇe sūte mardayedoṣadhīrasaiḥ /
ĀK, 1, 24, 142.1 mahārasapiṣṭikāṃ ca mardayedoṣadhīrasaiḥ /
ĀK, 1, 24, 144.1 mṛgadūrvottamāsomārasaiḥ sūtakasāraṇam /
ĀK, 1, 24, 148.1 śūlinīrasasūtaṃ ca srotoñjanasamanvitam /
ĀK, 1, 24, 149.1 srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam /
ĀK, 1, 24, 157.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
ĀK, 1, 24, 164.2 śūlinīrasasaṃyuktaṃ peṣayetsaindhavānvitam //
ĀK, 1, 24, 179.1 atha mūrcchāṃ pravakṣyāmi rasasya parameśvari /
ĀK, 1, 24, 180.1 meghanādā kākamācī sarvāṃśaṃ mardayedrasam /
ĀK, 1, 24, 181.2 caṇḍāgninā svāṅgaśītamadhaḥ pātre sthitaṃ rasam //
ĀK, 1, 24, 183.2 jārayetsa raso devi mūrchitaḥ sarvarogahā //
ĀK, 1, 24, 186.1 sa raso jāyate devi mūrchito rañjito bhavet /
ĀK, 1, 24, 186.2 rasārdhaṃ gandhakaṃ mardyaṃ yāmayugmaṃ kharātape //
ĀK, 1, 24, 187.1 tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham /
ĀK, 1, 24, 190.2 rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva vā //
ĀK, 1, 24, 192.1 śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet /
ĀK, 1, 25, 3.1 raseśvaraṃ samuddiśya rasavaidyāya dhīmate /
ĀK, 1, 25, 3.2 rasācāryāya siddhāya dadyādiṣṭārthasiddhaye //
ĀK, 1, 25, 4.1 dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ /
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 25, 7.2 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā //
ĀK, 1, 25, 8.2 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //
ĀK, 1, 25, 10.1 svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /
ĀK, 1, 25, 14.1 mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /
ĀK, 1, 25, 15.1 ābhāsamṛtabandhena rasena saha yojitam /
ĀK, 1, 25, 18.1 rasena sāraṇāyantre tadīyā gulikā kṛtā /
ĀK, 1, 25, 40.2 samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //
ĀK, 1, 25, 48.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane /
ĀK, 1, 25, 55.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
ĀK, 1, 25, 55.2 sa raso dhātuvādeṣu śasyate na rasāyane //
ĀK, 1, 25, 61.2 palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca //
ĀK, 1, 25, 67.2 anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham //
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 1, 25, 70.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
ĀK, 1, 25, 73.2 rañjitārdharasāllohādanyadvā cirakālataḥ //
ĀK, 1, 25, 87.1 jalasaindhavayuktasya rasasya divasatrayam //
ĀK, 1, 25, 95.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
ĀK, 1, 25, 97.2 rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā //
ĀK, 1, 25, 103.1 rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam /
ĀK, 1, 25, 103.2 saṃsiddhabījasattvādijāraṇena rasasya hi //
ĀK, 1, 25, 105.2 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //
ĀK, 1, 25, 109.2 vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //
ĀK, 1, 25, 110.2 mukhasthite rase nālyā lohasya dhamanātkhalu //
ĀK, 1, 25, 113.2 rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //
ĀK, 1, 26, 1.1 raso niyantryate yena yantraṃ taditi kathyate /
ĀK, 1, 26, 3.1 khalvayantraṃ dvidhā proktaṃ rasādimukhamardane /
ĀK, 1, 26, 5.1 khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 13.2 kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ //
ĀK, 1, 26, 15.2 rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //
ĀK, 1, 26, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
ĀK, 1, 26, 16.2 tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam //
ĀK, 1, 26, 17.1 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
ĀK, 1, 26, 20.1 pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /
ĀK, 1, 26, 24.1 kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute /
ĀK, 1, 26, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
ĀK, 1, 26, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
ĀK, 1, 26, 42.1 lohābhrakādikaṃ sarvaṃ rasasyopari jārayet /
ĀK, 1, 26, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
ĀK, 1, 26, 43.1 sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /
ĀK, 1, 26, 53.2 yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam //
ĀK, 1, 26, 58.2 etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //
ĀK, 1, 26, 61.2 sūtendrabandhanārthaṃ hi rasavidbhirudīritam //
ĀK, 1, 26, 74.1 pidhānalagnadhūmo'sau galitvā nipatedrase /
ĀK, 1, 26, 76.2 pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat //
ĀK, 1, 26, 81.2 rasaścarati vegena drutiṃ garbhe dravanti ca //
ĀK, 1, 26, 83.2 dhūpayecca yathāyogaṃ rasairuparasairapi //
ĀK, 1, 26, 87.2 yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ //
ĀK, 1, 26, 89.1 jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet /
ĀK, 1, 26, 89.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //
ĀK, 1, 26, 98.2 tasmānnānyadviniryāti tattaddravyāśrito rasaḥ //
ĀK, 1, 26, 100.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
ĀK, 1, 26, 115.2 mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //
ĀK, 1, 26, 117.1 salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /
ĀK, 1, 26, 119.2 vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye //
ĀK, 1, 26, 122.2 rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ //
ĀK, 1, 26, 122.2 rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ //
ĀK, 1, 26, 125.2 sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām //
ĀK, 1, 26, 128.2 etaddhi vālukāyantraṃ rasagolādikānpacet //
ĀK, 1, 26, 129.2 antaḥkṛtarasālepatāmrapātramukhasya ca //
ĀK, 1, 26, 131.1 vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām /
ĀK, 1, 26, 135.1 paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam /
ĀK, 1, 26, 149.1 pācanī vahnimitrā ca rasavādibhiriṣyate /
ĀK, 1, 26, 172.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
ĀK, 1, 26, 191.2 śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet //
ĀK, 1, 26, 201.1 oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate /
ĀK, 1, 26, 217.1 koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate /
ĀK, 1, 26, 218.2 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam //
ĀK, 1, 26, 231.2 gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
ĀK, 1, 26, 232.2 tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
ĀK, 1, 26, 240.1 rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /
ĀK, 2, 1, 1.3 tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam //
ĀK, 2, 1, 29.2 bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā //
ĀK, 2, 1, 35.1 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
ĀK, 2, 1, 45.2 pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ //
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 57.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
ĀK, 2, 1, 64.2 kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //
ĀK, 2, 1, 81.1 agastyasya rase bhāvyā saptāhācchodhitā śilā /
ĀK, 2, 1, 82.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //
ĀK, 2, 1, 101.1 gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
ĀK, 2, 1, 109.2 punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase //
ĀK, 2, 1, 132.1 phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /
ĀK, 2, 1, 133.2 phalapūrarasaiḥ pakvairmardayitvātha pūrvavat //
ĀK, 2, 1, 135.2 itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam //
ĀK, 2, 1, 143.1 mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /
ĀK, 2, 1, 143.2 kāsamardarasaiḥ pañca varāgomūtrakairapi //
ĀK, 2, 1, 164.2 agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ //
ĀK, 2, 1, 168.2 pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ //
ĀK, 2, 1, 169.1 kokilākṣarasaiḥ sapta kumārīsvarasaistathā /
ĀK, 2, 1, 169.2 śvetadūrvārasaistadvadvyāghrīkandarasaistathā //
ĀK, 2, 1, 169.2 śvetadūrvārasaistadvadvyāghrīkandarasaistathā //
ĀK, 2, 1, 170.1 punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ /
ĀK, 2, 1, 196.2 dehavedhī lohavedhī capalā rasabandhinī //
ĀK, 2, 1, 205.2 dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //
ĀK, 2, 1, 217.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
ĀK, 2, 1, 231.1 tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane /
ĀK, 2, 1, 236.2 mardano rasavīryasya dīpano jāraṇastathā //
ĀK, 2, 1, 241.1 nāgārjunena nirdiṣṭau rasasya rasakāvubhau /
ĀK, 2, 1, 242.1 rasaśca rasakaś cobhau yenāgnisahanau kṛtau /
ĀK, 2, 1, 255.1 mahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ /
ĀK, 2, 1, 256.1 tridoṣaśamanaṃ bhedi rasabandhanakārakam /
ĀK, 2, 1, 259.1 rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /
ĀK, 2, 1, 268.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
ĀK, 2, 1, 268.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
ĀK, 2, 1, 272.2 rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam //
ĀK, 2, 1, 287.2 rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param //
ĀK, 2, 1, 299.1 śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /
ĀK, 2, 1, 306.1 rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā /
ĀK, 2, 1, 319.2 rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase //
ĀK, 2, 1, 338.2 rasavīryavipākeṣu guṇāḍhyaṃ pūtanaṃ sitam //
ĀK, 2, 1, 352.1 rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye /
ĀK, 2, 1, 359.1 āsāmekarasenaiva trikṣārair lavaṇaiḥ saha /
ĀK, 2, 2, 21.1 suvarṇaṃ ḍhālayet pūrvaṃ kāñcanārodbhave rase /
ĀK, 2, 2, 30.2 hemapatrāṇi kurvīta vilimpedrasabhasmanā //
ĀK, 2, 2, 33.1 bhasmatāṃ yātyuparasai rasaiścaiva mahārasaiḥ /
ĀK, 2, 2, 46.1 suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ /
ĀK, 2, 3, 15.1 mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā /
ĀK, 2, 3, 28.2 rasagandhau samaṃ kṛtvā kākatuṇḍasya mūlakam //
ĀK, 2, 3, 32.2 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam //
ĀK, 2, 4, 6.3 viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke //
ĀK, 2, 4, 12.1 viśudhyantyarkapatrāṇi nirguṇḍīrasamardanāt /
ĀK, 2, 4, 16.2 liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ //
ĀK, 2, 4, 19.1 taptāni tāmrapatrāṇi secayettiktakārasaiḥ /
ĀK, 2, 4, 56.1 barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ /
ĀK, 2, 5, 13.2 pūritaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
ĀK, 2, 5, 25.1 rakṣāyai loharasayorayamevaikamudbhavam /
ĀK, 2, 5, 35.1 tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam /
ĀK, 2, 5, 42.1 brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
ĀK, 2, 6, 3.2 kurūpyaṃ viccaṭaṃ raṅgaṃ pūtigandhaṃ rasāhvayam //
ĀK, 2, 6, 5.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ /
ĀK, 2, 6, 8.1 mardayitvā caredbhasma tadrasādiṣu kīrtitam /
ĀK, 2, 6, 18.2 sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ //
ĀK, 2, 6, 36.2 dvipuṭaṃ ciñcikakṣārair deyaṃ vāśārasānvitaiḥ //
ĀK, 2, 7, 6.1 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu /
ĀK, 2, 7, 6.2 rītistiktarasā rūkṣā jantughnī sāsrapittanut //
ĀK, 2, 7, 32.2 tathā jambīranīre ca niculasya rase tathā //
ĀK, 2, 7, 55.2 rasatrigandhamākṣīkaṃ vimalābhūlatādrijam //
ĀK, 2, 7, 65.1 pṛthakpañcāmṛtaiḥ pañcapuṭaṃ cekṣurasais tridhā /
ĀK, 2, 7, 67.1 peṣayeddinamekaṃ tu kumārīrasayogataḥ /
ĀK, 2, 7, 74.1 kumārīsvarasaistadvaccitramūlarasaistathā /
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 7, 78.1 pañcapañcekṣujarasaiḥ pañcadhā puṭamācaret /
ĀK, 2, 7, 82.2 muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet //
ĀK, 2, 7, 83.2 tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ //
ĀK, 2, 7, 84.1 kakubhasya rasaistadvajjambūtvaksvarasaistathā /
ĀK, 2, 7, 88.1 sthālīpāko rase yuktaḥ saṃyukto daradena vā /
ĀK, 2, 7, 89.1 kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ /
ĀK, 2, 8, 39.1 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
ĀK, 2, 8, 136.1 rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ /
ĀK, 2, 8, 136.2 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam //
ĀK, 2, 8, 142.1 nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā /
ĀK, 2, 8, 178.2 vajrābhāve tu vaikrāntaṃ rasavīryādike samam //
ĀK, 2, 8, 195.1 rājāvartarasasyātha lakṣaṇaṃ kathayāmyaham /
ĀK, 2, 8, 213.1 āṭarūṣarase svinno vimalo vimalo bhavet /
ĀK, 2, 8, 216.2 vajrakandasamāyuktairbhāvayetkadalīrasaiḥ //
ĀK, 2, 8, 218.2 rasavīryavipākeṣu sasyakasya guṇānugaḥ //
ĀK, 2, 9, 1.2 kīdṛśī oṣadhī nātha rasakarmakarī śubhā /
ĀK, 2, 9, 5.1 rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ /
ĀK, 2, 9, 6.1 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
ĀK, 2, 9, 8.2 tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana //
ĀK, 2, 9, 10.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 2, 9, 12.1 naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 2, 9, 14.2 parasya harate kālaṃ kālikārahito rasaḥ //
ĀK, 2, 9, 16.1 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ /
ĀK, 2, 9, 19.1 rasabandhakarauṣadhyaḥ ṣaḍvidhāḥ parikīrtitāḥ /
ĀK, 2, 9, 22.2 sā somavallī rasabandhakarma karoti rākādivasopanītā //
ĀK, 2, 9, 25.2 karoti somavṛkṣo'pi rasabandhavadhādikam //
ĀK, 2, 9, 27.2 rasavīryavipākeṣu somavallīsamā smṛtā //
ĀK, 2, 9, 31.2 jarāruṅmṛtyuśamanī rasabandhavadhakṣamā //
ĀK, 2, 9, 32.1 athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 2, 9, 36.1 bhūrikṣīraparisrāvā sabījarasabandhinī /
ĀK, 2, 9, 38.1 nirbījamapi badhnāti rasaṃ sarvaviṣāpahā /
ĀK, 2, 9, 39.1 kṣaratkṣīrā sukandā ca rasaṃ badhnāti vegataḥ /
ĀK, 2, 9, 41.2 jāritābhraṃ rasaṃ hanyādbadhnāti ca rasāyanī //
ĀK, 2, 9, 42.2 sukṣīrā romaśā soktā vārāhī rasabandhanī //
ĀK, 2, 9, 44.2 sarpādikaviṣaghnī ca sā svaccharasabandhinī //
ĀK, 2, 9, 46.2 sukṣīrā chattriṇī nāma rasabandhakarī matā //
ĀK, 2, 9, 47.2 kṣatā muñcati sā kṣīraṃ gośṛṅgī rasabandhinī //
ĀK, 2, 9, 49.2 raktavallītyasau divyā nirdiṣṭā rasabandhinī //
ĀK, 2, 9, 50.2 sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā //
ĀK, 2, 9, 51.2 rasabandhakarī saiṣā jarāmṛtyuvināśinī //
ĀK, 2, 9, 54.2 sā tāmravallikā proktā rasalohādisādhanī //
ĀK, 2, 9, 55.1 pītapatralatāpuṣparasayuktātidurlabhā /
ĀK, 2, 9, 55.2 sā pītavalliketyuktā rasabandhavidhau hitā //
ĀK, 2, 9, 56.2 vikhyātā vijayetyeṣā rasabandhavidhau hitā //
ĀK, 2, 9, 57.2 mahauṣadhīti sā proktā rasabandhe paraṃ hitā //
ĀK, 2, 9, 58.2 devadālītyasau divyā rasaṃ badhnāti sā kṣaṇāt //
ĀK, 2, 9, 61.2 tiktaraktapayoyuktā tatphalā rasabandhinī //
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
ĀK, 2, 9, 63.2 gandharvetyuditā sā hi tayā bandhaṃ raso vrajet //
ĀK, 2, 9, 64.2 vyāghrapādīti nirdiṣṭā rasaṃ badhnāti niścitam //
ĀK, 2, 9, 65.2 mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca //
ĀK, 2, 9, 67.2 triśūlīti samākhyātā vikhyātā rasabandhane //
ĀK, 2, 9, 68.2 rutasī valliketyuktā girijā rasabandhanī //
ĀK, 2, 9, 69.2 rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā //
ĀK, 2, 9, 70.2 bhṛṅgavallīti sā proktā prayuktā rasabandhane //
ĀK, 2, 9, 73.2 sā vajravallī kaṭutiktasārā vajrāṅkapatrā rasabandhinī ca //
ĀK, 2, 9, 76.2 rasabandhavidhau proktā bilvinīti nigadyate //
ĀK, 2, 9, 77.2 gorocanalatā bhūtamocanī rasabandhanī //
ĀK, 2, 9, 78.2 raktaṃ kṣīraṃ kṣatā muñcetkarīrī rasabandhinī //
ĀK, 2, 9, 79.2 akṣareti samākhyātā rasasyātinibandhinī //
ĀK, 2, 9, 80.1 somavallīva niṣpatrā kajjalābharasānvitā /
ĀK, 2, 9, 80.2 apattrāsau bhaved vindhye nātyuccā rasabandhinī //
ĀK, 2, 9, 85.1 kṛṣṇakṣīraphalā proktā brāhmaṇī rasabandhinī /
ĀK, 2, 9, 86.1 ghṛtagandhā rasaghnī sā munivallīti kathyate /
ĀK, 2, 9, 91.1 tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam /
ĀK, 2, 9, 92.1 mallikopamatatpatraprasavā rasabandhinī /
ĀK, 2, 9, 93.1 mādhavītyuditā vallī tanmūlairbadhyate rasaḥ /
ĀK, 2, 9, 96.1 maṇḍūkalatiketyeṣā tanmūlairbadhyate rasaḥ /
ĀK, 2, 9, 99.1 ābhirbaddho raso nṝṇāṃ dehalohārthasādhakaḥ /
ĀK, 2, 10, 4.2 kāsaśvāsaharā balyā jñeyā rasaniyāmikā //
ĀK, 2, 10, 34.1 rase vīrye vipāke ca kiṃcideṣā guṇādhikā /
ĀK, 2, 10, 42.1 rase niyāmake 'tyantaṃ nānāvijñānakārakaḥ /
ĀK, 2, 10, 54.1 sthāvarādiviṣaghnī syādrasabandhe rasāyane /
Āryāsaptaśatī
Āsapt, 1, 32.2 rohati kulyā gaṅgāpūre kiṃ bahurase vahati //
Āsapt, 1, 41.1 vaṃśe ghuṇa iva na viśati doṣo rasabhāvite satāṃ manasi /
Āsapt, 1, 41.2 rasam api tu na pratīcchati bahudoṣaḥ saṃnipātīva //
Āsapt, 1, 44.2 sandarbhasya nadasya ca na rasaḥ prītyai rasajñānām //
Āsapt, 1, 45.2 surasārthamayaṃ kāvyaṃ triviṣṭapaṃ vā samaṃ vidmaḥ //
Āsapt, 1, 49.1 āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ /
Āsapt, 1, 51.1 masṛṇapadagītigatayaḥ sajjanahṛdayābhisārikāḥ surasāḥ /
Āsapt, 1, 52.1 vāṇī prākṛtasamucitarasā balenaiva saṃskṛtaṃ nītā /
Āsapt, 2, 35.1 antaḥkaluṣastambhitarasayā bhṛṅgāranālayeva mama /
Āsapt, 2, 44.2 asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva //
Āsapt, 2, 74.1 āntaram api bahiriva hi vyañjayituṃ rasam aśeṣataḥ satatam /
Āsapt, 2, 110.2 bhrūlatikā ca taveyaṃ bhaṅge rasam adhikam āvahati //
Āsapt, 2, 115.2 kanakābhidhānasārā vītarasā kitavakalikeyam //
Āsapt, 2, 156.2 rodho'ruddhasvarasās taraṅgiṇīs taralanayanāś ca //
Āsapt, 2, 168.1 kiṃcitkarkaśatām anu rasaṃ pradāsyan nisargamadhuraṃ me /
Āsapt, 2, 171.1 kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api /
Āsapt, 2, 263.1 tasmin gatārdrabhāve vītarase śuṇṭhiśakala iva puruṣe /
Āsapt, 2, 319.1 niśi viṣamakusumaviśikhapreritayor maunalabdharatirasayoḥ /
Āsapt, 2, 434.1 magno 'si narmadāyā rase hṛto vīcilocanakṣepaiḥ /
Āsapt, 2, 438.1 mūle nisargamadhuraṃ samarpayanto rasaṃ puro virasāḥ /
Āsapt, 2, 438.2 ikṣava iva parapuruṣā vividheṣu raseṣu vinidheyāḥ //
Āsapt, 2, 446.2 kṛtamukhabhaṅgāpi rasaṃ dadāsi mama sarid ivāmbhodheḥ //
Āsapt, 2, 449.2 iyam eva narmadā mama vaṃśaprabhavānurūparasā //
Āsapt, 2, 463.2 nadayor ivaiṣa yuvayoḥ saṅgo rasam adhikam āvahatu //
Āsapt, 2, 475.1 ruddhasvarasaprasarasyālibhir agre nataṃ priyaṃ prati me /
Āsapt, 2, 504.1 vitarantī rasam antar mamārdrabhāvaṃ tanoṣi tanugātri /
Āsapt, 2, 515.1 vrīḍāprasaraḥ prathamaṃ tad anu ca rasabhāvapuṣṭaceṣṭeyam /
Āsapt, 2, 570.1 sarale na veda bhavatī bahubhaṅgā bahurasā bahuvivartā /
Āsapt, 2, 574.1 smarasamarasamayapūritakambhunibho dviguṇapīnagalanālaḥ /
Āsapt, 2, 576.2 sahajapremarasajñā subhagāgarvaṃ bakī vahatu //
