Occurrences

Mahābhārata
Kirātārjunīya
Meghadūta
Suśrutasaṃhitā
Rasaratnasamuccaya
Tantrāloka
Ānandakanda
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 61, 64.1 puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara /
Kirātārjunīya
Kir, 9, 54.1 bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā /
Meghadūta
Megh, Pūrvameghaḥ, 53.1 hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve /
Suśrutasaṃhitā
Su, Sū., 44, 34.1 nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet /
Su, Cik., 30, 13.1 evaṃrūparasāṃ cāpi kṛṣṇakāpotim ādiśet /
Su, Utt., 61, 41.1 jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak /
Rasaratnasamuccaya
RRS, 9, 33.1 sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /
Tantrāloka
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Ānandakanda
ĀK, 1, 26, 125.2 sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 1.0 vālukāyantramāha sarasāmiti //
RRSBoṬ zu RRS, 9, 35.3, 2.0 sarasāṃ pāradagarbhām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 1.0 vālukāyantraṃ dvividhamāha surasāmiti //
RRSṬīkā zu RRS, 9, 35.3, 2.0 surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ //