Occurrences

Gautamadharmasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Ṛtusaṃhāra
Ayurvedarasāyana
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Gautamadharmasūtra
GautDhS, 1, 7, 17.1 rasānāṃ rasaiḥ //
Kauśikasūtra
KauśS, 3, 4, 24.0 taṇḍulasaṃpātān ānīya rasair upasicyāśnāti //
KauśS, 8, 3, 18.1 vasor yā dhārā ādityebhyo aṅgirobhya iti rasair upasiñcati //
KauśS, 8, 7, 9.0 tā rasaiḥ pūrayati //
KauśS, 8, 9, 23.1 uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātopavahati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 10.0 sarvair eva tad rasair agnīn prīṇāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
Vasiṣṭhadharmasūtra
VasDhS, 2, 37.1 rasā rasair mahato hīnato vā vimātavyāḥ //
VasDhS, 2, 38.1 na tv eva lavaṇaṃ rasaiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 15.0 annena cānnasya manuṣyāṇāṃ ca manuṣyai rasānāṃ ca rasair gandhānāṃ ca gandhair vidyayā ca vidyānām //
Carakasaṃhitā
Ca, Sū., 2, 31.1 gavyamāṃsarasaiḥ sāmlā viṣamajvaranāśinī /
Ca, Sū., 2, 33.2 kṣudhaṃ hanyādapāmārgakṣīragodhārasaiḥ śṛtā //
Ca, Sū., 13, 27.1 rasaiścopahitaḥ snehaḥ samāsavyāsayogibhiḥ /
Ca, Sū., 13, 95.1 tailamajjavasāsarpirbadaratriphalārasaiḥ /
Ca, Sū., 23, 4.1 gorasairgauḍikaiścānnaiḥ paiṣṭikaiścātimātraśaḥ /
Ca, Indr., 9, 17.2 rasaiścānyair bahuvidhair durlabhaṃ tasya jīvitam //
Ca, Cik., 3, 156.1 jvarāpahaiḥ phalarasairyuktaṃ samadhuśarkaram /
Ca, Cik., 3, 163.2 yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ //
Ca, Cik., 5, 38.1 hṛtadoṣaṃ parimlānaṃ jāṅgalaistarpitaṃ rasaiḥ /
Mahābhārata
MBh, 1, 192, 7.62 tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ /
MBh, 1, 213, 32.2 candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam //
MBh, 5, 131, 26.2 sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ //
MBh, 12, 194, 23.1 rasair viyuktaṃ vividhaiśca gandhair aśabdam asparśam arūpavacca /
MBh, 12, 255, 20.1 yathā sarvarasaistṛpto nābhinandati kiṃcana /
MBh, 12, 273, 31.3 bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ //
MBh, 13, 61, 23.2 anugṛhṇāti dātāraṃ tathā sarvarasair mahī //
MBh, 13, 70, 48.2 kāmyāṣṭamyāṃ vartitavyaṃ daśāhaṃ rasair gavāṃ śakṛtā prasnavair vā //
MBh, 13, 72, 41.2 vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 75, 19.2 kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair vā goḥ śakṛtā prasnavair vā //
MBh, 13, 101, 51.1 haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ /
MBh, 13, 117, 28.1 garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ /
Manusmṛti
ManuS, 10, 94.1 rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ /
ManuS, 10, 94.1 rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ /
Rāmāyaṇa
Rām, Bā, 4, 8.2 bībhatsādirasair yuktaṃ kāvyam etad agāyatām //
Rām, Ay, 85, 31.2 divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat //
Rām, Yu, 116, 58.1 sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 22.1 rasair asau tulyaphalas tatra dravyaṃ śubhāśubham /
AHS, Sū., 11, 35.2 doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān //
AHS, Sū., 20, 37.2 rasaiḥ śāliyavān adyān nasyakarmaṇi ṣaḍvidhe //
AHS, Śār., 2, 6.1 rasair vā jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret /
AHS, Śār., 2, 17.2 ghṛtakṣīrarasais tṛptirāmagarbhāṃśca khādayet //
AHS, Śār., 2, 50.1 aśvagandhāvarīkṣīraśuklāyaṣṭīvarārasaiḥ /
AHS, Nidānasthāna, 13, 39.1 rasaiḥ śūkaiśca saṃsparśācchvayathuḥ syād visarpavān /
AHS, Cikitsitasthāna, 1, 36.2 jvarāpahaiḥ phalarasair adbhir vā lājatarpaṇāt //
AHS, Cikitsitasthāna, 1, 38.1 dakalāvaṇikair yūṣai rasair vā mudgalāvajaiḥ /
AHS, Cikitsitasthāna, 3, 19.2 rasair māṣātmaguptānāṃ yūṣair vā bhojayeddhitān //
AHS, Cikitsitasthāna, 3, 32.2 madhurair jāṅgalarasair yavaśyāmākakodravāḥ //
AHS, Cikitsitasthāna, 3, 44.1 dhānvabailarasaiḥ snehais tilasarṣapanimbajaiḥ /
AHS, Cikitsitasthāna, 3, 58.1 punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ /
AHS, Cikitsitasthāna, 4, 3.2 svinnaṃ ca bhojayed annaṃ snigdham ānūpajai rasaiḥ //
AHS, Cikitsitasthāna, 5, 4.1 drākṣāvidārīkāśmaryamāṃsānāṃ vā rasair yutān /
AHS, Cikitsitasthāna, 6, 65.1 rasaiścānamlalavaṇair jāṅgalair ghṛtabharjitaiḥ /
AHS, Cikitsitasthāna, 7, 20.1 rasair dāḍimakharjūrabhavyadrākṣāparūṣajaiḥ /
AHS, Cikitsitasthāna, 7, 22.1 satīnamudgāmalakapaṭolīdāḍimai rasaiḥ /
AHS, Cikitsitasthāna, 7, 33.1 aśāmyati rasais tṛpte rohiṇīṃ vyadhayet sirām /
AHS, Cikitsitasthāna, 7, 37.1 śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām /
AHS, Cikitsitasthāna, 8, 40.2 yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā //
AHS, Cikitsitasthāna, 8, 124.2 rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ //
AHS, Cikitsitasthāna, 9, 19.1 gāḍhaviḍvihitaiḥ śākair bahusnehais tathā rasaiḥ /
AHS, Cikitsitasthāna, 9, 22.1 suvarcalāyāścuñcor vā loṇikāyā rasairapi /
AHS, Cikitsitasthāna, 10, 76.2 prasahānāṃ rasaiḥ sāmlair bhojayet piśitāśinām //
AHS, Cikitsitasthāna, 11, 58.2 bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām //
AHS, Cikitsitasthāna, 12, 3.2 nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet //
AHS, Cikitsitasthāna, 12, 34.2 sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ //
AHS, Cikitsitasthāna, 14, 72.2 hṛtadoṣaṃ parimlānaṃ jāṅgalais tarpitaṃ rasaiḥ //
AHS, Cikitsitasthāna, 15, 11.1 pibet saṃcūrṇya mūtreṇa peyāpūrvaṃ tato rasaiḥ /
AHS, Cikitsitasthāna, 15, 56.1 yūṣai rasair vā mandāmlalavaṇairedhitānalam /
AHS, Cikitsitasthāna, 16, 24.1 bhāvitāni daśāhāni rasair dvitriguṇāni vā /
AHS, Cikitsitasthāna, 16, 49.1 rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ /
AHS, Cikitsitasthāna, 17, 18.2 kṣāravyoṣānvitair maudgaiḥ kaulatthaiḥ sakaṇai rasaiḥ //