Āsapt, 2, 577.1 svarasena badhnatāṃ karam ādāne kaṇṭakotkarais tudatām /
Āsapt, 2, 622.1 sambhavati na khalu rakṣā sarasānāṃ prakṛticapalacaritānām /
Āsapt, 2, 632.1 sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.2 vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām //
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 20, 12, 13.0 rasavarṇau vāyunā rasavarṇarahitenāpi prabhāvāt kriyete //
ĀVDīp zu Ca, Sū., 20, 12, 13.0 rasavarṇau vāyunā rasavarṇarahitenāpi prabhāvāt kriyete //
ĀVDīp zu Ca, Sū., 26, 2, 1.0 hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 26, 2, 2.0 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam //
ĀVDīp zu Ca, Sū., 26, 2, 2.0 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 5.0 rasābhāvo'pi jihvayā gūhyate 'ta āha bhāvamiti //
ĀVDīp zu Ca, Sū., 26, 8.9, 6.0 udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam //
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 14.0 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 15.0 gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva //
ĀVDīp zu Ca, Sū., 26, 9.3, 2.0 pūrvapakṣoktarasaikatvādivyavasthām āha teṣāṃ ṣaṇṇāmityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 3.0 yoniḥ ādhārakāraṇaṃ kāryakāraṇayośca bhedāt siddha udakādrasabhedaḥ pratyakṣa eveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 4.0 kṣitivyatiriktam udakameva yathā rasayonistathā rasanārtho rasastasya ityādau vivṛtameva dīrghaṃjīvitīye //
ĀVDīp zu Ca, Sū., 26, 9.3, 4.0 kṣitivyatiriktam udakameva yathā rasayonistathā rasanārtho rasastasya ityādau vivṛtameva dīrghaṃjīvitīye //
ĀVDīp zu Ca, Sū., 26, 9.3, 8.0 tena yo yamicchati sa tasya svādurasvāduritara iti puruṣāpekṣau dharmau na rasabhedakāryāv ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 9.0 pañcamahābhūtetyādau tuśabdo 'vadhāraṇe tena āśrayā eva na rasā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 20.0 anekarasatvamevāha kaṭukalavaṇabhūyiṣṭham iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 21.0 bhūyiṣṭhaśabdenāpradhānarasāntarasambandho 'stīti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 25.0 avyaktarasapakṣaṃ niṣedhayati avyaktībhāva ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 27.0 rasānāmiti madhurādīnāṃ ṣaṇṇām //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 34.0 anurasasamanvita iti sarvānurasayukte yathā viṣe vacanaṃ hi uṣṇam anirdeśyarasam ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 35.0 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 35.0 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 50.0 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 51.0 taccaiva kāraṇamiti parasparasaṃsarge'pi rasānām anadhikaguṇakarmatvam //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 13, 3.0 guṇaprabhāvādyathā jvare tiktako rasaḥ śīte 'gnir ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 1.0 samprati dravyam abhidhāya vikṛtānāṃ rasānām eva bhedam āha bhedaś caiṣām ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 3.0 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 1.0 trirasam āha pṛthag ityādi //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 4.0 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ //
ĀVDīp zu Ca, Sū., 26, 22.1, 2.0 atra ca rasānāṃ guṇatvenaikasmin dravye samavāyo yogaśabdenocyate //
ĀVDīp zu Ca, Sū., 26, 23.2, 1.0 rasasaṃsargasya prakārāntareṇāsaṃkhyeyatām āha triṣaṣṭiḥ syād ityādi //
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 23.2, 5.0 prakārāntareṇāpy asaṃkhyeyatām āha rasās taratamābhyām ityādi //
ĀVDīp zu Ca, Sū., 26, 23.2, 6.0 madhuramadhurataramadhuratamādibhedād asaṃkhyeyatā rasānāṃ bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 23.2, 7.0 kiṃvā rasānurasatvenaiva yāsaṃkhyeyatā tatraivāyaṃ hetuḥ rasās taratamābhyāmityādiḥ //
ĀVDīp zu Ca, Sū., 26, 23.2, 7.0 kiṃvā rasānurasatvenaiva yāsaṃkhyeyatā tatraivāyaṃ hetuḥ rasās taratamābhyāmityādiḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 6.0 evaṃ dvirasādidravyayogād dvirasādyupayogaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 6.0 evaṃ dvirasādidravyayogād dvirasādyupayogaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 9.0 evaṃ ca vyākhyāne sati kvacideko rasa ityādinā samamasya na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 1.0 rasajñānaphalamāha yaḥ syād ityādi //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 26, 27.2, 4.0 rasadoṣavikalpajñānāt tu bheṣajajñānaṃ yato rasataḥ svarūpajñānaṃ bheṣajadravyasya doṣataśca bheṣajaprayogaviṣayavijñānam //
ĀVDīp zu Ca, Sū., 26, 27.2, 5.0 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu //
ĀVDīp zu Ca, Sū., 26, 27.2, 5.0 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 28.2, 1.0 pūrvoktarasānurasalakṣaṇamāha vyakta ityādi //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 3.0 rasaguṇāniti rase snigdhādīn guṇān nirdiṣṭān tad rasādhāradravyaguṇān eva vidyāt //
ĀVDīp zu Ca, Sū., 26, 36.2, 3.0 rasaguṇāniti rase snigdhādīn guṇān nirdiṣṭān tad rasādhāradravyaguṇān eva vidyāt //
ĀVDīp zu Ca, Sū., 26, 36.2, 3.0 rasaguṇāniti rase snigdhādīn guṇān nirdiṣṭān tad rasādhāradravyaguṇān eva vidyāt //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 37.2, 5.0 tantrakartur abhiprāyān iti yathoktaṃ raseṣu guṇāropaṇe tad boddhavyam //
ĀVDīp zu Ca, Sū., 26, 39, 1.0 samprati rasānām ādikāraṇameva tāvad āha saumyā ityādi //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 26, 39, 6.0 abhimūrchanti rasā iti vyaktiṃ yānti //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 5.0 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 11.0 rasabhedaṃ dṛṣṭāntena sādhayannāha evam ityādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 13.0 bhūtānāṃ yathā nānāvarṇākṛtiviśeṣā mahābhūtānāṃ nyūnātirekaviśeṣāt tathā rasānām apīti //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 41, 1.0 bhūtaviśeṣakṛtaṃ rasānāṃ dharmāntaram āha tatretyādi //
ĀVDīp zu Ca, Sū., 26, 41, 3.0 rasā iti rasayuktāni dravyāṇi //
ĀVDīp zu Ca, Sū., 26, 41, 3.0 rasā iti rasayuktāni dravyāṇi //
ĀVDīp zu Ca, Sū., 26, 42, 1.0 yathādravyamiti yadyasya rasasya dravyam ādhāras tadanatikrameṇa //
ĀVDīp zu Ca, Sū., 26, 42, 2.0 etena rasānāṃ guṇakarmaṇī rasādhāre dravye boddhavye iti darśayati //
ĀVDīp zu Ca, Sū., 26, 42, 2.0 etena rasānāṃ guṇakarmaṇī rasādhāre dravye boddhavye iti darśayati //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 1.0 samprati rasadvāreṇaiva dravyāṇāṃ vīryam āha śītamityādi //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 49.2, 1.0 samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi //
ĀVDīp zu Ca, Sū., 26, 52.2, 2.0 abhayāyām ato'nyatheti abhayāyāṃ kaṣāyo raso bhedanaś coṣṇaś cetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 58.2, 1.0 samprati vipākasyāpi rasarūpatvāllakṣaṇam āha paramityādi //
ĀVDīp zu Ca, Sū., 26, 58.2, 2.0 prāyograhaṇāt pippalīkulatthādīnāṃ rasānanuguṇapākitāṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.2 jāṭhareṇāgninā yogād yadudeti rasāntaram /
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 25.0 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 66.2, 1.0 rasādīnāmekadravyaniviṣṭānāṃ bhedena nārthaṃ lakṣaṇamāha raso nipāta ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 1.0 rasādīnāmekadravyaniviṣṭānāṃ bhedena nārthaṃ lakṣaṇamāha raso nipāta ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 67.2, 1.0 prabhāvalakṣaṇamāha rasavīryetyādi //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 81, 1.0 dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 114, 2.0 kāraṇaṃ rasasaṃkhyāyā iti rasānāṃ tatra yogyatvād ityādinā vibhaktayo bhedaḥ tatra madhura ityādinā //
ĀVDīp zu Ca, Sū., 26, 114, 2.0 kāraṇaṃ rasasaṃkhyāyā iti rasānāṃ tatra yogyatvād ityādinā vibhaktayo bhedaḥ tatra madhura ityādinā //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 6.0 rasastu sparśasya paścādgṛhyamāṇo'pi prādhānyakhyāpanārthaṃ sparśasyāgre kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 12.0 rasaḥ māṃsarasaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 12.0 rasaḥ māṃsarasaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 7.2, 2.0 rasavīryetyādau prabhāvo 'lpaviṣayatayā pṛthakpaṭhitaḥ //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 3.0 rasaḥ kiṭṭaṃ cābhinivartata ityanvayaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 4.7, 6.2 kiṭṭamannasya viṇmūtraṃ rasasya tu kapho 'sṛjaḥ /
ĀVDīp zu Ca, Sū., 28, 4.7, 11.0 rasapoṣyam āha puṣyanti tv ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.2 rasād raktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca /
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 40.0 samadhātor iti samarasādeḥ samasvedamūtrādeś ca //
ĀVDīp zu Ca, Sū., 28, 4.7, 43.0 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 5.5, 2.0 rasādīnāṃ yathāsvanāma srotomukhaṃ cāyanaṃ ca //
ĀVDīp zu Ca, Sū., 28, 7.9, 34.0 anena prasaṅgena vātādīnāṃ rasādisthānaviśeṣeṣu kupitānāṃ ye vyādhayo bhavanti tān darśayitum āha ta evetyādi //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 11.1, 2.0 āsyavairasyam ucitādāsyarasādanyathātvam //
ĀVDīp zu Ca, Sū., 28, 11.1, 3.0 arasajñatā rasāpratipattiḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 1.0 samprati rasādīnāṃ śākhārūpatvāt koṣṭhāśrayiṇo doṣā yathā śākhāṃ yānti tad āha vyāyāmetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 6.0 yat tadgarbharasād rasa iti garbharasācchukraśoṇitasaṃyogapariṇāmena kalalarūpāt rasa iti sārabhūtam //
ĀVDīp zu Ca, Sū., 30, 12.1, 6.0 yat tadgarbharasād rasa iti garbharasācchukraśoṇitasaṃyogapariṇāmena kalalarūpāt rasa iti sārabhūtam //
ĀVDīp zu Ca, Sū., 30, 12.1, 6.0 yat tadgarbharasād rasa iti garbharasācchukraśoṇitasaṃyogapariṇāmena kalalarūpāt rasa iti sārabhūtam //
ĀVDīp zu Ca, Sū., 30, 12.1, 6.0 yat tadgarbharasād rasa iti garbharasācchukraśoṇitasaṃyogapariṇāmena kalalarūpāt rasa iti sārabhūtam //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 2, 2.0 tatrāpi ca doṣabheṣajayoḥ prādhānyāt tadviśeṣajñāpakaṃ rasavimānaṃ prathamaṃ brūte //
ĀVDīp zu Ca, Vim., 1, 2, 5.0 rasavimānam adhikṛtya kṛto 'dhyāyo rasavimānam //
ĀVDīp zu Ca, Vim., 1, 2, 5.0 rasavimānam adhikṛtya kṛto 'dhyāyo rasavimānam //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 4.0 yena tatra khalvanekaraseṣu ityādinā dravyavikārayoḥ prabhāvaṃ rasadvārā doṣadvārā ca cintyamapi vakṣyati //
ĀVDīp zu Ca, Vim., 1, 4, 4.0 yena tatra khalvanekaraseṣu ityādinā dravyavikārayoḥ prabhāvaṃ rasadvārā doṣadvārā ca cintyamapi vakṣyati //
ĀVDīp zu Ca, Vim., 1, 6.2, 1.0 rasānāmasaṃsṛṣṭānāṃ karmāha tatretyādi //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 7.2, 1.0 atha kayā yuktyā rasā doṣāñjanayanti śamayanti cetyāha rasadoṣetyādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 1.0 atha kayā yuktyā rasā doṣāñjanayanti śamayanti cetyāha rasadoṣetyādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 4.0 rasānāṃ tu yathā upācārādguṇā bhavanti tadabhihitaṃ guṇāguṇāśrayā noktāḥ ityādinā sūtre //
ĀVDīp zu Ca, Vim., 1, 7.2, 6.0 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 6.0 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 7.0 vyavastheti rasadoṣasaṃsargaprapañcasaṃkṣepaḥ //
ĀVDīp zu Ca, Vim., 1, 8, 1.0 rasadoṣasaṃsargaprapañcānabhidhāne hetumāha saṃsargetyādi //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 5.0 vacanaṃ hi rasās taratamābhyāṃ tāṃ saṃkhyām atipatanti hi iti //
ĀVDīp zu Ca, Vim., 1, 9, 1.0 atha kathaṃ tarhi saṃsṛṣṭānāṃ rasānāṃ doṣāṇāṃ ca prabhāvo jñeya ityāha tatra khalvityādi //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 3.0 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 9, 3.0 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 9, 4.0 ekaikaśyenābhisamīkṣyeti pratyekam uktarasādiprabhāveṇānekarasaṃ dravyam anekadoṣaṃ ca vikāraṃ samuditaprabhāvam abhisamīkṣya //
ĀVDīp zu Ca, Vim., 1, 9, 4.0 ekaikaśyenābhisamīkṣyeti pratyekam uktarasādiprabhāveṇānekarasaṃ dravyam anekadoṣaṃ ca vikāraṃ samuditaprabhāvam abhisamīkṣya //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 10.2, 4.0 samavetānāmiti militānāṃ rasānāṃ doṣāṇāṃ ca //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 5.0 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 12, 2.0 tattvamiti rasādiprabhāvatattvam //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 12, 5.0 iha dravyāṇāṃ vīryaprabhāvavipākaprabhāvau ca dravyaprabhāve rasaprabhāve vāntarbhāvanīyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 12, 7.0 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ //
ĀVDīp zu Ca, Vim., 1, 12, 7.0 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 2.0 eṣa iti rasāḥ ṣaḍ ityādinā tattvamupadekṣyāmaḥ ityantena granthenokta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 4.0 anye tu tatraiṣa rasaprabhāva uddiṣṭo bhavati iti paṭhanti //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 7.0 amadhuramiti raukṣyalāghavāvṛṣyatvādinā madhuraviparītaṃ kaṭurasam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Vim., 1, 20.5, 6.0 saptavidhaṃ tu ekaikarasena ṣaṭ saṃsṛṣṭarasopayogāccaikam evaṃ saptavidham //
ĀVDīp zu Ca, Vim., 1, 20.5, 7.0 saṃsṛṣṭaśabdena dvirasādayaḥ ṣaḍrasaparyantā gṛhyante //
ĀVDīp zu Ca, Vim., 1, 20.5, 7.0 saṃsṛṣṭaśabdena dvirasādayaḥ ṣaḍrasaparyantā gṛhyante //
ĀVDīp zu Ca, Vim., 1, 20.5, 8.0 pravarāvaramadhyastham iti dvirasādipañcarasaparyantam //
ĀVDīp zu Ca, Vim., 1, 20.5, 8.0 pravarāvaramadhyastham iti dvirasādipañcarasaparyantam //
ĀVDīp zu Ca, Vim., 1, 20.5, 10.0 pravaramiti sarvarasam //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 8.0 bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.4, 9.0 kālaprakarṣādyathā pakṣājjātarasaṃ pibed ityādi //
ĀVDīp zu Ca, Vim., 1, 25.4, 3.0 āhāraraseneti āhārapariṇāmagatena madhurādinā kiṃvā āhārajena rasena //
ĀVDīp zu Ca, Vim., 1, 25.4, 3.0 āhāraraseneti āhārapariṇāmagatena madhurādinā kiṃvā āhārajena rasena //
ĀVDīp zu Ca, Vim., 1, 26.2, 1.1 adhyāyoktarasaprabhāvādijñānaṃ stauti rasānityādi /
ĀVDīp zu Ca, Vim., 1, 26.2, 1.1 adhyāyoktarasaprabhāvādijñānaṃ stauti rasānityādi /
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Cik., 1, 8.2, 5.0 katham etad rasāyanena kriyata ityāha lābhetyādi rasādigrahaṇena smṛtyādayo 'pi gṛhyante //
ĀVDīp zu Ca, Cik., 1, 37.2, 2.0 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante //
ĀVDīp zu Ca, Cik., 1, 61.2, 2.0 svarasaparipītamiti svarasabhāvitam //
ĀVDīp zu Ca, Cik., 1, 74.2, 4.0 gatarasatvamiha dravyāṇāṃ caturbhāgasthitajale bhavati //
ĀVDīp zu Ca, Cik., 2, 12.2, 3.0 balādīnāṃ svarasenaiva vidhānam //
ĀVDīp zu Ca, Cik., 2, 12.2, 5.0 svarasālābhe 'nukalpam āha svarasānām ityādi //
ĀVDīp zu Ca, Cik., 2, 12.2, 5.0 svarasālābhe 'nukalpam āha svarasānām ityādi //
ĀVDīp zu Ca, Cik., 22, 7.2, 3.0 saumyān dhātūniti kapharasodakāni somaguṇātiriktāni //
ĀVDīp zu Ca, Cik., 22, 11.2, 2.0 dehasthamiti dehe nānārasādirūpatayā sthitam //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 16.2, 1.0 deho rasaja ityādinā kṣayajām āha //
ĀVDīp zu Ca, Cik., 22, 16.2, 2.0 āhārarasāt sarvadhātupoṣako dhāturasa utpadyate sa ca raso dehapoṣako 'mbubhava iti āpya ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 2.0 āhārarasāt sarvadhātupoṣako dhāturasa utpadyate sa ca raso dehapoṣako 'mbubhava iti āpya ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 2.0 āhārarasāt sarvadhātupoṣako dhāturasa utpadyate sa ca raso dehapoṣako 'mbubhava iti āpya ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 3.0 svarasa ihāmalakasyaiva bhavati adhikārāt //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 5.0 yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 3.0 arthā iti śabdādayaḥ te ca strīgatādhararasakalaviṅkarutarūpādayaḥ prasiddhā eva //
ĀVDīp zu Ca, Cik., 2, 1, 38.1, 1.0 dvitīyaprayoge rase iti kvāthe //
ĀVDīp zu Ca, Cik., 2, 1, 41.3, 2.0 śikhitittirihaṃsānāṃ piṇḍarasair vyastasamastāś catvāraḥ piṇḍarasāḥ //
ĀVDīp zu Ca, Cik., 2, 1, 41.3, 2.0 śikhitittirihaṃsānāṃ piṇḍarasair vyastasamastāś catvāraḥ piṇḍarasāḥ //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 4.0 atra balādirasānāṃ tulyamānatāḥ kiṃvā mātrāśabdasyālpavacanatvād balādirasānām alpamātratvam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 4.0 atra balādirasānāṃ tulyamānatāḥ kiṃvā mātrāśabdasyālpavacanatvād balādirasānām alpamātratvam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 3.0 dāḍimasāraśca dāḍimarasaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 1.0 samprati sambhavati śukraṃ yathā dehe sthitaṃ yathā ca pravartate tadāha rasa ityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 2.0 turyānandarasāsārāc churitaṃ bhedavarjanāt //
ŚSūtraV zu ŚSūtra, 1, 10.1, 3.0 ānandarasanirmagnaṃ paramaṃ vyoma bhāvayan //
ŚSūtraV zu ŚSūtra, 1, 13.1, 6.0 mayūrāṇḍarasanyāyāt pratipattir abhedinī //
ŚSūtraV zu ŚSūtra, 3, 20.1, 6.0 turyānandarasenārdrīkuryān madhyadaśām api //
ŚSūtraV zu ŚSūtra, 3, 20.1, 9.0 svarasaprasarajjāgratsvapnasauṣuptabhūmiṣu //
ŚSūtraV zu ŚSūtra, 3, 20.1, 15.0 siñcet turyaraseneti viśeṣaḥ samudīritaḥ //
ŚSūtraV zu ŚSūtra, 3, 21.1, 3.0 antarmukhaparāmarśacamatkārarasātmanā //
ŚSūtraV zu ŚSūtra, 3, 21.1, 4.0 magnas turyarasenātra svadehādipramātṛtām //
ŚSūtraV zu ŚSūtra, 3, 23.1, 6.0 turyāvaṣṭambharasatas turyātītaṃ parāmṛśet //
ŚSūtraV zu ŚSūtra, 3, 27.1, 2.0 apūrvāmodasubhagaṃ parāmṛtarasolvaṇam //
ŚSūtraV zu ŚSūtra, 3, 38.1, 5.0 tattrayāntaś camatkārarasānandaghanātmanā //
Śukasaptati
Śusa, 9, 3.3 prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā /
Śyainikaśāstra
Śyainikaśāstra, 1, 4.1 iti sadrasaniṣpattyai śyainikaṃ saprayojanam /
Śyainikaśāstra, 1, 6.2 tairvinā nendriyaphalaṃ na eva rasabhūmayaḥ //
Śyainikaśāstra, 3, 12.2 upaghātastathaivātra rasāveśān na vā ruje //
Śyainikaśāstra, 3, 14.2 yathāṣṭadhā rasāyālaṃ tathaiva mṛgayā matā //
Śyainikaśāstra, 3, 17.2 vadhyante hi mṛgā yasyāṃ sāśvīnā rasaśevadhiḥ //
Śyainikaśāstra, 3, 26.1 raso'bhimāno 'haṃkāraḥ kāmasarvasvam ucyate /
Śyainikaśāstra, 3, 29.1 strīmṛgavyābhidā kāpi rasapuṣṭau ca dṛśyate /
Śyainikaśāstra, 3, 30.2 vibhāvāścānubhāvāśca rasādhikyāttayoḥ samāḥ //
Śyainikaśāstra, 3, 70.2 moko'tirasakṛd yena rajjvā moko'pi sa smṛtaḥ //
Śyainikaśāstra, 3, 71.2 śyenāḥ sātīva rasabhūḥ śyenapāteti kathyate //
Śyainikaśāstra, 3, 79.2 te sarve rasajananāya naikarūpāḥ kalpyante vihitavidhānasamprayogāt //
Śyainikaśāstra, 4, 61.2 yathāvakāśaṃ hi rasā nāṭyādau ye vinirmitāḥ //
Śyainikaśāstra, 4, 62.1 ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham /
Śyainikaśāstra, 5, 29.1 kiṃvā bhaṅgārasonmiśraṃ paścāt taptāmbu pāyayet /
Śyainikaśāstra, 5, 55.1 stanyaṃ bhaṅgārasonmiśraṃ māṃsena saha yojayet /
Śyainikaśāstra, 6, 30.2 cīcīkucīravonneyagrahaṇād rasapuṣṭidā //
Śyainikaśāstra, 6, 31.1 tadrasākṣiptahṛdayastāneva yadi ceśvaraḥ /
Śyainikaśāstra, 6, 35.1 kuhyā mokaḥ sārase'tha krauñce raudrarasāvahaḥ /
Śyainikaśāstra, 6, 37.2 lakṣye moko baharyā hi janayatyadbhutaṃ rasam //
Śyainikaśāstra, 6, 44.2 varajagrahaṇe proktā vājānāṃ rasabhūmayaḥ //
Śyainikaśāstra, 6, 45.2 utplutya śaravatpātamūrddhvākrāntī rasāvahā //
Śyainikaśāstra, 6, 50.2 yatrābhitastatra rasaḥ karuṇastaruṇāyate //
Śyainikaśāstra, 6, 53.1 strīsambhogādapi raso mṛgavyāyāṃ viśiṣyate /
Śyainikaśāstra, 6, 62.1 ye nāṭyabandhakuśalairvitataprapañcaiḥ saṃdarśitāḥ kila rasāḥ samayaṃ vibhajya /
Śyainikaśāstra, 6, 62.2 ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre //
Śyainikaśāstra, 7, 29.2 tathā nīteryoge rasaparicayaścāpyanupamo mṛgavyāyāṃ kṣātro guṇasamudayo 'bhyasyata iva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 10.1 kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /
ŚdhSaṃh, 2, 11, 36.0 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ //
ŚdhSaṃh, 2, 11, 44.1 śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
ŚdhSaṃh, 2, 11, 45.1 puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ /
ŚdhSaṃh, 2, 11, 47.2 rasaiḥ kuṭhāracchinnāyāḥ pātālagaruḍīrasaiḥ //
ŚdhSaṃh, 2, 11, 47.2 rasaiḥ kuṭhāracchinnāyāḥ pātālagaruḍīrasaiḥ //
ŚdhSaṃh, 2, 11, 67.1 mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ /
ŚdhSaṃh, 2, 12, 2.1 rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ /
ŚdhSaṃh, 2, 12, 4.2 rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet //
ŚdhSaṃh, 2, 12, 6.2 kākamācīrasais tadvad dinamekaṃ ca mardayet //
ŚdhSaṃh, 2, 12, 7.1 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ /
ŚdhSaṃh, 2, 12, 8.1 tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam /
ŚdhSaṃh, 2, 12, 8.1 tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam /
ŚdhSaṃh, 2, 12, 8.2 mardayennimbukarasairdinamekam anāratam //
ŚdhSaṃh, 2, 12, 9.2 etai rasasamais tadvatsūto mardyastuṣāmbunā //
ŚdhSaṃh, 2, 12, 12.2 evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //
ŚdhSaṃh, 2, 12, 16.2 nimbūrasairnimbapatrarasairvā yāmamātrakam //
ŚdhSaṃh, 2, 12, 16.2 nimbūrasairnimbapatrarasairvā yāmamātrakam //
ŚdhSaṃh, 2, 12, 17.2 tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //
ŚdhSaṃh, 2, 12, 23.2 ahorātratrayeṇa syādrase dhātucaraṃ mukham //
ŚdhSaṃh, 2, 12, 24.1 athavā bindulīkīṭai raso mardyastrivāsaram /
ŚdhSaṃh, 2, 12, 26.2 liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet //
ŚdhSaṃh, 2, 12, 27.1 rasasyopari gandhasya rajo dadyātsamāṃśakam /
ŚdhSaṃh, 2, 12, 29.2 dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram //
ŚdhSaṃh, 2, 12, 38.2 kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet //
ŚdhSaṃh, 2, 12, 41.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
ŚdhSaṃh, 2, 12, 42.1 khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam /
ŚdhSaṃh, 2, 12, 43.2 nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham //
ŚdhSaṃh, 2, 12, 44.1 ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /
ŚdhSaṃh, 2, 12, 45.2 sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam //
ŚdhSaṃh, 2, 12, 49.1 rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam /
ŚdhSaṃh, 2, 12, 50.2 tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām //
ŚdhSaṃh, 2, 12, 53.1 māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /
ŚdhSaṃh, 2, 12, 56.1 bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /
ŚdhSaṃh, 2, 12, 57.2 ekatra mardayeccūrṇamindravāruṇikārasaiḥ //
ŚdhSaṃh, 2, 12, 58.2 chinnārasānupānena jvaraghnī guṭikā matā //
ŚdhSaṃh, 2, 12, 65.1 kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ /
ŚdhSaṃh, 2, 12, 74.1 dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ /
ŚdhSaṃh, 2, 12, 74.2 rasāccej jāyate tāpastadā śarkarayā yutam //
ŚdhSaṃh, 2, 12, 80.2 nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam //
ŚdhSaṃh, 2, 12, 82.2 vidhireṣa prayojyastu sarvasmin poṭṭalīrase //
ŚdhSaṃh, 2, 12, 83.2 ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //
ŚdhSaṃh, 2, 12, 86.1 lokanātharaso hyeṣa maṇḍalādrājayakṣmanut /
ŚdhSaṃh, 2, 12, 87.2 kāñcanārarasenaiva jvālāmukhyā rasena vā //
ŚdhSaṃh, 2, 12, 87.2 kāñcanārarasenaiva jvālāmukhyā rasena vā //
ŚdhSaṃh, 2, 12, 88.1 lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā /
ŚdhSaṃh, 2, 12, 94.2 vilokya deyo doṣādīnekaikā rasaraktikā //
ŚdhSaṃh, 2, 12, 96.2 mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //
ŚdhSaṃh, 2, 12, 99.2 mardayedārdrakarasaiś citrakasvarasena ca //
ŚdhSaṃh, 2, 12, 103.1 svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat /
ŚdhSaṃh, 2, 12, 106.2 hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ //
ŚdhSaṃh, 2, 12, 107.1 rasasya bhāgāścatvārastāvantaḥ kanakasya ca /
ŚdhSaṃh, 2, 12, 109.1 ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ /
ŚdhSaṃh, 2, 12, 118.1 cūrṇayetsamabhāgena raso hyānandabhairavaḥ /
ŚdhSaṃh, 2, 12, 125.1 tāvanmātro raso deyo mūrchite saṃnipātini /
ŚdhSaṃh, 2, 12, 129.2 tālaparṇīrasaścānu pañcakolaśṛto'thavā //
ŚdhSaṃh, 2, 12, 130.2 jalayogaśca kartavyastena vīryaṃ bhavedrase //
ŚdhSaṃh, 2, 12, 132.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
ŚdhSaṃh, 2, 12, 133.2 rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ //
ŚdhSaṃh, 2, 12, 134.1 madhvārdrakarasaṃ cānupibed agnivivṛddhaye /
ŚdhSaṃh, 2, 12, 135.1 rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
ŚdhSaṃh, 2, 12, 136.1 unmattākhyo raso nāmnā nasye syātsaṃnipātajit /
ŚdhSaṃh, 2, 12, 138.1 raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /
ŚdhSaṃh, 2, 12, 143.2 lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ //
ŚdhSaṃh, 2, 12, 144.2 pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet //
ŚdhSaṃh, 2, 12, 145.1 bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ /
ŚdhSaṃh, 2, 12, 145.2 haridrāvāriṇā caiva mocakandarasena ca //
ŚdhSaṃh, 2, 12, 146.1 śatapatrarasenāpi mālatyāḥ svarasena ca /
ŚdhSaṃh, 2, 12, 146.2 paścānmṛgamadaś candratulasīrasabhāvitaḥ //
ŚdhSaṃh, 2, 12, 151.2 raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ //
ŚdhSaṃh, 2, 12, 161.1 navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /
ŚdhSaṃh, 2, 12, 166.1 sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /
ŚdhSaṃh, 2, 12, 174.2 rasastrivikramo nāmnā māsaikenāśmarīpraṇut //
ŚdhSaṃh, 2, 12, 180.1 sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ /
ŚdhSaṃh, 2, 12, 183.2 rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ //
ŚdhSaṃh, 2, 12, 188.1 dinaikamudayādityo raso deyo dviguñjakaḥ /
ŚdhSaṃh, 2, 12, 199.1 dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /
ŚdhSaṃh, 2, 12, 206.1 niṣkamātro harenmehānmehabaddho raso mahān /
ŚdhSaṃh, 2, 12, 211.1 mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 215.1 raso vidyādharo nāma gomūtraṃ ca pibedanu /
ŚdhSaṃh, 2, 12, 215.2 ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam //
ŚdhSaṃh, 2, 12, 216.2 trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //
ŚdhSaṃh, 2, 12, 221.2 asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī //
ŚdhSaṃh, 2, 12, 226.2 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //
ŚdhSaṃh, 2, 12, 229.1 māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /
ŚdhSaṃh, 2, 12, 236.1 mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ /
ŚdhSaṃh, 2, 12, 237.1 māṣamātro raso deyaḥ saṃnipāte sudāruṇe /
ŚdhSaṃh, 2, 12, 237.2 ārdrakasvarasenaiva rasonasya rasena vā //
ŚdhSaṃh, 2, 12, 238.2 jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ //
ŚdhSaṃh, 2, 12, 239.1 raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /
ŚdhSaṃh, 2, 12, 245.2 madhūkajātīmadanarasaireṣāṃ vimardayet //
ŚdhSaṃh, 2, 12, 247.1 raso dviguñjāpramitaḥ saṃnipāteṣu dīyate /
ŚdhSaṃh, 2, 12, 247.2 prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ //
ŚdhSaṃh, 2, 12, 250.1 balārasaiḥ saptavelamapāmārgarasaistridhā /
ŚdhSaṃh, 2, 12, 250.1 balārasaiḥ saptavelamapāmārgarasaistridhā /
ŚdhSaṃh, 2, 12, 251.2 māṣamātro raso deyo madhunā maricaistathā //
ŚdhSaṃh, 2, 12, 252.2 kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //
ŚdhSaṃh, 2, 12, 256.1 rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā /
ŚdhSaṃh, 2, 12, 256.1 rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā /
ŚdhSaṃh, 2, 12, 257.2 etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //
ŚdhSaṃh, 2, 12, 258.1 rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet /
ŚdhSaṃh, 2, 12, 263.2 tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //
ŚdhSaṃh, 2, 12, 264.1 padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet /
ŚdhSaṃh, 2, 12, 268.1 rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ /
ŚdhSaṃh, 2, 12, 269.2 kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ //
ŚdhSaṃh, 2, 12, 271.2 bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //
ŚdhSaṃh, 2, 12, 273.1 etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram /
ŚdhSaṃh, 2, 12, 279.2 rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet //
ŚdhSaṃh, 2, 12, 280.2 vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //
ŚdhSaṃh, 2, 12, 282.2 nīlikālambuṣādrāvair babbūlaphalikārasaiḥ //
ŚdhSaṃh, 2, 12, 283.1 bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /
ŚdhSaṃh, 2, 12, 289.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 16.0 āmena saha vartata iti sāmā āmo'paripakvarasaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 17.2 jaṭharānaladaurbalyādavipakvastu yo rasaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 20.0 dviguṇatā rasaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 27.0 kumārī prasiddhā kuṭhārakulattharasairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 7.0 athavā kuṭhāracchinnāyā rasaiḥ kṛtvā daradaṃ lohacūrṇaṃ ca pūrvavat saṃmardya puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 6.0 tena pratyekarasena kṛtvā dinaikaṃ mardayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.2 jambīrāṇāṃ rasaiḥ svinnaṃ meṣaśṛṅgīrase'thavā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.2 jambīrāṇāṃ rasaiḥ svinnaṃ meṣaśṛṅgīrase'thavā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 5.0 jambīradravabhāvitamiti jambīraphalarasena bhāvitaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.2 yantropari svabhāge'sti rase tatsarvabhājane /
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.3 kartavyaṃ tadguṇādhikyād rasajñair iti niścitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 9.1 pūrvapūrvaṃ tu te śreṣṭhāḥ puruṣā rasabandhakāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 13.3 tasya lohasya yadvīryaṃ rasaṃ vāpi bibharti tat /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 9.0 punaḥ kīdṛśo rasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 12.0 punaḥ kimbhūto rasaḥ puṣṭikara iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 20.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 21.1 palānnyūnaṃ na kartavyaṃ rasasaṃskāramuttamam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.2 jalaukāranibaddhaḥ sarvajo grathito manmatharasadāyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 2.0 rasendretyādirasāntāni pāradasya nāmāni rasakarmasu jñeyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 4.0 tasyeti rasasya iti grahaṇena saṃkṣepanāmānyabhihitāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.2 raso mahārasaḥ sūtas trinetraśca trilocanaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 8.2 etāni rasanāmāni tathānyāni śive yathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 4.2 aṣṭau ca rasasaṃskārā dravye rāsāyane samāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 16.2 rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.1 śigrupatrarasenaiva piṣṭvā kuṇḍalikākṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.2 rasaṃ madhye vinikṣipya badhnīyāt tu supoṭṭalīm //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.3 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 30.1 tathā yantraṃ prakurvīta yathā na kṣīyate rasaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 33.0 svedanapūrvakamardanānantaraṃ tadrasaṃ khalve kṣiptvā mardayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 52.2 tataḥ khalvena taptena amlenotthāpayedrasam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.2 bhāgāstrayo rasasyārkacūrṇapādāṃśasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 58.0 piṣṭikṛtarasacakrī hiṅgunā liptvā dhāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.2 miśritau cedrase nāgavaṅgau vikrayahetunā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 88.2 kaṭāhaṃ nūtanaṃ kṛtvā tasyādho lepayedrasam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 91.2 jalamadhye raso yāti śuddhaṃ tiṣṭhati bradhnake //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 92.1 śulvād raso rasāttāmraṃ pātanīyaṃ pṛthakkṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 92.1 śulvād raso rasāttāmraṃ pātanīyaṃ pṛthakkṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭamanyakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.1 rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.3 sthāpayitvā rasaṃ tatra navasāraṃ kalāṃśakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 102.3 tryūṣaṇaṃ lasunaṃ caiva mātuluṅgarasaplutam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 103.1 piṇḍamadhye rasaṃ kṛtvā svedayet saptadhā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 8.2 rasagandhakasambhūtaṃ hiṅgulaṃ procyate budhaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 12.3 rasāyane sarvalohamāraṇe rasarañjane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.2 pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 atha rasamukhakaraṇamāha kālakūṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 14.1 binduṃ dattvā tadupari bījapūrarasaṃ kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 17.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 19.0 anyatra rasasyopari cādhaśceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 saṃprati rasamāraṇavidhimāha dhūmasāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 2.0 dhūmasāraṃ gṛhadhūmaṃ rasaṃ pāradam torī sphaṭikā navasādaraṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 4.0 jambīranimbūkarasairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 15.2 adhaḥsthaṃ rasasindūraṃ yojayedrasakarmaṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 9.0 taṃ rasādijanitagolakaṃ samyagavarodhayet mūṣāyām iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallī tāmbūlavallī tasyāḥ patrarasena ghṛṣṭo marditaḥ pāradaḥ karkoṭīkandagarbhitaḥ san mṛṇmūṣāsampuṭe nirudhya mudrayitvā gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 1.0 idānīṃ saṃsiddharasānām adhyāyaṃ prakaṭayannāha tatrādau jvarāṅkuśanāmarasaṃ vyācaṣṭe khaṇḍitamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 1.0 idānīṃ saṃsiddharasānām adhyāyaṃ prakaṭayannāha tatrādau jvarāṅkuśanāmarasaṃ vyācaṣṭe khaṇḍitamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 3.0 jvālāmukhyā rasairiti jvālāmukhī jayantī tasyāḥ patrāṇāṃ svarasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 10.2 asakṛdbhāvitaṃ śṛṅgaṃ hāriṇaṃ kuṭṭitaṃ rasaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 atha jvarārirasavivaraṇamāha pāradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 5.1 rasaṃ ca rasakaṃ tālaṃ śikhituṇḍaṃ ca ṭaṅkaṇam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 5.2 gandhakaṃ ca samaṃ piṣṭvā kāravellyā rasairdinam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.2 raso jvarārisiddho'yaṃ dviguñjo vātaje jvare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 tālakaṃ haritālaṃ tāmramiti śuddhatāmrabhasma rasaṃ pāradam gandhaṃ gandhakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 12.2 paścād vajrīravikṣīrair dantīśyāmārasena ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 atha jvaraghnīṃ guṭikāmāha bhāgaikaḥ syādrasācchuddhāditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 3.0 rasaṃ pāradaṃ tasyaiko bhāgaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.1 elīyaḥ kumārīrasajanitaniryāsadravyaviśeṣaḥ eluvā iti prasiddhaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.2 tadabhāve kumārīpatrarasameva grāhyamityapare kecidelīyaśabdena elavālukaṃ vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 16.0 etatsakalaṃ cūrṇībhūtaṃ kṛtvā indravāruṇikāmūlarasena mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 19.0 chinnārasānupāneneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 22.2 rasānām anupānaṃ syāddvipalaṃ palamardhakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 idānīṃ lokanātharasaṃ prakaṭayannāha śuddha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 27.0 anamlam amlarasarahitam amlaṃ ca mātuluṅgaprabhṛtikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 atha mṛgāṅkapoṭṭalīrasaṃ vyācaṣṭe bhūrjavaditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 6.0 kathaṃ yathā kāñcanārarasenetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 mardanamatra pūrvoktarasairiti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 1.0 atha hemagarbhapoṭṭalīnāmakarasaṃ prakaṭayannāha sūtāt pādapramāṇenetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 atha dvitīyā hemagarbhapoṭṭalī tāmapi darśayannāha rasasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 