AHS, Cikitsitasthāna, 17, 29.1 prāgbhaktaṃ payasā yuktaṃ rasair vā kārayet tathā /
AHS, Cikitsitasthāna, 19, 29.2 jīrṇe rasair dhanvamṛgadvijānāṃ purāṇaśālyodanam ādadīta //
AHS, Cikitsitasthāna, 20, 28.1 kṛmimān madhunā lihyād bhāvitaṃ vā varārasaiḥ /
AHS, Cikitsitasthāna, 21, 2.2 yūṣair grāmyaudakānūparasair vā snehasaṃyutaiḥ //
AHS, Cikitsitasthāna, 21, 27.1 vidāryādigaṇakvāthadadhikṣīrarasaiḥ śṛtam /
AHS, Cikitsitasthāna, 22, 19.2 pañcamūlasya dhātryā vā rasair lelītakīṃ vasām //
AHS, Kalpasiddhisthāna, 1, 33.1 gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet /
AHS, Kalpasiddhisthāna, 1, 34.1 tumbyāḥ phalarasaiḥ śuṣkaiḥ sapuṣpair avacūrṇitam /
AHS, Kalpasiddhisthāna, 2, 8.1 kṣīradrākṣekṣukāśmaryasvāduskandhavarārasaiḥ /
AHS, Kalpasiddhisthāna, 2, 36.1 dadhimaṇḍasurāmaṇḍadhātrīphalarasaiḥ pṛthak /
AHS, Kalpasiddhisthāna, 2, 55.1 gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagaṃdarī /
AHS, Kalpasiddhisthāna, 3, 9.2 nirūḍhaḥ jāṅgalarasair bhojayitvānuvāsayet //
AHS, Kalpasiddhisthāna, 3, 27.2 pibet phalarasair manthaṃ saghṛtakṣaudraśarkaram //
AHS, Utt., 9, 20.1 saṃcūrṇya puṣpakāsīsaṃ bhāvayet surasārasaiḥ /
AHS, Utt., 11, 26.2 pṛthakśeṣauṣadharasaiḥ pṛthag eva ca bhāvitā //
AHS, Utt., 18, 3.1 rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi /
AHS, Utt., 20, 19.2 nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ //
AHS, Utt., 24, 21.2 siktā prabhūtalavaṇair limped aśvaśakṛdrasaiḥ //
AHS, Utt., 26, 39.1 yavakolakulatthānāṃ rasaiḥ snehavivarjitaiḥ /
AHS, Utt., 39, 118.1 tailasarpirvasāmajjakṣīramāṃsarasaiḥ pṛthak /
AHS, Utt., 39, 123.2 bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām //
Kāmasūtra
KāSū, 7, 2, 26.0 aśvagandhāśabarakandajalaśūkabṛhatīphalamāhiṣanavanītahastikarṇavajravallīrasair ekaikena parimardanaṃ māsikaṃ vardhanam //
Kāvyālaṃkāra
KāvyAl, 1, 21.2 yuktaṃ lokasvabhāvena rasaiśca sakalaiḥ pṛthak //
Kūrmapurāṇa
KūPur, 1, 4, 7.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
Liṅgapurāṇa
LiPur, 1, 3, 2.2 gandhavarṇarasairhīnaṃ śabdasparśādivarjitam //
LiPur, 1, 3, 3.2 gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam //
LiPur, 1, 70, 4.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
LiPur, 1, 84, 39.2 sarvabījarasaiścāpi sampūrṇaṃ sarvaśobhanaiḥ //
LiPur, 1, 89, 51.1 gandhavarṇarasairduṣṭamaśucisthānasaṃsthitam /
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 44, 6.1 ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṃ pibecca /
Su, Śār., 4, 45.1 rasair bileśayānāṃ ca viṣkirāṇāṃ tathaiva ca /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 43.2 jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 16, 11.1 pākyaiḥ śītakaṣāyair vā kṣīrair ikṣurasaistathā /
Su, Cik., 17, 9.2 śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān //
Su, Cik., 26, 17.1 pauṇḍrakekṣurasair ārdraṃ marditaṃ saindhavānvitam /
Su, Cik., 31, 20.2 yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ //
Su, Cik., 33, 11.3 kulatthamudgāḍhakijāṅgalānāṃ yūṣai rasair vāpyupabhojayettu //
Su, Cik., 33, 47.1 snehasvedapracalitā rasaiḥ snigdhair udīritāḥ /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 37, 57.1 yūṣakṣīrarasaistasmād yathāvyādhi samīkṣya vā /
Su, Cik., 38, 12.1 pittaśleṣmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt /
Su, Cik., 38, 12.2 sarvaṃ vā jāṅgalarasair bhojayedavikāribhiḥ //
Su, Cik., 39, 12.1 lāvaiṇahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ /
Su, Ka., 1, 47.1 gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca /
Su, Utt., 9, 7.2 grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ //
Su, Utt., 12, 4.2 rasairudārairathavā sirāmokṣeṇa yojayet //
Su, Utt., 17, 11.2 nalinotpalakiñjalkagairikair gośakṛdrasaiḥ //
Su, Utt., 21, 25.1 kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ /
Su, Utt., 26, 11.2 bhojayecca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ //
Su, Utt., 26, 17.1 bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanam /
Su, Utt., 26, 23.2 paṭolamudgakaulatthair mātrāvadbhojayedrasaiḥ //
Su, Utt., 26, 39.1 jāṅgalānāṃ rasaiḥ snigdhairāhāraścātra śasyate /
Su, Utt., 39, 142.1 yūṣairamlairanamlair vā jāṅgalaiśca rasair hitaiḥ /
Su, Utt., 39, 228.1 dhātrībhṛṅgarajo'bhīrukākamācīrasair ghṛtam /
Su, Utt., 39, 248.2 dhātrīphalarasaiḥ samyagdviguṇaiḥ sādhitaṃ haviḥ //
Su, Utt., 40, 155.2 gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni //
Su, Utt., 41, 34.1 yavagodhūmaśālīṃśca rasair bhuñjīta śodhitaḥ /
Su, Utt., 42, 63.2 mūtramadyapayodrākṣārasair vīkṣya balābalam //
Su, Utt., 42, 101.1 uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṃsarasaistathā /
Su, Utt., 42, 122.2 eraṇḍatailamathavā madyamastupayorasaiḥ //
Su, Utt., 43, 14.1 bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai rasaiḥ /
Su, Utt., 43, 16.2 tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak //
Su, Utt., 44, 36.1 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake hitaṃ ca /
Su, Utt., 46, 15.2 kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṃṣi ca jīvanāni //
Su, Utt., 47, 52.1 sarpistailavasāmajjadadhibhṛṅgarasair yutam /
Su, Utt., 47, 61.1 gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye /
Su, Utt., 47, 69.1 apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ /
Su, Utt., 59, 22.2 hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam //
Su, Utt., 61, 36.2 sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ //
Su, Utt., 64, 7.2 kaṣāyatiktakaṭukai rasair yuktam apadravam //
Su, Utt., 64, 34.2 lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ //
Su, Utt., 66, 7.1 dehaṃ saṃdhārayantyete hyavyāpannā rasair hitaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 20.1 hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 1.0 trayāṇāṃ pākānāṃ lakṣaṇam āha rasair iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Garuḍapurāṇa
GarPur, 1, 152, 21.1 pacyate koṣṭha evānnamamlayuktai rasairyutam /
GarPur, 1, 162, 37.1 rasaiḥ śuṣkaiśca saṃsparśācchvayathuḥ syādvisarpavān /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.2 rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.2 rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 12.2 annena cānnasya manuṣyāṇāṃ ca manuṣyaiḥ rasānāṃ ca rasaiḥ gandhānāṃ ca gandhairvidyayā ca vidyānām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 14.2 rasā rasairmahato hīnato vā vimātavyāḥ //
Rasahṛdayatantra
RHT, 10, 14.1 ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /
RHT, 12, 3.1 guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /
RHT, 15, 12.2 soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //
RHT, 18, 26.1 ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat /
RHT, 18, 42.1 kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /
RHT, 18, 49.2 puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //
RHT, 19, 43.1 śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ /
Rasamañjarī
RMañj, 3, 49.1 tadvatpunarnavānīraiḥ kāsamardarasais tathā /
RMañj, 3, 49.2 nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //
RMañj, 3, 51.1 trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ /
RMañj, 3, 51.2 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //
RMañj, 3, 52.1 rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ /
RMañj, 3, 74.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RMañj, 5, 8.1 rasasya bhasmanā vātha rasairvā lepayeddalam /
RMañj, 5, 27.1 agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /
RMañj, 6, 10.1 ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ /
RMañj, 6, 64.1 jambīrakasya majjābhirārdrakasya rasairyutaḥ /
RMañj, 6, 134.1 kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /
RMañj, 6, 150.1 balārasaiḥ saptadhaivam apāmārgarasais tridhā /
RMañj, 6, 150.1 balārasaiḥ saptadhaivam apāmārgarasais tridhā /
RMañj, 6, 163.1 etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /
RMañj, 6, 207.1 bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /
RMañj, 6, 210.1 droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam /
RMañj, 6, 292.2 padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā //
RMañj, 6, 320.2 nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //
Rasaprakāśasudhākara
RPSudh, 2, 12.2 nāgārjunīmūlarasair mardayed dinasaptakam //
RPSudh, 2, 24.2 jalakūmbhīrasaiḥ paścānmardayeddinasaptakam //
RPSudh, 2, 54.0 lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //
RPSudh, 3, 47.1 vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /
RPSudh, 3, 62.2 bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ //
RPSudh, 4, 109.1 śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /
RPSudh, 5, 16.1 sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ /
RPSudh, 5, 21.1 evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /
RPSudh, 5, 23.1 nāgavallīdalarasairvaṭamūlatvacā tathā /
RPSudh, 5, 40.1 matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak /
RPSudh, 5, 59.1 rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /
RPSudh, 5, 62.2 gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //
RPSudh, 5, 111.1 manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā /
RPSudh, 7, 56.1 nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /
RPSudh, 8, 6.2 mardayecca samamātramekataḥ kāravellajarasairdinaṃ tathā //
RPSudh, 10, 19.2 lepitā matkuṇasyātha śoṇitena balārasaiḥ //
RPSudh, 11, 12.1 samabhāgāni sarvāṇi mardayennimbukai rasaiḥ /
RPSudh, 11, 33.2 cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā //
RPSudh, 11, 39.2 kiṃśupatrarasenaiva rasairvā puṣpasaṃbhavaiḥ //
Rasaratnasamuccaya
RRS, 2, 17.2 tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //
RRS, 2, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RRS, 2, 27.2 matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak //
RRS, 2, 47.2 dhātrīphalarasaistadvaddhātrīpatrarasena vā //
RRS, 2, 48.2 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //
RRS, 2, 96.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RRS, 3, 24.2 tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //
RRS, 3, 96.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RRS, 3, 97.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /
RRS, 3, 162.1 śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet //
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 5, 58.1 sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /
RRS, 5, 108.1 dhātrīphalarasair yadvā triphalākvathitodakaiḥ /
RRS, 5, 163.2 mardayetkanakāmbhobhirnimbapatrarasairapi //
RRS, 11, 108.1 ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ /
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
RRS, 12, 99.1 kāravallīdalarasair mardayet tatpraharatrayam /
RRS, 13, 24.1 sārkatīkṣṇābhrako 'gastyakāsamardavarārasaiḥ /
RRS, 13, 61.1 tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
RRS, 14, 55.2 paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān //
RRS, 14, 69.1 agniparṇīharilatābhṛṅgārdrasurasārasaiḥ /
RRS, 14, 78.2 yaṣṭīmadhurasairghṛṣṭaṃ ghṛtamadhye vipācitam //
RRS, 14, 92.2 viṣatinduphalodbhūtai rasairnirguṇḍikārasaiḥ //
RRS, 14, 92.2 viṣatinduphalodbhūtai rasairnirguṇḍikārasaiḥ //
RRS, 15, 33.1 tataḥ kārtikamāsotthakoraṃṭadalajai rasaiḥ /
RRS, 15, 35.1 vajravallī śikhī caiṣāṃ rasaiḥ piṣṭvā viśoṣayet /
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 15, 64.1 caturvāraṃ ca varṣābhūvāsāmatsyākṣikārasaiḥ /