2.0 vyākhyāyāmasyābhiprāyaḥ sakalaṃ svasvaparimitaṃ rasasuvarṇādikamekatra saṃmardya pacediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 atha dvitīyajvarāṅkuśarasam āha śuddhasūta iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 6.0 jambīraphalamajjārdrakaraso'pi doṣāpekṣayā boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.1 athānandabhairavarasasya vyākhyānaṃ darśayitumāha daradamiti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 1.0 atha laghusūcikābharaṇarasaṃ vyākhyāsyāmaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 4.0 iti ko'rthaḥ tadrasagarbhasampuṭaṃ vālukāyantre nidhāyādhaḥ śarāvalagnaṃ yathā syādvipacedityabhiprāyo'smatsāmpradāyikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 7.1 tāpaḥ santāpo rasajanita ityādi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 1.0 idānīṃ jalabandhusaṃjñako nāma rasastamāha bhasmasūtasamaṃ gandhamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 1.0 adhunā pañcavaktrarasaṃ darśayannāha śuddham ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 6.0 dhattūraphalarasairvā vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 7.0 parato vakṣyamāṇonmattarase dhattūraphalarasairiti vacanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 7.0 parato vakṣyamāṇonmattarase dhattūraphalarasairiti vacanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 15.0 jalayogaścātra jalabandhurasavatkāryaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 20.0 agnivṛddhaye tu madhvārdrakarasam anupibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 21.0 rasaparimāṇaṃ tu pūrvoktameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 1.0 athonmattarasastamapi darśayannāha rasagandhakatulyāṃśamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 1.0 athonmattarasastamapi darśayannāha rasagandhakatulyāṃśamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 2.0 ayaṃ raso nāvane yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 5.0 tattulyaṃ trikaṭu kṣipediti tattulyaṃ rasagandhakasamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 1.0 atha mahānārāco'yaṃ rasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 athecchābhedīnāmarasastamāha daradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅkarasamāha sūtabhasmeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 6.0 varāṭīlakṣaṇaṃ ca pūrvoktalokanātharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.3 vilokya deyā doṣādi hyekaikarasaraktikā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 9.0 evaṃ siddho raso 'paradravyaiḥ saha sāmyo bhakṣyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 1.0 atha sūryāvartarasamāha sūtārdho gandhako mardya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 atha svacchandabhairavarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 2.0 saṃskāritaṃ rasaṃ mūrchitamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 1.0 atha haṃsapoṭṭalīrasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 5.0 vālukāyantraṃ rasamāraṇādhyāye proktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 1.0 atha mahātāleśvararasamāha tāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 11.0 bhūdharayantraṃ tu pūrvoktahemagarbharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 13.0 dinamekaṃ tu jambīrarasenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 19.0 sadā śabdo'tra rasasaṃsevyaviṣayaṃ sūcayati tena sevyo'yaṃ rasa iti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 19.0 sadā śabdo'tra rasasaṃsevyaviṣayaṃ sūcayati tena sevyo'yaṃ rasa iti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 atha kuṣṭhakuṭhārarasam āha bhasmasūtasama iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 7.2 raso balistāmram ayaḥ purāgnī śilājatuḥ syādviṣatindukaśca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 athodayādityarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 18.0 rasamiti kilāsake kuṣṭhaviśeṣe //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 1.0 atha sarveśvararasamāha śuddhaṃ sūtamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 4.0 tena raso'pi palapramāṇa iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 5.0 yāmaṃ vicūrṇayediti tayoḥ śuddharasagandhakayoḥ kajjalīṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 10.0 unmatto dhattūrakaḥ snuhyarkayoḥ patrarasaḥ snuhī sehuṇḍā viṣamuṣṭiḥ kucalabhedaśabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 1.0 idānīṃ mehabaddharasam āha bhasmasūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 1.0 atha vidyādhararasam āha gandhakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 1.0 atha gajakesarīrasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 2.0 dṛḍhamardanenātra rasagandhakayoḥ kajjalīṃ kuryād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 3.0 sampradāyastu amlarasaiḥ saha dṛḍhamardanaṃ kāryaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 8.0 tena tāmrasampuṭe eva rasagandhakabhasma rodhayedityartha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 1.0 athāgnituṇḍavaṭīrasam āha śuddhasūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 1.0 athājīrṇakaṇṭakarasam āha śuddhasūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 atha manthānabhairavarasam āha mṛtaṃ sūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 atha vātanāśanarasam āha sūtahāṭakavajrāṇīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 13.0 ayameva raso granthāntare bhūtonmādārthaṃ paṭhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 15.1 tutthaṃ nīlāñjanaṃ śuddhamabdhiphenaṃ samaṃ rasāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 15.2 pañcānāṃ lavaṇānāṃ ca pratibhāgaṃ rasonmitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.1 mahābhūtāṅkuśo nāma raso guñjādvayaṃ lihet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.2 ārdrakasya rasair eva bhūtonmādapraśāntaye //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 atha kanakasundararasamāha kanakasyetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 atha saṃnipātabhairavarasam āha raso gandhastrikarṣaḥ syādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 atha saṃnipātabhairavarasam āha raso gandhastrikarṣaḥ syādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 9.2 bilvamūlādrasairiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 11.0 svarasamatra sadyaskaṃ kvathitarasaṃ vā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 12.0 atha prakṣepārthaṃ dravyāṇyāha tatra siddharase pravāṇacūrṇakarṣeṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 atha grahaṇīkapāṭarasam āha tāramauktikahemānītyādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 atha grahaṇīvajrakapāṭarasam āha mṛtasūtābhrakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 8.0 jambīraṃ jambīraphalarasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 14.0 mocarasaṃ śālmalīniryāsam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 15.0 eke prativiṣāmocarasayorapi bhāvanāmāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 atha madanakāmadevarasam āha tāramityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 11.0 paścātkāryam āha rasairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 15.0 tenaikaikarasena trivelaṃ bhāvayedityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 7.1 cintāmaṇeḥ prathamataḥ kiraṇaiś caturbhiḥ dravyasya mānam akhilasya rasasya śuddhiḥ /
ACint, 1, 8.2 dravyāṇāṃ rasavīryakāryam akhilaṃ jñātā dayāluḥ sadā nirṇetā ṛtukāladeśavayasāṃ mātrādhikārī bhiṣak //
ACint, 1, 9.1 rasavaidyo bhaved daivo mānuṣo mūlakādibhiḥ /
ACint, 1, 17.2 vaidyaṃ rasam auṣadham anahitaṃ rogī akāle mriyaḥ //
ACint, 1, 33.2 dvātriṃśatpalakaṃ tadarddham uditaṃ prasthaṃ rasaṃ cauṣadham //
ACint, 1, 60.2 randhre pūrṇatamaṃ ca karṇayugale gaṇḍūṣamāsye rasaḥ //
ACint, 1, 61.1 karṣapramāṇaṃ kalkaṃ syād guñjāmātraṃ rasauṣadham /
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
ACint, 1, 63.1 kvāthaś ca kalkaś ca rasaś ca yāmaṃ yāmatrayaṃ modakavarticūrṇam /
ACint, 1, 70.2 yāmamadhye rasotpattir yāmayugmāt balakṣayaḥ //
ACint, 1, 73.2 ghṛtaṃ tailaṃ ca cūrṇādi kolamātraṃ rase kṣipet //
ACint, 1, 95.1 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
ACint, 1, 102.1 maricaṃ laghu tiktarasaṃ kaṭukaṃ ghāti ca hṛdrogasaṃśamanam /
ACint, 1, 120.2 pūtaṃ tridoṣopaśamaṃ karoti viḍbandhanaṃ svādurasaṃ vraṇaghnam //
ACint, 2, 1.1 aśodhite dhāturase jīvanāntaṃ na saṃśayaḥ /
ACint, 2, 3.1 khalle niśeṣṭakacūrṇaiḥ ṣoḍaśāṃśaiḥ rasādīnām /
ACint, 2, 4.2 pātayet pātanayantre samyak śuddho raso bhavet //
ACint, 2, 6.2 marditaḥ kāṃjikair dhauto nāgadoṣaṃ rasas tyajet //
ACint, 2, 11.2 vandhyākarkoṭikāmūlapiṇḍena mriyate rasaḥ //
ACint, 2, 12.2 saṃghaṭṭayet bhāṇḍayugme rasas tu bhasmibhavec candrasamānakāntiḥ //
ACint, 2, 16.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilarogavāhakaḥ /
ACint, 2, 22.2 śuklavastrāntare kṣiptvā rasena bhāvayed budhaḥ //
ACint, 2, 24.3 nirdravaṃ marditaḥ patrarasaiḥ śuddhi bhaved rasaḥ //
ACint, 2, 24.3 nirdravaṃ marditaḥ patrarasaiḥ śuddhi bhaved rasaḥ //
ACint, 2, 25.1 harabījaṃ rasaḥ sūtaḥ pāradaś capalo 'mṛtaḥ /
ACint, 2, 28.1 palamātraṃ rasaṃ śuddhaṃ tāvanmānaṃ ca gandhakam /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 7.1 alirasau nalinīvanavallabhaḥ kumudinīkulakelikalārasaḥ /
Bhramarāṣṭaka, 1, 7.2 vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate //
Bhāvaprakāśa
BhPr, 6, 2, 2.1 rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ /
BhPr, 6, 2, 20.1 harītakī pañcarasālavaṇā tuvarā param /
BhPr, 6, 2, 28.2 vṛnte tiktas tvaci kaṭur asthisthas tuvaro rasaḥ /
BhPr, 6, 2, 74.1 pañcakolaṃ rase pāke kaṭukaṃ rucikṛnmatam /
BhPr, 6, 2, 170.1 mācikāmlā rase pāke kaṣāyā śītalā laghuḥ /
BhPr, 6, 2, 222.1 pañcabhiś ca rasair yukto rasenāmlena varjitaḥ /
BhPr, 6, 2, 222.1 pañcabhiś ca rasair yukto rasenāmlena varjitaḥ /
BhPr, 6, 2, 222.2 tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ //
BhPr, 6, 2, 223.3 bīje tu madhuraḥ prokto rasas tadguṇavedibhiḥ //
BhPr, 6, 2, 224.2 rase pāke ca kaṭukastīkṣṇo madhurako mataḥ //
BhPr, 6, 2, 229.1 svāduḥ pāke rase'nuṣṇaḥ kaphakṛnnātipittalaḥ /
BhPr, 6, 2, 231.1 bhallātakaphalaṃ pakvaṃ svādupākarasaṃ laghu /
BhPr, 6, Karpūrādivarga, 4.2 kuṣṭhakaṇḍūvamiharas tathā tiktarasaśca saḥ //
BhPr, 6, Karpūrādivarga, 20.1 candanāni tu sarvāṇi sadṛśāni rasādibhiḥ /
BhPr, 6, Karpūrādivarga, 26.2 saralo madhuras tiktaḥ kaṭupākaraso laghuḥ //
BhPr, 6, Karpūrādivarga, 54.2 jātīphalaṃ rase tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu /
BhPr, 6, Karpūrādivarga, 61.2 sthūlailā kaṭukā pāke rase cānalakṛllaghuḥ //
BhPr, 6, Karpūrādivarga, 63.3 rase tu kaṭukā śītā laghvī vātaharī matā //
BhPr, 6, Karpūrādivarga, 82.2 alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu //
BhPr, 6, Guḍūcyādivarga, 42.1 tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet /
BhPr, 6, 8, 17.1 kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /
BhPr, 6, 8, 20.1 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /
BhPr, 6, 8, 45.2 madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //
BhPr, 6, 8, 64.1 svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /
BhPr, 6, 8, 75.1 rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase /
BhPr, 6, 8, 83.1 sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /
BhPr, 6, 8, 86.2 tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //
BhPr, 6, 8, 91.1 capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ /
BhPr, 6, 8, 91.2 pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //
BhPr, 6, 8, 93.1 svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /
BhPr, 6, 8, 98.1 vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /
BhPr, 6, 8, 159.1 bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ /
BhPr, 6, 8, 174.2 teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //
BhPr, 7, 3, 11.1 kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /
BhPr, 7, 3, 30.2 govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane //
BhPr, 7, 3, 35.2 rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
BhPr, 7, 3, 38.1 adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /
BhPr, 7, 3, 40.1 svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam /
BhPr, 7, 3, 41.1 vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām /
BhPr, 7, 3, 52.1 raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /
BhPr, 7, 3, 83.1 tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /
BhPr, 7, 3, 92.1 śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
BhPr, 7, 3, 93.1 puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ /
BhPr, 7, 3, 100.2 tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //
BhPr, 7, 3, 105.2 madyamamlarasaṃ caiva varjayellauhasevakaḥ //
BhPr, 7, 3, 125.1 rītikā tu bhaved rūkṣā satiktā lavaṇā rase /
BhPr, 7, 3, 136.1 tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /
BhPr, 7, 3, 153.2 dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //
BhPr, 7, 3, 154.2 rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //
BhPr, 7, 3, 157.1 iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /
BhPr, 7, 3, 158.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 162.2 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //
BhPr, 7, 3, 166.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 169.1 dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram /
BhPr, 7, 3, 173.1 evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ /
BhPr, 7, 3, 179.1 kākodumbarikādugdhai rasaṃ kiṃcid vimardayet /
BhPr, 7, 3, 181.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
BhPr, 7, 3, 188.1 śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /
BhPr, 7, 3, 194.2 tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet //
BhPr, 7, 3, 195.2 gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //
BhPr, 7, 3, 198.1 pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /
BhPr, 7, 3, 202.1 nimbūrasanimbapatrarasair vā yāmamātrakam /
BhPr, 7, 3, 202.1 nimbūrasanimbapatrarasair vā yāmamātrakam /
BhPr, 7, 3, 203.1 tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam /
BhPr, 7, 3, 222.1 sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu /
BhPr, 7, 3, 236.1 eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /
BhPr, 7, 3, 249.1 maṇayo vīryataḥ śītā madhurāstuvarā rasāt /
BhPr, 7, 3, 259.2 purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
Caurapañcaśikā
CauP, 1, 24.2 śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 6.1, 3.0 kiṃcānyad apy anirvacanīyaṃ rasaviśeṣāntaraṃ sīdhuprāśanenānudarśayati //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 18.1, 2.0 ekatra paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ abhāvāt tādṛkkarmādhikāre nādhikāritā //
KādSvīSComm zu KādSvīS, 28.1, 5.0 sārvakālikābhyanujñānaṃ tu rasādhipatīnām eva nānyeṣāṃ janānām iti prakaraṇārtham upasaṃharati //
Gheraṇḍasaṃhitā
GherS, 1, 28.1 khadireṇa rasenātha mṛttikayā ca śuddhayā /
GherS, 3, 30.2 kapālavaktrasaṃyoge rasanā rasam āpnuyāt //
GherS, 3, 32.2 drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam //
GherS, 4, 7.1 madhurāmlakatiktādirasaṃ gataṃ yadā manaḥ /
GherS, 5, 27.2 drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam //
GherS, 7, 12.2 suśṛṅgārarasenaiva viharet paramātmani //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 66.3 dhyāyatas tasya devasya jihvāgrād agalad rasaḥ //
GokPurS, 6, 67.1 gṛhītvā tadrasaṃ brahmā pātukāmo dadhāra ca /
GokPurS, 6, 69.1 sarasād rasanād evaṃ jātāsi mama mānade /
GokPurS, 11, 58.1 dūrvārasaṃ nityam eva pibāmi pitṛvākyataḥ /
GokPurS, 12, 33.1 mālinī nāma vikhyātā nadī sarvarasānvitā /
Gorakṣaśataka
GorŚ, 1, 57.2 rasānāṃ śoṣaṇaṃ caiva mahāmudrābhidhīyate //
GorŚ, 1, 60.1 na hi pathyam apathyaṃ vā rasāḥ sarve 'pi nīrasāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 12.1 khanijaṃ khananājjātaṃ vedhajaṃ rasavedhataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 2.0 sūtaṃ śuddhaṃ hiṅgulotthaṃ vā dviguṇam amlena nimbukādirasena saha mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 14.1, 1.0 anyacca kāñcanārarasaiḥ samasūtakagandhayoḥ kajjalī hemapatrāṇi lepayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.4 dvitripuṭairbhavedbhasma yojyametadrasādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 5.2 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.2 dvāvarkau nepālamlecchau rase nepālamuttamam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 5.0 śilā manaḥśilā tāmbūlarasasampiṣṭanāgapatralepaḥ triṃśadbhiḥ puṭairbhogī nirutthaṃ bhasmatāṃ yāti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.2 tribhiḥ kumbhipuṭair nāgo vāsārasavimarditaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 22.2 śatāvarīrasenaiva mūtrakṛcchravināśanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 23.1 bahumūtraharaṃ tattu pāribhadrarasena tu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 23.2 rajanīcūrṇamadhukaṃ dhātrīphalarasena tu //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.1 śarkarāmadhusaṃyuktaṃ kūṣmāṇḍasya rasena tu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 26.1 kaṇṭakārīrasenaiva pātavyaṃ pañcakāsajit /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 26.2 mudgaṃ saśarkaraṃ kṣaudraṃ jāṅgalaṃ piśitaṃ rasam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.2 pākaḥ phalāmbudaśamūlarasena vāyau pitte tu śītamadhurais triphalairvidāryāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.3 tajjñaiḥ śatāvarijaṭāsvarasena deyaḥ śleṣmāṇake tu daśamūlarasārdrakeṇa //