RRS, 15, 67.2 tathā viṃśativārāṇi balinā mīnadṛgrasaiḥ //
RRS, 15, 68.2 ubhayaṃ samabhāgaṃ tat puṭennirguṃḍikārasaiḥ //
RRS, 16, 5.2 kāṃcanārarasairghṛṣṭaṃ sarvātīsāranāśanam //
RRS, 16, 12.2 aralutvagrasaiścāpi dugdhinīsvarasaistathā //
RRS, 16, 13.1 puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ /
RRS, 16, 13.2 kṛṣṇakāmbojikāmūlarasaiḥ kuṭajavalkajaiḥ //
RRS, 16, 36.2 rasair nāgabalāyāśca guḍūcyāśca tridhā tridhā /
RRS, 16, 65.1 jayantyārdrakavāsānāṃ mārkavasya rasaistathā /
RRS, 16, 90.1 dhustūrakākamācībhyāṃ musalyāśca pṛthagrasaiḥ /
RRS, 16, 93.1 cāṅgeryā hastiśuṃḍyāśca rasaiḥ piṣṭaṃ pacetpuṭe /
RRS, 16, 110.1 haṃsapādīrasaiḥ siddhaṃ rasagaṃdhakayoḥ palam /
RRS, 16, 127.2 bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā //
RRS, 16, 147.2 svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ //
RRS, 16, 150.1 ārdrakahiṃgupunarnavapūticchinnarasaiḥ kramaśastu bhāvanayā /
RRS, 16, 153.2 lakucasya rasaiścaṇakapramitā guṭikā janayatyacirādanalam //
RRS, 22, 6.2 mardayellakṣmaṇātoyairbandhujīvarasairapi //
Rasaratnākara
RRĀ, R.kh., 2, 13.1 pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /
RRĀ, R.kh., 3, 27.2 marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //
RRĀ, R.kh., 3, 29.1 rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /
RRĀ, R.kh., 4, 27.2 kuraṇṭakarasairbhāvyam ātape mardayedrasam //
RRĀ, R.kh., 6, 27.1 agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /
RRĀ, R.kh., 7, 3.2 saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 6.2 dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 11.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /
RRĀ, R.kh., 8, 47.2 pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ //
RRĀ, R.kh., 8, 53.2 mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet //
RRĀ, R.kh., 8, 89.1 dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /
RRĀ, R.kh., 10, 10.1 nistuṣaṃ taṃ vicūrṇyātha bhṛṅgarājarasaiḥ saha /
RRĀ, R.kh., 10, 12.2 dhātrīphalarasair bhāvyaṃ cūrṇaṃ pāṣāṇabījakam //
RRĀ, Ras.kh., 2, 24.1 dhātrīphalarasair vātha krāmakaṃ hy anupānakam /
RRĀ, Ras.kh., 2, 28.1 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet /
RRĀ, Ras.kh., 2, 80.1 aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam /
RRĀ, Ras.kh., 2, 89.1 kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca /
RRĀ, Ras.kh., 7, 47.1 munipattrarasairnīlīmūladrāvaiśca mardayet /
RRĀ, V.kh., 3, 80.1 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
RRĀ, V.kh., 5, 18.2 rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //
RRĀ, V.kh., 5, 18.2 rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //
RRĀ, V.kh., 6, 30.2 kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //
RRĀ, V.kh., 8, 46.2 taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ //
RRĀ, V.kh., 9, 49.2 somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ //
RRĀ, V.kh., 9, 101.2 devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam //
RRĀ, V.kh., 9, 111.1 mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /
RRĀ, V.kh., 10, 24.1 sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
RRĀ, V.kh., 10, 79.1 kośātakīdalarasairbhāvayeddinasaptakam /
RRĀ, V.kh., 12, 33.1 nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam /
RRĀ, V.kh., 12, 72.1 kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham /
RRĀ, V.kh., 13, 37.4 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RRĀ, V.kh., 13, 50.2 kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /
RRĀ, V.kh., 13, 57.2 puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //
RRĀ, V.kh., 15, 26.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
RRĀ, V.kh., 15, 98.1 ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /
RRĀ, V.kh., 17, 17.1 maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
RRĀ, V.kh., 18, 135.2 vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam //
RRĀ, V.kh., 18, 167.1 sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /
RRĀ, V.kh., 20, 99.1 bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /
Rasendracintāmaṇi
RCint, 2, 27.2 sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //
RCint, 3, 131.2 pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak //
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 3, 189.1 iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 4, 24.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
RCint, 4, 25.1 nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /
RCint, 4, 26.1 dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /
RCint, 4, 26.2 trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ //
RCint, 4, 27.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RCint, 4, 27.2 rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //
RCint, 4, 40.2 soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //
RCint, 5, 12.2 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //
RCint, 6, 33.1 mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /
RCint, 6, 35.1 tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /
RCint, 7, 65.3 etāni navaratnāni sadṛśāni sudhārasaiḥ //
RCint, 7, 104.2 mātuluṅgarasairvāpi jambīrotthadraveṇa vā //
RCint, 8, 69.1 rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /
RCint, 8, 135.1 gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /
RCint, 8, 138.1 triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
RCint, 8, 270.1 triphalātulasībrāhmīrasaiścānu vimardayet /
Rasendracūḍāmaṇi
RCūM, 5, 85.1 dhūpayecca yathāyogyai rasairuparasairapi /
RCūM, 10, 17.2 tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //
RCūM, 10, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RCūM, 10, 37.2 matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak //
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena vā /
RCūM, 10, 51.1 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /
RCūM, 11, 12.1 tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /
RCūM, 11, 58.2 śṛṅgaverarasairvāpi viśudhyati manaḥśilā //
RCūM, 13, 5.2 athārdrakarasaistāṃ tu mardayitvātha kajjalīm //
RCūM, 13, 25.1 vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /
RCūM, 13, 55.1 śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam /
RCūM, 14, 100.2 dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //
RCūM, 14, 139.2 mardayetkanyakāmbhobhir nimbapatrarasair api //
RCūM, 14, 186.1 dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /
RCūM, 15, 41.1 sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ /
RCūM, 15, 47.1 kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /
RCūM, 16, 12.1 kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /
Rasendrasārasaṃgraha
RSS, 1, 35.3 kākamācīrasaiḥ sārddhaṃ dinamekaṃ tu mardayet //
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā //
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā //
RSS, 1, 54.1 pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam /
RSS, 1, 54.2 jambīrāṇāṃ rasairvātha pacetpātanayantrake //
RSS, 1, 76.2 bhūdhātrikārasair vāpi paryantaṃ dinasaptataḥ //
RSS, 1, 154.2 tadvat punarnavānīraiḥ kāsamardarasaistathā //
RSS, 1, 155.1 nāgavallīrasaiḥ saryyakṣīrair deyaṃ pṛthak pṛthak /
RSS, 1, 156.2 trirgokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ //
RSS, 1, 157.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RSS, 1, 157.2 rasaiḥ puṭellodhrakaistu kṣīrādekaṃ puṭetpunaḥ //
RSS, 1, 172.2 saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
RSS, 1, 191.1 jayantībhṛṅgarājotthai raktāgastyarasaiḥ śilā /
RSS, 1, 192.1 mātuluṅgarasaiḥ piṣṭā jayānīrair manaḥśilā /
RSS, 1, 192.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RSS, 1, 194.1 puṣpāṇāṃ raktapītānāṃ rasaiḥ piṣṭvā ca bhāvayet /
RSS, 1, 204.1 jambīrasya rasaiḥ svinno meṣaśṛṅgīrasaistathā /
RSS, 1, 204.1 jambīrasya rasaiḥ svinno meṣaśṛṅgīrasaistathā /
Rasādhyāya
RAdhy, 1, 82.2 rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //
RAdhy, 1, 140.2 rasaiḥ pūrvoditair bhūyo yāvat tad gilate sphuṭam //
RAdhy, 1, 141.2 śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //
RAdhy, 1, 225.1 nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /
RAdhy, 1, 325.1 nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 230.2, 3.0 tato manaḥśilāyāṃ nimbukarasaiśca nāgaṃ mārayitvā jatupattram ubhayapārśvayos tena māritanāgena lepanīyam //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
Rasārṇava
RArṇ, 1, 11.1 tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ /
RArṇ, 6, 12.2 meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ //
RArṇ, 6, 31.1 vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 7, 16.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RArṇ, 7, 34.0 puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //
RArṇ, 7, 78.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RArṇ, 7, 89.1 sūryāvartodakakaṇāvahniśigruśiphārasaiḥ /
RArṇ, 7, 89.2 kadalīkandasāreṇa vandhyākośātakīrasaiḥ //
RArṇ, 7, 90.1 kākamācīdevadālīvajrakandarasaistathā /
RArṇ, 7, 123.2 ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //
RArṇ, 7, 124.1 pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /
RArṇ, 8, 56.1 sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /
RArṇ, 9, 2.4 śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //
RArṇ, 9, 16.1 koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /
RArṇ, 10, 54.2 tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //
RArṇ, 11, 24.2 śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt //
RArṇ, 11, 37.1 somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 12, 16.2 palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //
RArṇ, 12, 33.2 naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ //
RArṇ, 12, 115.1 rasatālakatutthāni mardayeduccaṭīrasaiḥ /
RArṇ, 12, 338.1 nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /
RArṇ, 13, 17.3 soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //
RArṇ, 14, 38.2 mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ //
RArṇ, 14, 140.2 tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet //
RArṇ, 15, 142.2 mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //
RArṇ, 15, 146.1 samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ /
RArṇ, 15, 150.2 mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ //
RArṇ, 15, 153.1 mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam /
Rājanighaṇṭu
RājNigh, Prabh, 134.2 nīladrumo nīlasāro nīlaniryāsako rasaiḥ //
RājNigh, Kṣīrādivarga, 30.2 śākajāmbavarasaistu sevitaṃ mārayatyabudham āśu sarpavat //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 5.4 tasmāt taṃ rakṣayetpiṇḍaṃ rasaiścaiva rasāyanairiti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
Ānandakanda
ĀK, 1, 4, 32.2 vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi //
ĀK, 1, 4, 34.1 rājikādyauṣadhabhavai rasais triḥ saptavāsaram /
ĀK, 1, 4, 41.1 eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam /
ĀK, 1, 4, 43.1 pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam /
ĀK, 1, 4, 51.2 pāṭhādikarasaiḥ kuryānmardanaṃ pātanaṃ kramāt //
ĀK, 1, 4, 100.2 sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye //
ĀK, 1, 4, 121.1 tilaparṇīrasaiḥ piṣṭvā dhānyābhraṃ puṭayet tridhā /
ĀK, 1, 4, 136.1 śigrukā meghanādaśca rasaireṣāṃ vibhāvayet /