ŚGDīp zu ŚdhSaṃh, 2, 11, 73.1, 2.2 jayantīrasasampiṣṭā śilā śudhyati gharmaṇā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 1.0 atha pāradanāmānyāha rasendraḥ rasānāmindra adhyakṣaḥ rasendraḥ pāradaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.0 rasyata āsvādyate ṣaḍrasatvādrasaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.0 rasyata āsvādyate ṣaḍrasatvādrasaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 2.0 rājikā rasono lasunaḥ etayor mūṣāyāṃ rasaṃ pāradaṃ vibandhayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.0 atha upaviṣāṇyāha lāṅgalī kalihārī karavīrakaḥ aśvamārajaṭārasaḥ ahiphenam āphūkam etāḥ sapta upaviṣajātayaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.3 viliptaṃ taptakhalvasthaṃ rasaṃ dattvā vimardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.2 bhasmīkṛtasvarṇasamaṃ rasasya bhasmāsureṇāpi rasena tulyam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.2 bhasmīkṛtasvarṇasamaṃ rasasya bhasmāsureṇāpi rasena tulyam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.2 hemabhasma rasabhasma mauktikaṃ pāradaṃ kaṇakagandhakaṃ ca kuru sarvatulyakam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.4 uddharettamatha sampuṭāttataḥ siddhimeti kumudeśvaro rasaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 rasasya śuddhapāradasya catvāro bhāgāḥ kanakasya svarṇasya tāvantaḥ spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 130.2, 1.0 tālaparṇī musalīraso deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅko rasaḥ kṣayādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 1.0 atha mahātāleśvaro rasaḥ kuṣṭhādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 4.0 ārdrakarasena rasonarasena vā kilāsaṃ citrakuṣṭhāni visarpabhagandaraṃ jvaraṃ viṣam ajīrṇaṃ jayet etadrogaharo rasaḥ kanakasundaraḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 4.0 ārdrakarasena rasonarasena vā kilāsaṃ citrakuṣṭhāni visarpabhagandaraṃ jvaraṃ viṣam ajīrṇaṃ jayet etadrogaharo rasaḥ kanakasundaraḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 4.0 ārdrakarasena rasonarasena vā kilāsaṃ citrakuṣṭhāni visarpabhagandaraṃ jvaraṃ viṣam ajīrṇaṃ jayet etadrogaharo rasaḥ kanakasundaraḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 5.0 balā prasiddhā tadrasaiḥ saptavelaṃ saptavāraṃ bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 6.0 apāmārga ūrdhvakaṇṭakaḥ tadrasaistridhā bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 1.0 atha kandarpasundaro rasaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 tato dhātakīrasairbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 parūṣakaphalaviśeṣaḥ kaseruḥ prasiddhaḥ madhūkaṃ guḍapuṣpaḥ vānarī kapikacchūḥ eṣāṃ rasairbhāvayitvā śoṣayitvā vicūrṇayet //
Haribhaktivilāsa
HBhVil, 1, 83.1 anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ /
HBhVil, 2, 12.2 yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ /
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 3, 352.2 api sarvanadītoyair mṛtkūṭaiś cātha gorasaiḥ /
HBhVil, 4, 74.2 dhānyakalkaiḥ parṇakalkaiḥ rasaiś ca phalavalkalaiḥ //
HBhVil, 4, 77.2 kusumbhakuṅkumāraktās tathā lākṣārasena ca /
HBhVil, 4, 89.2 śrapaṇaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca /
HBhVil, 4, 92.2 tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca /
HBhVil, 4, 94.1 ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ /
HBhVil, 5, 119.1 śabdaṃ sparśaṃ tato rūpaṃ rasaṃ gandhaṃ ca mastake /
HBhVil, 5, 170.13 vikāsisumanorasāsvādanamañjulaiḥ saṃcaracchilīmukhamukhodgatair mukharitāntaraṃ jhaṅkṛtaiḥ /
HBhVil, 5, 192.1 tadatimadhuracāruveṇuvādyāmṛtarasapallavitāṅgajāṅghripāṇām /
HBhVil, 5, 195.1 tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām /
HBhVil, 5, 199.3 tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ bibhrāṇaṃ praṇayonmadākṣimadhukṛnmālāṃ manohāriṇīm //
HBhVil, 5, 200.5 tasmāt pravigalito mādhvīrasasya makarandasya āsvādanaśīlām /
Haṃsadūta
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 36.1 asavyaṃ bibhrāṇā padamadhṛtalākṣārasamasau prayātāhaṃ mugdhe virama mama veśaiḥ kimadhunā /
Haṃsadūta, 1, 53.2 tathāpi strīprajñāsulabhataralatvādahamasau pravṛttā tanmūrtistavaratimahāsāhasarase //
Haṃsadūta, 1, 73.1 ayaṃ pūrvo raṅgaḥ kila viracito yasya tarasā rasādākhyātavyaṃ parikalaya tannāṭakam idam /
Haṃsadūta, 1, 84.1 bhavantaṃ saṃtaptā vidalitatamālāṅkurarasair vilikhya bhūbhaṅgīkṛtamadanakodaṇḍakadanam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 16.1 na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ /
HYP, Tṛtīya upadeshaḥ, 50.1 cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā /
HYP, Caturthopadeśaḥ, 6.2 tadā samarasatvaṃ ca samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 26.1 rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ /
HYP, Caturthopadeśaḥ, 26.2 raso baddho mano baddhaṃ kiṃ na sidhyati bhūtale //
HYP, Caturthopadeśaḥ, 27.2 baddhaḥ khecaratāṃ dhatte raso vāyuś ca pārvati //
HYP, Caturthopadeśaḥ, 109.1 na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam /
Janmamaraṇavicāra
JanMVic, 1, 1.0 sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam //
JanMVic, 1, 43.0 tattvārṇam agninayanaṃ rasaśarapuram astramantrapadam anyā //
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 52.1 rasād eva striyo raktaṃ rajaḥsaṃjñaṃ pravartate /
JanMVic, 1, 53.2 rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate //
JanMVic, 1, 54.2 evaṃ māṃsena śukratvaṃ raso yāti yathākramam /
JanMVic, 1, 57.2 somasūryarasollāsaparasparanigharṣaṇāt /
JanMVic, 1, 63.1 rasaḥ sthitiṃ prakurute raktaṃ saṃjīvayaty alam /
JanMVic, 1, 92.1 rasasya nava vijñeyā jalasyāñjalayo daśa /
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kaiyadevanighaṇṭu
KaiNigh, 2, 4.2 svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam //
KaiNigh, 2, 8.2 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //
KaiNigh, 2, 43.1 jvarakāsaśvāsavastirogahṛd rasabandhakaḥ /
KaiNigh, 2, 62.2 hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //
KaiNigh, 2, 82.2 bolaṃ jātīrasaṃ pauraṃ nirlohaṃ barbaraṃ rasam //
KaiNigh, 2, 93.1 nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ /
KaiNigh, 2, 97.2 saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 5-7, 57.0 yo rasas te muñjāḥ //
KaṭhĀ, 3, 1, 31.0 jyotir asi vanaspatīnāṃ rasa iti madhunā prathamam pūrayati //
KaṭhĀ, 3, 1, 32.0 vanaspatīnāṃ vā eṣa puṣpaphalānām raso yan madhu //
KaṭhĀ, 3, 1, 38.0 jyotir bhā asy apām oṣadhīnāṃ rasa iti ghṛtena dvitīyam //
Kokilasaṃdeśa
KokSam, 1, 6.1 atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm /
KokSam, 1, 65.2 talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ //
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
KokSam, 2, 31.2 ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ //
KokSam, 2, 44.1 gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 13.0 yasya hṛdayasyaiva rasarūpiṇī karuṇā ghṛṇā jātā prādurbhūtā //
MuA zu RHT, 1, 1.2, 17.0 rasarūpiṇīti rasaḥ pāradastatsvarūpaṃ yasyāḥ sā //
MuA zu RHT, 1, 1.2, 17.0 rasarūpiṇīti rasaḥ pāradastatsvarūpaṃ yasyāḥ sā //
MuA zu RHT, 1, 1.2, 18.2 raso jalaṃ raso harṣo rasaḥ śṛṅgārapūrvakaḥ /
MuA zu RHT, 1, 1.2, 18.2 raso jalaṃ raso harṣo rasaḥ śṛṅgārapūrvakaḥ /
MuA zu RHT, 1, 1.2, 18.2 raso jalaṃ raso harṣo rasaḥ śṛṅgārapūrvakaḥ /
MuA zu RHT, 1, 1.2, 18.3 svādvādiṣu ca niryāse pārade'pi raso viṣe /
MuA zu RHT, 1, 1.2, 19.0 sāmānyatastadrūpaṃ dravatvaṃ viśeṣato rasarūpaṃ sarvopakāritvam //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 3.2, 9.2 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
MuA zu RHT, 1, 6.2, 1.0 mūrchitabaddhamṛtasyāvasthayā trividhaṃ sūtarājasya bandhanaṃ praśaṃsati kaviḥ rasa ityādi //
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 1, 7.2, 11.1 ityādayo mahāsiddhā rasabhogaprasādataḥ /
MuA zu RHT, 1, 11.2, 4.3 sauvīragandhakaśilālaviraṅgadhātukāsīsakāṃkṣy uparasāḥ kathitā rasajñaiḥ iti //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti //
MuA zu RHT, 2, 2.2, 2.0 āryādvayena rasāṣṭādaśasaṃskāroddeśaḥ kṛtaḥ //
MuA zu RHT, 2, 3.2, 11.0 tena yuktaṃ rasasvinnaṃ tridinaṃ mṛduvahninā //
MuA zu RHT, 2, 3.2, 15.1 tasyopari kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
MuA zu RHT, 2, 4.2, 2.0 etair auṣadhair dinatrayaṃ parimāṇaṃ rasasya mardanaṃ kāryam //
MuA zu RHT, 2, 4.2, 4.0 rasaṣoḍaśāṃśamānaiḥ rasātṣoḍaśāṃśapramāṇaiḥ //
MuA zu RHT, 2, 4.2, 4.0 rasaṣoḍaśāṃśamānaiḥ rasātṣoḍaśāṃśapramāṇaiḥ //
MuA zu RHT, 2, 6.2, 1.0 rasasya pāradasya doṣās trayo vartante //
MuA zu RHT, 2, 6.2, 5.0 kuṣṭānaṣṭau rasāntaḥsthā rase te 'nantadoṣadāḥ iti rasasaṃketakalikāyām //
MuA zu RHT, 2, 6.2, 5.0 kuṣṭānaṣṭau rasāntaḥsthā rase te 'nantadoṣadāḥ iti rasasaṃketakalikāyām //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 2, 6.2, 18.0 tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt //
MuA zu RHT, 2, 6.2, 22.1 dadyād rasopari śarāvaṃ saṃdhilepaṃ dṛḍhaṃ mṛdā /
MuA zu RHT, 2, 6.2, 23.2 yāmaikena taduttārya kartavyaḥ śītalo rasaḥ //
MuA zu RHT, 2, 6.2, 24.2 amūrchitas tadā deyaḥ kalāṃśaṃ mūrchite rasaḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 16.2, 6.3 tatsampuṭe rasaṃ kṣiptvā navasāraṃ sanimbukam //
MuA zu RHT, 2, 16.2, 11.2 ayaṃ nirodhako nāmnā mahāmukhakaro rase //
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 2, 17.2, 4.0 kiṃviśiṣṭaḥ samyak labdhavīryaḥ prāptabalo vīryavān rasaḥ capalatvanivṛttaye niyamyata ityarthaḥ //
MuA zu RHT, 2, 17.2, 5.1 viśeṣaścātra kācakūpīṃ mṛdā lipya raso madhye vimucyate /
MuA zu RHT, 2, 17.2, 8.2 kriyate yo rasasvedaḥ proktaṃ niyamanaṃ hi tat //
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 2, 21.1, 5.0 svarṇatārādikaṃ khalve dattaṃ kṛtamukho rasaścarati //
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 2, 21.1, 8.2 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikair vyoṣaṇakais trirātram /
MuA zu RHT, 2, 21.1, 13.0 iti śrīmatkuralakulapayodhisudhākaramiśramaheśātmajacaturbhujamiśraviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ rasaśodhanātmako dvitīyo'vabodhaḥ //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 4.2, 6.0 ato raso'ṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato'bhrakajīrṇaṃ balavān bhavati //
MuA zu RHT, 3, 4.2, 8.0 tasyābhrajāraṇāyogyasya rasasya cāraṇe kevalakavalane ete proktāḥ //
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 3, 5.2, 12.0 rasaḥ pāradaḥ nirmukho'pi evaṃvidhaṃ gaganaṃ carati grāsīkaroti //
MuA zu RHT, 3, 6.2, 4.1 yadā sarasauṣadhābhāvas tadāyaṃ vidhiḥ yathā /
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 7.0 evaṃvidham abhraṃ rasaś carati //
MuA zu RHT, 3, 6.2, 10.1 somavallīrase piṣṭvā dāpayecca puṭatrayam /
MuA zu RHT, 3, 6.2, 10.2 somavallīrasenaiva sapta vārāṃśca bhāvayet //
MuA zu RHT, 3, 6.2, 11.1 dāpayenmṛnmaye bhāṇḍe rasena saṃyutam /
MuA zu RHT, 3, 6.2, 14.2 tilaparṇīrasaṃ nītvā gaganaṃ tena bhāvayet /
MuA zu RHT, 3, 6.2, 18.1 nāgamuṇḍīrasākṣiptaṃ rasaluṅgāmlabhāvitam /
MuA zu RHT, 3, 6.2, 18.1 nāgamuṇḍīrasākṣiptaṃ rasaluṅgāmlabhāvitam /
MuA zu RHT, 3, 6.2, 18.2 ṣoḍaśāṃśena dātavyaṃ dolāyantre caredrasaḥ //
MuA zu RHT, 3, 9.2, 11.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
MuA zu RHT, 3, 9.2, 18.0 tadvaṅgaṃ tāravidhau rūpyavidhāne yojyaṃ rasena saha militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 9.2, 21.3 khurakaṃ guṇataḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
MuA zu RHT, 3, 9.2, 25.0 sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni //
MuA zu RHT, 3, 9.2, 25.0 sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 10.2, 3.0 tāṃ piṣṭīṃ rasaścarati //
MuA zu RHT, 3, 10.2, 10.3 vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇe rase hitam //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 15.2, 6.0 rasaṃ jīrṇaṃ jāraṇasaṃskāropapannaṃ rasaṃ manyante iti //
MuA zu RHT, 3, 15.2, 6.0 rasaṃ jīrṇaṃ jāraṇasaṃskāropapannaṃ rasaṃ manyante iti //
MuA zu RHT, 3, 15.2, 7.2 gandhapāṣāṇacūrṇaṃ ca caṇakasya rasena tu /
MuA zu RHT, 3, 16.2, 5.0 kva sati tailādikataptarase sati //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 18.2, 5.0 evaṃvidhaṃ kṛṣṇābhraṃ svedāntarvahnitāpamadhye rasaḥ pāradaś carati grasati mākṣikasaṃyogāt kṣipram iti bhāvaḥ //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 3, 19.2, 5.3 rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //
MuA zu RHT, 3, 20.2, 2.0 rasabandhane pāradabandhane gandhako 'bhitaḥ lelinakaḥ sarvotkṛṣṭaḥ //
MuA zu RHT, 3, 24.1, 1.0 gandhakābhrakābhyāṃ rasapakṣāpakartanaṃ yathā syāttathāha dattvetyādi //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 9.0 rasagandhābhrapiṣṭiṃ kurvītetyarthaḥ //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 14.0 pūrvasaṃskṛtarasasyākāraṃ kāryāntarasampattiṃ cāha bhasmetyādi //
MuA zu RHT, 3, 24.1, 16.0 tato'dhaḥpātanād raso bhasmākāro bhasmasadṛśo bhavet //
MuA zu RHT, 3, 24.1, 17.0 sa ca bhasmākāro rasaḥ hemnā svarṇena sārdham ubhayamelane yujyate karmavidā iti śeṣaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 4.0 sā pūrvoktā hemapiṣṭiḥ rasahemagandhakṛtaretasoḥ sambandhaḥ sadātanaḥ //
MuA zu RHT, 3, 26.2, 1.0 etāvatā rasapakṣakartanena nālaṃ bhavitavyamityāha itare ityādi //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 4.2, 1.0 rasabandhane 'dhikāritvaṃ darśayannāha pakṣacchedam ityādi //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 3.0 kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 11.2, 3.0 sūryātapapītarasā iti keṣāṃ sūryāvartakadalīvandhyākarkoṭakyādīnāṃ drāvakauṣadhīnām //
MuA zu RHT, 4, 14.2, 3.0 mākṣike bhavaṃ mākṣikaṃ mākṣikasatvaṃ tena sahitaṃ pūrvasatvaṃ cet dhmātaṃ tadubhayasatvaṃ mukhapradaṃ bhavati rasasya iti śeṣaḥ //
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 4, 16.2, 4.0 tatsattvasya cāraṇato raso bandhanamavāpnotīti bhāvaḥ //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //
MuA zu RHT, 4, 18.2, 2.0 atha lohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tālakaṣaḍbhāgasāritaṃ tālakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 4.0 punaḥ rasaścarati milati //
MuA zu RHT, 4, 18.2, 5.0 cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 20.2, 11.0 abhrasattvamevaṃ kṛtaṃ sat carati grasati rasaḥ ityadhyāhāraḥ //
MuA zu RHT, 4, 22.2, 3.2 dvāvarkau mlecchanepālau rase nepāla uttamaḥ /
MuA zu RHT, 4, 22.2, 5.0 tacchulvābhraṃ rasaḥ kṣipraṃ carati punaḥ kṣipraṃ śīghraṃ tacchulbaṃ jīryati jāraṇamāpnoti //
MuA zu RHT, 4, 22.2, 6.0 atra mākṣikayogaḥ śulbābhrasatvamelanārthaṃ rasaprītyeti bhāvaḥ //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 4, 25.2, 1.0 atha rasacāraṇe jñeyamāha abhraketyādi //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 25.2, 3.0 sarvajña eva rasakriyāyāṃ pravarteteti bhāvaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 2.2, 4.0 tena hetunā garbhadrutipūrvikā jāraṇā kāryā rasabandhe jāraṇaṃ heturiti bhāvaḥ //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //
MuA zu RHT, 5, 5.2, 1.0 mākṣikasatvacāraṇādrase guṇotkarṣam āha mākṣikasatvamityādi //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 3.0 punarasau raso drutvā dravarūpaṃ śīghraṃ prāpto jīryati dhātūnapi vidhāneneti śeṣaḥ //
MuA zu RHT, 5, 7.2, 9.3 samāñjiṣṭho haridrādyo lākṣārasasamanvitaḥ /
MuA zu RHT, 5, 12.2, 2.0 prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt //
MuA zu RHT, 5, 12.2, 3.0 punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt //
MuA zu RHT, 5, 13.2, 4.0 tattārapatraṃ punaḥ garbhe rasodare dravati jalatvamāpnoti //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 21.2, 1.0 atha vidhyantaramāha rasetyādi //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 26.2, 1.0 rasodare bījadrāvaṇavidhānamāha athavetyādi //
MuA zu RHT, 5, 28.2, 4.0 khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 32.2, 2.0 śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 35.2, 3.3 evaṃlakṣaṇasaṃyukto rasavidyāgururbhavet /
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 50.2, 3.0 tatsiddhaṃ ahibījaṃ nāgayogena bījaṃ samuddiṣṭaṃ rasavidbhiḥ iti śeṣaḥ //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
MuA zu RHT, 5, 58.2, 18.0 kiyatkālaṃ yāvadgarbhe rasodare piṣṭī dravati tāvadbiḍāntare piṇḍāntare kṣepyeti tātparyārthaḥ //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 10.0 atha rasajāraṇe kālasaṃkhyāmāha amunetyādi //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 6, 7.2, 3.0 rasamalāpanayanamāha uddhṛtetyādi //
MuA zu RHT, 6, 7.2, 5.0 punar ato rasātsamalaṃ malasaṃyutaṃ kāñjikaṃ haraṇīyaṃ bahiḥ kāryam //
MuA zu RHT, 6, 7.2, 8.0 tadanu vastrayogānantaraṃ sukhoṣṇe pātre asau rasaḥ saṃmardyaḥ //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 8.2, 1.0 rasājīrṇalakṣaṇamāha grāsādityādi //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 5.0 catuḥṣaṣṭyaṃśādigrāse rasākāram āha yadītyādi //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 6, 12.2, 9.0 viṃśadbhāgāt triṃśadbhāgasya jāraṇato jalaukākāro bhavet rasa ityadhyāhāraḥ //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 6, 15.2, 1.0 abhrakajīrṇarasalakṣaṇam āha dhūmra ityādi //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 6, 15.2, 5.0 punarevaṃvidho raso'bhrajīrṇo vijñātavyaḥ //
MuA zu RHT, 6, 15.2, 6.0 kīdṛśaḥ kapilaḥ varṇataḥ nirudgārī sthirabhāvaḥ punaḥ sa raso vipluṣabhāvaṃ cañcalatvaṃ muñcate //
MuA zu RHT, 6, 18.2, 7.0 kacchapayantrastho raso jarati grāsaṃ iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 2.0 evamamunā prakāreṇa kacchapayantre nidhāya jīryati grāsaṃ rasa iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 3.0 yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 6.0 punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena girati gilatītyarthaḥ //
MuA zu RHT, 6, 19.2, 7.2 rasagrāsasya jīrṇārthaṃ biḍaḥ sa parikīrtitaḥ /
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
MuA zu RHT, 7, 9.2, 1.0 rase viḍayojanamāha biḍamityādi //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 2.2, 2.1 susiddhabiḍadhātvādijāraṇena rasasya hi /
MuA zu RHT, 8, 2.2, 8.0 kṛṣṇābhrakeṇa jīrṇena raso balavān bhavet tu punaḥ asitarāgaiḥ kṛṣṇarāgairyujyate //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 8, 3.2, 1.0 rañjitarasapraśaṃsām āha athetyādi //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 4.2, 1.0 abhrasatvādīnāṃ yoge rase vyavasthāmāha balamityādi //
MuA zu RHT, 8, 4.2, 2.0 abhrakasatve'dhikaraṇe balamāste abhrasatvasaṃyogena raso balamāpnotītyarthaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 3.0 vā rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ melāpaḥ sarvatrābhīṣṭaḥ //
MuA zu RHT, 8, 9.2, 2.0 dhātuvido rasavaidyā iti śaṃsanti //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 4.0 rasabandhanopāyamāha sarvairityādi //
MuA zu RHT, 8, 9.2, 8.0 punaḥ kiṃviśiṣṭaiḥ garbhe rasodare drutairvidrutairiti //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 18.2, 6.0 evaṃ rañjito rasaḥ sarvalohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ //
MuA zu RHT, 8, 19.2, 1.0 sarveṣāṃ dhāturasānāmuttarottaraṃ viśeṣatvam āha patrādityādi //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 1.2, 7.0 tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti //
MuA zu RHT, 9, 2.2, 2.0 tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 4.2, 1.0 ete vakṣyamāṇā aṣṭau rasāḥ rasasaṃjñakāḥ syuḥ //
MuA zu RHT, 9, 4.2, 1.0 ete vakṣyamāṇā aṣṭau rasāḥ rasasaṃjñakāḥ syuḥ //
MuA zu RHT, 9, 4.2, 2.0 ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 10.2, 1.0 rasānāṃ krameṇa śodhanamāha svinnamityādi //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 14.2, 2.0 nāgaḥ sīsakaḥ nirguṇḍīrasasekaiḥ śephālīrasaṃsecanaiḥ śudhyati nirdoṣo bhavati vaṅgaśca śudhyati //
MuA zu RHT, 9, 14.2, 2.0 nāgaḥ sīsakaḥ nirguṇḍīrasasekaiḥ śephālīrasaṃsecanaiḥ śudhyati nirdoṣo bhavati vaṅgaśca śudhyati //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 10, 1.3, 2.0 vaikrāntādīnāṃ rasasaṃjñikānāṃ sattvapraśaṃsanam āha vaikrāntamityādi //
MuA zu RHT, 10, 1.3, 6.0 punastān śuddhānapi rasaḥ sūto na grasati //
MuA zu RHT, 10, 3.2, 6.0 evaṃvidhaṃ rasavaikrāntaṃ rasasaṃjñakaṃ vaikrāntaṃ rasaṃ sūtaṃ badhnāti //
MuA zu RHT, 10, 3.2, 6.0 evaṃvidhaṃ rasavaikrāntaṃ rasasaṃjñakaṃ vaikrāntaṃ rasaṃ sūtaṃ badhnāti //
MuA zu RHT, 10, 3.2, 6.0 evaṃvidhaṃ rasavaikrāntaṃ rasasaṃjñakaṃ vaikrāntaṃ rasaṃ sūtaṃ badhnāti //
MuA zu RHT, 10, 6.2, 1.0 vaikrāntasatvayogamāha rasetyādi //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 10, 8.2, 2.0 mākṣikasatvaṃ tāpyasāraṃ hitvā tyaktvā anyeṣāṃ rasoparasānāṃ śaktiḥ sāmarthyaṃ nāsti //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 14.2, 3.0 dhāturasoparasānāṃ satvaṃ pātayatyeveti //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 11, 2.1, 5.0 tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ //
MuA zu RHT, 11, 2.2, 1.0 prathamaṃ tatsatvaṃ kariṇā nāgena saha hemakriyāsu svarṇakāryeṣu nirvyūḍhaṃ rase nirvāhitaṃ kuryādityarthaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 11.2, 5.0 etatsarvaṃ rase tārakriyāsu yojyamityarthaḥ //
MuA zu RHT, 11, 12.2, 3.0 evamamunā prakāreṇa yathā dhātunirvāhaṇavidhistathā bījānāṃ rase nirvāhaṇaṃ kuryāt sarvabījanirvāhaṇe abhrakasatvaṃ prathamaṃ nirvāhyamiti jñeyam //
MuA zu RHT, 12, 1.3, 6.0 atastāvadrasaḥ sarvāṅgaṃ na carati //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 12, 5.2, 1.0 vidhyantaramāha rasetyādi //
MuA zu RHT, 12, 5.2, 2.0 evamuktavidhānena rasavaikrāntakaṃ dvandvānvitaṃ svakīyadvandvasahitaṃ milati pṛthagbhāvaṃ tyajati //
MuA zu RHT, 12, 5.2, 4.0 tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti //
MuA zu RHT, 12, 5.2, 4.0 tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti //
MuA zu RHT, 12, 5.2, 4.0 tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 10.1, 1.0 vidhyantaramāha rasetyādi //
MuA zu RHT, 12, 10.1, 2.0 rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ //
MuA zu RHT, 12, 10.1, 3.0 etadrasoparasādikaṃ kākamācyā vāyasyāḥ svarasena mṛdnīyāt mardanaṃ kuryāt //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 13, 1.2, 4.2 bījapākaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu /
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 14, 8.1, 5.0 śatāvaryādīnāṃ svakīyarasena niṣpiṣya pramardya vaṭikāṃ badarākarāṃ kurvīteti //
MuA zu RHT, 14, 8.1, 12.0 kva sati nirdhūme sati rase dhūmaniḥsaraṇavarjite sati //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 17.0 tato'nantaraṃ laghulohakaṭorikāṃ pūrvavarṇitāṃ utkhanyotkhanya prabalatvenotpāṭya rasaḥ sūto grāhyaḥ //
MuA zu RHT, 14, 8.1, 21.0 kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 8.1, 24.0 paścāt triguṇasīsakadānānantaraṃ hemnā kanakena saha rasabījaṃ mahābījaṃ yojyaṃ hemnā sārdhaṃ mahābījaṃ kīdṛgbhavati //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 14, 12.2, 2.0 triguṇena balinā gandhakena saha rasaṃ sūtaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt ityadhyāhāraḥ //
MuA zu RHT, 14, 12.2, 6.0 tatkhoṭaṃ hemayutaṃ svarṇamilitaṃ sūtabandhakaraṃ syāt rasabandhanapradam ityarthaḥ //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 14, 17.2, 1.0 vidhyantaramāha vaṅgarasagandhatālamiti //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 14, 18.2, 3.0 tatkārye rasasya sūtasya triguṇaṃ hema saṃyojyaṃ punas tasya hemnaḥ triguṇaṃ varabījaṃ yojyaṃ iti viśeṣavidhiḥ //
MuA zu RHT, 15, 1.2, 1.2 kastayā na rasamalaṃ kuto jayā vakrapadmamadhisthayā sadā //
MuA zu RHT, 15, 1.2, 5.0 sā rasabhūtā drutiḥ rasaṃ sūtāṃ nibadhnāti niścayena badhnātītyarthaḥ //
MuA zu RHT, 15, 1.2, 5.0 sā rasabhūtā drutiḥ rasaṃ sūtāṃ nibadhnāti niścayena badhnātītyarthaḥ //
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 6.2, 3.0 ayaṃ pratyakṣāntargataḥ hi niścitaṃ rasasya sūtasya saṃpradāyo jñeyaḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 15, 13.2, 3.0 kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena //
MuA zu RHT, 15, 14.2, 1.0 vidhinā grāsajārito raso guṇavānityāha athetyādi //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
MuA zu RHT, 16, 5.2, 9.0 kiṃviśiṣṭo'yaṃ raktavargaḥ mañjiṣṭhālākṣārasacandanasahitaḥ mañjiṣṭhā pratītā lākṣārasaḥ alaktakaḥ candanaṃ raktacandanam //
MuA zu RHT, 16, 5.2, 9.0 kiṃviśiṣṭo'yaṃ raktavargaḥ mañjiṣṭhālākṣārasacandanasahitaḥ mañjiṣṭhā pratītā lākṣārasaḥ alaktakaḥ candanaṃ raktacandanam //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 16, 16.2, 9.0 iti kṛte sati rasaḥ sarati hemnā milati na saṃdehaḥ niyatamityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 34.2, 2.0 pratisāritaḥ sūto dviguṇabījena vāraikena sārito rasaḥ abjasaṃkhyāṃ vidhyati //
MuA zu RHT, 18, 1.2, 1.1 vyavāyibheṣajopete dravye kṣipto rasaḥ khalu /
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 2.2, 1.0 vedhavidhānamāha rasetyādi //
MuA zu RHT, 18, 2.2, 2.0 rasaḥ sūtaḥ daradaṃ hiṅgulaṃ tāpyaṃ mākṣikaṃ gandhakaḥ pratītaḥ manaḥśilā manohvā rājavarttakaṃ rājāvartaṃ vimalaṃ raupyamākṣikaṃ ekavadbhāvadvandvaḥ //
MuA zu RHT, 18, 2.2, 3.0 puṭamṛtaśulbaṃ rasādīnāṃ puṭena mṛtamityarthaḥ //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
MuA zu RHT, 18, 12.2, 2.0 bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 13.2, 1.1 anyaccāha rasetyādi /
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 18, 40.3, 4.0 pūrvauṣadhasaṃyutaṃ nāgaṃ ahimārarasaiḥ karavīradrāvaiḥ puṭitaṃ kuryāt //
MuA zu RHT, 18, 46.2, 8.0 kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmilatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 52.2, 3.0 ubhayamekīkṛtya saṃmiśrya mātārasenaiva nārīkṣīreṇa puṭayet paced iti ślokārthaḥ //
MuA zu RHT, 18, 52.2, 6.0 hemārdhena mātrayā tārārdhabhāgena parimāṇena hemnā tulyam anyūnādhikaṃ rasena payasā //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
MuA zu RHT, 19, 4.2, 5.0 tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 14.2, 2.0 amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati //
MuA zu RHT, 19, 14.2, 3.0 punastailayutastailena miśrito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 18.1, 1.0 atha rasayogamāha tadityādi //
MuA zu RHT, 19, 18.2, 1.0 athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā //
MuA zu RHT, 19, 18.2, 1.0 athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā //
MuA zu RHT, 19, 19.2, 2.0 rasayogamāha mākṣiketyādi //
MuA zu RHT, 19, 19.2, 3.0 mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 34.2, 1.0 atha jīrṇarasasyādhikyaṃ darśayannāha ghanetyādi //
MuA zu RHT, 19, 34.2, 4.0 punastīkṣṇaṃ samaṃ jīrṇaṃ yasminnevaṃvidho rasaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 41.2, 1.0 jīrṇarasasya mātrām āha ghanetyādi //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 46.2, 1.4 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 50.2, 2.0 yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti //
MuA zu RHT, 19, 50.2, 2.0 yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti //
MuA zu RHT, 19, 51.2, 1.0 rasājīrṇalakṣaṇamāha sambhavatītyādi //
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 55.2, 1.0 nāgādiyuktarasabhuktopāyam āha katham apītyādi //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 60.2, 2.0 śatasahasralakṣavedhī rasaḥ //
MuA zu RHT, 19, 60.2, 3.0 balisahitaṃ piṣṭaṃ rasaṃ bhuñjīta balinā gandhakena sahitam śatādārabhya sahasralakṣakoṭyarbudānāṃ krameṇa daśaguṇottaraṃ saṃkhyā jñātavyā //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
MuA zu RHT, 19, 76.2, 2.1 dhūmāvalokite dhūmavedhini rase sūte pañcamahāratnajārite pañcasaṃkhyākair mahāratnair vajrādibhiḥ tathā ca /
MuA zu RHT, 19, 76.2, 3.0 punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
MuA zu RHT, 19, 77.2, 1.0 rasavādasyānantatvaṃ sūcayannāha rasetyādi //
MuA zu RHT, 19, 77.2, 1.0 rasavādasyānantatvaṃ sūcayannāha rasetyādi //
MuA zu RHT, 19, 79.2, 5.0 punaḥ kiṃviśiṣṭo madanaḥ rasācāryaḥ rasavidyājanaka ityarthaḥ //
MuA zu RHT, 19, 79.2, 5.0 punaḥ kiṃviśiṣṭo madanaḥ rasācāryaḥ rasavidyājanaka ityarthaḥ //
MuA zu RHT, 19, 79.2, 7.0 yasya kārayituḥ śrīmadanasaṃjñasya rasavidyā svayaṃ svarūpatvenāvatīrṇā prādurbhūtā //
MuA zu RHT, 19, 79.2, 8.0 kiṃviśiṣṭā rasavidyā sakalamaṅgalādhārā sakalāni ca tāni maṅgalāni uttamarūpāṇi teṣāmādhāraḥ āśrayo yasyāṃ sā //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
MuA zu RHT, 19, 79.2, 10.0 punaḥ rasavidyā śreyase muktau parama utkṛṣṭo hetuḥ kāraṇam //
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
MuA zu RHT, 19, 80.2, 2.0 idaṃ rasatantraṃ śāstraṃ viracitavān kṛtavāniti bhāvaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 29.2 capalā rasaje dīrghā pitte vegavatī tathā //
Nāḍīparīkṣā, 1, 31.1 snigdhā rasavatī proktā rase mūrcchāvidhāyinī /
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 7.1 tilā rasā na vikreyā vikreyā dhānyatatsamāḥ /
ParDhSmṛti, 6, 47.1 rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana /
ParDhSmṛti, 6, 74.2 sneho vā goraso vāpi tatra śuddhiḥ kathaṃ bhavet //
ParDhSmṛti, 6, 75.2 analajvālayā śuddhir gorasasya vidhīyate //
ParDhSmṛti, 12, 34.1 śūdrānnarasapuṣṭasyāpy adhīyānasya nityaśaḥ /
Rasakāmadhenu
RKDh, 1, 1, 3.1 rasoparasalohāni khalvapāṣāṇamardakam /
RKDh, 1, 1, 7.2 tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /
RKDh, 1, 1, 7.7 utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /
RKDh, 1, 1, 9.2 anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 20.2 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 22.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
RKDh, 1, 1, 24.1 tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 26.1 tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 27.2 rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
RKDh, 1, 1, 34.1 rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā /
RKDh, 1, 1, 35.2 yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ //
RKDh, 1, 1, 40.2 svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //
RKDh, 1, 1, 44.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
RKDh, 1, 1, 54.2 iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /
RKDh, 1, 1, 54.3 adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /
RKDh, 1, 1, 59.3 atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 71.6 sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram //
RKDh, 1, 1, 76.1 atha rasajāraṇārthaṃ yantrāṇyucyante /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 83.1 rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām /
RKDh, 1, 1, 86.3 pacyate rasagolādyaṃ vālukāyantramīritam /
RKDh, 1, 1, 87.1 athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /
RKDh, 1, 1, 89.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RKDh, 1, 1, 101.2 pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ //
RKDh, 1, 1, 103.1 tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /
RKDh, 1, 1, 104.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
RKDh, 1, 1, 105.1 viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /
RKDh, 1, 1, 115.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RKDh, 1, 1, 123.1 rasaścarati vegena drutaṃ garbhe dravanti ca /
RKDh, 1, 1, 125.2 dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //
RKDh, 1, 1, 132.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /
RKDh, 1, 1, 132.2 tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //
RKDh, 1, 1, 134.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RKDh, 1, 1, 135.2 adhastād rasakumbhasya jvālayettīvrapāvakam //
RKDh, 1, 1, 139.1 nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham /
RKDh, 1, 1, 141.2 rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam //
RKDh, 1, 1, 148.1 adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /
RKDh, 1, 1, 148.5 svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam /
RKDh, 1, 1, 148.7 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
RKDh, 1, 1, 150.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
RKDh, 1, 1, 150.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
RKDh, 1, 1, 155.2 mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam //
RKDh, 1, 1, 156.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
RKDh, 1, 1, 164.1 bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ /
RKDh, 1, 1, 178.1 śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /
RKDh, 1, 1, 180.2 mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane //
RKDh, 1, 1, 208.2 kukkuṭāṇḍarasenāpi mṛttikānyā vimarditā //
RKDh, 1, 1, 210.1 paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam /
RKDh, 1, 1, 235.2 mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //
RKDh, 1, 1, 241.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
RKDh, 1, 1, 265.2 rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ //
RKDh, 1, 2, 4.2 sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā //
RKDh, 1, 2, 25.3 auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /
RKDh, 1, 2, 25.3 auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /
RKDh, 1, 2, 26.8 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RKDh, 1, 2, 32.2 tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
RKDh, 1, 2, 39.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
RKDh, 1, 2, 41.3 sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām /
RKDh, 1, 2, 43.3 dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /
RKDh, 1, 5, 2.1 jāritaṃ vātha puṭitaṃ yavaciñcārasena ca /
RKDh, 1, 5, 3.1 śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt /
RKDh, 1, 5, 5.1 tumbarus tiktaśākaṃ cāpyeṣām ekarasena tu /
RKDh, 1, 5, 7.2 ayamarthaḥ kṣārāmlādimarditapuṭitasya yavaciñcārasena piṣṭiḥ kāryā /
RKDh, 1, 5, 7.3 śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam /
RKDh, 1, 5, 7.3 śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam /
RKDh, 1, 5, 8.2 kadalīkandaniryāsairmūlakandarasena ca //
RKDh, 1, 5, 13.2 rasena saha deveśi caṇakāmlena kāñjikam //
RKDh, 1, 5, 14.2 somavallīrasaiḥ piṣṭvā vyomaṃ sauvarcalānvitam //
RKDh, 1, 5, 15.2 somavallīrasenaiva saptavārāṃśca bhāvayet //
RKDh, 1, 5, 16.1 somavallīrasenaiva saptavārāṃśca dāpayet /
RKDh, 1, 5, 16.2 pātayenmṛnmaye bhāṇḍe rasena saha saṃplutam /
RKDh, 1, 5, 16.8 tilaparṇīrasenaiva gaganaṃ tena bhāvayet /
RKDh, 1, 5, 18.1 paktvā niṣpādyatāṃ devi rasapiṣṭisamaṃ bhavet /
RKDh, 1, 5, 23.3 taptakhalve vinikṣipya devadālīrasaplutam //
RKDh, 1, 5, 27.3 tadyantragadraveṇaiva piṣṭiḥ syādrasajāraṇe //
RKDh, 1, 5, 30.2 ṣoḍaśāṃśaṃ rasātsattvaṃ liptamūṣāndhitaṃ puṭet /
RKDh, 1, 5, 33.2 rasoparasalohānāṃ bījānāṃ kalpitaṃ pṛthak //
RKDh, 1, 5, 37.2 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RKDh, 1, 5, 37.2 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RKDh, 1, 5, 46.1 rasaścoparasāścaiva raktapītāśca kṛtsnaśaḥ /
RKDh, 1, 5, 47.2 rasasya rañjanaṃ kṛtvā samabījena sārayet //
RKDh, 1, 5, 56.2 sasnehakṣārakaṭvamlai rasaistaistālakādibhiḥ //
RKDh, 1, 5, 61.1 rasatālakaśaṅkhaciñcākṣāraistathā trapu /
RKDh, 1, 5, 95.2 rasoparasasaṃyogāt kalpayedbījam uttamam //
RKDh, 1, 5, 98.1 rase ca bhāgavṛddhyā ca viṃśatitriṃśadguṇottaram /
RKDh, 1, 5, 99.7 rasādisaṃkhyā sahasrādivedhakaraseṣu sphuṭībhaviṣyatīti /
RKDh, 1, 5, 99.7 rasādisaṃkhyā sahasrādivedhakaraseṣu sphuṭībhaviṣyatīti /
RKDh, 1, 5, 100.2 jārite sārite bīje śatavedhī bhavedrasaḥ /
RKDh, 1, 5, 105.1 lohāṣṭakaṃ rasāḥ sarve tathaivoparasāḥ khalu /
RKDh, 1, 5, 106.1 taddvātriṃśadguṇaṃ jāryaṃ mahābījamidaṃ rase /
RKDh, 1, 5, 109.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 1.0 rasasya pañcavidhagatimāha jalaga iti //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 3.0 pūrvaśloke jīvagatiśabdena rasagatiriti pradarśitaṃ jīvaśabdasya rasārthatve hetumāha sa iti //
RRSBoṬ zu RRS, 1, 84.1, 3.0 pūrvaśloke jīvagatiśabdena rasagatiriti pradarśitaṃ jīvaśabdasya rasārthatve hetumāha sa iti //
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
RRSBoṬ zu RRS, 3, 145.2, 2.0 himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ //
RRSBoṬ zu RRS, 5, 229.2, 1.0 khoṭaṃ rasajāraṇabandhanadravyaviśeṣaṃ bhūnāgasattvasya rasajārakatvāt atra khoṭaśabdena ravakareṇurūpaṃ bhūnāgasattvaṃ bodhyam //
RRSBoṬ zu RRS, 5, 229.2, 1.0 khoṭaṃ rasajāraṇabandhanadravyaviśeṣaṃ bhūnāgasattvasya rasajārakatvāt atra khoṭaśabdena ravakareṇurūpaṃ bhūnāgasattvaṃ bodhyam //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 68.2, 3.0 idaṃ hi svedanādikriyājanitakadarthanena ṣaṇḍhabhāvaprāptasya rasasya taddoṣanāśapūrvakavīryaprakarṣādhānārthaṃ jñātavyam //