ĀK, 1, 4, 273.1 mardyaṃ divyauṣadhirasaiḥ saṃpuṭe rodhayeddṛḍham /
ĀK, 1, 4, 330.2 śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 333.1 śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā /
ĀK, 1, 4, 334.1 palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye /
ĀK, 1, 4, 357.2 tāmravallīdalarasaiḥ plāvayed gandhasaindhavam //
ĀK, 1, 4, 458.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
ĀK, 1, 7, 18.2 hayamūtrasnuhīkṣīrakulatthakarasaistathā //
ĀK, 1, 7, 37.1 tīkṣṇakāntānanarasaiḥ punas tat pariveṣṭayet /
ĀK, 1, 7, 116.3 ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ //
ĀK, 1, 7, 171.2 peṭārī vākucī kanyā caikaikasya rasaiḥ pṛthak //
ĀK, 1, 7, 173.1 satvaṣoḍaśabhāgena yojyaṃ peṣyaṃ varārasaiḥ /
ĀK, 1, 9, 2.1 punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam /
ĀK, 1, 9, 14.2 guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet //
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena vā /
ĀK, 1, 9, 18.2 haṃsapādīrasair mardyaṃ bījairdivyauṣadhodbhavaiḥ //
ĀK, 1, 9, 32.1 jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam /
ĀK, 1, 9, 32.2 pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ //
ĀK, 1, 9, 37.2 mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ //
ĀK, 1, 9, 42.2 pūrvavadbhasmayedvyomasatvaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 46.1 rasaistrisaptavārāṇi mardayedbhāvayetkramāt /
ĀK, 1, 9, 72.1 ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 75.2 kāntaṃ trisaptadhā bhāvyamaśvagandhāvarārasaiḥ //
ĀK, 1, 9, 80.1 rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye /
ĀK, 1, 9, 83.2 suvarṇavajraṃ varṣābhūrasairbhāvyaṃ trisaptadhā //
ĀK, 1, 9, 91.2 dhātrībhṛṅgarasairmardyamekaviṃśativārakam //
ĀK, 1, 9, 95.1 jyotiṣmatīrasair bhāvyamekaviṃśativārakam /
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 130.2 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā //
ĀK, 1, 9, 143.1 triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ /
ĀK, 1, 9, 143.1 triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ /
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 9, 159.1 varākvāthe rasairdinaṃ saṃpuṭake pacet /
ĀK, 1, 9, 159.2 kṛte laghupuṭe paścādbhāvyaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 169.2 triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet //
ĀK, 1, 9, 170.2 varābhṛṅgarasair ekaviṃśatiṃ vāramātape //
ĀK, 1, 13, 18.1 eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam /
ĀK, 1, 15, 173.1 viḍaṅgabhṛṅgakhadirabrahmavṛkṣarasaiḥ pṛthak /
ĀK, 1, 15, 174.2 triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā //
ĀK, 1, 15, 364.1 guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ /
ĀK, 1, 15, 456.1 vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ /
ĀK, 1, 15, 618.2 samavellarikāmūlaphalajaiśca rasaistathā //
ĀK, 1, 15, 628.2 juhuyācchāradāmantraistadrasaiśca sahasrakam //
ĀK, 1, 16, 67.2 samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye //
ĀK, 1, 16, 75.2 nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam //
ĀK, 1, 16, 76.2 rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet //
ĀK, 1, 16, 83.2 bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam //
ĀK, 1, 16, 84.1 tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
ĀK, 1, 16, 87.2 śriyālīkākatuṇḍyāśca bījaṃ nirguṇḍikārasaiḥ //
ĀK, 1, 16, 88.1 japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam /
ĀK, 1, 16, 93.1 varābhṛṅgarasaiḥ piṣṭvā kāntapātre vilepayet /
ĀK, 1, 16, 93.2 avāṅmukhaṃ viniṣṭhāpya prātastaṃ bhṛṅgarāḍrasaiḥ //
ĀK, 1, 17, 80.1 yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 17, 85.1 alābośca rasairvāpi pibedelāṃ saśarkarām /
ĀK, 1, 21, 55.2 ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ //
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 25.2 athavā jambīrarasairmardayitvā tu pācayet //
ĀK, 1, 23, 26.2 punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam //
ĀK, 1, 23, 36.2 dinaṃ jambīrakarasairātape cātitīvrake //
ĀK, 1, 23, 39.2 jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak //
ĀK, 1, 23, 60.1 viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet /
ĀK, 1, 23, 61.2 śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ //
ĀK, 1, 23, 64.1 taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ /
ĀK, 1, 23, 74.1 sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ /
ĀK, 1, 23, 97.1 sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet /
ĀK, 1, 23, 105.2 amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam //
ĀK, 1, 23, 107.2 bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet //
ĀK, 1, 23, 114.1 haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ /
ĀK, 1, 23, 116.1 mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ /
ĀK, 1, 23, 124.2 khajīrṇasūtaṃ vimalāṃ samaṃ nirguṇḍikārasaiḥ //
ĀK, 1, 23, 159.2 divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam //
ĀK, 1, 23, 179.2 unmattakarasaiḥ pūryā śanairmandāgninā pacet //
ĀK, 1, 23, 198.1 jalakumbhīrasaiḥ sūtaṃ mardayeddivasatrayam /
ĀK, 1, 23, 205.2 pūrayitvā rasairmūṣāṃ nirundhyāt tanmukhaṃ dṛḍham //
ĀK, 1, 23, 234.2 kuraṇḍakarasaiḥ sāndramātape mardayedrasam //
ĀK, 1, 23, 251.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
ĀK, 1, 23, 254.2 palāni daśacūrṇasya rasairdhātryāstu bhāvayet //
ĀK, 1, 23, 262.2 saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ //
ĀK, 1, 23, 344.1 rasatālakatutthāni mardayeduccaṭārasaiḥ /
ĀK, 1, 23, 571.1 śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate //
ĀK, 1, 23, 629.2 mṛtavajraṃ kalāṃśena mardayed dvipadīrasaiḥ //
ĀK, 1, 23, 719.2 tattulyaṃ mardayetsūtaṃ devadālyā rasaiḥ puṭet //