RRSBoṬ zu RRS, 8, 70.2, 3.0 svedaḥ dolāyantre kāñjikādinā rasasya iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 78.3, 4.0 mṛgacāriṇā tadākhyena kenacid rasatantrakṛtā //
RRSBoṬ zu RRS, 8, 79.2, 1.0 rākṣasamukharasam āha divyauṣadhīti //
RRSBoṬ zu RRS, 8, 80, 1.0 jāraṇābhedacāraṇālakṣaṇamāha rasasyeti //
RRSBoṬ zu RRS, 8, 80, 2.0 jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ //
RRSBoṬ zu RRS, 8, 82.2, 2.0 bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 91.2, 2.0 lepanaṃ vedhasāmarthyāpādakakriyāviśeṣasiddharasenety āśayaḥ //
RRSBoṬ zu RRS, 8, 92, 2.0 galitasvarṇetaralauhe rasaprakṣepeṇa yat suvarṇīkaraṇaṃ sa kṣepākhyavedho jñeyaḥ //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 97.2, 3.0 bhāṇḍaṃ rasapūrṇabhāṇḍamityarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 1.0 saṃnyāsam āha rasasyeti //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
RRSBoṬ zu RRS, 9, 16.3, 6.0 rasasaṃdhānaṃ rasanirgamanam ityarthaḥ //
RRSBoṬ zu RRS, 9, 16.3, 6.0 rasasaṃdhānaṃ rasanirgamanam ityarthaḥ //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 30.2, 2.0 piṣṭikā naṣṭapiṣṭīkṛtaḥ rasaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 1.0 vālukāyantramāha sarasāmiti //
RRSBoṬ zu RRS, 9, 35.3, 2.0 sarasāṃ pāradagarbhām //
RRSBoṬ zu RRS, 9, 35.3, 6.0 triṣu bhāgeṣu pūrayet pācyarasādinā kācakalasyāḥ bhāgatrayaṃ pūrayedityarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 36.2, 3.0 atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 51.2, 3.0 āpyāyanakaṃ rasādīnāṃ tarpaṇaṃ ṣāḍguṇyasaṃpādanamiti yāvat //
RRSBoṬ zu RRS, 9, 51.2, 4.0 āpyāyanakam ityatra utthāpanakam iti pāṭhe rasotthāpanasādhanamityarthaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 56.3, 5.2 rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ /
RRSBoṬ zu RRS, 9, 56.3, 5.3 dviyāmaṃ svedayedenaṃ rasotthāpanahetave //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 65.3, 2.0 sūtendrarandhanārthaṃ rasapākārtham //
RRSBoṬ zu RRS, 9, 73.2, 6.0 uktavidhinā hatāni kṛtsnāni patrāṇi drutaṃ garbhe dravanti tataśca rasaḥ sa svarṇapatradravaḥ vegena carati svakāryaṃ sādhayatītyarthaḥ //
RRSBoṬ zu RRS, 10, 57.2, 2.0 sūtārkabhasmārthaṃ rasabhasmārthaṃ tāmrabhasmārthaṃ ca //
RRSBoṬ zu RRS, 10, 93, 1.0 kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 74.2, 3.0 tattadyogena saṃyuktā rasagandhakaśodhakadravyasaṃyogena śuddhā ityarthaḥ //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 1.0 jāraṇāṃ vivakṣuḥ prathamaṃ tadbhedān āha varavārtikaiḥ śreṣṭharasaśāstratattvajñair iti trirūpā tribhedā jāraṇā nirdiṣṭā proktā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 4.0 sthirasattvā rasādayo'pi tanmayāḥ //
RRSṬīkā zu RRS, 1, 85.1, 24.0 tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ //
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
RRSṬīkā zu RRS, 2, 12.2, 5.0 tathā rasāyane jvarāṅkuśādi tattadrase rasāyane ca lakṣmīvilāsavajrapañjarādirūpe vakṣyamāṇa ityarthaḥ //
RRSṬīkā zu RRS, 2, 12.2, 6.0 rasa īyate prāpyate'neneti vyutpattyātra rasaśabdena rasarasāyanayoḥ saṃgrahāt //
RRSṬīkā zu RRS, 2, 12.2, 6.0 rasa īyate prāpyate'neneti vyutpattyātra rasaśabdena rasarasāyanayoḥ saṃgrahāt //
RRSṬīkā zu RRS, 2, 12.2, 6.0 rasa īyate prāpyate'neneti vyutpattyātra rasaśabdena rasarasāyanayoḥ saṃgrahāt //
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 3, 149, 2.0 ayaṃ rasaḥ pāradakhanijamṛdviśeṣaḥ //
RRSṬīkā zu RRS, 3, 149, 3.2 tāṃ mṛdaṃ pātanāyantre pātayanti rasaṃ tataḥ /
RRSṬīkā zu RRS, 8, 5.2, 5.0 teṣāṃ bhāgo rasasamo viṣamo vā yathopadeśaṃ grāhyaḥ //
RRSṬīkā zu RRS, 8, 5.2, 8.0 rasapaṅkopayogaṃ trailokyasundararasādividhānārthaṃ vakṣyati //
RRSṬīkā zu RRS, 8, 7.2, 3.0 gandhakād arkāṃśatulyād rasato'rkaśabdo dvādaśasaṃkhyābodhakaḥ //
RRSṬīkā zu RRS, 8, 7.2, 4.0 tatsaṃkhyākā ye'ṃśā bhāgā niṣkārdhātmakā bhāgāstattulyād rasāt pāradāt //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 12, 6.0 rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 16.2, 2.0 tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet //
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 24.2, 2.0 āvartitā dhmānenaikībhūtarasarūpā ityarthaḥ //
RRSṬīkā zu RRS, 8, 24.2, 4.0 candrārkasya khoṭabaddharasena vedhātkanakotpattiśca rasasāre'bhihitā //
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 21.0 atra rasoparasānāṃ śodhanaṃ tu sūryāvartādigaṇena kuryāt //
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
RRSṬīkā zu RRS, 8, 32.2, 24.0 nāgavaṅgaghoṣatāmrāṇi tu prataptāni nirguṇḍīrasasekais tanmūlarajaḥpravāpaiśca śudhyanti //
RRSṬīkā zu RRS, 8, 32.2, 26.0 rasoparasānāṃ sattvāni mūloktavidhinā pātayet //
RRSṬīkā zu RRS, 8, 34, 2.0 parisādhanaṃ dhmānenāvaśeṣakārakaṃ yadvaṅkanālena pradhmātaṃ prakarṣeṇa dhmānaṃ kriyate tadrasaśāstre tāḍanaśabdena kathitam //
RRSṬīkā zu RRS, 8, 36.2, 3.0 amlaṃ jambīrarasādi //
RRSṬīkā zu RRS, 8, 36.2, 7.0 matsyādipiṇḍīdravyaṃ ca tadyuktaṃ tena piṇḍīkṛtaṃ rasoparasādi dravyam //
RRSṬīkā zu RRS, 8, 39.2, 1.0 atha hiṅgulākṛṣṭarasamāha vidyādhareti //
RRSṬīkā zu RRS, 8, 39.2, 3.0 tatra prathamaṃ kanakasundaraprabhṛtirasānām ūrdhvabhāge puṭanārtham upayujyate //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 51.2, 5.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RRSṬīkā zu RRS, 8, 51.2, 8.1 rasadaradatāpyagandhakamanaḥśilārājavartakaṃ vimalam /
RRSṬīkā zu RRS, 8, 51.2, 10.0 rasadaradādīnāṃ puṭena mṛtaṃ yacchulbaṃ tattāre nirvāhitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 3.2 yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya /
RRSṬīkā zu RRS, 8, 52.2, 3.3 avyāpakaḥ pataṅgī na rase rasāyane yojyaḥ //
RRSṬīkā zu RRS, 8, 52.2, 5.0 etai rasoparasaiḥ //
RRSṬīkā zu RRS, 8, 52.2, 9.3 mardayetsudṛḍhaṃ tāvad raso yāvad vilīyate //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 8, 54.2, 4.3 vāpo drute suvarṇe drutamāste tadrasaprakhyam //
RRSṬīkā zu RRS, 8, 54.2, 6.0 rasaprakhyaṃ jalasadṛśam ityarthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 15.1 dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ /
RRSṬīkā zu RRS, 8, 63.2, 3.0 teṣāṃ rasenetyarthaḥ //
RRSṬīkā zu RRS, 8, 65.2, 3.0 ātapayogaḥ kāñjikādimarditarasasya kācapātre sūryatāpasthe dhāraṇam //
RRSṬīkā zu RRS, 8, 72.2, 2.0 śreṣṭhai rasavārttākuśalaiḥ sarvavidhā jāraṇā trirūpā triprakārā kathitā bhavati //
RRSṬīkā zu RRS, 8, 75, 3.0 rasoparasādimṛdudravyajāraṇe tasyā upayogaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 79.2, 2.0 somalatādikāścatuḥṣaṣṭidivyauṣadhyas tatsamāyogas tadrasena kṛtamardanādinā kṛtasaṃskāraḥ //
RRSṬīkā zu RRS, 8, 80, 1.0 pūrvoktacāraṇādīnāṃ lakṣaṇamāha rasasyeti //
RRSṬīkā zu RRS, 8, 87.2, 5.0 ādiśabdo maṇirasoparasādiparigrahaḥ //
RRSṬīkā zu RRS, 8, 87.2, 8.2 krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /
RRSṬīkā zu RRS, 8, 87.2, 10.3 ekatamaṃ sarvaṃ vā rasarañjane saṃkaro'pīṣṭaḥ //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 8.2 sadyas tatkrāmaṇam iti kathitaṃ rasasiddhidam /
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 9, 13.2, 4.0 tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 16.3, 5.0 rasasaṃdhānaṃ pāradasya samyagādhānaṃ sthāpanamityarthaḥ //
RRSṬīkā zu RRS, 9, 25.2, 13.0 ata eva vakṣyati pañcadaśādhyāye kanakasundararase dattvā vidyādhare yantre puṭedāraṇyakopalairiti //
RRSṬīkā zu RRS, 9, 26.2, 6.2 somānalasya yantrasya nābhimadhye rasaṃ kṣipet /
RRSṬīkā zu RRS, 9, 26.2, 9.1 rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
RRSṬīkā zu RRS, 9, 35.3, 1.0 vālukāyantraṃ dvividhamāha surasāmiti //
RRSṬīkā zu RRS, 9, 35.3, 2.0 surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ //
RRSṬīkā zu RRS, 9, 39.2, 1.0 antaḥ kṛtarasālepa iti //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 46.3, 5.0 mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma //
RRSṬīkā zu RRS, 9, 46.3, 7.2 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
RRSṬīkā zu RRS, 9, 49.2, 1.0 atha tiryakpātanayantramāha kṣipedrasamiti //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 56.3, 5.0 etadākṛṣṭarasasya ṣoḍaśādhyāye caṇḍasaṃgrahagadaikakapāṭavidhāvanyatra copayogaṃ vakṣyati //
RRSṬīkā zu RRS, 9, 64.3, 14.0 etayā ruddho rasastaruṇyā kṛtasnehena baddhaḥ puruṣaḥ ivānyatra gantuṃ na śaknoti //
RRSṬīkā zu RRS, 9, 64.3, 16.0 pāṣāṇabhedirasavidhāvasyopayogaṃ vakṣyati //
RRSṬīkā zu RRS, 9, 73.2, 9.0 tatastāni sarase taptakhalve yathāvidhi mardanena pārado bhakṣayati //
RRSṬīkā zu RRS, 10, 16.3, 6.1 nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 26.2, 3.0 saptaviṃśatitame'dhyāye'syā upayogaṃ vakṣyati madanasaṃjīvanarasavidhau //
RRSṬīkā zu RRS, 10, 27.2, 1.0 trayodaśādhyāyoktaparpaṭīprabhṛtirasānām alpasvedasādhyānāṃ pakvamūṣāmāha kulāleti //
RRSṬīkā zu RRS, 10, 27.2, 3.0 yathā rājayakṣmacikitsāyāṃ mṛgāṅkapoṭalīvidhau sa rasaḥ poṭalītyucyate //
RRSṬīkā zu RRS, 10, 50.2, 1.0 saṃprati mūṣākoṣṭhyapekṣyādhikatarāgnijanakapuṭān vaktuṃ teṣāṃ prayojanamāha raseti //
RRSṬīkā zu RRS, 10, 50.2, 2.0 rasalohaprabhṛtikaṭhoradravyāṇāṃ samyakpāko bheṣajārthamapekṣyate //
RRSṬīkā zu RRS, 10, 50.2, 7.0 nyūnapākena gandhavarṇarasasparśaḥ samyaṅna jāyate //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 10, 50.2, 18.0 bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca //
RRSṬīkā zu RRS, 10, 50.2, 22.0 kiṃca rasasevino varṣaparyantaṃ parihāraviśeṣaḥ //
RRSṬīkā zu RRS, 10, 62.2, 3.0 jayasundarādirasavidhāvasyā upayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 94.2, 4.0 ata evāyaṃ rasavādibhir iṣyate //
RRSṬīkā zu RRS, 11, 24.2, 2.0 rasopari parpaṭī parpaṭākārā bhavati //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 71.2, 8.1 somavallīrase piṣṭvā dāpayecca puṭatrayam /
RRSṬīkā zu RRS, 11, 71.2, 8.2 somavallīrasenaiva saptavārāṃśca bhāvayet //
RRSṬīkā zu RRS, 11, 71.2, 9.1 tadabhraṃ mṛdbhāṇḍe dadyād rasena saha saṃyutam /
RRSṬīkā zu RRS, 11, 75.2, 2.0 tāmbūlīdalarasamarditaḥ paścād vandhyākarkoṭakīkandamadhye prakṣipya saṃpuṭito bahir mṛdvastrābhyāṃ saṃpuṭito bhūmau gajapuṭena puṭito bhasmībhavati //
RRSṬīkā zu RRS, 11, 77.2, 1.0 nirbījabandhaṃ lakṣayati rasastviti //
RRSṬīkā zu RRS, 11, 79.3, 2.0 so'pi raso baddhaḥ khoṭarūpaḥ śṛṅkhalābaddha ityucyate //
RRSṬīkā zu RRS, 11, 80.2, 2.0 bījānāṃ jāraṇena yadi raso mahāprabhāvo bhavatīti tanna citram //
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
RRSṬīkā zu RRS, 11, 86.2, 2.0 divyamūlikāścatuḥṣaṣṭimūlikāḥ prāguktāstābhistadrasena mardanasvedanādinā pakṣacchedāt //
RRSṬīkā zu RRS, 11, 86.2, 5.0 tena cūrṇīkṛtena saha mardanādapi raso baddho bhavatīti so'pi mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 13, 81.2, 1.0 parpaṭīrasamāha rasaṃ dviguṇeti //
RRSṬīkā zu RRS, 13, 81.2, 1.0 parpaṭīrasamāha rasaṃ dviguṇeti //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
RRSṬīkā zu RRS, 13, 81.2, 5.0 rasopari tu kadalīdalādyeva deyam //
Rasasaṃketakalikā
RSK, 1, 1.1 śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ /
RSK, 1, 6.2 kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //
RSK, 1, 7.2 kartuṃ te duṣkarā yasmāt procyante sukarā rase //
RSK, 1, 8.2 tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //
RSK, 1, 13.2 rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 1, 16.2 ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā //
RSK, 1, 30.2 nirguṇḍīrasasaṃyuktaṃ capalena samanvitam //
RSK, 1, 31.2 bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet //
RSK, 1, 32.1 kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /
RSK, 1, 32.2 sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam //
RSK, 1, 36.1 uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam /
RSK, 1, 36.1 uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam /
RSK, 1, 37.2 tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ //
RSK, 1, 38.2 pāradaṃ tatpuṭe kṛtvā malayūrasamarditam //
RSK, 1, 42.2 punarnavārase pakvo mardanānmriyate rasaḥ //
RSK, 1, 42.2 punarnavārase pakvo mardanānmriyate rasaḥ //
RSK, 1, 43.1 atejā aguruḥ śubhro lohahā cācalo rasaḥ /
RSK, 1, 45.1 sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ /
RSK, 1, 45.2 dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam //
RSK, 1, 46.2 guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam //
RSK, 1, 49.1 rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ /
RSK, 1, 50.1 tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /
RSK, 1, 51.1 yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /
RSK, 2, 6.1 suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ /
RSK, 2, 10.2 vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam //
RSK, 2, 11.1 śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /
RSK, 2, 14.1 dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /
RSK, 2, 25.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
RSK, 2, 26.1 kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /
RSK, 2, 33.1 mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /
RSK, 2, 38.3 paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ //
RSK, 2, 40.1 rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /
RSK, 2, 40.2 nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ //
RSK, 2, 43.1 jambūtvacārase tindumārkaṇḍapatraje'thavā /
RSK, 2, 44.2 gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //
RSK, 2, 45.1 matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet /
RSK, 2, 49.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RSK, 2, 57.1 sagandhaścotthito dhāturmardyaḥ kanyārase dinam /
RSK, 2, 60.2 sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //
RSK, 3, 2.1 raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /
RSK, 3, 3.2 auṣadhe ca rase caiva dātavyaṃ hitamicchatā //
RSK, 3, 4.1 nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /
RSK, 4, 1.1 kiyanto'pyatha vakṣyante rasāḥ pratyayakārakāḥ /
RSK, 4, 2.2 sarvametatsamaṃ śuddhaṃ kāravellyā rasairdinam //
RSK, 4, 7.2 nāśayecchītabhañjyākhyo raso rudreṇa nirmitaḥ //
RSK, 4, 10.1 devadālīrasairbaddhā rasaścaitanyabhairavaḥ /
RSK, 4, 10.1 devadālīrasairbaddhā rasaścaitanyabhairavaḥ /
RSK, 4, 10.2 dattārdrakarasaiḥ sarvasaṃnipātavighātakṛt //
RSK, 4, 13.1 viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake /
RSK, 4, 16.1 rasagandhakanepālā vṛddhā dantyambumaditāḥ /
RSK, 4, 19.2 kāravellyā rasairbhāvyamekaviṃśativārakān //
RSK, 4, 20.2 ardhanārīnaṭeśāhvo rasaḥ kautukakārakaḥ //
RSK, 4, 21.2 kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ //
RSK, 4, 27.2 grahajīr nāśayetsarvā arkalokeśvaro rasaḥ //
RSK, 4, 28.1 kaṭutrikarasairbhāvyaṃ tālamekaṃ catuḥśilā /
RSK, 4, 28.2 dinaṃ vāsārasaiḥ piṣṭvā vālukāyantrapācitam //
RSK, 4, 29.2 nirguṇḍīmūlacūrṇaṃ ca vāsārasasamanvitā //
RSK, 4, 33.1 raso rājamṛgāṅko'yaṃ caturguñcaḥ kṣayāpahaḥ /
RSK, 4, 35.1 kṣīrabhugleḍhi tasyāśu kṣayakṣayakaro rasaḥ /
RSK, 4, 39.1 tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā /
RSK, 4, 42.2 śodhayedduṣṭaraktaṃ ca raso raktārisaṃjñakaḥ //
RSK, 4, 44.2 vaḍavāgnirase pathyaṃ dadhyādi śleṣmalaṃ tyajet //
RSK, 4, 46.2 rasastrivikramo mūtrakṛcchrodhāśmarīpraṇut //
RSK, 4, 50.1 śigrumūlarasenāpi nāgavallīdalena ca /
RSK, 4, 55.2 nimbukasya rasopetaṃ kuṅkumālepanaṃ hitam //
RSK, 4, 56.1 satakrā guṭikā vāpi rasasyālepane hitā /
RSK, 4, 62.1 bhakṣayedvātarogārto rasaṃ svacchandabhairavam /
RSK, 4, 63.2 śaṅkhapuṣpīrasaistadvadgandhakaṃ marditaṃ kṣipet //
RSK, 4, 68.2 jāmbīraṃ baijapūraṃ vā rasaṃ pātramitaṃ kṣipet //
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //
RSK, 4, 86.2 adhaḥ prajvālayedagniṃ haṭhādyāvadrasaḥ sravet //
RSK, 4, 87.1 dhārayetkācaje pātre śaṅkhadrāvarasaṃ tataḥ /
RSK, 4, 89.1 vilokyatāmaho lokā rasamāhātmyamadbhutam /
RSK, 4, 93.1 sūtaṃ gandhaṃ samaṃ kṛtvā sarpākṣīrasamarditam /
RSK, 4, 95.2 musalyā cākhuparṇyā ca mātuluṅgarasaistryaham //
RSK, 4, 96.1 mocaciñcātmaguptābhistadā mṛtyuñjayo rasaḥ /
RSK, 4, 106.2 rasaḥ kāmaprado nṝṇāṃ māninīmānamardanaḥ //
RSK, 4, 109.2 kākamācyā ca jīvantyā rasaiḥ syādyāmayugmakāt //
RSK, 4, 111.2 triphalānimbakārpāsīrasairnārī kramāt pṛthak //
RSK, 4, 112.2 rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam //
RSK, 4, 113.1 ṭaṅkaṇaṃ sphaṭikā sūtaṃ pakvāmlikarasānvitam /
RSK, 4, 118.1 rasaṃ nāgāñjanaṃ candram ekaikadvyardhabhāgakam /
RSK, 4, 119.2 snuhyarkadugdhaiḥ śrīkhaṇḍadvayapathyobhayārasaiḥ //
RSK, 4, 122.2 jayejjvarādikān rogān rasaḥ sāraṇasundaraḥ //
RSK, 4, 123.2 ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ //
RSK, 4, 124.1 rasaṃ gandhaṃ samaṃ vyoṣaṃ mardyamunmattakair dinam /
RSK, 4, 124.2 unmattākhyo raso nāma nasyaṃ syātsannipātajit //
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
RSK, 5, 6.1 ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
RSK, 5, 6.2 hiṅguvyoṣapalaṃ rasāmṛtabalīnnikṣipya niṣkāṃśakān baddhā śaṅkhavaṭī kṣayagrahaṇikāgulmāṃśca śūlaṃ jayet //
RSK, 5, 7.1 rasaṃ kṛṣṇābhayā tvakṣaṃ vāsā bhārgī kramottaram /
RSK, 5, 21.2 brāhmīdvitayarasāḍhyā guṭikāḥ kāryāścaṇakābhāḥ //
RSK, 5, 26.2 kiṃśukasya rasāddhanti billaṃ puṣpaṃ ca raktatām //
Rasataraṅgiṇī
RTar, 2, 1.1 paribhāṣādhyāyamādau yo'dhīte rasasādhakaḥ /
RTar, 2, 1.2 rasatantrārthavijñāne na sa muhyati kutracit //
RTar, 2, 16.1 koladāḍimavṛkṣāmlacāṅgerīciñcikārasaiḥ /
RTar, 2, 28.2 rasasampādanādau ca viśeṣātsā vidhīyate //
RTar, 2, 29.1 sadravair gandhakādyaiśca dhātubhiḥ peṣito rasaḥ /
RTar, 2, 31.1 ūrdhvapātanayantreṇa hiṅgulādutthito rasaḥ /
RTar, 2, 33.2 sāraḥ sattvamiti proktaṃ rasatantravicakṣaṇaiḥ //
RTar, 2, 38.2 rasatantraviśeṣajñair yujyate mitrapañcakam //
RTar, 2, 42.2 rasāgamajñaiḥ khalu parpaṭī sā prakīrtitā parpaṭikā ca saiva //
RTar, 2, 53.2 rasatantrasuniṣṇātaistad vāritaramīritam //
RTar, 2, 68.2 tadevāṣṭapalaṃ khyātaṃ rasatantre vicakṣaṇaiḥ //
RTar, 2, 70.1 ardhaṃ siddharasādīnāṃ tathaiva ghṛtatailayoḥ /
RTar, 2, 74.1 iyamiha rasatantrāgādharatnākarādyā /
RTar, 3, 7.2 yā mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ //
RTar, 3, 14.2 ḍhālanādau viśeṣeṇa rasajñaiḥ sā prayujyate //