ĀK, 1, 24, 132.2 mahārasānpiṣṭikārdhaṃ mardayed oṣadhīrasaiḥ //
ĀK, 1, 24, 137.1 samāṃśabhakṣaṇe sūte mardayedoṣadhīrasaiḥ /
ĀK, 1, 24, 142.1 mahārasapiṣṭikāṃ ca mardayedoṣadhīrasaiḥ /
ĀK, 1, 24, 144.1 mṛgadūrvottamāsomārasaiḥ sūtakasāraṇam /
ĀK, 1, 24, 187.1 tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham /
ĀK, 1, 26, 83.2 dhūpayecca yathāyogaṃ rasairuparasairapi //
ĀK, 2, 1, 35.1 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 64.2 kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //
ĀK, 2, 1, 82.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //
ĀK, 2, 1, 132.1 phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /
ĀK, 2, 1, 133.2 phalapūrarasaiḥ pakvairmardayitvātha pūrvavat //
ĀK, 2, 1, 143.1 mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /
ĀK, 2, 1, 143.2 kāsamardarasaiḥ pañca varāgomūtrakairapi //
ĀK, 2, 1, 164.2 agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ //
ĀK, 2, 1, 168.2 pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ //
ĀK, 2, 1, 169.1 kokilākṣarasaiḥ sapta kumārīsvarasaistathā /
ĀK, 2, 1, 169.2 śvetadūrvārasaistadvadvyāghrīkandarasaistathā //
ĀK, 2, 1, 169.2 śvetadūrvārasaistadvadvyāghrīkandarasaistathā //
ĀK, 2, 1, 170.1 punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ /
ĀK, 2, 2, 33.1 bhasmatāṃ yātyuparasai rasaiścaiva mahārasaiḥ /
ĀK, 2, 4, 16.2 liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ //
ĀK, 2, 4, 19.1 taptāni tāmrapatrāṇi secayettiktakārasaiḥ /
ĀK, 2, 5, 35.1 tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam /
ĀK, 2, 5, 42.1 brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
ĀK, 2, 6, 5.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ /
ĀK, 2, 7, 65.1 pṛthakpañcāmṛtaiḥ pañcapuṭaṃ cekṣurasais tridhā /
ĀK, 2, 7, 74.1 kumārīsvarasaistadvaccitramūlarasaistathā /
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 7, 78.1 pañcapañcekṣujarasaiḥ pañcadhā puṭamācaret /
ĀK, 2, 7, 82.2 muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet //
ĀK, 2, 7, 83.2 tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ //
ĀK, 2, 7, 84.1 kakubhasya rasaistadvajjambūtvaksvarasaistathā /
ĀK, 2, 8, 216.2 vajrakandasamāyuktairbhāvayetkadalīrasaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 41.3, 2.0 śikhitittirihaṃsānāṃ piṇḍarasair vyastasamastāś catvāraḥ piṇḍarasāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 10.1 kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /
ŚdhSaṃh, 2, 11, 44.1 śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
ŚdhSaṃh, 2, 11, 45.1 puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ /
ŚdhSaṃh, 2, 11, 47.2 rasaiḥ kuṭhāracchinnāyāḥ pātālagaruḍīrasaiḥ //
ŚdhSaṃh, 2, 11, 47.2 rasaiḥ kuṭhāracchinnāyāḥ pātālagaruḍīrasaiḥ //
ŚdhSaṃh, 2, 11, 67.1 mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ /
ŚdhSaṃh, 2, 12, 6.2 kākamācīrasais tadvad dinamekaṃ ca mardayet //
ŚdhSaṃh, 2, 12, 8.2 mardayennimbukarasairdinamekam anāratam //
ŚdhSaṃh, 2, 12, 16.2 nimbūrasairnimbapatrarasairvā yāmamātrakam //
ŚdhSaṃh, 2, 12, 16.2 nimbūrasairnimbapatrarasairvā yāmamātrakam //
ŚdhSaṃh, 2, 12, 41.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
ŚdhSaṃh, 2, 12, 42.1 khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam /
ŚdhSaṃh, 2, 12, 43.2 nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham //
ŚdhSaṃh, 2, 12, 45.2 sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam //
ŚdhSaṃh, 2, 12, 57.2 ekatra mardayeccūrṇamindravāruṇikārasaiḥ //
ŚdhSaṃh, 2, 12, 88.1 lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā /
ŚdhSaṃh, 2, 12, 99.2 mardayedārdrakarasaiś citrakasvarasena ca //
ŚdhSaṃh, 2, 12, 109.1 ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ /
ŚdhSaṃh, 2, 12, 145.1 bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ /
ŚdhSaṃh, 2, 12, 236.1 mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ /
ŚdhSaṃh, 2, 12, 245.2 madhūkajātīmadanarasaireṣāṃ vimardayet //
ŚdhSaṃh, 2, 12, 250.1 balārasaiḥ saptavelamapāmārgarasaistridhā /
ŚdhSaṃh, 2, 12, 250.1 balārasaiḥ saptavelamapāmārgarasaistridhā /
ŚdhSaṃh, 2, 12, 257.2 etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //
ŚdhSaṃh, 2, 12, 263.2 tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //
ŚdhSaṃh, 2, 12, 264.1 padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet /
ŚdhSaṃh, 2, 12, 268.1 rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ /
ŚdhSaṃh, 2, 12, 269.2 kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ //
ŚdhSaṃh, 2, 12, 271.2 bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //
ŚdhSaṃh, 2, 12, 279.2 rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet //
ŚdhSaṃh, 2, 12, 280.2 vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //
ŚdhSaṃh, 2, 12, 282.2 nīlikālambuṣādrāvair babbūlaphalikārasaiḥ //
ŚdhSaṃh, 2, 12, 283.1 bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 27.0 kumārī prasiddhā kuṭhārakulattharasairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 7.0 athavā kuṭhāracchinnāyā rasaiḥ kṛtvā daradaṃ lohacūrṇaṃ ca pūrvavat saṃmardya puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.2 jambīrāṇāṃ rasaiḥ svinnaṃ meṣaśṛṅgīrase'thavā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.2 pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 4.0 jambīranimbūkarasairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 3.0 jvālāmukhyā rasairiti jvālāmukhī jayantī tasyāḥ patrāṇāṃ svarasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 10.2 asakṛdbhāvitaṃ śṛṅgaṃ hāriṇaṃ kuṭṭitaṃ rasaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 5.2 gandhakaṃ ca samaṃ piṣṭvā kāravellyā rasairdinam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 mardanamatra pūrvoktarasairiti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 6.0 dhattūraphalarasairvā vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 7.0 parato vakṣyamāṇonmattarase dhattūraphalarasairiti vacanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 3.0 sampradāyastu amlarasaiḥ saha dṛḍhamardanaṃ kāryaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.2 ārdrakasya rasair eva bhūtonmādapraśāntaye //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 9.2 bilvamūlādrasairiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 11.0 paścātkāryam āha rasairityādi //
Abhinavacintāmaṇi
ACint, 2, 24.3 nirdravaṃ marditaḥ patrarasaiḥ śuddhi bhaved rasaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 222.1 pañcabhiś ca rasair yukto rasenāmlena varjitaḥ /
BhPr, 7, 3, 11.1 kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /
BhPr, 7, 3, 92.1 śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
BhPr, 7, 3, 93.1 puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ /
BhPr, 7, 3, 181.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
BhPr, 7, 3, 202.1 nimbūrasanimbapatrarasair vā yāmamātrakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 14.1, 1.0 anyacca kāñcanārarasaiḥ samasūtakagandhayoḥ kajjalī hemapatrāṇi lepayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 5.0 balā prasiddhā tadrasaiḥ saptavelaṃ saptavāraṃ bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 6.0 apāmārga ūrdhvakaṇṭakaḥ tadrasaistridhā bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 tato dhātakīrasairbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 parūṣakaphalaviśeṣaḥ kaseruḥ prasiddhaḥ madhūkaṃ guḍapuṣpaḥ vānarī kapikacchūḥ eṣāṃ rasairbhāvayitvā śoṣayitvā vicūrṇayet //
Haribhaktivilāsa
HBhVil, 3, 352.2 api sarvanadītoyair mṛtkūṭaiś cātha gorasaiḥ /
HBhVil, 4, 74.2 dhānyakalkaiḥ parṇakalkaiḥ rasaiś ca phalavalkalaiḥ //
Haṃsadūta
Haṃsadūta, 1, 84.1 bhavantaṃ saṃtaptā vidalitatamālāṅkurarasair vilikhya bhūbhaṅgīkṛtamadanakodaṇḍakadanam /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 18, 40.3, 4.0 pūrvauṣadhasaṃyutaṃ nāgaṃ ahimārarasaiḥ karavīradrāvaiḥ puṭitaṃ kuryāt //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
Rasakāmadhenu
RKDh, 1, 1, 71.6 sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram //
RKDh, 1, 1, 210.1 paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam /
RKDh, 1, 2, 25.3 auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /
RKDh, 1, 5, 3.1 śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt /
RKDh, 1, 5, 14.2 somavallīrasaiḥ piṣṭvā vyomaṃ sauvarcalānvitam //
RKDh, 1, 5, 56.2 sasnehakṣārakaṭvamlai rasaistaistālakādibhiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
Rasasaṃketakalikā
RSK, 2, 40.2 nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ //
RSK, 4, 2.2 sarvametatsamaṃ śuddhaṃ kāravellyā rasairdinam //
RSK, 4, 10.1 devadālīrasairbaddhā rasaścaitanyabhairavaḥ /
RSK, 4, 10.2 dattārdrakarasaiḥ sarvasaṃnipātavighātakṛt //
RSK, 4, 19.2 kāravellyā rasairbhāvyamekaviṃśativārakān //
RSK, 4, 21.2 kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ //
RSK, 4, 28.1 kaṭutrikarasairbhāvyaṃ tālamekaṃ catuḥśilā /
RSK, 4, 28.2 dinaṃ vāsārasaiḥ piṣṭvā vālukāyantrapācitam //
RSK, 4, 39.1 tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā /
RSK, 4, 63.2 śaṅkhapuṣpīrasaistadvadgandhakaṃ marditaṃ kṣipet //
RSK, 4, 95.2 musalyā cākhuparṇyā ca mātuluṅgarasaistryaham //
RSK, 4, 109.2 kākamācyā ca jīvantyā rasaiḥ syādyāmayugmakāt //
RSK, 4, 111.2 triphalānimbakārpāsīrasairnārī kramāt pṛthak //
RSK, 4, 119.2 snuhyarkadugdhaiḥ śrīkhaṇḍadvayapathyobhayārasaiḥ //
RSK, 5, 6.1 ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
Rasataraṅgiṇī
RTar, 2, 16.1 koladāḍimavṛkṣāmlacāṅgerīciñcikārasaiḥ /
RTar, 3, 37.1 dravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ /
Rasārṇavakalpa
RAK, 1, 57.2 śuṣkaṃ bhṛṅgarasair yuktaṃ samānaṃ puṭakārayet //
RAK, 1, 61.2 nāgavallīrasair miśraṃ śataṭaṅkīrasaiḥ pṛthak //
RAK, 1, 61.2 nāgavallīrasair miśraṃ śataṭaṅkīrasaiḥ pṛthak //
RAK, 1, 81.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
RAK, 1, 112.1 narasārarasair bhāvyaṃ rasakaṃ saptavārataḥ /
RAK, 1, 136.2 tṛṇauṣadhyā rasaiḥ sūto naiva baddhaḥ kadācana //
RAK, 1, 169.1 tadrasairmardayetsūtaṃ yāvatsaptadināni ca /
RAK, 1, 170.1 rasaṃ ca tālakaṃ tulyaṃ mardayed uccaṭārasaiḥ /
RAK, 1, 205.2 devadālīrasairbhāvyaṃ vaṅgaṃ stambhayate kṣaṇāt //
RAK, 1, 258.1 niśācararasair bhāvyaṃ saptavāraṃ tu tālakam /
RAK, 1, 466.1 munivṛkṣarasaiścaiva tatkalkaṃ tu kārayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.2 vanyairdhānyaiḥ phalair mūlai rasaiścaiva pṛthagvidhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 75.2 tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 45.2 jātīpuṣparasair bhāvyā saptarātraṃ punaḥ punaḥ //
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
Yogaratnākara
YRā, Dh., 31.2 agnau saṃtāpya nirguṇḍīrasaiḥ saṃsecayettriśaḥ /
YRā, Dh., 34.1 tilaparṇīrasais tāmrapatrāṇi parilepayet /
YRā, Dh., 67.1 dāḍimīpatrajarasairlohacūrṇaṃ ca bhāvitam /
YRā, Dh., 131.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
YRā, Dh., 133.2 trirgokṣurakaṣāyeṇa triḥ puṭed vānarīrasaiḥ //
YRā, Dh., 134.1 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣajaiḥ /
YRā, Dh., 134.2 rasaiḥ puṭettato dhenukṣīrādekaṃ puṭaṃ mṛdu //
YRā, Dh., 159.2 jambīrajarasair vāpi bījapūradravaiḥ pacet //
YRā, Dh., 172.1 karkoṭīmeṣaśṛṅgījai rasairjambīrajairdinam /
YRā, Dh., 315.3 nīlaṃ nīlīrasair vajraṃ vinā śudhyati dolayā //
YRā, Dh., 341.1 vaidehī citrakarasairātape bhāvayetpuṭe /
YRā, Dh., 389.1 ahiphenaṃ śṛṅgaverarasairbhāvyaṃ trisaptadhā /