RTar, 3, 32.1 rasoparasalohādeḥ pākamānapramāpakam /
RTar, 3, 33.2 rasoparasalohānāṃ puṭapākastataḥ smṛtaḥ //
RTar, 3, 35.1 mṛtalohādikaṃ yasmādatiśete mṛtaṃ rasam /
RTar, 3, 37.1 dravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ /
RTar, 3, 39.1 punastu vinyasya vanotpalāni sampūrayetkuṇḍamukhaṃ rasajñaḥ /
RTar, 3, 40.2 puṭanamiha bhaved yacchāṇapūrṇe 'rdhe bhāge gajapuṭam iha tantre bhāṣitaṃ tad rasajñaiḥ //
RTar, 3, 43.2 rasādīnāṃ tu siddhyarthaṃ tatkapotapuṭaṃ smṛtam //
RTar, 4, 1.1 rasoparasalohādyā māraṇādyarthasiddhaye /
RTar, 4, 8.1 nimnagāyāṃ rasaṃ kṣiptvā melayedanayormukham /
RTar, 4, 10.2 rasajñaiḥ kīrtitamidamūrdhvapātanayantrakam //
RTar, 4, 12.2 rasajñaiḥ kīrtitamidam adhaḥpātanayantrakam //
RTar, 4, 14.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /
RTar, 4, 14.2 tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //
RTar, 4, 18.1 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
RTar, 4, 20.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
RTar, 4, 20.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
RTar, 4, 22.2 pātraṃ nirmāpayed yuktyā rasatantravicakṣaṇaḥ //
RTar, 4, 26.2 mṛdaṅgayantrakam idaṃ rasajñaiḥ parikīrtitam //
RTar, 4, 27.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
RTar, 4, 29.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RTar, 4, 32.2 prakīrtitaṃ bhiṣagvaryairmṛgāṅkādirasārthakam //
RTar, 4, 37.1 bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ /
RTar, 4, 40.2 pālikāyantram uddiṣṭaṃ rasatantravicakṣaṇaiḥ //
RTar, 4, 50.2 svāṃgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //
RTar, 4, 54.1 rasoparasalohādeḥ peṣaṇādikakarmaṇi /
RTar, 4, 54.2 rasatantrakriyādakṣaiḥ khalvayantraṃ prayujyate //
RTar, 4, 55.1 khalvayantraṃ dvidhā proktaṃ rasatantre viśeṣataḥ /
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
Rasārṇavakalpa
RAK, 1, 53.1 rasaḥ sarvamayo dhāturyena tuṣṭa umāpatiḥ /
RAK, 1, 55.1 sūtasampattikāle tu dhāturūpī rasaḥ śubhaḥ /
RAK, 1, 57.2 śuṣkaṃ bhṛṅgarasair yuktaṃ samānaṃ puṭakārayet //
RAK, 1, 60.2 śataṭaṅkīrasaṃ kṛtvā chāyāśuṣkena melayet //
RAK, 1, 61.2 nāgavallīrasair miśraṃ śataṭaṅkīrasaiḥ pṛthak //
RAK, 1, 61.2 nāgavallīrasair miśraṃ śataṭaṅkīrasaiḥ pṛthak //
RAK, 1, 63.1 etayor yogaṃ saṃgṛhya rasenaikena vā punaḥ /
RAK, 1, 64.1 puṣṭāṃ kumārīṃ bahulārasaṃ ca niṣpīḍya teṣāṃ rasamūlakena /
RAK, 1, 64.1 puṣṭāṃ kumārīṃ bahulārasaṃ ca niṣpīḍya teṣāṃ rasamūlakena /
RAK, 1, 65.2 sūkṣmavastragalitā sutālake miśrake bhavati niścalo rasaḥ //
RAK, 1, 73.2 kūpīmadhye sthitā raktā guṭikā rasavīryadā //
RAK, 1, 78.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RAK, 1, 78.2 tamatra saptavāraṃ tu dvipadyāśca rasena tu //
RAK, 1, 79.2 gandhake samajīrṇe'smin śatavedhī bhavedrasaḥ //
RAK, 1, 80.1 tadrase gandhakaṃ dattvā patralepe ravau hate /
RAK, 1, 81.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
RAK, 1, 85.1 tena tailena deveśi rasaṃ saṃkocayedbudhaḥ /
RAK, 1, 87.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RAK, 1, 88.1 tato rasasamaṃ grāhyaṃ tena siktaṃ tu vāpitam /
RAK, 1, 90.2 tadrase gandhakaṃ sākṣāddrāvayitvā layet punaḥ //
RAK, 1, 96.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RAK, 1, 98.1 saptāhaṃ marditastasyā mahauṣadhirasena saḥ /
RAK, 1, 98.2 svedatāpananirghṛṣṭo mahauṣadhirasena tu //
RAK, 1, 99.1 dvisaptāhaṃ rasastasyā mardanādvīravandite /
RAK, 1, 99.2 lakṣavedhī rasaḥ sākṣātsarvalohaṃ ca kāñcanam //
RAK, 1, 102.1 mahauṣadhyā rasenaiva mṛtānāṃ jīvanaṃ bhavet /
RAK, 1, 104.1 punaranyatpravakṣyāmi rasabandhanamuttamam /
RAK, 1, 104.2 narasārarasenaiva kṣaṇād vadhyate sūtakam //
RAK, 1, 105.1 narasārarasaṃ dattvā dvipadīrajasā saha /
RAK, 1, 106.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RAK, 1, 106.2 dvipadīrajasā sārddhaṃ bhāvayettadrase śilām //
RAK, 1, 108.1 narasārarase stanye bhāvayetsaptadhā pṛthak /
RAK, 1, 109.2 narasārarasenaiva siṃhatuṇḍarasena ca //
RAK, 1, 109.2 narasārarasenaiva siṃhatuṇḍarasena ca //
RAK, 1, 110.2 narasārarase dattvā mañjiṣṭhāraktacandanam //
RAK, 1, 112.1 narasārarasair bhāvyaṃ rasakaṃ saptavārataḥ /
RAK, 1, 112.2 tadrasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam //
RAK, 1, 113.1 narasārarasenaiva tenaivaikatra mardayet /
RAK, 1, 113.2 tatkṣaṇājjāyate baddho rasasya rasakasya ca //
RAK, 1, 115.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 120.2 koṭivedhī raso devi lohānyaṣṭāni vidhyati //
RAK, 1, 121.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 123.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RAK, 1, 124.2 rasagrāsaṃ tato dattvā marditaṃ golakaṃ kuru //
RAK, 1, 126.1 bhastrāphutkārayukte ca dhāmyamāne rasasya tu /
RAK, 1, 130.2 harīndarīrase nyasya gośṛṅge ca varānane //
RAK, 1, 131.2 divyauṣadhīrasenaiva rasendre suravandite //
RAK, 1, 136.2 tṛṇauṣadhyā rasaiḥ sūto naiva baddhaḥ kadācana //
RAK, 1, 138.1 na vedhaṃ pañcāśadūrdhvaṃ karoti sa rasaḥ priye /
RAK, 1, 139.3 nirjīvasya tu nirjīvaḥ kathaṃ jīvayate rasaḥ //
RAK, 1, 141.1 parasya harate kālaṃ kālikārahito rasaḥ /
RAK, 1, 142.2 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ //
RAK, 1, 143.1 punaranyatpravakṣyāmi rasabandhanamīśvari /
RAK, 1, 144.2 niśācararase jārya narajīvena jārayet //
RAK, 1, 145.2 bhakṣito rasayogena śivatulyaparākramaḥ //
RAK, 1, 148.2 koravallyā rasenaiva bhāvitaṃ daradaṃ priye //
RAK, 1, 150.2 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet //
RAK, 1, 152.2 nāmnā vartulaparṇīti śasyate rasabandhanī //
RAK, 1, 153.1 ekavīrākandarase andhamūṣāgataṃ rasam /
RAK, 1, 153.1 ekavīrākandarase andhamūṣāgataṃ rasam /
RAK, 1, 154.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RAK, 1, 156.1 vajrakandaṃ samānīya rasamadhye vinikṣipet /
RAK, 1, 157.1 tadrasaṃ bhakṣayetprātaḥ ṣaṇmāsādamaro bhavet /
RAK, 1, 158.2 rasaṃ tanmadhyagaṃ kṛtvā svedayenmūrchayetpunaḥ //
RAK, 1, 161.1 haṃsapadīrasaṃ sūtaṃ śukakandodare kṣipet /
RAK, 1, 162.1 haṃsāṅghriśukacañcvośca rasena mardayedrasam /
RAK, 1, 162.1 haṃsāṅghriśukacañcvośca rasena mardayedrasam /
RAK, 1, 163.1 mriyate nātra sandeho lakṣavedhī bhavedrasaḥ /
RAK, 1, 165.1 tanmūlarasaṃ saṃlipya rasarājaḥ sureśvari /
RAK, 1, 165.2 mātuluṅgarasaghṛṣṭam abhrakaṃ carati kṣaṇāt //
RAK, 1, 166.1 anyauṣadhīṃ pravakṣyāmi rasabandhakarīṃ priye /
RAK, 1, 169.1 tadrasairmardayetsūtaṃ yāvatsaptadināni ca /
RAK, 1, 170.1 rasaṃ ca tālakaṃ tulyaṃ mardayed uccaṭārasaiḥ /
RAK, 1, 170.1 rasaṃ ca tālakaṃ tulyaṃ mardayed uccaṭārasaiḥ /
RAK, 1, 170.2 ātape mriyate tapto raso divyauṣadhībalāt //
RAK, 1, 172.1 nalinīrasasūtendraṃ raktacitrakasaṃyutam /
RAK, 1, 177.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ bhavet /
RAK, 1, 181.1 tasyāḥ kandarasaṃ divyaṃ kṛṣṇanālasamanvitam /
RAK, 1, 181.2 tadrasena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
RAK, 1, 183.1 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
RAK, 1, 192.1 eraṇḍatailavattailaṃ gṛhītvā rasamarditam /
RAK, 1, 196.1 śākavṛkṣasya deveśi niṣpīḍya rasam uttamam /
RAK, 1, 198.2 rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //
RAK, 1, 199.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RAK, 1, 201.2 tadrasena sūtaṃ mardyaṃ saptarātraṃ tu bhāvayet //
RAK, 1, 202.1 tadrasena samāyuktaṃ mañjiṣṭhāraktacandanam /
RAK, 1, 205.1 devadālīphalacūrṇam īśvarīrasa eva ca /
RAK, 1, 205.2 devadālīrasairbhāvyaṃ vaṅgaṃ stambhayate kṣaṇāt //
RAK, 1, 206.1 devadālīrasaṃ nītvā viṣṇukrāntāsamanvitam /
RAK, 1, 207.1 devadālīrasaṃ nītvā gandhapāṣāṇameva ca /
RAK, 1, 244.2 bhuñjīta ṣaṣṭikopetaṃ kṣīraṃ mudgarasaṃ tathā //
RAK, 1, 245.2 cūrṇaṃ caivāśvagandhāyā dhātrīrasasamanvitam //
RAK, 1, 248.1 śatāvaryāḥ samaṃ cūrṇaṃ tadrasena tu bhāvitam /
RAK, 1, 258.1 niśācararasair bhāvyaṃ saptavāraṃ tu tālakam /
RAK, 1, 315.1 tasya kṣīrarasaṃ grāhyaṃ sūtaṃ tenaiva mardayet /
RAK, 1, 343.1 vātāritailaṃ saṃmiśrya triphalāyā rasena ca /
RAK, 1, 354.1 gandhakasya palaṃ caikaṃ rasasyāpi palaṃ tathā /
RAK, 1, 356.1 gandhakābhrarasaṃ caiva nirguṇḍīrasabhāvitam /
RAK, 1, 356.1 gandhakābhrarasaṃ caiva nirguṇḍīrasabhāvitam /
RAK, 1, 357.2 gandhakaṃ tālapiṣṭaṃ ca rasaṃ bījena mardayet //
RAK, 1, 362.2 rudantīrasasaṃyuktaṃ tāram āyāti kāñcanam //
RAK, 1, 365.1 pītena gandhakaṃ caiva rasaṃ tāmbūlamarditam /
RAK, 1, 368.1 kācaṭaṅkanacūrṇena kṛtvāpāmārgakadalīrasena pralepayet /
RAK, 1, 379.1 tenaiva rasapiṣṭena pūpāṃ kṛtvā paced budhaḥ /
RAK, 1, 392.1 tatkalkaṃ golakaṃ kṛtvā bījapūrarasena ca /
RAK, 1, 395.1 tālakaṃ ca rasaṃ caiva mātuluṅgarasānvitam /
RAK, 1, 395.1 tālakaṃ ca rasaṃ caiva mātuluṅgarasānvitam /
RAK, 1, 397.1 tāmbūlasya rasenaiva mardayettu dine dine /
RAK, 1, 397.2 mātuluṅgarasenaiva tālakaṃ rasasaṃyutam //
RAK, 1, 397.2 mātuluṅgarasenaiva tālakaṃ rasasaṃyutam //
RAK, 1, 403.1 tata uddhṛtya punarbaddhaṃ bījapūrarasena tat /
RAK, 1, 405.2 tālakena rasaṃ baddhaṃ mātuluṅge pacedbudhaḥ //
RAK, 1, 408.1 kāntajīrṇaṃ rasaṃ tatra hemapādena jāritam /
RAK, 1, 419.1 rasaṃ ca madhuraṃ caiva sravate sā nirantaram /
RAK, 1, 419.2 sa rasaḥ sarvalohāni sakṛlliptena vidhyati //
RAK, 1, 431.1 kāntijīrṇaṃ rasaṃ kṛtvā hemajīrṇamathāpi vā /
RAK, 1, 431.2 uccaṭāyā rasaṃ dattvā rasakarṣaṃ tu mardayet //
RAK, 1, 431.2 uccaṭāyā rasaṃ dattvā rasakarṣaṃ tu mardayet //
RAK, 1, 435.2 uccaṭāyā rasaṃ dattvā mardayed yāmamātrakam //
RAK, 1, 436.1 mriyate ravitāpena raso divyauṣadhībalāt /
RAK, 1, 440.2 tadrasāt sindūravarṇo hasto bhavati niścitam //
RAK, 1, 442.2 tadauṣadhīraso grāhyaḥ pāradaṃ tena mardayet //
RAK, 1, 446.1 tadauṣadhyā rasastambhastena vaṅgaṃ sūdet punaḥ /
RAK, 1, 462.2 prativāpaṃ kṛtaṃ vaṅge tadrase ca niṣecayet //
RAK, 1, 464.1 mardanātsvedanāccaiva rasaḥ sarvāṃśca vidhyati /
RAK, 1, 466.1 munivṛkṣarasaiścaiva tatkalkaṃ tu kārayet /
RAK, 1, 467.1 nāginīrasasiktāni śulvapatrāṇi lepayet /
RAK, 1, 470.2 punarnavārasenaiva loṇārarasasaṃyute //
RAK, 1, 470.2 punarnavārasenaiva loṇārarasasaṃyute //
RAK, 1, 471.2 nāginyāśca rasaṃ kṣīramajāmūtre niṣecayet //
RAK, 1, 472.2 tāreṇa saha deveśi rasaṃ ca drāvayedbudhaḥ //
RAK, 1, 474.1 nāginīrasanirguṇḍīraso'pāmārga eva ca /
RAK, 1, 474.1 nāginīrasanirguṇḍīraso'pāmārga eva ca /
RAK, 1, 478.1 īśvarīsahitaṃ karma rasaṃ caiva rasāyanam /
RAK, 1, 479.1 rasanaṃ ca rasādīnāṃ rasoparasameva ca /
RAK, 1, 479.1 rasanaṃ ca rasādīnāṃ rasoparasameva ca /
RAK, 1, 480.1 divyauṣadhirasābhāve vidhyate na ca vadhyate /
RAK, 1, 480.2 na kramecca kvaciddevi rasa īśvarabhāṣitaḥ //
RAK, 1, 481.2 rasabandhaṃ pravakṣyāmi yena sidhyati sādhakaḥ //
RAK, 1, 482.2 nāginyā rasamākṛṣya ajāmūtraṃ tathaiva ca //
RAK, 1, 485.0 amunā vidhinā caiva rasamabhraṃ vimardayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 178.3 mā bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 5, 18.1 ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 15, 66.2 pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasampannaṃ gandhasampannaṃ rasasampannam //
SDhPS, 15, 68.1 tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ //
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 97.1 tathā ca āsvādayiṣyati yathā na kaṃcid rasam amanaāpam āsvādayiṣyati //
SDhPS, 18, 98.1 ye 'pi amanaāpā rasāste 'pi tasya jihvendriye samupanikṣiptāḥ divyaṃ rasaṃ mokṣyante //
SDhPS, 18, 98.1 ye 'pi amanaāpā rasāste 'pi tasya jihvendriye samupanikṣiptāḥ divyaṃ rasaṃ mokṣyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.2 vanyairdhānyaiḥ phalair mūlai rasaiścaiva pṛthagvidhaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 32.1 kaluṣatvaṃ nayatyeva rasena surasā tathā /
SkPur (Rkh), Revākhaṇḍa, 11, 30.1 śūdrānnarasasaṃpuṣṭā ye mriyante dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 49.2 vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca //
SkPur (Rkh), Revākhaṇḍa, 21, 75.2 tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam //
SkPur (Rkh), Revākhaṇḍa, 26, 100.1 pānīyaṃ bhūmidānaṃ ca śālīnikṣurasāṃstathā /
SkPur (Rkh), Revākhaṇḍa, 26, 119.2 ikṣudaṇḍarasaṃ devi daśamyāṃ yā prayacchati //
SkPur (Rkh), Revākhaṇḍa, 26, 147.1 kārttike śarkarāpātraṃ karakaṃ rasasaṃbhṛtam /
SkPur (Rkh), Revākhaṇḍa, 58, 18.1 rasabhedī tulābhedī tathā vārddhuṣikastu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 50.2 kṛtvā pradakṣiṇaṃ vahnimūḍhā tena rasāttadā //
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 71.1 brāhmaṇo rasavikretā vṛṣalīpatireva ca /
SkPur (Rkh), Revākhaṇḍa, 178, 18.1 paiśunyā rasavikreyāḥ sarvakālavinākṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 36.2 ṣaḍrasaṃ bhojanaṃ tena dattaṃ paścādyathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 181, 49.1 utkṛṣṭarasarasāyanakhaḍgāṃ janavivarapādukāsiddhiḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 21.1 snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate /
SkPur (Rkh), Revākhaṇḍa, 193, 22.2 rasasvarūpeṇa jalasthito 'si gandhasvarūpaṃ bhavato dharitryām //
SkPur (Rkh), Revākhaṇḍa, 209, 34.2 ṣaḍrasena nṛpaśreṣṭha bhuktvā hutvā pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 231, 5.1 tatpuṣpamakarandasya rasāsvādaviduttamaḥ /
Sātvatatantra
SātT, 1, 24.2 rūpamātrād raso jajñe tasmād āpo 'bhavan śucīḥ //
SātT, 1, 26.1 rasagandhāv ime sarve smṛtāḥ prakṛtivikriyāḥ /
SātT, 1, 28.2 rasaśabdasparśarūpaṃ pṛthivyāṃ sarvam eva hi //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 11.7 indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti /
Tarkasaṃgraha, 1, 20.1 rasanagrāhyo guṇo rasaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 45.2 jātīpuṣparasair bhāvyā saptarātraṃ punaḥ punaḥ //
UḍḍT, 2, 3.2 madrakasya rasaṃ grāhyaṃ lakṣaṇasya makarasya ca //
UḍḍT, 2, 8.3 bhallātakarasaṃ guñjā viṣaṃ citrakam eva ca //
UḍḍT, 2, 39.2 bhallātakarasaṃ guñjā tathā maṇḍalakārikā //
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 56.2 rasaṃ rasāyanaṃ divyaṃ nidhānaṃ ca prayacchati //
UḍḍT, 9, 66.1 mantram ārādhayen māsaṃ naktaṃbhojī rasaḥ sadā /
UḍḍT, 9, 67.1 naṭī devī samāgatya nidhānaṃ rasam añjanam /
UḍḍT, 9, 70.2 rasaṃ rasāyanaṃ divyaṃ vastrālaṃkaraṇāni ca //
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
Yogaratnākara
YRā, Dh., 22.2 nirvāpitamagastyasya rase vāratrayaṃ śuci //
YRā, Dh., 25.3 dvitraiḥ puṭairbhavedbhasma yojyametadrasādiṣu //
YRā, Dh., 31.2 agnau saṃtāpya nirguṇḍīrasaiḥ saṃsecayettriśaḥ /
YRā, Dh., 34.1 tilaparṇīrasais tāmrapatrāṇi parilepayet /
YRā, Dh., 57.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
YRā, Dh., 67.1 dāḍimīpatrajarasairlohacūrṇaṃ ca bhāvitam /
YRā, Dh., 80.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
YRā, Dh., 85.1 punarnavārasenaiva pāṇḍuroganiṣūdanam /
YRā, Dh., 96.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
YRā, Dh., 112.1 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ /
YRā, Dh., 131.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
YRā, Dh., 133.2 trirgokṣurakaṣāyeṇa triḥ puṭed vānarīrasaiḥ //
YRā, Dh., 134.1 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣajaiḥ /
YRā, Dh., 134.2 rasaiḥ puṭettato dhenukṣīrādekaṃ puṭaṃ mṛdu //
YRā, Dh., 153.1 vijayārasasaṃyuktaṃ śukrastambhakaraṃ param /
YRā, Dh., 159.2 jambīrajarasair vāpi bījapūradravaiḥ pacet //
YRā, Dh., 172.1 karkoṭīmeṣaśṛṅgījai rasairjambīrajairdinam /
YRā, Dh., 176.1 sadalaṃ tālakaṃ śuddhaṃ punarnavyā rasena tu /
YRā, Dh., 185.2 śṛṅgaverarase vāpi viśudhyati manaḥśilā //
YRā, Dh., 194.1 raso vipraḥ sito raktaḥ kṣatriyaḥ pīta ūrujaḥ /
YRā, Dh., 199.1 malaśikhiviṣanāmāno rasasya naisargikāstrayo doṣāḥ /
YRā, Dh., 206.2 aṅkolamūlaṃ ca viṣaṃ nihanyādrasasya vahniḥ kila pāvakaṃ ca //
YRā, Dh., 208.1 kumāritriphalāvyoṣacitrakaṃ naimbukaṃ rasam /
YRā, Dh., 209.2 rasaṃ tatra prayātaṃ tu śoṣayitvātha pātayet //
YRā, Dh., 216.1 rasaṃ caturguṇe vastre rasonakaśarāvake /
YRā, Dh., 219.1 śubhe'hani prakartavya ārambho rasaśodhane /
YRā, Dh., 225.2 rasamādāya yathecchaṃ kartavyastena bhaiṣajo yogaḥ //
YRā, Dh., 226.1 nimbūrasena sampiṣṭaṃ praharaṃ daradaṃ dṛḍham /
YRā, Dh., 226.2 ūrdhvapātanayantreṇa saṃgrāhyo nirmalo rasaḥ //
YRā, Dh., 227.1 athavā bindulīkīṭaiśca raso mardyastrivāsaram /
YRā, Dh., 228.1 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikaiḥ śoṣaṇakais trirātram /
YRā, Dh., 229.1 taptakhalve rasaṃ kṣiptvā adhaścullyāstuṣāgnibhiḥ /
YRā, Dh., 231.1 kṣiptvā ca mekhalāmadhye saṃśuddhaṃ rasamuttamam /
YRā, Dh., 231.2 rasasyopari gandhasya rajo dadyātsamāṃśakam //
YRā, Dh., 239.2 tanmūṣāṃ lepayenmadhye tanmadhye nikṣipedrasam //
YRā, Dh., 248.1 paladvayaṃ śuddharasaṃ palārdhaṃ śuddhagandhakam /
YRā, Dh., 258.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
YRā, Dh., 261.2 śukraśatāni ca sūte sindūrākhyo rasaḥ puṃsām //
YRā, Dh., 262.2 baladīdhitiśukrasamṛddhikaraṃ rasabhasma samastagadāpaharam //
YRā, Dh., 263.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /
YRā, Dh., 284.2 haṃsodakaṃ mudgarasaṃ rasendre ca hitaṃ viduḥ //
YRā, Dh., 290.2 karīraṃ ceti ṣaṭkādīnrasabhugvarjayejjanaḥ //
YRā, Dh., 292.2 ābhyāṃ kṛtā kajjalikānupānaiḥ sarvāmayaghnī rasagandhakābhyām //
YRā, Dh., 300.1 pūrayed ārdrakarasaṃ dviguṇaṃ tatra buddhimān /
YRā, Dh., 313.1 vātapittāniladhvaṃsi ṣaḍrasaṃ dehadārḍhyakṛt /
YRā, Dh., 315.3 nīlaṃ nīlīrasair vajraṃ vinā śudhyati dolayā //
YRā, Dh., 341.1 vaidehī citrakarasairātape bhāvayetpuṭe /
YRā, Dh., 341.2 samyak śuddhā bhavatyatra rasayogeṣu yojayet //
YRā, Dh., 342.1 padmapatrarase yāmamātape bhāvitaṃ viduḥ /
YRā, Dh., 342.2 rāmaṭhaṃ śuddhimāpnoti rasayogeṣu yojayet //
YRā, Dh., 367.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
YRā, Dh., 367.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
YRā, Dh., 368.1 ghananādarasānvite ca mallaḥ paripācyaḥ kila dolakāhvayantre /
YRā, Dh., 371.2 ājamāṃsarase vāpi śuddho bhavati niścayāt //
YRā, Dh., 389.1 ahiphenaṃ śṛṅgaverarasairbhāvyaṃ trisaptadhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 10.0 sam āpa oṣadhīnāṃ raseneti sruveṇāpaḥ pratyānīya //
ŚāṅkhŚS, 4, 5, 1.2 namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāya /
ŚāṅkhŚS, 15, 1, 36.0 raso mādhucchandasaḥ praugaḥ //
ŚāṅkhŚS, 15, 1, 37.0 annena tadrasaṃ dadhāti //